________________
eseseakce
श्रीजम्बू-च्छूितानि-उत्कटानि भवन्ति, तत्र तपः-अनशनादि द्वादशविधं नियमः-शौचादिः ब्रह्मचर्य-मैथुनविरतिः, अत्र च । वक्षस्कारे द्वीपशा- शेषत्र तानामनुपदर्शनमुत्कटबतधारिणां ज्योतिष्केषु उत्पादासम्भवात् , उच्छ्रितानीत्युपलक्षणं तेन यथा यथा अनुच्छ्रि- अणुत्वादिन्तिचन्द्रीतानीत्यपि बोध्यं, अन्यथोत्तरसूत्रे वक्ष्यमाणमणुत्वं नोपपद्येत, यच्छन्दगभितवाक्यस्य तच्छन्दगम्भितवाक्यसापे
र परिवार या वृत्ति:
अबाधा सू. क्षत्वादुत्तरवाक्यमाह तथा तथा तेषां देवानामेवं प्रज्ञायते-ज्ञायते इति, तद्यथा-अणुत्वं वा तुल्यत्वं वा, न चैतद- |१६२-१६४ ॥५२२॥ नुचितं, दृश्यते हि मनुष्यलोकेऽपि केचिजन्मान्तरोपचिततथाविधपुण्यप्राग्भारा राजत्वमप्राप्ता अपि राज्ञा सह
तुल्यविभवा इति, अत्र व्यतिरेकमाह-यथा यथा तेषां देवानां-ताराविमानाधिष्ठातॄणां प्राग्भवार्जितान्युच्छ्रितानि तपो-18 | नियमब्रह्मचर्याणि न भवेयुस्तथा तथा तेषां देवानां नो एवं प्रज्ञायते-अणुत्वं वा तुल्यत्वं वा, अभियोगिककर्मोदयेना
तिनिकृष्टत्वात् , अयमर्थः-अकामनिर्जरादियोगाद्देवत्वप्राप्तावपि देवर्ल्डरलाभेन चन्द्रसूर्येभ्यो द्युतिविभवाद्यपेक्षयाऽणु| त्वमपि न सम्भवेत् , कुतस्तमां तेषां तैस्सह तुल्यत्वमिति । अथ द्वितीयं द्वारं प्रश्नयति-'एगमेगस्स णं भन्ते !'इत्यादि, | एकैकस्य भदन्त! चन्द्रस्य कियन्तो महाग्रहाः परिवार तथा कियन्ति नक्षत्राणि परिवारः तथा कियत्यस्तारागणकोटाकोव्यः परिवारभूताः प्रज्ञप्ताः?, भगवानाह-गौतम! अष्टाशीतिर्महाग्रहाः परिवारोऽष्टाविंशतिनक्षत्राणि परिवारः षट्प-19
प ॥५२२॥ ष्टिसहस्राणि नव शतानि पञ्चसप्तत्यधिकानि तारागणकोटाकोटीनां परिवारभूतानि प्रज्ञप्तानि, यद्यप्यत्र एते चन्द्रस्यैव परिवारतयोक्तास्तथापि सूर्यस्यापीन्द्रत्वादेते एव परिवारतयाऽवगन्तव्याः, समवायाङ्गे जीवाभिगमसूत्रवृत्त्यादौ तथा.
seeR
Jain Education
For Private
Personal Use Only
Anjainelibrary.org |