________________
श्रीजम्बू-शहूर्त्तानयनाय भूयस्त्रिंशता गुण्यते, जाते द्वे लक्षे चतुःसप्ततिसहस्राणि पचं शतानि २७४५००, तेषा चतुष्पंचाशदधि- ७वक्षस्कारे द्वीपशा
कैकचत्वारिंशच्छतैर्भागहरणं लब्धाः षट्षष्टिर्मुहूर्ताः ६६ शेषा अंशास्तिष्ठन्ति त्रीणि शतानि पत्रिंशदधिकानि ३३६/ कुलादिपून्तिचन्द्री
र्णिमामा॥ ततो द्वापष्टिभागानयनाथ तानि षष्ट्या गुण्यन्ते जातानि विंशतिसहस्राणि अष्टौ शतानि द्वात्रिंशदधिकानि २०८३२, या वृत्तिः
वास्याःमू. तेषामनन्तरोक्तच्छेदराशिना ४१५४ भागो हियते लब्धाः पंच द्वापष्टिभागाः ५ शेषास्तिष्ठन्ति द्वाषष्टिः ततश्चास्या ॥५०७॥ द्वाषष्टया अपवर्त्तना क्रियते जात एकः छेदराशेरपि द्वाषष्टयाऽपवर्तनायां जाता सप्तषष्टिः, तत आगतं षट्षष्टिर्मुहूर्ता|
एकस्य च मुहूर्तस्य पंच परिपूर्णा द्वापष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इति, तदेवमुक्तमवधार्यराशिप्रमाणं, सम्प्रति शेषविधिमाह-'एअमवहाररासि इच्छअमावाससंगुणं कुज्जा । णक्खत्ताणं इत्तो सोहणगविहिं | निसामेह ॥ ३ ॥' एनं-अनन्तरोदितस्वरूपमवधार्यराशिमिच्छामावास्यासंगुणं-याममावास्यां ज्ञातुमिच्छति तत्संगुणितं कुर्यात् , अत ऊर्ध्व च नक्षत्राणि शोधनीयानि ततोऽत ऊर्व नक्षत्राणां शोधनकविधि-शोधनप्रकारं वक्ष्यमाणं निशामयत-आकर्णयत । तत्र प्रथमतः पुनर्वसुशोधनकमाह-बावीसं च मुहुत्ता छायालीसं विसद्विभागा य । एअं पुणव-19
॥५०७॥ |सुस्स य सोहेअवं हवइ पुण्णं ॥४॥' द्वाविंशतिर्मुहूर्ताः एकस्य च मुहूर्तस्य षट्चत्वारिंशद् द्वाषष्टिभागाः एतत्| एतावत्प्रमाणं पुनर्वसुनक्षत्रस्य परिपूर्ण भवति शोद्धव्यं, कथमेवंप्रमाणस्य शोधनकस्योत्पत्तिरिति चेत् ?, उच्यते, | यदि चतुर्विशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते तत एक पर्वातिक्रम्य कति पर्यायास्तेनैकेन पर्वणा |
Jain Education Inter
For Private & Personel Use Only
ww.jainelibrary.org