________________
७वक्षस्कारे प्रथमादिमण्डला-- बाधा सू. १४६
श्रीजम्बू-शि स्तावत्प्रमाणषट्पञ्चाशद्भागप्रमाणमित्यर्थः, तत्रिगुणं सविशेष-साधिकं परिक्षेपेण करणरीत्या द्वे योजने पञ्चपञ्चाद्वीपशा-15 शभागाः साधिका इत्यर्थः, अष्टाविंशतिमेकपष्टिभागान् योजनस्य वाहल्येन । अथ मन्दरमधिकृत्य प्रथमादिम-1 न्तिचन्द्री
ण्डलाबाधाप्रश्नमाहया वृत्तिः ॥४६६॥
जम्बुद्दीवे दीवे मन्दरस्स पव्वयस्स केवइआए आबाहाए सव्वन्भंतरए चन्दमंडले पण्णत्ते?, गोअमा! चोआलीसं जोअणसहस्साई अट्ठ य वीसे जोअणसए अबाहाए सव्वब्भन्तरे चन्दमंडले पण्णत्ते, जम्बुद्दीवे.२ मन्दरस्स पव्वयस्स केवइयाए अबाहाए अभंतराणन्तरे चन्दमंडले पण्णत्ते?, गो०! चोआलीसं जोअणसहस्साइं अट्ठ य छप्पण्णे जोअणसए पणवीसं च एगसद्विभाए जोमणस्स एगट्ठिभागं च सत्तहा छेत्ता चत्तारि चुण्णिाभाए अबाहाए अभंतराणन्तरे चन्दमंडले पण्णत्ते, जम्बुद्दीवे दीवे मन्दरस्स पब्वयस्स केवइआए अबाहाए अभंतरतच्चे मंडले पं०?, गो०! चोआलीसं जोअणसहस्साइं अह य पाणउए जोअणसए एगावण्णं च एगसट्ठिभाए जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता एगं चुण्णिआभागं अवाहाए अभंतरतचे मंडले पण्णत्ते, एवं खलु एएणं उवाएणं णिक्खममाणे चंदे तयाणन्तराओ मंडलाओ तयाणन्तरं मंडलं संकममाणे २ छत्तीसं छत्तीसं जोअणाई पणवीसं चं एगद्विभाए जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता चत्तारि चुण्णिआभाए एगमेगे मंडले अबाहाए वुद्धिं अभिवद्धेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चार चरइ । जम्बुद्दीवे दीवे मन्दरस्स पबयस्स केवइआए अबाहाए सब्बबाहिरे चंदमंडले पं०?, पणयालीसं जोअणसहस्साई तिणि अ तीसे जोअणसए अबाहाए सव्वबाहिरए चंदमंडले ५०, जम्बुद्दीवे दीवे मन्दरस्स
॥४६६॥
Jan Education Intematon
For Private
Personal use only
www.ainelibrary.org