________________
cिeeeee
श्रीजम्बू
द्वीपशान्तिचन्द्रीया वृत्तिः ॥४४९॥
नन्तरात् मण्डलात् पश्चानुपूर्व्या गण्यमानं त्र्यशीत्यधिकशततमं, प्रतिमण्डलं चाहोरात्रगणनादहोरात्रोऽपि व्यशीत्यधिक- वक्षस्कारे शततमस्तेनायमुत्तरायणस्य चरमो दिवस इत्याद्यभिधातुमाह-एस णं दोचे छम्मासे' इत्यादि, एष द्वितीयः षण्मास:-॥४॥ दिनरात्रिप्रागुक्तयुक्त्या अयनविशेषो ज्ञातव्यः, एतत् द्वितीयस्य षण्मासस्य पर्यवसानं व्यशीत्यधिकशततमाहोरात्रत्वात् , एष
मानं मू. आदित्यः संवत्सरः-आदित्यचारोपलक्षितः संवत्सर इति, इत्यनेन नक्षत्रादिसंवत्सरव्युदासः, एतच्चादित्यस्य संवत्सरस्य पर्यवसानं चरमायनचरमदिवसत्वात् इति समाप्तं मुहूर्तगतिद्वारम्, तत्सम्बद्धाच्च दृष्टिपथवक्तव्यताऽपि ॥ अथाष्टमं दिनरात्रिवृद्धिहानिद्वारं निरूप्यते
जया णं भंते ! सूरिए सबभंतरं मंडलं उवसंकमित्ता चार चरइ तया णं केमहालए दिवसे केमहालिया राई भवइ ?, गोअमा ! तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहण्णिआ दुवालसमुहुत्ता राई भवइ, से णिक्खममाणे सूरिए णवं । संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अन्भंतराणंतरं मंडलं उवसंकमित्ता चार चरइ, जया णं भंते ! सूरिए अब्भंतराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं केमहालए दिवसे केमहालिया राई भवइ ?, गो! तया णं अट्ठारसमुहुत्ते दिवसे भवइ
॥४४९॥ दोहिं एगद्विभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवइ दोहि अ एगट्ठिभागमुहुत्तेहिं अहिअत्ति, से णिक्खममाणे सूरिए दोचंसि अहोरत्तंसि जाव चार चरइ तया णं केमहालए दिवसे केमहालिया राई भवइ ?, गोयमा ! तयाणं अट्ठारसमुहुत्ते दिवसे भवइ चउहिं एगद्विभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवइ चउहिं एगसद्विभागमुहुत्तेहिं अहिअत्ति, एवं खलु एएणं उवा
Jain Education International
For Private Personel Use Only
www.jainelibrary.org