________________
Jain Education Inte
कृतस्य पञ्चत्रिंशदधिकाष्टादशशत भागानामेकस्मिन मुहूर्ते आक्रमणात्, तेभ्यो मन्दगतयः सूर्याः, एकैकस्मिन् मुहूर्त्ते त्रिंशदधिकाष्टादशभागानामाक्रमणात्, तेभ्यञ्चन्द्रा मन्दगतयः एकैकस्मिन् मुहूर्ते अष्टक्टवधिकसप्तशत भागानामाक्रमणात्, ग्रहास्तु वक्रानुवक्रादिगतिभावतोऽनियतगतिकास्तेन न तेषां मण्डलादिचिन्ता नापि गतिप्ररूपणा, तारकाणामप्यवस्थितमण्डलकत्वाच्ञ्चन्द्रादिभिः सह योगाभावचिन्तनाञ्च न मण्डलादिप्ररूपणा कृता । सम्प्रति सूर्यस्योद्गमनास्तमयने अधिकृत्य बहवो मिथ्याभिनिविष्टबुद्धयों विप्रतिपन्नास्तेन तद्विप्रतिपत्तिमपाकर्तुं प्रश्नमाह-
जम्बुद्दीवे णं भंते! दीवे सूरिआ उदीणपाईणमुग्गच्छ पाईणदाहिणमागच्छति १ पाइणदाहिणमुग्गच्छ दाहिणपडीणमागच्छंत २ दाहिणपडीणमुग्मच्छ पडीण उदीणमागच्छति ३ पडीणउदीणमुग्गच्छ उदीणपाईणमागच्छंति ४१, हंता गोअमा! जहां पंचमसए पढमे उद्देसे जाव णेवत्थि उस्सप्पिणी अवट्टिए णं तत्थ काले पं० समणाउसो !, इचेसा जम्बुद्दीवपण्णत्ती सूरपण्णत्ती वत्समासेणं सम्मत्ता भवइ ॥ जम्बुद्दीवे णं भंते! दीवे चंदिमा उदीणपाईणमुग्गच्छ पाईणदाहिणमार्गच्छंति जहा सूरवन्तब्वया जहा पंचमसयस्स दसमे उसे जाव अवट्टिए णं तत्थ काले पण्णत्ते समणाउसो !, इबेसा जम्बुद्दीवपण्णत्ती वत्थुसमासेणं सम्मत्ता भवइ । ( सूत्रे १५० )
'जम्बुद्दीवे ण' मित्यादि, जम्बूद्वीपे भदन्त । द्वीपे द्वौं सूर्यो जम्बूद्वीपे द्वयोरेव भावात् उदीचीनप्राचीनं उदगेव उदीचीनं च तदुदीच्या आसन्नत्वात् प्राचीनं च प्राच्याः प्रत्यासन्नत्वादुदीचीनप्राचीनं, अत्र स्वार्थे इन् प्रत्ययः,
For Private & Personal Use Only
jainelibrary.org