________________
श्रीजम्बू
घन:-स्त्यानीकृतं दधि गोक्षीरफेनः प्रसिद्धः, रजतनिकरो-रूप्यराशिस्तेषामिव प्रकाश:-तेजःप्रसारो येषा ते तथा तेषां,
सारा साततथा तपा, ७वक्षस्कारे द्वीपशा-18 तथा स्थिरौ-दृढौ लष्टौ-कान्तौ प्रकोष्ठको-कलाचिके येषां ते तथा, तथा वृत्ताः-वर्तुलाः पीवराः-पुष्टाः सुश्लिष्टाः-18 चन्द्रादिन्तिचन्द्री-18| अविवराः विशिष्टा:-तीक्ष्णा भेदिका या दंष्ट्रास्ताभिर्विडम्बितं-विवृतं मुखं येषां ते तथा, प्रायो हि सिंहजातीया
विमानवा. या वृचिः दाढाभिया॑त्तमुखा एव भवन्तीति, अथवा विडम्बितं-धातूनामनेकार्थत्वात् शोभितं मुखं येषां ते तथा, ततः
हकाः मू. ॥५२७॥ कर्मधारयस्तेषां, तथा रक्तोत्पलपत्रवत् मृदुसुकुमाले-अतिकोमले तालुजिह्वे येषां ते तथा तेषां, तथा मधुगु
टिका-घनीभूतक्षौद्रपिण्डस्तद्वत्पिङ्गले अक्षिणी येषां ते तथा तेषां, प्रायो हि हिंस्रजीवानां चक्षुषि पीतवर्णानीति, तथा पीवरे-उपचिते वरे-प्रधाने ऊरू-जंधे येषां ते तथा, परिपूर्णः अत एव विपुलो-विस्तीर्णः स्कन्धो येषां ते तथा, ततः पदद्वयकर्मधारयस्तेषां, तथा मृदवो विशदाः-स्पष्टाः सूक्ष्मा:-प्रतलाः लक्षणैः प्रशस्ताः वरवर्णाःप्रधानवर्णाः या केसरसटा:-स्कन्धकेसरच्छटास्ताभिरुपशोभितानां तथा उच्छ्रितं-ऊवीकृतं सुनमितं-सुष्टु अधोमुखी. कृतं सुजातं-शोभनतया जातमास्फोटितं च-भूमावास्फालितं लाल यैस्तथा तेषां, तथा वज्रमयनखानां तैलादित्वाद् । द्वित्त्वं वज्रमयदंष्ट्राणां वज्रमयदंताना, त्रयाणामध्यवयवानामभङ्गुरत्वोपदर्शनार्थ वज्रोपमानं, तथा तपनीयमयजिह्वानां ॥५२७॥ तथा तपनीयमयतालुकानां तथा तपनीयं योक्रकं प्रतीतं सुयोजितं येषु ते तथा तेषां कामेन-स्वेच्छया गमो-गमनं येषां ते तथा तेषां, यत्र जिगमिषन्ति तत्र गच्छन्तीत्यर्थः, अत्र 'युवर्णवृदृवशरणगमृद्ह' (श्रीसिद्ध०५-३-२८७)
Feeeeeeeeeeeeeeeeeeee
sin Eduent an international
For Private & Personel Use Only
www.jainelibrary.org