Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad
Catalog link: https://jainqq.org/explore/002580/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Ācārya Rāmcandra and Guncandra's DRAVYĀLANKĀRA With Auto Commentary आचार्यश्री रामचन्द्र-गुणचन्द्राभ्यां विरचितः द्रव्यालङ्कारः L. D. Series : 126 General Editor : Jitendra B. Shah Edited by : Mursi Shri Jambuvijayaji L. D. INSTITUTE OF INDOLOGY AHMEDABAD - 380 009 2010_05 For Private Personal use only www.alibrary.org Page #2 -------------------------------------------------------------------------- ________________ Ācārya Ramacandra and Gunacandra's DRAVYĀLANKĀRA With Auto-Commentary L. D. Series : 126 General Editor Jitendra B. Shah Edited by : Muni Shri Jambuvijayaji L. D. INSTITUTE OF INDOLOGY AHMEDABAD - 380 009 2010_05 Page #3 -------------------------------------------------------------------------- ________________ L. D. Series : 126 Dravyalankär Editor Muni Shri Jambuvijayji Published by Dr. Jitendra B. Shah Director L. D. Institute of Indology Ahmedabad First Edition : June, 2001 ISBN 81-85857-08-3 Price : Rs. 290 Typesetting Swaminarayan Mudrana Mandir 3, Vijay House, Nava Vadaj, Ahmedabad-13. Tel. 7432464, 7415750 Printer Navprabhat Printing Press, Gheekanta Road, Ahmedabad Tel. 5508631, 5509083 2010_05 Page #4 -------------------------------------------------------------------------- ________________ परमाहतकुमारपालभूपालप्रतिबोधक-कलिकालसर्वज्ञाचार्यप्रवरश्री हेमचन्द्रसूरीश्वरशिष्याभ्याम् आचार्यश्रीरामचन्द्र-गुणचन्द्राभ्यां विरचितः द्रव्यालङ्कारः त्रि-प्रकाशत्रयात्मकः तथा स्वोपज्ञटीकाविभूषितो द्वितीय-तृतीयप्रकाशात्मको द्रव्यालङ्कारः • संशोधकः-सम्पादकश्च . पूज्यपादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरपट्टालङ्कार पूज्यपादाचार्यदेवश्रीमद्विजयमेघसूरीश्वरशिष्यपूज्यपादसद्गुरुदेवमुनिराजश्री भुवनविजयान्तेवासी मुनि जम्बूविजयः • सहायका: . मुनिराजश्री धर्मचन्द्रविजय-पुण्डरीकरत्नविजय-धर्मघोषविजया: भारतीय लालभाई दलपतभाई भारतीय संस्कृतिविद्यामन्दिर अमदावाद (गुजरात राज्य)-३८०००९. 2010_05 Page #5 -------------------------------------------------------------------------- ________________ 2010_05 ला. द. ग्रंथश्रेणी : १२६ द्रव्यालंकार • संपादक मुनिश्री जम्बूविजयजी प्रकाशक डो. जितेन्द्र बी. शाह नियामक लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर अहमदाबाद प्रथम आवृत्ति : जून २००१ ISBN 81-85857-08-3 · मूल्य : रु. २९० : टाईप सेटिंग : श्री स्वामिनारायण मुद्रण मंदिर ३, विजय हाउस, नवावाडज, अहमदाबाद - १३. फोन : ७४३२४६४, ७४१५७५० : मुद्रक : नवप्रभात प्रिन्टींग प्रेस घीकांटा रोड, अहमदाबाद - १. फोन : ५५०८६३१. ५५०९०८३ Page #6 -------------------------------------------------------------------------- ________________ પ્રકાશકીય આચાર્ય રામચંદ્રસૂરિ-ગુણચન્દ્રસૂરિ વિરચિત દ્રવ્યાલંકાર ગ્રંથ પ્રગટ કરતાં અમે અપાર હર્ષની લાગણી અનુભવીએ છીએ. આ ગ્રંથના કર્તા આ. રામચંદ્રસૂરિ તથા ગુણચન્દ્રસૂરિ કલિકાલસર્વજ્ઞ આ. હેમચંદ્રસૂરિના સુપ્રસિદ્ધ વિદ્વાન્ શિષ્યો હતા. તેમણે રચેલાં નાટકો અત્યંત પ્રસિદ્ધ છે તેમજ સાહિત્યિક દૃષ્ટિએ ઉચ્ચ કોટિનાં છે. તેમણે જ રચેલો એકમાત્ર દાર્શનિક ગ્રંથ દ્રવ્યાલંકાર અદ્યાવધિ અપ્રસિદ્ધ હતો. છેલ્લાં કેટલાંય વર્ષોથી તેના પ્રકાશનની આતુરતાપૂર્વક રાહ જોવાતી હતી, પરંતુ આ ગ્રંથનો આદિ ભાગ અપ્રાપ્ય હતો. પૂ. મુનિરાજશ્રી જંબૂવિજયજી મ. સા.એ આદિ ભાગ મેળવવા માટે ભારતભરના જ્ઞાનભંડારોમાં શોધખોળ કરી કરાવી હતી. પરંતુ દુર્ભાગ્યે તે અંશ પ્રાપ્ત થઈ ન શકયો એટલે મૂળ ગ્રંથ સંપૂર્ણ અને તેની સ્વોપજ્ઞવૃત્તિનો ઉપલબ્ધ ભાગ પ્રકાશિત કરવામાં આવી રહ્યો છે. ભારતીય દર્શનના મર્મજ્ઞ વિદ્વાનું અને જૈન આગમશાસ્ત્રના વિશિષ્ટ જ્ઞાતા અને સંપાદન-કાર્યના આરૂઢ વિદ્વાન્ પૂ. મુનિ જંબૂવિજયજીએ આ ગ્રંથનું સંપાદન ખૂબ જ ચીવટપૂર્વક કર્યું છે. વિસ્તૃત પ્રસ્તાવના અને ઉપયોગી પરિશિષ્ટોથી ગ્રંથની મહત્તા વધારી છે. આવા ઉત્તમ કાર્ય માટે સંસ્થા તેમની ઋણી છે. અનેકાનેક કાર્યની વ્યસ્તતા વચ્ચે પણ પ્રસ્તુત ગ્રંથનું સંપાદન કાર્ય પૂર્ણ કરી પ્રકાશન માટે તૈયાર કરી આપ્યો છે તે માટે અમે પુનઃ આભાર વ્યક્ત કરીએ છીએ. ભારતીય દર્શનના જિજ્ઞાસુઓને અને વિશેષ કરીને જૈન દર્શનના અભ્યાસુઓને આ ગ્રંથ ઉપયોગી નીવડશે તેવી આશા છે. અમદાવાદ; ૨૦૦૧ જિતેન્દ્ર બી. શાહ 2010_05 Page #7 -------------------------------------------------------------------------- ________________ 2010_05 Page #8 -------------------------------------------------------------------------- ________________ ॥ श्री शंखेश्वरपार्श्वनाथाय नमः ॥ समर्पणम् जनन-पालन-पोषण-संवर्धनादिभिः सम्यग्ज्ञान-दर्शन-चारित्र-संस्कारदानादिभिः अनन्तोपकारिणामनन्तवात्सल्य-कृपारसजलनिधीनां पितृचरणानां श्री सद्गुरुचरणानां परमपूज्यानां मुनिराजश्रीभुवनविजयजीमहाराजानां तथा परमोपकारिण्याः मातृश्रिय साध्वीजीश्री मनोहरश्रिय: करारविन्दयोः ग्रन्थरूपमेतं पुष्पं निधाय कृती भवामि - तत्रभवतां शिशुः जम्बूविजयः श्री आदिनाथ निर्वाण कल्याणक ट्रस्ट देवदर्शनी गेट के पास, पो. बदरीनाथ-२४६४२२ जिल्ला-चमोली, गढवाल, उत्तरांचल राज्य. श्रावण कृष्णपञ्चमी रविवार ता २१-५-२००० 2010_05 Page #9 -------------------------------------------------------------------------- ________________ 2010_05 Page #10 -------------------------------------------------------------------------- ________________ श्रीसिद्धाचलमण्डन श्री ऋषभदेवस्वामिने नमः । श्री शंखेश्वरपार्श्वनाथाय नमः । श्री चिन्तामणिपार्श्वनाथाय नमः । श्री महावीरस्वामिने नमः । श्री गौतमस्वामिने नमः । पूज्यपादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादाचार्यदेवश्रीमद्विजयमेघसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादगुरुदेवमुनिराजश्री भुवनविजयजीपादपद्येभ्यो नमः । પ્રસ્તાવના પરમાહતકુમારપાલભૂપાલપ્રતિબોધક કલિકાલસર્વજ્ઞ આચાર્યભગવાન શ્રીહેમચંદ્રસૂરીશ્વરજી મહારાજના પટ્ટશિષ્ય આચાર્યશ્રી રામચંદ્ર તથા ગુણચંદ્દે મળીને રચેલા સ્વપજ્ઞટીકા સહિત દ્રવ્યાલંકાર ગ્રંથના બીજા તથા ત્રીજા પ્રકાશને વિશ્વમાં એકમાત્ર વિદ્યમાન તાડપત્ર ઉપર લખેલી દ્રવ્યાલંકારની ટીકાની પ્રતિને આધારે, તથા મૂળમાત્ર દ્રવ્યાલંકારના ત્રણેય પ્રકાશોને કાગળ ઉપર લખેલી ત્રણ પ્રતિઓને આધારે સંશોધિત-સંપાદિત કરીને પરમકૃપાળુ અરિહંત પરમાત્માની પરમકૃપાથી તથા મારા અનંત ઉપકારી સદ્ગુરૂદેવ તથા (સંસારી) પિતાશ્રી પૂજ્યપાદ મુનિરાજશ્રી ભુવનવિજયજી મહારાજની પરમકૃપાથી દર્શનશાસ્ત્રપ્રેમી જગત સમક્ષ રજુ કરતાં આજે મને અપાર આનંદનો અનુભવ થાય છે. રામચંદ્રસૂરિમહારાજના જીવન-કવનનું સંક્ષિપ્ત વૃત્તાંત – ગુજરાતના ઈતિહાસમાં ઉત્તર ગુજરાતમાં આવેલ અણહિલપુર (પાટણ) ના સોલંકીઓનો સોલંકીયુગ વિઘાક્ષેત્રે, સાહિત્યક્ષેત્રે, કલાક્ષેત્રે, રાજકીય અને સાંસ્કૃતિક ક્ષેત્રે વિખ્યાત છે. સિદ્ધરાજ જયસિંહના અને મહારાજા કુમારપાલના શાસન દરમ્યાન વિવિધ પ્રવૃત્તિઓ સુવાર્યશિખરે પહોંચી હતી. આ સુવર્ણયુગમાં અનેકવિધાસંપન્ન કલિકાલસર્વજ્ઞ હેમચંદ્રાચાર્ય આદિ અનેક અનેક મહાપુરુષો સિદ્ધરાજ જયસિંહ અને કુમારપાલની રાજસભાને શોભાવતા હતા. શ્રી હેમચંદ્રાચાર્યના વિદ્વાન શિષ્યગણમાં રામચંદ્રસૂરિ એક તેજસ્વી શિષ્ય હતા અને શિષ્યગણમાં આગવું સ્થાન શોભાવતા હતા. તેઓ તેમના પટ્ટધર શિષ્ય હતા. તેમણે અનેક નાટ્ય કૃતિઓ રચી છે. તેઓ શીઘ્રકવિ હતા. એમની કવિત્વ શકિત જોઈને મહારાજા સિદ્ધરાજે એમને વિટામણું બિરૂદ આપ્યું હતું. સમસ્યાપૂર્તિ ઉપર પણ તેમનું સારું એવું પ્રભુત્વ હતું. તેઓ સ્વાતંત્ર્યના ચાહક અને હિમાયતી હતા. તેમના સહાધ્યાયીઓ અને સાથીઓમાં ગુણચંદ્રસૂરિ, મહેન્દ્રસૂરિ વગેરેનો ઉલ્લેખ કરી 2010_05 Page #11 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના શકાય. રામચંદ્રસૂરિ અને ગુણચંદ્રસૂરિ બંનેએ મળીને સ્વપજ્ઞવૃત્તિ સહિત દ્રવ્યાલંકાર અને નાટ્યદર્પણ” રચેલ છે. ‘પ્રબંધશતકર્તા' તથા 'પ્રબંધશતવિધાનનિષ્ણાતબુદ્ધિ' એવાં વિશેષણો પરથી સ્પષ્ટ જણાય છે કે તેમણે સો પ્રબંધ ગ્રંથો રચ્યા હશે. પરંતુ હાલ સર્વભક્ષી કાલને લીધે તે સર્વ ઉપલબ્ધ નથી. બીજો પણ એક મત છે કે પ્રબંધશત” એ સતસંગાપરિમિત પ્રબંધોનો સૂચક નથી પણ તેમણે પ્રબંધશત નામનો કોઈ ગ્રંથ રચેલો છે. અત્યારે નીચે લખેલા ગ્રંથો જ મળે છે. ૧. સત્યહરિશ્ચંદ્ર નાટક નિર્ભયભીમ વ્યાયોગ ૫. યાદવાન્યુદય ૭. રઘુવિલાસ મલ્લિકા મકરન્દ પ્રકરણ ૧૧. વનમાલા નાટિકા ૧૩. યુગાદિદેવ ધાત્રિશિકા ૧૫. પ્રસાદ દ્વાáિશિકા ૧૭. મુનિસુવ્રતસ્તવ ૧૯. સોળ સાધારણ જિનાસ્તવ ૨૧. હૈમબૃહદ્રવૃત્તિ ન્યાસ ૨૩. સુધાકલશ ૨. કૌમુદીમિત્રાણંદ ૪. રાઘવાક્યુદય ૬. યદુવિલાસ ૮. નલવિલાસ નાટક ૧૦. રોહિણી મૃગાંક પ્રકરણ ૧૨. કુમારવિહાર શતક ૧૪. વ્યતિરેક ધાર્નાિશિકા ૧૬. આદિદેવસ્તવ ૧૮. નેમિસ્તવ ૨૦. જિનસ્તોત્રો ૨૨. દ્રવ્યાલંકાર વૃત્તિ સહિત ૨૪. નાટ્યદર્પણ આ ગ્રંથોમાં વ્યાલંકાર ગ્રંથની વિશિષ્ટતા :- સામાન્ય રીતે જૈનદર્શનના ગ્રંથોમાં પ્રમાણનય-સમભંગી-અનેકાન્તવાદ આદિનું વર્ણન જ વિસ્તારથી જોવા મળતું હોય છે. પરંતુ જૈનદર્શન સંમત છ દ્રવ્યોનું (પદ્રવ્યનું) દાર્શનિક પદ્ધતિથી વર્ણન કરનાર કોઈ જ ગ્રંથ જૈન પરંપરામાં જોવામાં આવતો નથી. આ.મ.શ્રી રામચંદ્ર તથા ગુણચંદ્ર આ દિશામાં પહેલ કરીને આ મહાન ગ્રંથની જગતને ભેટ આપી છે. તે તે દ્રવ્યો, તેના ભેદ-પ્રભેદો, તેનાં લક્ષણો વર્ણવીને, તે પ્રસંગે જૈન સિવાયનાં બીજાં દર્શનોનાં મંતવ્યોને તે તે દર્શનના મૌલિક આકર ગ્રંથોમાંથી તે તે સંદર્ભોને વિસ્તારથી ઉદ્ધત કરીને તેનું વિસ્તારથી ખંડન કરીને જૈનદર્શન સંમત સિદ્ધાંતોની સ્થાપના તેમણે આ સટીક ગ્રંથમાં કરી છે. તેમના સમયમાં પ્રચલિત અનેક અનેક ગ્રંથોમાંથી તેમણે એટલા બધા પાઠો ઉદ્ભૂત કર્યા છે કે તે તે દર્શનના અભ્યાસીઓને તેમાંથી તે તે દર્શનોની ઐતિહાસિક આદિ માહિતી વિપુલ પ્રમાણમાં આ ગ્રંથમાં મળશે. ખાસ કરીને વર્તમાન કાળમાં સંસ્કૃત ભાષામાં લુપ્ત થયેલા બૌદ્ધગ્રંથો અંગે પણ આમાં ઘણું જાણવા મળશે. 2010_05 Page #12 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના આ સંબંધમાં, ગ્રંથના અંતમાં (પૃ.૨૧૫-૨૧૬) તેમણે લખેલા નીચેના બે શ્લોકોમાં તેમણે ઘણું કહી દીધું છે. पूर्वैर्यस्य समुद्धतिर्न विहिता धीरैः कुतोऽप्याशयादावाभ्यां स समुद्धृतः श्रुतनिधेर्द्रव्योत्करो दुर्लभः । एनं यूयमनन्तकार्यनिपुणं गृह्णीत तत्कोविदाः स्वातन्त्र्यप्रसवां यदीच्छथ चिरं सर्वार्थसिद्धिं हृदि ॥२॥ मध्यं बौद्धामृतजलनिधेर्गाढवान् भ्रान्तवांश्च न्यायाटव्यां वचनशठताप्रोत्स्व(च्छ्व)सत्कण्टकायाम् । आम्नाती वा विषमविफलप्रक्रिये यो विशेषे शास्त्रारम्भे यदि परमसौ दक्षतां लक्षयेनौ ॥३॥ ભાવાર્થ - સ્વાતંત્રને જન્મ આપનારી જો સર્વાર્થસિદ્ધિ(મુક્તિ)ને તમે હૃદયમાં ઈચ્છતા હો તો પૂર્વના ધીર પુરૂષોએ કોઈ પણ આશયથી શ્રુત સમુદ્રમાંથી જે દ્રવ્યોનો દુર્લભ સમૂહ ઉદ્ભૂત કર્યો ન હતો તે અનંતકાર્ય કરવામાં નિપુણ દ્રવ્યના સમૂહને તેમાં નિષ્ણાત તમે ગ્રહણ કરો. ' બૌદ્ધ શાસ્ત્રો રૂપી અમૃત સમુદ્રના મધ્યભાગ સુધી જે ડૂબી ગયા છે, અને વચનોની શઠતા રૂપી કાંટાઓથી છવાયેલી ન્યાય દર્શનની અટવીમાં જે ખૂબ ફરી ચૂક્યા છે, તથા વિષમ અને વિફલ પ્રક્રિયાવાળી વૈશેષિક દર્શનની વાતોના જે ખૂબ જાણકાર છે તે જ માણસો આ શાસ્ત્રના આરંભમાં અમારી જે દક્ષતા છે તેને સમજી શકશે. (બીજા કોઈ અમારી આ વિષયમાં દક્ષતાને સમજી શકે તેમ નથી). દ્રવ્યાલંકારના બીજા-ત્રીજા પ્રકાશની ટીકામાં જૈનેતર દર્શનોની ઐતિહાસિક આદિ દષ્ટિએ ઉપયોગી અનેક અનેક વાતોનો ખજાનો ભરેલો છે. બીજા-ત્રીજા પ્રકાશની ટીકા જ વર્તમાનમાં મળે છે. જો પ્રથમ પ્રકાશની ટીકા મળતી હોત તો તેમાંથી એટલી બધી ઉપયોગી વાતો મળતા કે આ વિષયમાં રસ ધરાવતા વિશ્વના વિદ્વાનો અત્યંત આશ્ચર્ય અને આનંદથી વ્યાપ્ત થઈ જાત. પ્રથમ પ્રકાશ ઘણો મોટો છે, અને તેમાં જીવ-આત્મા અંગે ઘણી ઘણી વિચારણા કરવામાં આવી છે. ગ્રંથનો વિષય :- જૈન દર્શનમાં બે દ્રવ્યો મુખ્યરૂપે સ્વીકારેલાં છે - જડ તથા ચેતન. ચેતનમાં જીવ દ્રવ્ય આવે છે. જડના પાંચ ભેદો છે- પુદ્ગલાસ્તિકાય, ધર્માસ્તિકાય, અધર્માસ્તિકાય, આકાશાસ્તિકાય તથા કાલ. આ રીતે જૈન દર્શનમાં જીવ (આત્મા), પુદ્ગલ, ધર્માસ્તિકાય, અધર્માસ્તિકાય, આકાશ તથા કાલ એમ છ દ્રવ્યો (પદ્રવ્યો) મૌલિક પદાર્થ તરીકે સ્વીકારવામાં આવેલા છે. તેમાં પ્રથમ પ્રકાશમાં જીવદ્રવ્યનું-આત્મતત્ત્વનું દાર્શનિક પદ્ધતિથી અત્યંત વિસ્તૃત વર્ણન છે. બીજા પ્રકાશમાં પુગલ દ્રવ્યનું એ જ રીતે વર્ણન છે. ત્રીજા અકમ્પ પ્રકાશમાં ધર્માસ્તિકાય, અધર્માસ્તિકાય, તથા કાલનું વર્ણન છે. 2010_05 Page #13 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના ગ્રંથનું સ્વરૂપ - अनन्तवेद्यपि ज्योतिर्यस्य सङ्ख्यातवेदिताम् । गमितं पञ्चभिर्द्रव्यैर्नमस्तस्मै परात्मने ॥१॥ मृगोऽपि वन्द्यतां याति मृगलाञ्छनमाश्रितः । स्वगुरून्नीतसूत्रस्य व्याख्यामिति वितन्वहे ॥२॥ દ્રવ્યાલંકારના મૂળના પ્રારંભમાં જ આ રીતે આ.મ.શ્રી રામચંદ્ર તથા ગુણચંદ્ર જણાવેલું છે કે “અમારા ગુરૂમહારાજે ઉન્નીત કરેલા (= સૂચવેલા કે સમજાવેલા) સૂત્રની વ્યાખ્યા અમે કરીએ છીએ.’ અહીં બીજું કોઈ સૂત્ર તો મળતું નથી. એટલે સ્વગુત્રીતસૂત્રી શબ્દથી પોતાના ગુરૂમહારાજશ્રી હેમચંદ્રસૂરિજી મહારાજે સૂચવેલા કે સમજાવેલા સૂત્રની' એવો અર્થ સમજાય છે. દ્રવ્યાલંકારટીકામાં પૃ.૧૬ પં. ૧૯, પૃ.૩૧ ૫.૧૧, પૃ.૮૯ ૫.૧૧ માં દ્રવ્યાલંકારના પાઠ માટે વાર્તિક શબ્દનો ઉલ્લેખ કર્યો છે. એટલે સંપૂર્ણ દ્રવ્યાલંકાર ગ્રંથને તેઓ વાર્તિક રૂપે જ ગાણે છે કે અમુક ભાગને વાર્તિ રૂપે અને અમુક ભાગને સૂત્ર રૂપે ગણે છે એ સ્પષ્ટ સમજાતું નથી. અમે મૂળનો દ્રવ્યાલંકારમૂળ તરીકે અને ટીકાનો વ્યાલંકારટીકા તરીકે ઉલ્લેખ સામાન્ય રૂપે કર્યો છે. આ.મ.શ્રી રામચંદ્ર તથા ગુણચંદ્ર મૂળગ્રંથની રચના સૂત્રાત્મક શૈલીથી કરેલી છે. અને તેના ઉપર તેમણે સ્વપજ્ઞવૃત્તિ રચી છે. મૂળ એવી સંક્ષિપ્ત પદ્ધતિથી રચેલું છે કે ટીકા વિના એનો સ્પષ્ટ અર્થ ઘણીવાર સમજાતો જ નથી. કયા કયા શબ્દોની અનુવૃત્તિ લેવાની છે તથા ક્યાં સુધી લેવાની છે તે પણ ઘણીવાર સ્પષ્ટ સમજાતું નથી. એટલે મૂળને સમજવા માટે ટીકા અતિઆવશ્યક છે. સ્વોપજ્ઞ ટીકાની રચના વિક્રમસંવત્ ૧૨૦૨ માં પૂર્ણ થયેલી છે. કારણ કે ગ્રંથના છેલ્લા પૃષ્ઠમાં સંવત્ ૧૨૦૨ સહનોન સિgિ એવું સ્પષ્ટ લખેલું છે, તે પછી અક્ષરો તાડપત્રમાં તૂટી ગયેલા છે. ગ્રંથકર્તાનું સ્વર્ગગમન વિક્રમસંવત્ ૧૨૩૦ માં થયેલું છે. એટલે ગ્રંથની રચના પછી લગભગ ૨૭ વર્ષ સુધી ગ્રંથકાર જીવંત હતા. તેમના જીવનકાળ દરમ્યાન કે તેમના સ્વર્ગવાસ પછી આ ટીકાની કોઈ નકલ (કોપી) થઈ હતી કે કેમ તે જાણવા મળતું નથી. કારણ કે ઘણી ઘણી તપાસ કરવા છતાં, ભારત કે ભારત બહાર આની કોઈ પણ પ્રતિ જોવામાં કે સાંભળવામાં આવી નથી. આગમપ્રભાકર પૂ.મુ.શ્રી પુણ્યવિજયજી મહારાજે આ અંગે ઘણી ઘણી તપાસ કરી-કરાવી હતી. તેમના સ્વર્ગવાસ પછી મેં પણ ઘણી તપાસ કરી-કરાવી, પરંતુ જેસલમેરમાં વિદ્યમાન સં.૧૨૦૨ માં લખાયેલી દ્રવ્યાલંકારટીકાની તાડપત્રીય પ્રતિ સિવાય, બીજી કોઈ પણ પ્રતિ અમને ક્યાંય પણ મળી નથી. જેસલમેરમાં જે પ્રતિ મળી છે તે પણ બીજા -ત્રીજા પ્રકાશની જ મળી છે. પહેલા પ્રકાશની પ્રતિ ક્યાં ગઈ ? કોઈ ગુપ્ત સ્થાનમાં છે કે પછી નષ્ટ થઈ ગઈ છે એની કંઈ પણ ખબર પડતી નથી. વળી કયા વર્ષ સુધી તે વિદ્યમાન 2010_05 Page #14 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના હતી એની પણ કોઈ માહિતી મળતી નથી. ૧લા પ્રકાશની ટીકા મળી હોત તો મોટા ખજાના જેટલો કિંમતી માલ તેમાંથી મળી જાત. તેમણે જે મૂળની રચના કરેલી તેની વિક્રમ સંવત્ ૧૪૯૨ માં લખેલી એક પ્રતિ અમદાવાદની હાજાપટેલની પોળમાં રહેલા સંવેગી ઉપાશ્રયમાં (પગથીયાના ઉપાશ્રયમાં) છે. આ.પ્ર.શ્રી પુણ્યવિજયજી મહારાજે એ શોધી કાઢી હતી, અને પછી તેમણે તરત મારા ઉપર તેની નકલ તથા ફોટો કોપી મોકલી આપી હતી. આની અમે રે સંજ્ઞા રાખી છે. એટલે મૂળના તો ત્રણેય પ્રકાશ મળે છે. પરંતુ ટીકા વિના, પ્રથમ પ્રકાશનું મૂળ સમજવામાં બહુ જ પરિશ્રમ પડે છે. વળી તે પ્રતિ અશુદ્ધ હોવાને કારણે પણ સમજવામાં ઘણી મુશ્કેલી પડે છે. આ વિષયને લગતી કેટલીક ચર્ચા દિગંબરાચાર્ય પ્રભાચંદ્રવિરચિત ન્યાયકુમુદચંદ્ર ભા.૧, ૨ માં, દિગંબરાચાર્ય વિદ્યાનંદવિરચિત તત્ત્વાર્થબ્લોકવાર્તિકમાં તથા શ્વેતાંબરાચાર્ય સિદ્ધસેનગણિવિરચિત તસ્વાર્થવૃત્તિમાં તથા બીજા પણ ગ્રંથોમાં જોવા મળે છે. આ દ્રવ્યાલંકારવૃત્તિને સમજવા માટે એવા એવા બીજા ગ્રંથો પણ ઘણા ઉપયોગી છે. સમયના અભાવે અમે એ ગ્રંથોનું ખાસ પરિશીલન કરી શક્યા નથી. પણ એમાંથી કંઈને કંઈ સહાય જરૂર મળશે, એવી અમને આશા છે. અમદાવાદમાં મળેલી સંવેગીના (પગથીયાના) ઉપાશ્રયની પ્રતિ મળ્યા પછી, મારવાડમાં બેડામાં અમે વિક્રમ સં. ૨૦૨૮ ચોમાસું રહ્યા હતા ત્યારે સ્વ. વિજયક્ષમાભદ્રસૂરિજી મહારાજે સંગૃહીત કરેલો મોટો જ્ઞાનભંડાર ત્યાં હતો તેમાં તપાસ કરતાં દ્રવ્યાલંકારમૂળની એક કાગળ ઉપર લખેલી અર્વાચીન પ્રતિ પણ અમને મળી હતી. આની અમે “ સંજ્ઞા રાખી છે. આ બહુ શુદ્ધ નહિ અને બહુ જ અશુદ્ધ નહિ એવી પ્રતિ છે. પાઠનિર્ણયમાં આ પણ કંઈક ઉપયોગી થાય છે. તે પછી, નમસ્કાર મહામંત્રના મહાન આરાધક પૂ.પં.શ્રી ભદ્રંકરવિજયજી ગણિવર્યના શિષ્ય ઉપાધ્યાય શ્રી મહાયશવિજયજી મહારાજના શિષ્ય મુનિરાજશ્રી ધુરંધરવિજયજી મહારાજે પણ એક દ્રવ્યાલંકાર ભૂલની પ્રતિ થોડાં જ વર્ષો પૂર્વે મારા ઉપર મોકલી છે. અમદાવાદપગથીયાના ઉપાશ્રયની પ્રતિ કરતાં તો આ અર્વાચીન પ્રતિ લાગે છે. છતાં ઘણી સારી છે. આની અમે D સંજ્ઞા રાખી છે. એમાં અનેક સ્થળે પ્રાચીન ટિપ્પણો છે. પ્રથમ પ્રકાશની ટીકા વિદ્યમાન હતી તે સમયમાં થયેલા કોઈ વિદ્વાને આ ટિપ્પણો લખ્યાં હશે એમ લાગે છે. જો કે, કેટલેક સ્થળે P. K. તથા D. માં એક સરખા અશુદ્ધ પાઠો લાગે છે, છતાં અમે આવા પાઠોને જેવા છે તેવા જ રાખ્યા છે-છાપ્યા છે. પ્રાચીન કાળમાં મૂળના ગ્રંથોમાં માત્ર મૂળ, તથા ટીકાના ગ્રંથોમાં માત્ર ટીકા જ લખવામાં આવતી હતી. મધ્યમાં મૂળ તથા ઉપર નીચે ટીકા લખી હોય આવા ગ્રંથો ત્રિપાઠ કહેવાતા હતા. મધ્યમાં મૂળ તથા ઉપર-નીચે અને બંને આજુ-બાજુના હાંસિયામાં જ્યાં ટીકા લખી હોય તેવા ગ્રંથોને પંચપાઠ કહેવાય છે. આવા ત્રિપાઠ અને પંચપાઠ હસ્તલિખિત આદશો સિવાય બીજા હસ્તલિખિત આદશોંમાં મૂળ જેમાં હોય તેમાં માત્ર મૂળ તથા ટીકા જેમાં હોય તેમાં માત્ર ટીકા આ રીતે જ લખવાની પ્રાયઃ પદ્ધતિ હતી. પણ આવા ત્રિપાઠ, પંચપાઠ આદર્શી 2010_05 Page #15 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના બહુ ઓછા જોવામાં આવે છે. જેમાં મૂળ પણ હોય અને સાથે ટીકા પણ હોય એવા હસ્તલિખિત ગ્રંથો ભાગ્યે જ જોવામાં આવે છે. આપણને વિ.સં. ૧૨૦૨ માં લખેલી જે દ્રવ્યાલંકારટીકાની તાડપત્ર પ્રતિ મળી છે તેમાં માત્ર ટીકા જ છે. મૂળની જે P.K.D. ત્રણ પ્રતિ મળી છે તેમાં માત્ર મૂળ જ છે. ટીકા સમજવા માટે મૂળ તો સામે જોઈએ જ. એટલે વિ.સં. ૧૨૦૨ માં લખેલી પ્રતિમાં ટીકાના તે તે અંશોને સમજવા માટે ટિપ્પણમાં ઝીણા અક્ષરોથી મૂળ પણ પ્રાયઃ સર્વત્ર લખેલું છે. પણ આ ગ્રંથકારે સ્વયં છેવટે સંસ્કારિત કરેલું મૂળ છે. ટીકા વિ.સં. ૧૨૦૨ માં લખેલી મળે છે. તે પૂર્વે મૂળની રચના ગ્રંથકારે કરી જ હશે. હવે બન્યું એવું કે ટીકા રચ્યા પછી ઘણાં વર્ષો સુધી (લગભગ ૨૭ વર્ષ સુધી) તેઓ જીવંત રહ્યા હતા. આ જીવનકાળ દરમ્યાન તેમને જે જે સુધારા-વધારા કરવા યોગ્ય લાગ્યા તે તેમણે વિ.સં. ૧૨૦૨ માં લખેલી તાડપત્રીય પ્રતિમાં કર્યા છે. ભાગ્યે જ એવું એક પણ પાનું હશે કે જેમાં એમણે સુધારા-વધારા કર્યા નહિ હોય. આ માટે જેસલમેરમાં રહેલી આ હસ્તલિખિત પ્રતિ જોવાથી જ તેનો સ્પષ્ટ ખ્યાલ આવી શકે. આ દ્રવ્યાલંકારટીકાની પ્રતિના જ પ્રાયઃ સી.ડી. દલાલે લેવરાવેલા ફોટાઓ આ.પ્ર. પુણ્યવિજયજી મહારાજના સંગ્રહમાં અમદાવાદ લા.દ. ભારતીય સંસ્કૃતિવિદ્યામંદિરમાં, અમદાવાદ જૈન સોસાયટીમાં રહેલા ત્રિપુટીશ્રી દર્શનવિજયજી મહારાજના સંગ્રહમાં પ્રાચ્ય વિદ્યાભવનમાં, પાલિતાણા ખરતરગચ્છીય શ્રીહરિસાગરસૂરિજી મહારાજના સંગ્રહમાં, તથા બિકાનેરમાં ભેરોદાનજી બાંઠિયાના પુસ્તકસંગ્રહમાં અમે નજરે જોયા છે. આ સિવાય બીજે પણ દ્રવ્યાલંકારના નામે આ જ ફોટાઓ હોવાનો સંભવ છે. આ ફોટાઓમાં પણ આવા પહેલાં લખીને છેકી નાખેલા-ભૂંસી નાખેલા તથા ઉમેરેલા પાઠો જોઈ શકાશે. કેટલેય સ્થળે ગ્રંથકારે પાઠોના પાઠો તથા પૃષ્ઠોમાં આગળ-પાછળ () આવી નિશાની કરીને જુના પાઠો રદ કર્યા છે. કેટલેય સ્થળે તે તે પાઠો ઘસી નાખ્યા છે અથવા ભૂંસી નાખ્યા છે. આમાં કેટલાક અક્ષરો મહામુશીબતે વંચાય છે, કેટલાક અક્ષરો વંચાતા જ નથી. જે પાઠોની આગળ-પાછળ (C) આવી નિશાની જ છે. તે પાઠો સ્પષ્ટ વાંચી શકાય છે. આ પ્રતિમાં આ.મ.શ્રી રામચંદ્ર તથા ગુણચંદ્ર પોતે જ સુધારા-વધારા પાછળથી કર્યા છે, એટલે આ પ્રતિ તેમની પાસે જ રહેતી હોવી જોઈએ. એટલે એમ કહી શકાય કે આ પ્રતિ કલિકાલસર્વજ્ઞ આચાર્ય ભગવાન શ્રી હેમચંદ્રસૂરિજી મહારાજની દૃષ્ટિથી પાવન થયેલી છે. સંભવ છે કે આ.મ.શ્રી રામચંદ્ર-ગુણચંદ્ર કેટલાયે સુધારા-વધારા તેમણે પોતાના ગુરૂમહારાજની સાથે વિચારવિનિમય કરીને જ કર્યા હોય. - જ્યારે ટીકામાં મોટું પરિવર્તન કરે ત્યારે મૂલ ઉપર પણ એની કંઈક અસર પડે જ. અમને એમ લાગે છે કે એમણે રચેલું મૂલ ત્રણ અવસ્થામાંથી પસાર થયેલું છે. (૧) પહેલી અવસ્થામાં તેમણે જે મૂળ લખ્યું હશે તે. (૨) તે પછી સુધારેલું મૂલ P.K.D. માં છે. (૩) બીજા-ત્રીજા પ્રકાશની ટીકામાં, ટિપ્પણોમાં ઝીણા અક્ષરોએ લખેલું છેલ્લો સંસ્કાર આપીને તેમણે તૈયાર કરેલું મૂળ. માટે જ ટિપ્પણોને આધારે અમે આપેલા બીજા-ત્રીજા પ્રકાશની ટીકાના 2010_05 Page #16 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના મૂળપાઠોમાં તથા P.K.D. ના આધારે અમે આપેલા દ્રવ્યાલંકારના મૂળ પાઠમાં ક્યાંક ક્યાંક પાઠભેદ જોવા મળશે. પ્રારંભના 1-24 પૃષ્ઠોમાં P.K.D. ના આધારે તૈયાર કરેલું મૂળ અમે આપ્યું છે. તે પછી સટીક દ્રવ્યાલંકારનો બીજો-ત્રીજો પ્રકાશ ૧ થી ૨૧૬ પૃષ્ઠમાં છે. બીજા-ત્રીજા પ્રકાશની ટીકામાં જે ટિપ્પણો આપેલાં છે તે બધાં ગ્રંથમાં જ ગ્રંથકારે જ ઝીણા અક્ષરોથી ઉપર-નીચે યોગ્ય સ્થાને લખેલાં છે. અમે જે ટિપ્પણ આપ્યાં છે તેના પૂર્વે ** અમે આવી નિશાની કરેલી છે. આ ગ્રંથમાં ટીકા સાથે જે મૂળ છાપેલું છે તે ટિપ્પણોના આધારે જ મૂળ આપેલું છે. પૃ.૨૭ ૫.૩ માં તથા પરમા સૂત્ર છે. તે પછી તપૂનાં સોપવામાડપિ શૂનતોપદ્યતે આટલું સૂત્ર પ્રથમ આદર્શમાં હતું જ. કારણ કે એની વિસ્તૃત ટીકા તેમણે કરેલી છે જ. તે પછી એ સૂત્ર તેમને અનાવશ્યક લાગ્યું હશે, એટલે એ ટીકાવાળું આખું ૪૬A પાનું એમણે આગળ-પાછળ () આવી નિશાની કરીને કાઢી નાખ્યું છે. આવાં તો બીજાં પણ ઉદાહરણો શોધતાં મળી આવે તેમ છે. એટલે એ વાત નક્કી છે કે પ્રથમ આદર્શમાં આ સૂત્ર હતું જ. પરંતુ તે પછી લખેલા P.K.D. આદર્શમાં આ સૂત્ર નથી જ. એટલે P.K.D. નો આદર્શ બીજી અવસ્થાનો આદર્શ છે. ટીકા સાથેના મૂળમાં એવા કેટલાયે ફેરફારો છે કે જે P.K.D. માં નથી. આ વાત અમે ઘણા સ્થળોએ જણાવી છે. P.K.D. પછીની અવસ્થાનું ટિપ્પણોમાં આપેલું સંસ્કારિત કરેલું મૂળ કે જે અમે ટીકા સાથે છાપ્યું છે તે ત્રીજી અવસ્થાનું મૂળ જણાય છે. આ ગ્રંથની એક માત્ર તાડપત્ર ઉપર લખેલી પ્રતિ જેસલમેરમાં છે. બીજા પ્રકાશમાં ૧-૧૯૭ પાનાં છે. ત્રીજા પ્રકાશમાં ૧-૧૧૩ પાનાં છે. તે તે મુદ્રિત ભાગ હસ્તલિખિત ગ્રંથમાં કેટલામાં માને છે તે સરળતાથી શોધવા માટે હાંસિયામાં (માર્જિનમાં) તે તે પાનાનો 13, 24, 2B વગેરે અંક (નંબર) આપેલો છે. હસ્તલિખિત ગ્રંથોમાં ઉપરનું પૃષ્ઠ હોય તેની A સંજ્ઞા રાખી છે. નીચેનું પૃષ્ઠ હોય તેની B સંજ્ઞા રાખી છે. તે સમયના લેખન યુગમાં કેવી વિશિષ્ટ લેખન કળા પ્રવર્તતી હતી તે તો હસ્તલિખિત ગ્રંથ જોવાથી જ ખ્યાલ આવી શકે. આજના યુગમાં પણ આ કળાનો ઉપયોગ કરવો દુષ્કર છે. કેટલાયે શબ્દો એવા હોય છે કે તેની વિભક્તિ નક્કી કરવી મુશ્કેલ હોય છે. ત્યાં ગ્રંથકારે તે તે શબ્દો ઉપર ૧,૨ વગેરે અંકો સૂક્ષ્મ રીતે લખી દીધા છે. જ્યાં ૧ હોય ત્યાં પ્રથમ વિભક્તિ, ૨ હોય ત્યાં દ્વિતીયા વિભક્તિ વગેરે સમજવાનું હોય છે. વળી કેટલાયે અક્ષરો ઉપર પ્રસ, રસ વગેરે શબ્દો ઝીણા અક્ષરોમાં લખેલા છે. આ પ્રસ, વન વગેરે શું છે એ સમજવા માટે મહિનાઓ સુધી રાત-દિવસ ચિંતન અમે કરેલું છે. છેવટે ભગવાનની કૃપાથી જ અણધાર્યો ભેદ ઉકલ્યો કે પ્રસ એટલે પ્રથમ સમાસ, વસ એટલે વતુર્થ સમાસ. અર્થાત્ સિદ્ધહેમશબ્દાનુશાસનમાં સમાસ પ્રકરણમાં પહેલો બહુવ્રીહિ સમાસ વર્ણવ્યો છે. એટલે પ્રસ થી બહુવ્રીહિ સમજવાનો છે. તે જ પ્રમાણે વસ થી કર્મધારય સમાસ સમજવાનો છે. આવા આવા અનેક સાંકેતિક શબ્દો અહીં ઉપયોગમાં લીધેલા છે, જેથી અર્થ સમજવામાં તદ્દન સરળતા થાય તથા અર્થ બીલકુલ સ્પષ્ટ સમજાય. 2010_05 Page #17 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના આ ગ્રંથના પઠન-પાઠનનો પ્રચાર ખાસ થયો લાગતો જ નથી. એનાં ઘણાં કારણો હોઈ શકે. (૧) સુધારો કરતાં કરતાં છેવટનો સુધારો તેમણે નક્કી કર્યો હોય ત્યાં સુધી આની બીજી નકલ તેમણે કરાવી જ ન હોય, અને પછી તેમનો અણધાર્યો સ્વર્ગવાસ થયો. તે સમયે રાજકીય ઉથલ-પાથલ એવી હતી કે આ ગ્રંથ અસ્ત-વ્યસ્ત દશામાં મૂકાઈ ગયો હોય. એટલે એની નકલ કરવા-કરાવવાનો અવસર જ કોઈને મળ્યો ન હોય. (૨) ગ્રંથ ઘણો જ કઠિન, તે તે વિષયના દર્શનશાસ્ત્રના નિષગાતો કે જેમણે તે તે વિષયના ઘણા જ ગ્રંથો વાંચેલા હોય આવા વિદ્વાનો હોય તે જ આ ગ્રંથનું પઠન-પાઠન કરાવી શકે, આવા વિદ્વાનો વિરલા હોય એટલે આવા ગ્રંથોના પઠન-પાઠનનો પ્રચાર સ્વાભાવિક રીતે અલ્પ જ હોય. આ વગેરે કોઈપાગ કારણથી ટીકાની બીજી નકલ મળતી જ નથી. મૂળની ત્રણ પ્રતિઓ અમને મળી છે. પાગ ટીકા વિના મૂળ સમજવું અતિ અતિ કઠિન છે. એટલે પુરાતન બીજા કોઈ વિદ્વાનોએ પણ આ ગ્રંથનો કોઈ જગ્યાએ ઉલ્લેખ કર્યો દેખાતો નથી. એક માત્ર શકસંવત્ ૧૨૧૪ (વિક્રમ સંવત્ ૧૩૪૮માં આચાર્યશ્રી મલિષેણસૂરિવિરચિત સ્યાદ્વાદમંજરીમાં આનો ઉલ્લેખ અમારા જોવામાં આવ્યો છે. બૃહટ્ટિપ્પનિકા નામની એક તે સમયના ગ્રંથોની પ્રાચીન સૂચિ મળે છે. તેમાં દ્રવ્યાલંકાર અંગે કોઈ ઉલ્લેખ છે કે કેમ તે અમારી જાણમાં નથી. કારણ કે બૃહટ્ટિપ્પનિકા અમારા પાસે અત્યારે નથી. કોઈ વાચકને તેમાં કે અન્યત્ર ઉલ્લેખ મળે તો અમને જરૂર જણાવે. અમે ઉપકૃત થઈશું. પંચાવન વર્ષ પૂર્વે દ્વાદશાનિયચક્રનું અને સંશોધન શરૂ કર્યું તે સમયે આ.પ્ર.શ્રી પુણ્યવિજયજી મહારાજે આના ફોટા મારા ઉપર મોકલ્યા હતા કે દ્વાદશારનયચક્રના સંશોધનમાં કંઈક ઉપયોગી થાય. તે પછી તો ઘણાં વર્ષો વીતી ગયાં. પુણ્યવિજયજી મહારાજ જેસલમેરમાં ત્યાંના ભંડારને વ્યવસ્થિત કરવા માટે પધાર્યા. ત્યાં તેમણે એક-બે પાનાં વધારે શોધી કાઢ્યો અને જેટલો ગ્રંથ મળતો હતો તેટલાની સ્વ. નગીનદાસ કેવળસીભાઈ પાસે નકલ કરાવી મારા ઉપર મોકલી પણ આપી હતી. તે પછી મેં કામ હાથમાં લીધું હતું. પાલિતાણાની ભરત પ્રિન્ટરીમાં એનાં બધાં પાનાં છપાઈ ગયાં. એ વાતને પણ વર્ષોનાં વર્ષો વીતી ગયાં. અમને આશા હતી કે પ્રથમ પ્રકાશની ટીકા કોઈ પણ સ્થાનમાંથી પ્રાયઃ મળશે. જ્યાં જ્યાં કંઈક આશાનું કિરણ દેખાયું, ત્યાં ત્યાં પણ તપાસ કરાવી. પરંતુ કંઈ મળ્યું નહિ. છેવટે વિક્રમ સંવત ૨૦૫૪ માં જેસલમેરના ભંડારને વ્યવસ્થિત કરવા માટે ત્યાંના જૈન ટ્રસ્ટના અધ્યક્ષ શેઠ બુદ્ધસિંહજી બાકાણાની વિનંતિથી અમારૂં જેસલમેરમાં આવવાનું થયું. ત્યાં અમે બધા જ ભંડારોમાં તપાસ કરી. પ્રાચીન પાનાંઓના ટુકડાઓનો મોટો સંગ્રહ છે તેમાં પણ ઝીણવટથી નિરીક્ષણ કર્યું, પણ કંઈજ તેમાંથી મળ્યું નથી. એટલે હવે આ ગ્રંથને તરત પ્રકાશિત કરવાનો જ નિર્ણય કર્યો. સાથે સાથે પ્રથમ ત્રણ પ્રકાશના મૂલમાત્રને પણ P.K.D. અનુસારે છાપવાનો નિર્ણય કર્યો. એટલે મૂલમાત્રનાં 1-23 પૃષ્ઠ પણ આ સાથે પ્રારંભમાં જ જોડી દીધાં છે. કેટલાક પાઠો તથા ચર્ચાઓ અમને સમજાતા નથી. છતાં જેવું મળ્યું તેવું મૂળ અમે આમાં છાપ્યું છે. અનુભવથી અમને લાગ્યું છે કે આને સમજવા માટે તત્ત્વાર્થરાજવાર્તિક, તત્ત્વાર્થશ્લોકવાર્તિક, ન્યાયકુમુદચંદ્ર આદિ દિગંબરગ્રંથો, તત્વાર્થસૂત્ર ઉપરની સિદ્ધસેન ગણિની ટીકા, તેમ જ બીજા દર્શનના ગ્રંથોનો ઝીણવટથી ધીરજ 2010_05 Page #18 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના રાખીને અભ્યાસ કરીને આ ગ્રંથ વાંચવામાં આવશે તો ઘણો ભાગ સમજાશે. જુદા જુદા પરિશિષ્ટોમાં જુદી જુદી વાતો છે. ત્રીજા પરિશિષ્ટમાં સ્પષ્ટીકરણ તથા તુલના માટે મેં કેટલાંક લખીને સંઘરી રાખેલાં જુનાં જુનાં ટિપ્પણો આપેલાં છે. પાંચમાં પરિશિષ્ટમાં જે બૌદ્ધગ્રંથો સંસ્કૃત ભાષામાં અત્યારે મળતા નથી, પણ જેના પાઠો દ્રવ્યાલંકારટીકામાં ઉદ્ભૂત કરેલ છે તે ગ્રંથોનાં ભોટ (Tibetan) ભાષામાં થયેલાં પ્રાચીન ભાષાંતરમાંથી તે તે પાઠોને શોધીને ભોટ લિપિમાં જ આપ્યા છે. પહેલાં સંસ્કૃત અને નીચે તેનું ભોટ ભાષાંતર છે. એવા ઘણા પાઠો હજુ પણ મળશે કે કોઈ મોટભાષા જાણનાર વિદ્વાન ભોટભાષાના ગ્રંથોમાં અવગાહન કરીને તેનાં મૂલ સ્થાનો શોધી કાઢે. વિષય અતિવ્યાપક તથા અતિગહન, ફોટાના ખૂબ ઝીણા અને ઝાંખા અક્ષરો કે જેને ઉકેલતાં ઉકેલતાં થાકી જવાય, બૌદ્ધ આદિ ગ્રંથોમાંથી તે તે વિષયને શોધી કાઢવા, તેમાંયે ભોટ ભાષાના ગ્રંથોમાંથી તે તે પાઠોનાં ભાષાંતરો શોધી કાઢવાં, વગેરે વગેરે કારણે ઘણા પરિશ્રમને અંતે દેવ-ગુરૂકૃપાથી જ જે તૈયાર થયું છે તે આજે વિદ્વાનો સમક્ષ રજુ કર્યું છે. ધન્યવાદ તથા વંદના આગમપ્રભાકર પૂ.મુ.શ્રી પુણ્યવિજયજી મહારાજે આ કામ મને સોંપ્યું તેમજ તેના સંશોધન માટે જરૂરી કોપી કરીને મોકલી વગેરે વગેરે ઘણી રીતે તેઓશ્રી આમાં સહાયક, પ્રેરક તથા પ્રોત્સાહક રહ્યા છે એટલે સર્વપ્રથમ તેમને શ્રદ્ધાથી, હૃદયથી વંદન કરું છું. આના પ્રકાશનની જવાબદારી અમદાવાદમાં રહેલા લાલભાઈ દલપતભાઈ ભારતીય સંસ્કૃતિ વિદ્યામંદિરે લીધી હતી. એટલે એના બધા છપાયેલા ફર્મા વર્ષોથી લા.દ. વિદ્યામંદિરમાં છે. આના શીધ્ર પ્રકાશન માટે તેના નિદેશક જિતેન્દ્રભાઈ બાબુલાલ શાહ, તથા સંયોજક ઉજમશીભાઈ કાપડીયા વગેરે મહાનુભાવોએ મને ઘણીવાર પ્રેરણા પણ કરી છે. છતાં મારા તરફથી થયેલા વિલંબને ઘાણી જ ધીરજથી તેમણે નભાવી લીધો છે. તે માટે તેઓ ખાસ ધન્યવાદના અધિકારી છે. સામાન્ય રીતે મારી બધી પ્રવૃત્તિઓમાં, મારા અતિવિનીત અંતેવાસી મુનિરાજશ્રી ધર્મચંદ્રવિજયજી તથા તેમના શિષ્યો મુનિરાજશ્રી પુંડરીકરત્નવિજયજી તથા તપસ્વી મુનિરાજશ્રી ધર્મઘોષવિજ્યજી ઘણી ઘણી રીતે સહાય કરતા જ હોય છે. બીજા પરિશિષ્ટના નિર્માણમાં મુનિરાજશ્રી ધર્મઘોષવિજયજી ઘણા સહાયક થયા છે. તથા, P.K.D. આધારે દ્રવ્યાલંકારનું મૂળ તૈયાર કરવામાં, તથા પરિશિષ્ટો તૈયાર કરવામાં, તથા તેનાં પ્રફો વાંચવામાં સાધ્વીજીશ્રી લાભશ્રીજી મહારાજ (સરકારી ઉપાશ્રયવાળા)નાં શિષ્યા તથા બહેન સંઘમાતા શતવર્ષાધિકાયુ સાધ્વીજી શ્રી મનોહરશ્રીજી મહારાજ કે જે મારા પરમ પરમ પરમ ઉપકારી માતુશ્રી પણ છે, તેમનાં પરમ સેવાભાવી શિષ્યા સાધ્વીજીશ્રી સૂર્યપ્રભાશ્રીજી મહારાજના શિષ્યા સાધ્વીજીશ્રી જિનેન્દ્રપ્રભાશ્રીજી તથા તેમના પરિવારે ઘણી ઘણી સહાય કરી છે. તે માટે તેમને ઘણા ઘણા ધન્યવાદ ઘટે છે. સર્વ અરિહંત પરમાત્માની કૃપાથી, વિશેષ કરીને સિદ્ધાચલ તીર્થના આદીશ્વર દાદા તથા 2010_05 Page #19 -------------------------------------------------------------------------- ________________ ૧૦ પ્રસ્તાવના શ્રી શંખેશ્વર પાર્શ્વનાથ ભગવાનની કૃપાથી તેમજ મારા અનંત ઉપકારી પિતાશ્રી અને સદગુરૂદેવ પૂજ્યપાદ મુનિરાજશ્રી ભુવનવિજયજી મહારાજની પરમકૃપાથી મારાં સર્વ કાર્યો ચાલે છે. એમને અનંત અનંત વંદના. શ્રીસિદ્ધક્ષેત્ર પાલીતાણા નગરમાં વિસાનીમાની ધર્મશાળામાં વિક્રમ સંવત ૨૦૫૧, પોષ સુદિ દસમ બુધવારે ૧૦૧ મા વર્ષે તારીખ ૧૧-૦૧-૧૯૯૫ ના રાત્રે ૮-૪૫ મીનીટે સ્વર્ગસ્થ થયેલાં મારાં પરમ ઉપકારી પરમપૂજ્ય માતુશ્રી સંઘમાતા શતવર્ષાધિકા, સાધ્વીજીશ્રી મનોહરશ્રીજી મહારાજના સતત આશીર્વાદ એ મારું અંતરંગ બળ તથા મહાનમાં મહાત્ સદ્ભાગ્ય છે. મારા વયોવૃદ્ધ અત્યંત વિનીત પ્રથમ શિષ્ય દેવતુલ્ય સ્વ. મુનિરાજશ્રીદેવભદ્રવિજયજી કે જેમનો લોલાડા (શંખેશ્વરજી તીર્થ પાસે) ગામમાં વિક્રમ સંવત્ ૨૦૪૦ માં કાર્તિક સુદિ બીજે, રવિવારે (તા. ૬-૧૧-૮૩) સાંજે છ વાગે સ્વર્ગવાસ થયો હતો તેમનું પણ આ પ્રસંગે ખૂબજ સદ્ભાવથી સ્મરણ કરું છું. આ ગ્રંથના મુદ્રણ આદિમાં હમણાં અમદાવાદમાં રહેતા પણ મૂળ આદરિયાણાના વતની જીતેન્દ્રભાઈ મણિલાલ સંઘવી તથા માંડલના વતની અશોકભાઈ ભાઈચંદભાઈ સંઘવીએ ઘણો જ ઘણો જ સહકાર આપ્યો છે તે માટે તેઓને ખૂબ ખૂબ ધન્યવાદ ઘટે છે. આ પુણ્યકાર્યમાં દેવ-ગુરૂકૃપાએ આમ વિવિધ રીતે સહાયક સર્વેને મારા હજારો હાર્દિક ધન્યવાદ અને અભિનંદન છે. આ ગ્રંથનું કોમ્યુટરથી ટાઈપ સેટીંગ આદિનું જટિલ કાર્ય શ્રીપાર્થ કોમ્યુટર્સના અધિપતિ અમદાવાદના સુશ્રાવક અજયભાઈ ચિનુભાઈના સંબંધી વિમલકુમાર બિપિનચંદ્ર પટેલે અત્યંત હર્ષપૂર્વક કર્યું છે તે માટે તેમને ઘણા જ ધન્યવાદ ઘટે છે. પરમકૃપાળુ દેવાધિદેવ શ્રી શંખેશ્વર પાર્શ્વનાથ ભગવાન તથા પરમોપકારી પિતાશ્રી અને સદ્ગુરુદેવ પૂજ્યપાદ મુનિરાજશ્રી ભુવનવિજયજી મહારાજના ચરણકમળમાં અનંતશઃ પ્રણિપાત કરીને, અહીં જિનમંદિરમાં વિરાજમાન શ્રી આદીશ્વર ભગવાન તથા શ્રી ચિંતામણિ પાર્શ્વનાથ ભગવાન તથા શાસનના અધિપતિ શ્રી મહાવીર સ્વામિ ભગવાનના કરકમળમાં આજે વૈશાખ સુદિ દસમે ભગવાનશ્રી મહાવીર સ્વામીના કેવળજ્ઞાન કલ્યાણકના દિવસે દેવ-ગુરૂકૃપાથી જ પ્રકાશન યોગ્ય થયેલા આ ગ્રંથરૂપી પુષ્પને ભાવથી પ્રભુજીના કરકમળમાં અર્પણ કરીને આજે અપાર ધન્યતા અનુભવું છું. શ્રી ચિંતામણિપાર્શ્વનાથ જૈન મંદિર ઋષિકેશ રાજમાર્ગ, ભૂપતવાલા, હરિદ્વાર, પીન-૨૪૯ ૪૧૦. (ઉત્તરપ્રદેશ) વિક્રમ સં.૨૦૫૬, વૈશાખસુદિ દસમ, શનિવાર, તા. ૧૩-૫-૨૦00. પૂજ્યપાદ આચાર્ય મહારાજ શ્રીમદ્વિજ્ય સિદ્ધિસૂરીશ્વરપટ્ટાલંકારપૂજ્યપાદ આચાર્ય મહારાજ શ્રીમદ્વિજય મેઘસૂરીશ્વરશિષપૂજ્યપાદ ગુરૂદેવ મુનિરાજ શ્રી ભુવનવિજયાન્તવાસી મુનિ જંબૂવિજય 2010_05 Page #20 -------------------------------------------------------------------------- ________________ श्रीसिद्धाचलमण्डनश्री ऋषभदेवस्वामिने नमः । श्री शंखेश्वरपार्श्वनाथाय नमः । श्री चिन्तामणिपार्श्वनाथाय नमः । श्री महावीरस्वामिने नमः । श्री गौतमस्वामिने नमः । पूज्यपादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादाचार्यदेवश्रीमद्विजयमेघसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादसद्गुरुदेवमुनिराजश्री भुवनविजयजीपादपद्मभ्यो नमः । आमुखम् । परमार्हतकुमारपालभूपालप्रतिबोधकानां कलिकालसर्वज्ञाचार्यप्रवरश्रीहेमचन्द्रसूरीश्वराणां शिष्याभ्याम् आचार्यश्रीरामचन्द्र-गुणचन्द्राभ्यां विरचितस्य द्रव्यालङ्कारस्य स्वोपज्ञवृत्तेः विक्रमसंवत् १२०२ वर्षे लिखितं जेसलमेरनगरस्थमेकमानं तालपत्रोपरि लिखितमार्दशमवलम्ब्य संशोधितस्य स्वोपज्ञवृत्तिसहितस्य द्रव्यालङ्कारस्य द्वितीय-तृतीय प्रकाशौ, P.K.D. आदर्शानुसारेण संशोधितस्य मूलमात्रस्य सम्पूर्णस्य द्रव्यालङ्कारस्य प्रथम-द्वितीय-तृतीयप्रकाशान् परमकृपालोः परमात्मनः मम अनन्तोपकारिणां पितृचरणानां गुरुचरणानां च पूज्यपादमुनिराजश्रीभुवनविजयजीमहाराजानां परमकृपया दर्शनशास्त्ररसिकानां विदुषां पुरतः प्रकाशयन्तो वयमद्य अपूर्वमानन्दमनुभवामः। ___जैनानां मते मौलिकं द्रव्यद्वयम्- जीवाश्च अजीवाश्च । तेषु जीवेषु जीवास्तिकायः, अजीवेषु पञ्च भेदा:- पुद्गलास्तिकायः, धर्मास्तिकायः, अधर्मास्तिकायः, आकाशास्तिकाय:, कालश्च । एतानि षड् द्रव्याणि जगति वर्तन्ते । तेषां षण्णां द्रव्याणामेव विविधरूपेण जगति विस्तारो वर्तते । द्रव्यालङ्कारः त्रिषु प्रकाशेषु विभक्तः- प्रथमे जीवप्रकाशे जीववर्णनं विस्तरेण दार्शनिकपद्धत्या वर्तते । जीवानां लक्षणम्, भेदाः, जैनेतरदर्शनानां चार्वाक-बौद्ध-वैशेषिकादीनां जीवविषये मतम्, इत्यादिकं पूर्वपक्षोत्तरपक्षरूपेण दार्शनिकशैल्या अद्भुतं वर्णनं प्रथमे प्रकाशे वर्तते । द्वितीये प्रकाशेऽनयैव पद्धत्या पुद्गलवर्णनं वर्तते । तृतीये प्रकाशे शेषाणां धर्मास्तिकायादीनां पदार्थानां विस्तरेण प्ररूपणमनयैव शैल्या वर्तते । जैनदर्शनविषये आकररूपोऽयं ग्रन्थः ।। दैववशात् प्रथमप्रकाशस्य स्वोपज्ञा वृत्तिः कुत्रापि भारतदेशेऽन्यत्र वा सम्प्रति नोपलभ्यते। स्वोपज्ञा वृत्तिः कियती उपलभ्यते, क्व उपलभ्यते, मूलमात्रं कागजपत्रोपरि लिखितमपि क्व उपलभ्यते, कीदृशमुपलभ्यते, इत्यादिविषये मूलमात्रस्य द्रव्यालङ्कारस्य टिप्पणे (पृ.1 टि०*) १. एतेषु P आदर्श: वैक्रमे १४९२ वर्षे लिखितः । K.D. आदर्शयोर्लेखनसमयनिर्देशो नास्ति । १२१४ शकसंवत्सरे (वैक्रमे १३४८ वर्षे), आचार्यश्रीमल्लिषेणसूरिविरचितायां स्याद्वादमञ्जर्या द्रव्यालङ्कारस्य स्थानद्वये उल्लेखः प्राप्यते । 2010_05 Page #21 -------------------------------------------------------------------------- ________________ १२ आमुखम् सटीकस्य द्रव्यालङ्कारस्य च टिप्पणे (पृ.१ टि०*), गुर्जरभाषात्मिकायां प्रस्तावनायाम्, तृतीये परिशिष्टे च विस्तरेण वर्णितमस्माभिः, अतो जिज्ञासुभिः तत्रैव विलोकनीयम् ।। दार्शनिकदृष्ट्या जैनसम्मतानां षण्णां द्रव्याणां विस्तरेण प्ररूपको द्रव्यालङ्कारग्रन्थो जैनपरम्परायामद्वितीयो वर्तते । एतच्च द्रव्यालङ्कारटीकायां प्रान्ते ग्रन्थकाराभ्यां स्वयमेवाभ्यधायि“पूर्वैर्यस्य समुद्धतिर्न विहिता धीरैः कुतोऽप्याशया ___ दावाभ्यां स समुद्धृतो(तः) श्रुतनिधेर्द्रव्योत्करो दुर्लभः । एनं यूयमनन्तकार्यनिपुणं गृह्णीत तत्कोविदाः स्वातन्त्र्यप्रसवां यदीच्छथ चिरं सर्वार्थसिद्धिं हृदि ॥२॥ मध्यं बौद्धामृतजलनिधेर्गाढवान् भ्रान्तवांश्च न्यायाटव्यां वचनशठताप्रोच्छ्वसत्कण्टकायाम् । आम्नाती वा विषमविफलप्रक्रिये यो विशेषे शास्त्रारम्भे यदि परमसौ दक्षतां लक्षयेनौ ।।३।। नोत्प्रेक्षाबहुमानतो न च परस्पर्धासमुल्लासतो नापीन्दुद्युतिनिर्मलाय यशसे नो वा कृते सम्पदः । आवाभ्यामयमादृतः किमु बुधा द्रव्यप्रपञ्चश्रमः सन्दर्भान्तरनिर्मितावनवमप्रज्ञाप्रकर्षश्रिये ॥४॥" जीवनवृत्तम् । एतेषां कदा क्व च जन्म, कदा क्व च दीक्षा, कदा क्व च पदप्राप्तिः, इत्यादिविषये किमपि नोपलभ्यते । ते महान्तो विद्वांसो हेमचन्द्रसूरीश्वराणां शिष्या आसन्निति सुप्रसिद्धमेव, तथा व्याकरणे साहित्ये प्रमाणशास्त्रे च पारगामिण आसन् । "शब्दलक्ष्म-प्रमालक्ष्म-काव्यलक्ष्मकृतश्रमः । वाग्विलासस्त्रिमार्गो नौ प्रवाह इव जाह्नुजः।।" इति तैरेव नाट्यदर्पणे लिखितम् । तैर्विरचिता ग्रन्थाः१. सत्यहरिश्चन्द्रनाटकम् २. कौमुदीमित्राणन्दरूपकम् ३. निर्भयभीमव्यायोगः ४. राघवाभ्युदयः ५. यादवाभ्युदयः ६. यदुविलासः १. पूर्वं श्रुतौं स्थाने किमपि अन्यत् पदं लिखितमासीत्, तदनुसारेण समुद्धृतो इति पाठो ग्रन्थकाराभ्यां लिखितः, ततः परं तत्स्थाने श्रुत इति संशोधितं ताभ्यामेव । किन्तु समुद्धृतो इति पदं तथैवावस्थितं तालपत्रे । श्रुत' स्थाने किं पदमासीत् तत् सम्यक् पठितुं न शक्यते, घृष्टत्वात् । ऽमृत' इत्यादि किमपि पदं तत्रासीदिति भाति । २. ताभ्यां विरचितमिमं ग्रन्थं विविधदर्शनशास्त्रनिष्णातः कश्चिन् महाविद्वानेव पठितुं शक्नोति इति स्पष्टं प्रतीयतेऽनेन श्लोकेन।। 2010_05 Page #22 -------------------------------------------------------------------------- ________________ रघुविलासः ९. मल्लिकामकरन्दप्रकरणम् ११. वनमालानाटिका १३. युगादिदेवद्वात्रिंशिका प्रसादद्वात्रिंशिका १७. मुनिसुव्रतस्तवः १९. षोडशसाधारणजिनस्तवः हैमबृहद्वृत्तिन्यासः २३. सुधाकलशः १५. आमुखम् नलविलासनाटकम् १०. रोहिणीमृगाङ्कप्रकरणम् १२. कुमारविहारशतकः १४. व्यतिरेकद्वात्रिंशिका १६. आदिदेवस्तवः नेमिस्तवः २०. जिनस्तोत्रादि २२. द्रव्यालङ्कारो वृत्तिसहितः २४. नाट्यदर्पणः १८. २१. 'लालभाई दलपतभाई भारतीय संस्कृति विद्यामन्दिर, अमदावाद' इत्यत: ‘लालभाई दलपतभाई सीरीज No.9 ' मध्ये १९६६ खिस्ताब्दे प्रकाशिते The Natyadarpana of Ramacandra and Gunacandra - A critical study इत्यस्मिन् Dr. K.H. Trivedi महाशयेन लिखिते निबन्धे Chapter v, Life Date And Works of Ramacandra And Gunacandra इत्यस्मिन् प्रकरणे (पृ. २०९-२४४) विस्तरेण लिखितमस्ति आङ्लभाषायां रामचन्द्र-गुणचन्द्रादिविषये। विस्तरेण जिज्ञासुभिस्तदेवावलोकनीयम् । विविधेषु परिशिष्टेषु यद् वर्तते तत् परिशिष्टानामादौ एव निवेदितम् । उपकारस्मरणम् - एतस्य ग्रन्थस्य संशोधनकार्यम् आगमप्रभाकरमुनिराजश्री पुण्यविजयजी महाभागैः बहुभ्यो वर्षेभ्यः प्राग् मह्यं समर्पितम्, तदुपयोगिनी सर्वा सामग्री अपि तैः प्रदत्ता। एतत्संशोधनाय एतत्सम्पादनाय च तेषां महानुत्साहः प्रेरणा चासीत् । एतस्य ग्रन्थस्य प्रकाशने एते एव बीजभूता इति ते विशेषतो वन्दनीयाः । धन्यवादः - ला.द. विद्यामन्दिरकार्यवाहकैः एतत् प्रकाश्यते इति ते धन्यवादमर्हन्ति। अस्य ग्रन्थस्य संशोधने सम्पादने च यतो यतः किमपि साहायकं लब्धं तेभ्यः सर्वेभ्यो भूयो भूयो धन्यवादान् वितरामि । परमोपकारिणी परमपूज्या विक्रमसंवत् २०५१ तमे वर्षे श्री सिद्धक्षेत्रे पालिताणानगरे पौषशुक्लदशम्यां दिवंगता शताधिकवर्षायुः मम माता साध्वीजीश्री मनोहरश्रीरिहलोकपरलोककल्याणकारिभिराशीर्वचनैर्निरन्तरं मम परमं साहायकं सर्वप्रकारैर्विधत्ते । लोलाडाग्रामे विक्रमसंवत् २०४० कार्तिकशुक्लद्वितीयादिने दिवंगतो ममान्तेवासी वयोवृद्धो देवतुल्यो मुनिदेवभद्रविजयः सदा मे मानसिकं बलं पुष्णाति ।। ममातिविनीतोऽन्तेवासी मुनिधर्मचन्द्रविजयः तच्छिष्यः मुनिपुण्डरीकरत्नविजयः 2010 05 Page #23 -------------------------------------------------------------------------- ________________ १४ आमुखम् मुनिधर्मघोषविजयश्च अनेकविधेषु कार्येषु महद् महद् महत् साहायकमनुष्ठितवन्तः । ___ एवमेव मम मातुः साध्वीजीश्रीमनोहरश्रियः शिष्यायाः साध्वीश्रीसूर्यप्रभाश्रियः शिष्यया साध्वीश्रीजिनेन्द्रप्रभाश्रियाऽपि एतद्ग्रन्थसंशोधनसम्बन्धिषु सर्वकार्येषु प्रभूतं प्रभूतं साहायकमनुष्ठितम्। आदरियाणाभिजनेन जितेन्द्रभाई मणिलाल संघवी महोदयेन मांडलाभिजनेन अशोकभाई भाईचंद संघवी महोदयेन एतन्मुद्रणादिव्यवस्था महता परिश्रमेण विहिता । अमदावादनिवासिनां 'श्रीपार्श्व कोम्प्युटर्स' सञ्चालकानां अजयभाई चिनुभाई महोदयानां सम्बन्धिना विमलकुमार बिपिनचन्द्रेण अस्य कोम्प्युटर द्वारा मुद्रणं विहितम् । एतेभ्यः सर्वेभ्यो भूयो भूयो धन्यवादा वितीर्यन्ते । देव-गुरुप्रणिपातपूर्वकं प्रभुपूजनम्- परमकृपालूनां परमेश्वराणां देवाधिदेवश्रीशवेश्वरपार्श्वनाथप्रभूणां परमोपकारिणां पूज्यपादानां पितृचरणानां सद्गुरुदेवानां मुनिराजश्री भुवनविजयजीमहाराजानां च कृपया साहाय्याच्चैव संपन्नं कार्यमिदमिति तेषां चरणेषु अनन्तशः प्रणिपातं विधाय इह जिनालये मूलनायकरूपेण विराजमानस्य भगवतः श्री आदिनाथस्वामिनः श्री चिन्तामणिपार्श्वनाथस्वामिनश्च तथा शासनाधिपतेः श्री महावीरस्वामिनः करकमलेऽद्य श्री गौतमस्वामिगणधरादिदीक्षादिने जिनशासनस्थापनादिने च भक्तिभरनिर्भरेण चेतसा भगवद्वचनात्मकमेतमेव पुष्परूपं ग्रन्थं निधाय मया प्रभुपूजनं विधीयते । श्री चिन्तामणिपार्श्वनाथजैनमंदिर ऋषिकेश राजमार्ग, भूपतवाला, हरिद्वार, पीन-२४९ ४१० (उ.प्र.) विक्रम संवत् २०५६, वैशाखशुक्ल एकादशी गौतमगणधरादिदीक्षादिनम् ता.१४-५-२००० रविवार पूज्यपादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकार पूज्यपादाचार्यदेवश्रीमद्विजयमेघसूरीश्वरशिष्यपूज्यपादगुरुदेवमुनिराजश्री भुवनविजयान्तेवासी मुनि जम्बूविजयः 2010_05 Page #24 -------------------------------------------------------------------------- ________________ १५ હેમચન્દ્રાચાર્યનું શિષ્યમંડળ* કલિકાલસર્વજ્ઞ' શ્રી હેમચન્દ્રાચાર્યનો યુગ એ ગુજરાતના ઈતિહાસનો સુવર્ણયુગ છે. હરકોઈ દષ્ટિએ એ કાળમાં ગુર્જરોની પ્રગતિ અને ઉન્નતિ જોવામાં આવે છે. સિદ્ધરાજ અને કુમારપાળના એ શાસનસમયમાં ગુજરાતના સામ્રાજ્યનો અભૂતપૂર્વ વિસ્તાર થયો; વિદ્યાકળા, વાણિજ્ય, મુત્સદ્દીગીરી એ સર્વ ક્ષેત્રોમાં ગુજરાતની અને ગુજરાતીઓનો વિકાસ થયો. તે કાળના સ્થાપત્યના ઘણા ઓછા અવશેષો આજે આપણને જોવા મળે છે, પરંતુ જે જોવા મળે છે તે ઉપરથી તથા પ્રાચીન ગ્રંથોમાંનાં વર્ણનો ઉપરથી એ પ્રાસાદો, મહાલયો અને દેવમંદિરોની ઝાંખી આપણી મનઃચક્ષુને થઈ શકે છે. ગુજરાતની વાણિજ્યવિષયક જાહોજલાલીનાં પરદેશી મુસાફરોએ કરેલાં સંખ્યાબંધ વર્ણનો પ્રાપ્ત થાય છે, પણ આજે સમગ્ર હિન્દના વ્યાપારઉદ્યોગમાં ગુજરાતીઓનું સ્થાન એ જ માત્ર એ કાળનો જે વારસો આપણે ભોગવી રહ્યા છીએ તેની કલ્પના કરાવવાને બસ થશે. એ કાળની અહિંસામાં નવી પ્રાપ્ત થયેલી સાત્ત્વિક સિદ્ધિનું જોમ હતું. અનેક જૈન મિસ્ત્રીઓ, અમાત્યો અને સેનાપતિઓને, કુમારપાળ જેવા પરમાઈ રાજાને અને હેમચન્દ્રાચાર્ય જેવા વિરકત સંન્યાસીને પણ જૈન સિદ્ધાન્તોએ પ્રવૃત્તિવિમુખ બનાવ્યા નહોતા. ભૂતકાળમાં નજર ફેંકતાં સિદ્ધરાજ - કુમારપાળના રાજ્યકાળમાં અસામાન્ય દીપ્તિ જણાય છે. એ દીપ્તિ જાણે કે હેમચન્દ્રનાં શાન્ત પ્રતિભાવાન નયનોમાંથી બહાર પડી રહી છે. એમાં વિદ્યા, સંસ્કારિતા અને સર્વધર્મસમભાવનું અદ્ભુત ઓજસ છે. હેમચન્દ્ર આખા એક દેશની પ્રજાના જીવનનું અને તેની વિચારભૂમિકાનું પાસું ફેરવી નાખ્યું એમ કહીએ તો ખોટું નથી. કુમારપાલપ્રતિબોધ અને તેના પરિણામરૂપ અમારિઘોષણા એની સજ્જડ છાપ આજના ગુજરાત પર નથી એમ કોણ કહી શકશે ? એક સાહિત્યચાર્ય તરીકે હેમચન્દ્રનું સ્થાન ભારતના ઈતિહાસમાં અજોડ છે. માળવા અને ગુજરાતની રાજકીય સ્પર્ધામાંથી સાંસ્કારિક સ્પર્ધા જન્મી અને એ સ્પર્ધાનું પરિણામ તે સિદ્ધરાજની વિનંતિ પરથી હેમચન્દ્ર લખેલું “સિદ્ધહૈમવ્યાકરણ.” પણ હેમચન્દ્રની સર્વોતમુખી પ્રતિભા માત્ર વ્યાકરણ લખીને અટકી નથી. “અભિધાનચિન્તામણી”, “અનેકાર્થસંગ્રહ', નિઘંટુકોશ', “દેશીનામમાલા” જેવા શબ્દકોશ, “સિદ્ધહેમ', “લિંગાનુશાસન', “ધાતુપરાયણ' જેવા વ્યાકરણગ્રંથ, “કાવ્યાનુશાસન' જેવો અલંકારગ્રન્થ, છન્દોનુશાસન' જેવું છંદશાસ્ત્ર, સંસ્કૃત અને પ્રાકૃત ‘જ્યાશ્રય” તથા “સખસંધાન જેવાં કાવ્યો, “પ્રમાણમીમાંસા” અને “યોગશાસ્ત્ર” જેવા ગહન શાસ્ત્રીય ગ્રન્થો અને ત્રિષષ્ટિશલાકાપુરૂષચરિત્ર' જેવાં કવિત્વયુક્ત ચરિત્રો, ઈત્યાદિ *. આચાર્ય ભગવાન શ્રી હેમચંદ્રસૂરિમહારાજનો વિદ્યાવિસ્તાર કેવો હતો તે જાણવા માટે, ગુજરાતી સાહિત્ય પરિષદ (C/o. ભારતીય વિદ્યાભવન, અંધેરી, મુંબઈ) તરફથી ઈસવી સન ૧૯૪૧ના સપ્ટેમ્બરમાં પ્રકાશિત થયેલા શ્રી હેમસારસ્વતસત્ર ગુજરાતી સાહિત્ય પરિષદનું ખાસ સંમેલન, પાટણ, અહેવાલ અને નિબંધસંગ્રહમાં છપાયેલો ભોગીલાલ સાંડેસરાનો લેખ અહીં અક્ષરશઃ આપવામાં આવે છે. 2010_05 Page #25 -------------------------------------------------------------------------- ________________ અનેક વિષય પરના તેમના ગ્રન્થો, ડો. પિટર્સને આશ્ચર્યની ઊભરાતી લાગણીઓ સાથે આપેલું “જ્ઞાનનો મહાસાગર” (Ocean of Knowledge) એ વિશેષણ સાર્થક ઠરાવે છે. સોમપ્રભસૂરિએ “શતાર્થકાવ્ય'ની ટીકામાં લખ્યું છે --- क्लृप्तं व्याकरणं नवं विरचितं छन्दो नवं व्याश्रयाऽलंकारौ प्रथितौ नवौ प्रकटितं श्रीयोगशास्त्रं नवम् । तर्क: संजनितो नवो जिनवरादीनां चरित्रं नवं बद्धं येन न केन केन विधिना मोहः कृतो दूरतः ।। “જેણે નવું વ્યાકરણ, નવું છંદશાસ્ત્ર, નવું દ્વયાશ્રય, નવું અલંકારશાસ્ત્ર, નવું તર્કશાસ્ત્ર અને નવા જિનચરિતો રચેલ છે તેણે (હેમચંદ્ર) આમ કરીને કયી કયી રીતે આપણો મોહ દૂર કર્યો નથી ?” - અર્થાત્ સર્વ રીતે કર્યો છે. આવા પ્રભાવશાળી પુરુષની આસપાસ વિદ્યાપ્રેમી શિષ્યોનું મંડળ જામે એ તદન સ્વાભાવિક છે. આવા પુરુષો શિષ્યમંડળ વિશાળ બનાવવા પરત્વે ઉદાસીન હોય છે. વહેતી ગંગામાંથી જેમ જે કોઈને ગરજ હોય તે ખોબો ભરીને પી લે અથવા ઘડો ભરી લે તેમ જેને જ્ઞાનની પિપાસા હોય છે તેઓ જ અહીં એકત્રિત થાય છે. હેમચન્દ્ર શિષ્યોની સંખ્યા વધારવાનો કદિ પણ પ્રયત્ન કર્યો હોય એમ જણાતું નથી, અને તેમના જે શિષ્યો વિષે આજે આપણને કંઈ પણ જાણવા મળે છે તેઓ સારા વિદ્વાનો અને સાહિત્યકારો હતા તેથી ઉપરના કથનને પુષ્ટિ મળે છે. તેમના શિષ્યો પૈકી રામચન્દ્રસૂરિની ખ્યાતિ હિન્દભરના વિદ્વાનોમાં પ્રસરેલી હતી અને તે કાળના વિદ્વાનોમાં તેમનું સ્થાન માત્ર હેમચન્દ્રથી બીજું હતું. આ ઉપરાંત ગુણચંદ્ર, મહેન્દ્રસૂરિ, વર્ધમાનગણિ, દેવચન્દ્ર, ઉદયચન્દ્ર, યશશ્ચન્દ્ર, બાલચન્દ્ર, વગેરે બીજા શિષ્યો હતા. તે સર્વેએ સાહિત્યમાં ઓછોવત્તો ફાળો આપ્યો છે અને જ્યારે આપણે ભારતીય સાહિત્યમાં ગુજરાતે આપેલા ફાળાની વિચારણા કરવા બેસીએ ત્યારે તે સર્વની સાહિત્યપ્રવૃત્તિ આપણે લક્ષમાં લેવી પડે તેમ છે. હેમચન્દ્રની અગાધ વિદ્વત્તાનો વારસો એ સર્વ શિષ્યોમાં આપણે જોઈ શકીએ છીએ. એ સર્વ વિશે યથાશક્ય માહિતી અહીં આપવાનો પ્રયાસ કર્યો છે. ૧. મહાકવિ રામચન્દ્ર મહાકવિ રામચન્દ્ર કયાંના વતની હતા, કઈ જ્ઞાતિના હતા, તેમનાં માતાપિતાનું નામ શું, વગેરે વિષે કંઈ પણ હકીકત મળતી નથી. તેમણે રચેલ “નલવિલાસ નાટક' (પ્રસિદ્ધ : ગા.ઓ.સીરીઝ)ના સંપાદક પં. લાલચંદ્ર ગાંધીના અનુમાન પ્રમાણે, રામચન્દ્રનો જન્મ સં. ૧૧૪૫માં થયો હતો, તેમણે દીક્ષા સં. ૧૧૫૦માં લીધી હતી, સં. ૧૧૬૬માં સૂરિપદ મેળવ્યું હતું, સં. ૧૨૨૯માં હેમચન્દ્રાચાર્યના પટ્ટધર થયા હતા અને સં. ૧૨૩૦માં તેમનું મરણ થયું હતું. રામચન્દ્ર એ હેમચંદ્રાચાર્યના પટ્ટશિષ્ય હતા એવું સ્પષ્ટ અનુમાન ઐતિહાસિક સાધનો ૧. રામચંદ્ર અને ગુણચંદ્ર સાથે રચેલ “નાટ્યદર્પણ” (પ્રસિદ્ધ : ગા.ઓ.સી.)ના સંપાદક શ્રી શ્રીગોન્ટેકરે રામચંદ્રનો જન્મ સં. ૧૧૫૬માં માન્યો છે. 2010_05 Page #26 -------------------------------------------------------------------------- ________________ પરથી ખેંચી શકાય છે. “પ્રભાવકચરિત’ના હેમાચાર્યપ્રબંધમાં એક એવો પ્રસંગ વર્ણવેલો છે, જેમાં સિદ્ધરાજ હેમચન્દ્રને પૂછે છે કે, તમારી પછી તમારું સ્થાન શોભાવવાને યોગ્ય એવો ક્યો શિષ્ય તમારી નજરે પડે છે ? ત્યારે હેમચન્દ્ર સિદ્ધરાજ સાથે રામચન્દ્રનો પરિચય કરાવે છે અને હેમચન્દ્ર જેવા મહાન આચાર્યના શિષ્યને છાજે તેવી રીતે “એકદષ્ટિ' બનવાની સૂચના સિદ્ધરાજ રામચન્દ્રને આપે છે. જયસિંહસૂરિનું ‘કુમારપાળચરિત્ર' જણાવે છે કે હેમચન્દ્રના અવસાનથી કુમારપાળને થયેલો શોક રામચન્દ્ર શમાવ્યો હતો. રામચન્દ્રની લેખનપ્રવૃત્તિ રામચન્દ્ર “રઘુવિલાસ”, “નલવિલાસ', “યદુવિલાસ', “સત્યહરિશ્ચન્દ્ર, “નિર્ભયભીમવ્યાયોગ', “મલ્લિકામકરન્દપ્રકરણ', “રાઘવાક્યુદય', “રોહિણીમૃગાંકપ્રકરણ’, ‘વનમાલાનાટિકા', કૌમુદીમિત્રાણંદ' અને “યાદવાલ્યુદય' એ પ્રમાણે અગિયાર નાટકો અને “સુધાકલશ' નામે સુભાષિતકોશ લખ્યાં છે. આ ઉપરાંત, પોતાના ગુરુભાઈ ગુણચંદ્રની સાથે “નાટ્યદર્પણ' એ નાટ્યશાસ્ત્રનો ગ્રન્થ અને ‘દ્રવ્યાલંકાર' એ ન્યાયશાસ્ત્રનો ગ્રન્થ લખ્યો છે. એ બન્ને ઉપર વૃત્તિ પણ એમણે પોતે જ લખી છે. ‘કુમારવિહારશતક' અને “યુગાદિદેવદ્ધાત્રિશિકા” એ કાવ્યો પણ રામચન્દ્ર લખ્યાં છે. નાટ્યશાસ્ત્રી રામચન્દ્ર આમાં “નાટ્યદર્પણ” અત્યંત મહત્ત્વનું છે; કેમકે નાટ્યશાસ્ત્ર પરના સંસ્કૃત ગ્રન્થો માત્ર આંગળીના વેઢે ગણાય એટલા છે. નાટ્યશાસ્ત્ર ઉપરાંત બીજી રીતે પણ “નાટ્યદર્પણ'ની અગત્ય છે. વિવિધ વિષયોનાં ઉદાહરણો આપવા માટે એમાં રામચન્દ્ર કુલ ચુંમાલિશ સંસ્કૃત નાટકોમાંથી અવતરણ કર્યા છે અથવા એ નાટકોના પ્રસ્તુત ઉલ્લેખો કર્યા છે. આ નાટકોમાંનાં કેટલાંક તો આજે અપ્રાપ્ય છે. વિશાખદત્તનું “દેવીચન્દ્રગુપ્ત' નાટક જે અત્યારે મળતું નથી તેનાં સંખ્યાબંધ અવતરણો નાટ્યદર્પણ'માં જળવાઈ રહ્યા છે અને તેથી મૌર્યકાળના ઈતિહાસ ઉપર કેટલોક પ્રકાશ પડે છે. રામચન્દ્ર “નાટ્યદર્પણ'માં નાટ્યશાસ્ત્ર, રસશાસ્ત્ર અને અભિનયકલા પરત્વે કેટલાંક મહત્ત્વનાં અને તે કાળનાં લક્ષમાં લેતાં તો પ્રણાલિકાભંજક ગણી શકાય એવાં વિધાનો કર્યા છે. પૂર્વકાળના સર્વ અલંકારશાસ્ત્રીઓનું – જેમાં રામચન્દ્રના ગુરુ હેમચન્દ્રનો પણ સમાવેશ થઈ જાય છે - એ વિધાન છે કે “રસ’ એ બ્રહ્માનંદ સમાન આનંદ આપનાર હોવો જોઈએ; પણ રામચન્દ્ર “સુવુદ્ધાત્મો રસ.' એમ લખીને રસને સુખાત્મક અને દુઃખાત્મક એમ બે પ્રકારે વિભક્ત કર્યો છે અને જણાવ્યું છે કે કવિ અથવા અભિનેતાનું ચાતુર્ય જોવા માટે લોકો દુઃખાત્મક નાટક જોવા જાય છે. નાટકોનો હેતુ માત્ર આનંદ આપવાનો નહિ, પરંતુ જીવનમાં રહેલી કરુણતાનું પણ દર્શન કરાવવાનો છે, એમ આ ઉપરથી ફલિત થાય છે. આથી કે વધુ તો, રામચન્દ્ર પૂર્વકાલીન નાટયાચાર્યોની બીજી એક માન્યતાનો સચોટ વિરોધ કર્યો છે તે જોવા જેવું છે. અભિનેતા જે સંવેદનો અને ભાવનાઓ પોતાના અભિનયદ્વારા વ્યક્ત કરે છે તે એ પોતે અનુભવતો નથી, એવી એ પ્રાચીન માન્યતા છે. રામચન્દ્ર લખે છે કે જે ૧. જુઓ ‘પ્રભાવકચરિત', “હેમાચાર્યપ્રબંધ' શ્લોક ૧૨૬-૩૭. 2010_05 Page #27 -------------------------------------------------------------------------- ________________ १८ ભાવના અભિનેતા પ્રેક્ષકો સમક્ષ મૂર્તિ કરવા માંગતો હોય તે એ પોતે અનુભવ્યા સિવાય રહી શકે જ નહીં, “જેમ વેશ્યા બીજાને પ્રસન્ન કરવા જતાં પોતે પણ આનંદનો અનુભવ કરે છે તેમ.” રામચન્દ્રનો નાટ્યશાસ્ત્રનો અભ્યાસ કેટલો તલસ્પર્શી અને મૌલિક હતો તે આ ઉપરથી જોઈ શકાશે. લૌકિક વિષયોને લગતાં સંખ્યાબંધ નાટકોના પ્રણેતા તરીકે નાટ્ય અને અભિનયનાં વિવિધ અંગોને વ્યવહારુ દૃષ્ટિએ અવલોકવાનો તેમને સારો અવકાશ મળ્યો હશે, પણ પૂર્વકાલીન પરંપરાઓથી જકડાયેલા યુગમાં વ્યવહારુ સત્યો પર ઘડાયેલાં વિધાનોને પાંડિત્યના ક્ષેત્રમાં છુટાં મૂકવાનું સાહસ કરવું એ કંઈ સામાન્ય વાત નહોતી. પ્રબન્ધશતકર્તી’ રામચન્દ્રને “પ્રબન્ધશતકર્ત' નામથી ઓળખવામાં આવે છે. તેમણે એ વિશેષણ પોતાને માટે પોતાની કૃતિઓમાં વાપર્યું છે. પં. લાલચંદ્ર ગાંધી માને છે કે તેમણે કુલ સો પ્રબન્ધો લખેલા હોવા જોઈએ કે જેમાંના ઘણાખરા આજે પ્રાપ્ત થતા નથી. બીજો મત એવો છે કે “પ્રબન્ધશત' એ શબ્દ રામચન્દ્ર રચેલા પ્રબન્ધોની સંખ્યાનો વાચક નથી, પરંતુ એ નામનો ગ્રન્થ જ એમણે રચ્યો હોવો જોઈએ. શ્રી જિનવિજયજીએ અલંકાર, કાવ્ય, નાટક, વગેરે વિષયના ગ્રન્થોની એક પ્રાચીન યાદી પ્રસિદ્ધ કરેલી છે. અનુમાન થઈ શકે છે તેમ, એ યાદી કોઈને પુસ્તક સંગ્રહની હોવી જોઈએ. એમાં એક સ્થળે પં. રામચંદ્રવૃતં પ્રવર્ધશતં કાશિકનારાસ્પિક્વજ્ઞાપ (રત્નોસંધ્ય) ૧૦૦૦ આ પ્રમાણે ઉલ્લેખ છે. શ્રી જિનવિજયજી માને છે કે હેમચન્દ્ર “કાવ્યાનુશાસન'માં જે બાર વસ્તુઓ રૂપક તરીકે જણાવી છે તે રૂપકના તથા નાટક આદિના સ્વરૂપ પર આમાં વિસ્તૃત રૂપમાં અને પ્રમાણરૂપમાં વિવેચન કરવામાં આવ્યું હશે. એમાં જણાવ્યા મુજબ, ગ્રન્થ ૫000 શ્લોક પ્રમાણનો છે. એકલા રૂપકની જ ચર્ચા કરતો આટલો મોટો ગ્રન્થ સંસ્કૃત સાહિત્યમાં બીજો કોઈ નથી. ધનંજયે પોતાના દશરૂપક' ગ્રન્થમાં દશ રૂપકો ગણાવ્યાં છે; બાર રૂપકોની ચર્ચા કરતો રામચન્દ્રનો પ્રસ્તુત ગ્રન્થ જો મળી આવે તો આ વિષયમાં ઘણું નવું જાણવાનું મળે એ ચોક્કસ છે. “પ્રબન્ધશત’ શબ્દ ગ્રન્થોની સંખ્યાનો વાચક નથી, પરંતુ વિશિષ્ટ ગ્રન્થનું નામ હોવું જોઈએ, એમ આ પ્રમાણ ઉપરથી લગભગ ચોક્કસપણે કહી શકાય. કૌમુદીમિત્રાણંદ અને નિર્ભયભીમવ્યાયોગ' કે જેની પ્રસ્તાવનામાં રામચન્દ્ર પોતે પ્રબન્ધશત લખ્યા હોવાનું જાહેર કરે છે તે લખાયાં તે વખતે રામચન્દ્ર સો પ્રબન્ધો પૂરા લખ્યા હશે એમ માનવું તે કરતાં એ નામનો ગ્રન્થ લખ્યો હશે એમ માનવું વધારે સયુક્તિક છે. १. श्रीमदाचार्यहेमचन्द्रशिष्यस्य प्रबन्धशतकर्तुर्महाकवे रामचन्द्रस्य भूयांसः प्रबन्धाः । – “નિર્ભયભીમવ્યાયોગ' : પ્રસ્તાવના. श्रीमदाचार्यहेमचन्द्रस्य शिष्येण प्रबन्धशतविधाननिष्णातबुद्धिना नाट्यलक्षणनिर्माणपातावगाढसाहित्यांभोधिना विशीर्णकाव्यनिर्माणतन्द्रेण · श्रीमता रामचन्द्रेण विरचितं.... द्वितीयं रूपकम् । -- “કૌમુદીમિત્રાણંદ : પ્રસ્તાવના. ૨. “પુરાતત્વ' (ત્રમાસિક) પુ.૨,પૃ.૪૨૧) 2010_05 Page #28 -------------------------------------------------------------------------- ________________ १९ રામચન્દ્ર વૈદર્ભી રીતિને ચાહે છે. “નવવિલાસ' માંની વૈદ્રર્મી ચઢિ વદ્દીવનમાં પ્રીત્યા સત્યારે વિમ્ ! એ શ્લિષ્ટ ઉક્તિ વૈદર્ભી રીતિ પ્રત્યેનો તેનો પ્રેમ સૂચવે છે. એ રીતિ તેનાં સર્વ નાટકોમાં જણાય છે. श्लेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थव्यक्तिरुदारत्वमोज: क्रान्तिसमाधयः ॥ એ વૈદર્ભ રીતિના ગુણો રામચન્દ્રની કૃતિઓમાં ઠીકઠીક ખીલેલા માલૂમ પડે છે. નલવિલાસમાં નાટકના પ્રાણરૂપ વિવિધ રસો પરમ કોટીમાં રચવાનો દાવો રામચંદ્ર ગર્વપૂર્વક કર્યો છે, તે કંઈ ખોટો નથી, શ્રી રામનારાયણ પાઠક કહે છે તેમ, શાર્દૂલવિક્રીડિત વગેરે લાંબાં વૃત્તોની રચનામાં અને અન્યત્ર પણ ભવભૂતિની અસર આ કવિ પર દેખાય છે, છતાં સરલતા, પ્રસાદ અને માધુર્ય તેના ખાસ ગુણો તો છે જ. રામચંદ્ર ધાર્મિક કરતાં લૌકિક સાહિત્ય વધારે સર્યું છે. તેણે પોતાનાં કેટલાંક નાટકોનું વસ્તુ પણ લોકકથાઓમાંથી લીધું છે. એ કાળમાં રામચંદ્રનાં નાટકો ભજવાતાં હશે, અને વિષયની અને ભાષાની સરલતા, રચનાની પ્રવાહિતા અને પ્રશંસાયોગ્ય રસનિષ્પત્તિને કારણે ઠીકઠીક લોકપ્રિય થયાં હશે. મૂળ કથાનકમાંના ચમત્કારિક પ્રસંગો લેખકે “નલવિલાસમાં' યુક્તિપુર:સર જતા કર્યા છે એ બતાવે છે કે એ નાટક ભજવવા માટે લખાયું હોવું જોઈએ. રામચન્દ્ર સમગ્ર સાહિત્યશાસ્ત્રના જ્ઞાતા હતા. પોતે શબ્દશાસ્ત્ર, ન્યાયશાસ્ત્ર અને કાવ્યશાસ્ત્રના જાણકાર- “ઐવિદ્યવેદી'- હોવા છતાં કવિત્વ માટે સ્પૃહા ધરાવે છે એમ “નાટ્યદર્પણ'ના આરંભમાંજ તેમણે જણાવ્યું છે -- प्राणा: कवित्वं विद्यानां लाचण्यमिव योषिताम् । विद्यवेदिनोऽप्यस्मै ततो नित्यं कृतस्पृहाः ॥ નાટ્યદર્પણ'માં પોતાનાં અગિયાર નાટકો સુદ્ધાં ચુંમાળીસ નાટકોમાંથી તેમણે ઉદાહરણો આપ્યાં છે એ તેમનું બહોળું વાંચન બતાવે છે. નાટ્યશાસ્ત્ર અને પ્રમાણશાસ્ત્ર એ બન્નેના તેઓ સારા જ્ઞાતા હતા એ તો તેમના ગ્રન્થો જ બતાવી આપશે. માત્ર હેમચન્દ્રના શિષ્યોમાં જ નહિ, પરંતુ તેમના સમકાલીનોમાં રામચન્દ્રની સાહિત્ય પ્રવૃત્તિ સૌથી વિશાળ અને વિવિધ છે. ગુજરાતમાં લગભગ બાવીશ સંસ્કૃત નાટકો લખાયાં છે તે પૈકી અર્ધા એકલા રામચન્દ્રનાં જ છે. ગુજરાતના અને ભારતના સંસ્કૃત સાહિત્યમાં રામચન્દ્ર આપેલો ફાળો જેટલો વિવિધ છે તેટલો સંગીન પણ છે. રામચન્દ્રના ગ્રંન્યો પૈકી “નાટ્યદર્પણ”, “સત્યહરિશ્ચન્દ્ર”, “નીર્ભયભીમવ્યાયોગ', કૌમુદીમિત્રાણન્દ, અને “નલવિલાસ' પ્રસિદ્ધ થયેલા છે. “સત્યહરિશ્ચન્દ્રનું ૧૯૧૩ની સાલમાં ઈટાલિયન ભાષાન્તર થયેલું છે. રામચન્દ્રની સમસ્યાપૂર્તિ રામચન્દ્રની સમસ્યાપૂર્તિ કરવાની શક્તિ પણ તેમની વિદ્વતા જેટલી જ પ્રખર હતી. ૧. જૈન સાહિત્ય સંશોધક' ખંડ ૩, અંક ૨માં “નલવિલાસ નાટક' વિશે શ્રી રામનારાયણ પાઠકનો લેખ. 2010_05 Page #29 -------------------------------------------------------------------------- ________________ २० પ્રાચીન કવિઓને અત્યંત પ્રિય એવા શીઘ્રકવિત્વમાં પણ તેઓ નિષ્ણાત હતા, તેમના શીઘ્રકવિત્વથી પ્રસન્ન થઈ સિદ્ધરાજે તેમને ‘કવિકટારમલ્લ’નું બિરૂદ આપ્યું હતું. એ વિષે ‘પ્રબન્ધચિન્તામણિ'કાર જણાવે છે કે એક વાર ગ્રીષ્મઋતુમાં સિદ્ધરાજ પોતાના પટાવતો સાથે ક્રીડોઘાનમાં જતો હતો, તે વખતે રામચન્દ્ર સામે મળ્યા, આથી સિદ્ધરાજે કવિને પૂછ્યું. યં ગ્રીષ્મે વિવસા ગુરુતરા: (ગ્રીષ્મ ઋતુમાં દિવસ લાંબા કેમ છે ?) તે જ વખતે કવિએ જવાબ આપ્યો કે देव श्री गिरिदुर्गमल्ल भवतो दिग्जैत्रयात्रोत्सवे धावद्वीरतुरङ्गनुिष्ठुरखुरक्षुण्णक्षपामण्डलात् । वातोद्धूतरजोमिलत्सुरसरित्सञ्जातपङ्कस्थली ―― दूर्वा चुम्बनचञ्चुरा रविहयास्तेनैव वृद्धं दिनम् ॥ “હે ગિરિદુર્ગને જીતનારા દેવ, આપની દિગ્વિજયયાત્રાના મહોત્સવમાં દોડતા ઘોડાઓની કઠોર ખરીઓ વડે જમીન ખોદાઈ જવાથી પવન સાથે જે રજ ઊંચે ચઢી તે તે આકાશગંગામાં મળી જવાને કારણે જે કાદવ પેદા થયો છે તેમાં ઊગેલી ધરો ચરતા સૂર્યના અશ્વો ધીમેથી ચાલે છે, તેને કારણે લાંબો થયો છે ! આજ પ્રસંગ રત્નમરિગણીકૃત ‘ઉપદેશતરંગિણી’માં પણ મળે છે. કવિના આ ચાતુર્યથી પ્રસન્ન થઈ સિદ્ધરાજે તેમને ‘કવિકટારમલ્લ'ની પદવી આપી હતી એવો ઉલ્લેખ તેમાં છે. બીજે એક સ્થળે ‘પ્રબન્ધચિન્તામણિ’ કાર લખે છે કે એક વાર કાશીનિવાસી વિશ્વેશ્વર પંડિત કુમારપાલની સભામાં આવ્યા ત્યાં હેમચન્દ્રાચાર્યને બેઠેલા જોઈ તેમણે એક શ્લોકાર્ધ કહ્યો : पातु वो हेमगोपालः कम्बलं दण्डमुद्वहन् । “દંડ અને કંબલ ધારણ કરનાર હેમગોપાલ તમારું રક્ષણ કરો.' તુરત જ રામચંદ્રે શ્લોકનું બીજું ચરણ રચ્યું षड्दर्शनपशुग्रामं चारयन् जैनगोचरे । 2 2010_05 - “કે જે ષગ્દર્શન રૂપી પશુઓને જૈન ગોચરમાં ચરાવે છે.” આ ઉપરાંત પણ અન્ય કેટલાક ગ્રન્થોમાંથી રામચન્દ્રની સમસ્યાપૂર્તિઓ મળી આવે છે. તે સર્વ રામચન્દ્રની પોતાની ન હોય તો પણ એ વિદ્વાન અને કવિ તરીકેની રામચન્દ્રની પ્રતિષ્ઠાની ચાલતી આવેલી પરંપરાને પ્રકટ કરે છે એ ભૂલવું ન જોઈએ. રામચન્દ્રનો સ્વાતંત્ર્યપ્રેમ રામચન્દ્રનો સ્વભાવ સ્વાતંત્ર્યપ્રેમી અને માની હતો એમ તેમની કૃતિઓ પરથી અનુમાન થઈ શકે છે. ‘નાટ્યદર્પણ'માં રસ અને અભિનય પરત્વેનાં નૂતન વિધાનો રામચન્દ્રની સ્વતંત્ર વિચારશક્તિ અને પરંપરાને જ પ્રમાણ નહીં માનવાની બુદ્ધિજન્ય મનસ્વિતાને આભારી છે. ૧.‘પ્રબન્ધચિન્તામણિ’ (ફા.ગૂ.સભની આવૃત્તિ) પૃ.૧૦૨ ૨. એજન. પૃ. ૧૪૫. Page #30 -------------------------------------------------------------------------- ________________ २१ એમનાં લખાણોમાં એક સ્થળે જે અહંભાવ જણાય છે તે સ્વતંત્ર અને માની સ્વભાવનું જ પરિણામ હોઈ શકે. પોતાને માટે તેમણે ‘વિદ્યાત્રયીચણ’, ‘અરુમ્બિતકાવ્યતંત્ર',' અને ‘વિશીર્ણકાવ્યનિર્માણતંદ્ર' એવાં વિશેષણો વાપરેલાં છે. ઉપરાંત, અનેક સ્થળે તેમણે આત્મપ્રશંસાની ઉક્તિઓ મૂકી છે : ‘નલવિલાસ’: શ્લોક ૨. कविः काव्ये राम: सरसवचसामेकवसतिः । ऋते रामान्नान्यः किमुत परकोटौ घटयितुं । रसान् नाट्यप्राणान् पटुरिति वितर्को मनसि मे ॥ ‘નલવિલાસ’: શ્લોક ૩. साहित्योपनिषद्विदः स तु रस: रामस्य वाचां परः । - ‘સત્યહરિશ્ચન્દ્ર' : શ્લોક ૩. प्रबन्धा इक्षुवत् प्रायो हीयमानरसाः क्रमात् । - ‘કૌમુદીમિત્રાણંદ' कृतिस्तु रामचन्द्रस्य सर्वा स्वादुः पुरः पुरा । શ્લોક ૪. સ્વાતંત્ર્યપ્રેમ એ કવિ રામચન્દ્રનું વિશિષ્ટ અને કદાચ અપ્રતિમ લક્ષણ છે. એમાંની ઉદ્દામ ભાવનાઓ આજે પણ જાણે કે અત્યંત આધુનિક લાગે છે. પોતાની રચનામાં પણ બને તેટલી સ્વતંત્રતા અને મૌલિકતા આણવાનો તેણે ખૂબ પ્રયાસ કર્યો છે. સાહિત્યચોરી કરનારાઓ અને પારકા વિચારો ઉછીના લેનારાઓ સામે તેણે વખતોવખત ઊભરો ઠાલવ્યો છે. જીવનમાં પણ કવિ સ્વતંત્ર અને સ્પષ્ટવક્તા હશે એમ શ્રીપાલની ‘સહસ્રલિંગસરોવરપ્રશસ્તિ'વાળા પ્રસંગ (જે વિષે આગળ લખવામાં આવશે) પરથી જણાઈ આવે છે. સ્વાતંત્ર્યપ્રેમથી ઊભરાતી તેમની કેટલીક સૂક્તિઓના નમૂના જોઈએ स्वातन्त्र्यं यदि जीवितावधि मुधा स्वर्भूर्भुवो वैभवम् । - ‘નલવિલાસ’ : શ્લોક ૨-૨. न स्वतन्त्रो व्यथां वेत्ति परतन्त्रस्य देहिनः । ‘નલવિલાસ’: શ્લોક ૬-૭. अजातगणनाः समाः परमतः स्वतन्त्रो भव 1 ‘નલવિલાસ’: અંતભાગ પ્રાપ્ય સ્વાતન્ત્રત,મીમનુમવતુ મુવં શાશ્વતી ભીમસેનઃ । - ‘નિર્ભયભીમવ્યાયોગ' : અંતભાગ. ‘જિનસ્તવષોડશિકા’ના આરંભમાં અર્હને સ્વાતંત્ર્યશ્રીવિત્રાય રામચન્દ્ર નમસ્કાર કરે છે અને ‘જિનસ્તોત્ર’ના અંતમાં કહે છે કે -- -- - स्वतन्त्रो देव भूयासे सारमेयोऽपि वर्त्मनि । मा स्म भूवं परायत्तः त्रिलोकस्यापि नायकः || 2010_05 ‘સત્યહરિશ્ચન્દ્ર’ની પ્રસ્તાવનામાં રામચન્દ્ર ગર્ભિત રીતે પોતાના આનંદના સાધનો એક શ્લોકમાં વર્ણવે છે, તે ઉપરથી તેમના મુક્ત માનસનો સારી રીતે ખ્યાલ આવી શકશે-सूक्तयो रामचन्द्रस्य वसन्तः कलगीतयः । स्वातन्त्र्यमिष्टयोगश्च पञ्चैते हर्षवृष्टयः ॥ - १. पञ्चप्रबन्धमिषपञ्चमुखानकेन विद्वन्मनःसदसि नृत्यति यस्य कीर्तिः । विद्यात्रयीचणमचुम्बितकाव्यन्द्रं સં ન વેવ સુતી વિત રામપન્દ્રમ્ । - ‘રઘુવિલાસ' : પ્રસ્તાવના ૨. જુઓ પાદ નોંધ ૩. જુઓ ‘નાચદર્પણવિવૃત્તિ’ના અંતે, પરોપનીતશાર્થા તથા અવિત્વ પરસ્તાવ એ શ્લોકો. 'કૌમુદીમિત્રાણંદ’ની પ્રસ્તાવનામાં એમાંના જ પહેલા શ્લોકની પુનરુક્તિ તથા ‘જિનસ્તોત્ર'માં વિદ્વાનપિયા હાસ્ય: પરાવ્યું: વર્મવત્ । ઈત્યાદિ. Page #31 -------------------------------------------------------------------------- ________________ २२ રામચન્દ્રનો નેત્રનાશ રામચન્દ્રની જમણી આંખ ગયેલી હતી એમ પ્રબન્ધો ઉપરથી જણાય છે. પ્રબન્ધકારો એનાં ચમત્કારિક કારણો આપે છે. “પ્રભાવકચરિત” લખે છે કે, હેમચન્દ્રાચાર્યે જ્યારે સિદ્ધરાજ સાથે રામચન્દ્રનો પરિચય કરાવ્યો ત્યારે સિદ્ધરાજે તેમને જિનશાસનમાં “એકદષ્ટિ' બનવાની સૂચના કરી હતી, આથી તેમની જમણી આંખ તત્કાળ નાશ પામી હતી. “પ્રબન્ધચિન્તામણિ' કાર જણાવે છે કે, શ્રીપાલ કવિએ રચેલી “સહસ્રલિંગસરોવરપ્રશસ્તિ પત્થર ઉપર કોતરવામાં આવી ત્યારે તેનું અવલોકન કરવા માટે સર્વે વિદ્વાનોને આમંત્રણ આપવામાં આવ્યું હતું. જો સર્વ વિદ્વાનો પ્રશસ્તિકાવ્યને સંમતિ આપે તો તમારે એ પર કંઈ ટીકા કરવી નહીં.” એવી સૂચના સાથે હેમચન્દ્ર રામચન્દ્રને તે જોવા મોકલ્યા. પ્રશસ્તિમાં રાજાની મમતા હોવાથી તથા શ્રીપાલ કવિના સૌ પ્રત્યેના સૌજન્યને કારણે સર્વ વિદ્વાનો કહેવા લાગ્યા કે સર્વ શ્લોકો બરાબર છે અને તેમાંય શેના પુતં સ્નેપવિત એ શ્લોક સુન્દર છે. સિદ્ધરાજે રામચન્દ્રને પૂછતાં તેમણે જણાવ્યું કે, “એ જરા વિચાર કરવા જેવું છે, અને કોશેનાજ વાળા કાવ્યમાં વ્યાકરણ સંબંધી બે દોષો બતાવ્યા. આ વખતે સિદ્ધરાજની નજર લાગવાથી (સિરીઝર્ચ સMાતદિવે) પાછા વળતાં ઉપાશ્રયમાં પેસતાં રામચન્દ્રની એક આંખ ફૂટી ગઈ આ વાર્તાઓ સામાન્ય ઐતિહાસિક હકીકતોને ચમત્કારિક સ્વરૂપમાં મૂકવાના પ્રબન્ધકારોના શોખને આભારી હોય એમ જણાય છે. રામચન્દ્રની એક આંખ જન્મથી અથવા નાનપણમાં જ દેવવશાત્ ગયેલી હશે એમ “જ્યોતિરેકઢાત્રિશિકા'ના અંતમાં તેમના જ એક શ્લોક ઉપરથી અનુમાન થઈ શકે છે - जगति पूर्वविधेर्विनियोगजं विधिनतान्ध्य-गलत्तनुताऽऽदिकम् ।। सकलमेव विलुम्पति यः क्षणादभिनवः शिवसृष्टिकरः सताम् ॥ બીજા કેટલાક સ્તોત્રોમાં પણ રામચન્દ્ર દષ્ટિદાન માટે પ્રાર્થના કરી છે. રામચન્દ્રનું મરણ રાજા કુમારપાળના મરણ પછી ગાદીએ આવનાર તેના ભત્રીજા અજયપાલે જૈનોનું દમન આરંભ્ય, અને પોતાના પુરોગામી રાજાઓએ બંધાવેલા અનેક જૈન પ્રસાદોને તોડી નખાવ્યા. અગાઉના વૈષને કારણે રામચન્દ્રનું પણ તેણે મરણ નીપજાવ્યું. આ વિષે જુદા જુદા ગ્રન્થોમાં નજીવા ફેરફાર સાથે એકસરખી જ હકીકત મળે છે. રાજશેખરસૂરિ “પ્રબન્ધકોશ' માં આ દૈષનું કારણ અને પરિણામ વર્ણવતાં લખે છે કે, રાજા કુમારપાળ અને હેમચન્દ્ર વૃદ્ધ થયા તે વખતે હેમચન્દ્રના શિષ્યમંડળમાં બે ભાગ પડી ગયા હતા. એક તરફ રામચન્દ્ર, ગુણચન્દ્ર વગેરે શિષ્યો અને બીજી તરફ બાલચન્દ્ર. બાલચન્દ્રને ૧. “પ્રભાવકચરિત' : “હેમાચાર્ય પ્રબન્ધ', શ્લોક ૧૩૦-૧૪૦. ૨. “પ્રબન્ધચિન્તામણિ' (ફા.ગુ.સભાની આવૃત્તિ) પૃ. ૧૦૧-૨-૩. ૩. નેમે નિવેદ નિશિતાસિતતfમરીમ-ચંદ્રાવતિમાં મ િદ રિમ્ | - “નેમિસ્તવ' : અંતભાગ. શસ્તુતાધિસરશીદપુરથસાર્થે તે પ્રસીદ્દ કરુ ગુરુ હે વૃષ્ટિમ્ | - “ષોડશિકા' : અંતભાગ 2010_05 Page #32 -------------------------------------------------------------------------- ________________ २३ અજયપાલ સાથે મિત્રતા હતી. એક વાર રાત્રે મંત્રી આભડ અને હેમચન્દ્ર વચ્ચે, કુમારપાળ પછી ગાદી કોને મળવી જોઈએ એ વિષે મંત્રણા ચાલતી હતી. હેમચન્ટે કહ્યું : “ગાદી તો પ્રતાપમલને મળવી જોઈએ. અજયપાલ તમારા સ્થાપેલા ધર્મનો નાશ કરશે.” આભડે કહ્યું : “ગમે તેવો તોપણ પોતાનો હોય તે જ સારો.' બાલચન્દ્ર આ સાંભળ્યું અને અજયપાળને કહ્યું. આથી અજયપાળને રામચન્દ્ર, વગેરે ઉપર દ્વેષ થયો. હેમચન્દ્રના અવસાન પછી બત્રીસ દિવસે અજયપાળના વિષપ્રયોગથી કુમારપાળનું અવસાન થયું. હેમચન્દ્ર પ્રત્યેના વૈરને કારણે અજયપાળે તપાવેલા લોઢાના આસન પર બેસાડી રામચન્દ્રનું મરણ નીપજાવ્યું. આવી જ હકીકત મેરૂતુંગના ‘પ્રબન્ધ-ચિન્તામણિ'માં જયસિંહસૂરિના કુમારપાલ ચરિત'માં અને જિનમંડનગણીના “કુમારપાલપ્રબન્ધ માં મળે છે. “પુરાતનપ્રબન્ધસંગ્રહ ના એક પ્રબન્ધમાં રામચન્દ્રના મરણ સંબંધી એવી હકીકત જણાવેલી છે કે, “હેમસૂરિના શિષ્યો રામચન્દ્ર અને બાલચન્દ્ર હતા, ગુરુએ સુશિષ્ય જાણીને રામચન્દ્રને વિશેષ વિદ્યા આપી, માન આપ્યું. આથી રિસાઈને બાલચન્દ્ર ચાલી નીકળ્યો. અજયપાલની સાથે તેને મિત્રતા થઈ. પોતાને રાજ્ય પ્રાપ્ત થયા બાદ અજયપાલ રામચન્દ્રને કહ્યું, “હેમચન્દ્રસૂરિની સર્વ વિદ્યા મારા મિત્ર બાલચન્દ્રને આપ.” રામચન્દ્ર કહ્યું “ગુરુની વિદ્યા કુપાત્રને અપાતી નથી.” રાજાએ કહ્યું, “તો અગ્નિ..... જીભ કરડીને તેના ઉપર (તપાવેલાં પતરા ઉપર ?) બેસતાં તેમણે દોધકાંચશતી (એટલે પાંચસો દુહા ?) બનાવી. આ સર્વે ઉપરથી એટલું તો ચોક્કસપણે કહી શકાય છે કે, હેમચન્દ્રના શિષ્યમંડળમાંથી બાલચન્દ્ર જુદા પડ્યા હતા એ ઐતિહાસિક સત્ય છે અને રામચન્દ્રના મૃત્યુમાં પણ તે કારણભૂત હશે. અજયપાલના જૈનમંત્રી યશપાલ (“મોહરાજપરાજય' ના કર્તા) તથા આભડ વગેરે શેઠિયાઓએ રામચન્દ્રસૂરિનું આવી રીતે મૃત્યુ થતું અટકાવવાના ઘણા પ્રયાસો કર્યા હતા, પણ એમના એ સર્વ પ્રયત્નો નિષ્ફળ નિવડ્યા હતા.પ ૧. “પ્રબન્ધકોશ (સિંધી જૈન ગ્રન્થમાલાની આવૃત્તિ), પૃ.૯૮ ૨. “પ્રબન્ધચિન્તામણિ' (ફા.ગુ.સભાની આવૃત્તિ, પૃ.૧૪૫) લખે છે કે ત્રાંબાના પતરા ઉપર બેસાડી રામચન્દ્રનું મરણ નીપજાવવાનો પ્રયત્ન કરવામાં આવ્યો હતો, પણ તેઓ નીચેનો દુહો બોલી જીભ કરડી મરણ પામ્યા હતા. महावीढह सचराचरह जिण सिरि दिन्हा पाय । तसु अत्थुमणु दिणेसरह होउत होहि चिराय ॥ (આ સચરાચર પૃથ્વીના માથે જેમણે પગ મૂક્યો છે એવો દિનેશ્વર સૂર્યનો અસ્ત થાય છે. થવાનું હોય તે લાંબે કાળે પણ થયા કરે છે.) “પુરાતનપ્રબન્ધસંગ્રહ' ના એક પ્રબન્ધમાં (પૃ.૪૭) હેમચન્દ્રના અવસાન પછી શ્રીસંઘનો શોક શમાવતા રામચન્દ્રના મુખમાં આ દુહો મૂકવામાં આવ્યો છે. ૩. આ સ્થળે મૂળ પ્રતમાનો કેટલોક ભાગ ગયેલો હોઈ વાક્ય તૂટે છે. ૪. “પુરાતનપ્રબન્ધસંગ્રહ' (સિંધી જૈન ગ્રન્થમાલા), પૃ.૪૯, ૫. રામચન્દ્ર વિષેના આ લખાણમાં તેમના અપ્રસિદ્ધ ગ્રન્થોમાંથી જે અવતરણો વગેરે લેવાયાં છે તે ૫. લાલચન્દ્ર ગાંધીએ લખેલ “નલવિલાસ' ના નાટકની સંસ્કૃત પ્રસ્તાવનામાં ઉદ્ધત કરેલાં છે, એ હકીકતની અહીં સાભાર નોંધ લઉં છું. 2010_05 Page #33 -------------------------------------------------------------------------- ________________ ૨. ગુણચન્દ્ર રામચન્દ્રના ગુરુભાઈ અને તેમની સાહિત્યપ્રવૃત્તિઓમાં અનેક પ્રકારે સહાય કરનાર ગુણચન્દ્ર વિષે લગભગ કંઈ જ જાણવામાં આવતું નથી. પ્રાપ્ત સાધનો ઉપરથી માત્ર અનુમાનો ખેંચવાનાં જ રહે છે. ગુણચન્દ્રનો એક સ્વતંત્ર ગ્રન્થ અત્યારસુધીમાં જાણવામાં આવેલો નથી. રામચન્દ્રને “નાટ્યદર્પણ” એ નાટ્યશાસ્ત્રનો અને ‘દ્રવ્યાલંકાર' એ પ્રમાણશાસ્ત્રનો ગ્રન્થ લખવામાં ગુણચન્દ્ર સહાય કરી હતી એ સુપ્રસિદ્ધ છે. એ બન્ને ગ્રન્થો પરની વૃત્તિઓ પણ તેમણે સાથે જ લખેલી છે. - રામચંદ્ર અને ગુણચન્દ્રના સ્વભાવમાં અમુક તફાવત હતો, એમ આપણે સહજ અનુમાન કરી શકીએ છીએ. બન્ને પ્રખર વિદ્વાનો તો હતા જ, પરંતુ રામચન્દ્રનાં અગિયાર નાટકો, તેમાંનું હળવું, લોકભોગ્ય વસ્તુ, વારંવાર તેમાં જણાતા રમૂજી ટોળટપ્પા અને હાસ્યજનક પ્રસંગો, સામાજિક અને સાંસારિક ચિત્રો, મધુર વિશદ અને આનંદજનક સૂક્તિઓ, ઉદ્દામ સ્વાતત્યપ્રેમ એ બધું બતાવે છે કે રામચન્દ્રની પ્રતિભા સર્વતોમુખી હતી, એમનું માનસિક ઘડતર ગંભીરતાપરાયણ નહીં- બલ્ક ઉલ્લાસમય હતું. તદન સામાન્ય વસ્તુઓમાં પણ ઊંડો રસ લઈ તેમાનું સૌન્દર્ય પીછાણવાની ઉચ્ચ સાહિત્યકારોમાં સાધારણ એવી એ શક્તિ તે તેમના માનસમાં સભર ભરેલી હતી. બીજી બાજુ, ગુણચન્દ્ર વિષે એમ કહી શકાય કે તેઓ વિદ્વાન હતા, સર્જક અને સાહિત્યકાર નહોતા, રામચંદ્ર જ્યારે નાટકો, સુભાષિત કોશો કે એવું હળવું સાહિત્ય લખે છે ત્યારે તેઓ તેમની સાથે જોડાતા નથી, પરંતુ “નાટ્યદર્પણ' કે “દ્રવ્યાલંકારવૃત્તિ જેવા ગંભીર અને વિદ્વતાપૂર્ણ ગ્રન્થો તૈયાર કરવામાં બન્ને સાથે કાર્ય કરે છે, એ સૂચક છે. જેસલમેર ભંડારમાંની ‘દ્રવ્યાલંકારવૃત્તિ ની તાડપત્ર પરની પ્રત સં. ૧૨૦૨ માં લખાયેલી, એથી એ ગ્રન્થ તે પહેલાં લખાયેલો હોવો જોઈએ એવું અનુમાન થાય છે.' ‘તાર્થકાવ્ય' ના કર્તા સોમપ્રભસૂરિએ સં. ૧૨૪૧ માં પાટણમાં, હેમચન્દ્ર કુમારપાળને કરેલા ઉપદેશના વિષય પર કુમારપાળ પ્રતિબોધ' એ વિશાળ ગ્રન્થ પ્રાકૃત ભાષામાં રચ્યો હતો. હેમચન્દ્રના ત્રણ શિષ્યો ગુણચન્દ્ર, મહેન્દ્રમુનિ અને વર્ધમાનગણિએ તે ગ્રન્થ સાયંત સાંભળ્યો હતો, એવો ઉલ્લેખ તેની પ્રશસ્તિમાંથી મળે છે. ૩. મહેન્દ્રસૂરિ | હેમચન્દ્ર સંસ્કૃત ભાષાને ચાર કોશની ભેટ ધરી છે- શબ્દોના પર્યાયો દર્શાવતો “અભિધાનચિન્તામણિ', વનસ્પતિશાસ્ત્ર અને વૈદકના શબ્દોને લગતો “નિઘંટુકોશ', દેશ્ય શબ્દોનો કોશ “દેશીનામમાલા' અને એક જ શબ્દોના નાનાવિધ અર્થો બતાવતો “અનેકાર્થસંગ્રહ'. આ પૈકી પહેલા બે કોશ ઉપર અનુક્રમે દશ હજાર અને ત્રણ હજાર શ્લોકની વિસ્તૃત ટીકાઓ તેમણે લખેલી છે. એમ અનુમાન થાય છે કે “અભિધાનચિત્તામણિ પરની ટીકા એ હેમચન્દ્રની છેલ્લી કૃતિ હશે, કેમકે “યોગશાસ્ત્ર” અને “ત્રિષષ્ટિશલાકાપુરુષચરિત્ર' વિષેના ઉલ્લેખો આપણને ૧. “જેસલમેર ભંડારની સૂચિ (ગા.ઓ.સી.) પૃ.૧૧ ૨. જઓ કુમારપાલપ્રતિબોધ' (ગા.ઓ.સી.) પૃ.૪૭૮ 2010_05 Page #34 -------------------------------------------------------------------------- ________________ २५ તેમાંથી સાંપડે છે. “અનેકાર્થસંગ્રહ' પર ટીકા લખવાની પણ હેમચન્દ્રની યોજના હોવી જોઈએ, પરન્તુ એ વિચાર અમલમાં આવી શકે તે પૂર્વે જ તેમનું અવસાન થયું. આથી તેમના શિષ્ય મહેન્દ્રસૂરિએ, ગુરુએ પોતાના જીવનકાળમાં જે કંઈ કહેલું તે ઉપરથી એ ગ્રન્થ ઉપર અનેકાર્થકેરવાકરકૌમુદી' એ ટીકા પોતાના ગુરુના નામથી જ લખી છે." હેમચન્દ્રચાર્યનો સ્વર્ગવાસ સં. ૧૨૨૯ માં થયો, તે પછી ટૂંક સમયમાં તે લખાઈ હશે એમ કલ્પના થાય છે. મહેન્દ્રસૂરિની આ સિવાય બીજી કોઈ કૃતિ જાણવામાં નથી. ૪. વર્ધમાનગણી કુમારપાળે બંધાવેલા “કુમારવિહાર' ની પ્રશસ્તિરૂપ “કુમારવિહારપ્રશસ્તિ' કાવ્ય પર વ્યાખ્યા લખીને વર્ધમાન ગણીએ એ કાવ્યના ૧૧૬ અર્થ કરી બતાવ્યા હતા. એ વ્યાખ્યાનને અંતે તેમણે લખ્યું છે કે અગાઉ આ કાવ્યના છ અર્થ કરવામાં આવેલા છે, પરંતુ મેં કુતૂહલથી તેના ૧૧૬ અર્થ કર્યા છે. આ વસ્તુ વર્ધમાનગણીના અભુત પાંડિત્ય પર પ્રકાશ પાડે છે. ૫. દેવચન્દ્ર હેમચન્દ્રના ગુરુનું નામ પણ દેવચન્દ્ર છે, તેથી જૈનગ્રન્થાવલિ' માં આ દેવચન્દ્રને હેમચન્દ્રનાં ગુરુ લેખવામાં આવ્યા છે તે બરાબર નથી. હેમચન્દ્રના એક શિષ્યનું નામ પણ દેવચન્દ્ર હતું. તેમણે “ચન્દ્રલેખાવિજયપ્રકરણ' નામનું નાટક લખેલું છે અને તેની હસ્તલિખિત પ્રત જેસલમેરના ભંડારમાં છે. આ નાટકની રચનામાં એક શેષભટ્ટારકે સહાય કરી હતી, એમ તેના અંતમાં ઉલ્લેખ છે. પરન્તુ આ શેષભટ્ટારક કોણ તે જાણી શકાતું નથી. “ચન્દ્રલેખાવિજયપ્રકરણ” ની નાયિકા તરીકે ચન્દ્રલેખા વિદ્યાધરીને કલ્પવામાં આવી છે, પરન્તુ કુમારપાળે સપાદલક્ષના રાજા અર્ણોરાજને હરાવ્યો તે પરત્વે કુમારપાળના વીરત્વને વર્ણવતું આ પ્રશંસાત્મક નાટક છે. વળી નાટક કુમારપાળની ખાસ આજ્ઞાથી લખાયું હોય એ પણ સંભવિત છે. કેમકે કુમારવિહારમાં શ્રી અજિતનાથદેવના વસન્તોત્સવ પ્રસંગે કુમારપાળની સભાના પરિતોષ અર્થે ભજવવાને ૧. જુઓ સંસ્કૃત હાથપ્રતોની શોધનો ડૉ. પિટર્સનનો અહેવાલ નં.૧ સને ૧૮૮૨-૮૩, પૃ.૨૩૩ ઉપર ઉતારેલી પ્રસ્તુત ગ્રન્થની પ્રશસ્તિ. ૨. એક વર્ષ પર પાટણમાં પૂ. મુનિશ્રી પુણ્યવિજયજીએ આ વ્યાખ્યાની અત્યંત સૂક્ષ્મ અક્ષરોએ લખાયેલી એક સુન્દર પ્રત મને બતાવી હતી. શ્રી સારાભાઈ નવાબે જૈનઅનેકાર્થગ્રન્થસંગ્રહ' માં આ કૃતિ પ્રસિદ્ધ કરી છે. (પાટણમાં હેમસારસ્વત સત્ર પ્રસંગે યોજાયેલા પ્રદર્શનમાં ઉપરોક્ત સૂક્ષ્માક્ષરી પ્રત મૂકવામાં આવી હતી, તે પ્રદર્શન જોનાર સજ્જનોના ધ્યાનમાં હશે.) તેમાં કર્તા જણાવે છે. શ્રી હેમચન્દ્રસૂરિશિષ્ય વર્ધમાનાના મારવા પ્રશસ્તી વાડમુબનું પૂર્વ પર कृतेऽपि कौतकात षोडशोत्तरं व्याख्यानं चक्रे । ૩. ચંદ્રલેખાવિજયપ્રકરણને અંતે विद्याम्भोनिधिमन्थमन्दरगिरिः श्रीहेमचन्द्रो गुरुः सान्निध्यैकरतिर्विशेषविधये श्रीशेषभट्टारकः ।। यस्य स्तः कविपुड्गवस्य जयिनः श्रीदेवचन्द्रस्य सा कीर्तिस्तस्य जगत्त्रये विजयतात् साद(र्दू)ललीलायिते ॥ - “જેસલમેર ભંડારની સૂચિ' (ગા.ઓ.સી.) પૃ.૬૪ 2010_05 Page #35 -------------------------------------------------------------------------- ________________ २६ તે રચાયું છે, એમ સૂત્રધાર પ્રસ્તાવનામાં કહે છે. ' અર્ણોરાજ સાથેનો કુમારપાળનો વિગ્રહ અનેક વર્ષ સુધી ચાલ્યો હતો, પરંતુ કુમારપાળનો સંપૂર્ણ વિજય સં.૧૨૦૭ માં અથવા તેથી થોડોક સમય અગાઉ એમ થઈ ગયો હોવો જોઈએ, કેમકે ચતોડમાં કુમારપાળના સં. ૧૨૦૭ ના શિલાલેખમાં એમ જણાવેલું છે કે શાકંભરીના રાજાનો પરાજય કરીને તથા શાલીપુર નામના ગામમાં પોતાના લશ્કરને રાખીને ચીતોડની શોભા જોવા માટે રાજા ત્યાં આવ્યો હતો. આ ઉપરથી એ નક્કી થઈ જાય છે કે “ચન્દ્રલેખાવિજયપ્રકરણ” સં. ૧૨૦૭ માં અગર તે પછી ટૂંક સમયમાં રચાયું હશે. આ ઉપરાંત, દેવચન્દ્રની “માનમુદ્રાભંજન' નામની બીજી એક રચના હતી એમ અન્ય સ્થળોએ મળતા ઉલ્લેખ પરથી સમજી શકાય છે, પરંતુ એ કૃતિનો હાલમાં પત્તો લાગતો નથી. ૬. ઉદયચન્દ્ર ઉદયચન્દ્ર લખેલો એક પણ ગ્રન્થ હજી સુધી બહાર આવેલો નથી. પરંતુ તેમના ઉપદેશથી એક કરતાં વધુ ગ્રન્થો લખાયાની હકીકત મળે છે. તેઓ એક સારા વિદ્વાન હતા. પ્રબન્ધચિન્તામણિમાં કુમારપાલપ્રબન્ધાન્તર્ગત ઉદયચન્દ્રપ્રબંધમાં જણાવેલું છે કે, એક વાર કુમારપાળ સમક્ષ પં. ઉદયચન્દ્ર ગુરુ હેમાચાર્યનું “યોગશાસ્ત્ર વાંચતા હતા. તેમાં પંદર કર્માદાનની વ્યાખ્યામાં ડ્રવેશનશ્ચિત્વા પ્રમાણે શ્લોક આવ્યો, તેમાં હેમાચાર્યના મૂળ પાઠને સુધારીને રો ને ?ો એ પ્રમાણે ઉદયચન્દ્ર વારંવાર વાંચ્યું, હેમચન્દ્ર એમ કરવાનું કારણ પૂછતાં ઉદયચન્દ્ર પ્રાણીઓનાં અંગો, વાજિંત્રો, વિગેરે માટે તંદ્રસમાસમાં એકવચન સિદ્ધ છે એમ બતાવ્યું, એટલે હેમાચાયૅ, રાજાએ તેમજ બીજાઓએ તેમની પ્રશંસા કરી, ઉદયચન્દ્રના ઉપદેશથી દેવેન્દ્ર “સિદ્ધહેમ હવૃત્તિ' ઉપર ‘કતિચિદુર્ગપદવ્યાખ્યા” નામની ટીકા” તથા “ઉપમિતિપ્રપંચાકથાસારોદ્ધાર," એ ગ્રન્થો લખ્યા હતા, તથા ચંદ્રગચ્છના દેવેન્દ્રસૂરિના શિષ્ય કનકપ્રભે “હૈમન્યાસસાર'નો ઉદ્ધાર કર્યો હતો. “હૈમબૃહદ્રવૃત્તિ પર વ્યાખ્યા લખનાર १. कुमारविहारे मूलनायकपार्श्वजिनवामपाविस्थितश्रीमदजितनाथदेवस्य वसन्तोत्सवे कुमारपालपरिषच्चेत:વરિતોષાયાસ્ટ પ્રણયનમ્ | - એજન ૨. “જૈન સાહિત્યનો સંક્ષિપ્ત ઇતિહાસ પૃ.૨૮૦. ૩. “પ્રબન્ધચિન્તામણિ” (ફા.ગુ.સભાની આવૃત્તિ), પૃ.૧૪૭ ૪. આ ટીકાની સં. ૧૨૭૧ માં લખાયેલી જેસલમેરના ‘બૃહદ્જ્ઞાનકોશ'ની પ્રતિમાંથી ડો. બુલ્ડરે હેમચન્દ્રાચાર્ય વિષેના પોતાના નિબંધમાં ઉતારેલું મંગલાચરણ ।।अर्ह ॥ प्रणम्य केवलालोकावलोकितजगत्त्रयम् । जिनेशं श्रीसिद्धहेमचन्द्रशब्दानुशासने ॥ શવિદ્યાવિ વન્યવયેન્દ્રોશતઃ | ચાd: તદુપદ્રવ્યાપામીયત || જુઓ, ‘લાઈફ ઑફ હેમચંદ્રાચાર્ય' (સીંધી જૈન ગ્રન્થમાલા), પૃ.૮૧. પ. જુઓ, “પાટણ ભંડારનાં પુસ્તકોની વર્ણનાત્મક સૂચિ' (ગા.ઓ.સી.), ભાગ ૧, પૃ.૫૧ ६. भूपालमौलिमाणिक्यमालालालितशासनः । दर्शनषट्कनिस्तन्द्रो हेमचन्द्रमुनीश्वरः ॥ तेषामुदयचन्द्रोऽस्ति शिष्या संख्यावतां वरः । यावज्जीवमभूद् यस्य व्याख्या ज्ञानामृतप्रपा । तस्योपदेशात् देवेन्द्रसूरिशिष्यलवो व्यधात् । न्याससारसमुद्धारं मनीषी कनकप्रभः ॥ - “હૈમશબ્દાનુશાસન ઍન્યા.” પ્રાન્ત (“નલવિલાસ' : પ્રસ્તાવના, પૃ. ૨૪) 2010_05 Page #36 -------------------------------------------------------------------------- ________________ ર૭ દેવેન્દ્રને ડૉ. બુલ્ડરે ઉદયચંદ્રના શિષ્ય માન્યા છે.' ૭. યશચન્દ્ર યશશ્ચન્દ્રનો લખેલો કોઈ પણ ગ્રન્થ હજી સુધી મળેલો નથી. પણ પ્રબન્ધોમાં તેમના વિષેના ઉલ્લેખો અનેકવાર આવે છે તે ઉપરથી સમજાય છે કે તેઓ ઘણો વખત હેમચન્દ્રસૂરિની સાથે રહેતા હતા. “પ્રબન્ધચિન્તામણિ” માં બે સ્થળે યશશ્ચન્દ્રગણી વિષેનો ઉલ્લેખ મળે છે. એક સ્થળે જણાવેલું છે કે, એકવાર દેવપૂજનના સમયે હેમચન્દ્ર કુમારપાલના મહેલમાં પહોંચ્યા ત્યારે યશશ્ચન્દ્ર તેમની સાથે હતા. બીજે સ્થળે એમ જણાવેલું છે કે આંબડ મહેતાએ ભરૂચમાં પોતાના પિતાના કલ્યાણઅર્થે શકુનિકાવિહાર બંધાવ્યો હતો, તેની ઉપર ધજા ચડાવવાના ઉત્સવ પ્રસંગે નૃત્ય કરતાં મિથ્યાત્વીઓની દેવીના દોષમાં આવી જવાને કારણે મહેતા આખર સ્થિતિએ પહોંચી ગયા હતા, તેનું નિવારણ કરવા માટે હેમચન્દ્ર તથા યશશ્ચન્દ્ર પાટણથી ભરૂચ આવ્યા હતા અને દોષનું નિવારણ કરી પાછા પાટણ ગયા હતા. આ ઉપરાંત પ્રભાચન્દ્રસૂરિના ‘પ્રભાવકચરિત'માં તથા જિનમંડનગણીકૃત ‘કુમારપાલપ્રબંધ'માં પણ યશશ્ચન્દ્રનો નામોલ્લેખ મળે છે. ૮. બાલચન્દ્ર બાલચન્દ્રના ગુરદ્રોહ વિષે તથા તેના પરિણામરૂપે નીપજેલા રામચન્દ્રના અકાળ મૃત્યુ વિષે આગળ કહેવાઈ ગયું છે. આ વિષયમાં વધુ લખતાં “પ્રબંધકોશ'કાર જણાવે છે કે, રામચન્દ્રના અવસાન પછી, “આ તો પોતાના ગોત્રની જ હત્યા કરાવનાર છે' એમ કહીને બ્રાહ્મણોએ બાલચન્દ્રને રાજા અજયપાલના મનથી ઉતારી નાખ્યા હતા. આથી લજ્જા પામી બાલચન્દ્ર માળવા તરફ ચાલ્યા ગયા હતા અને ત્યાંજ તેમનું અવસાન થયું હતું.” સ્નાતયા નામની પ્રસિદ્ધ સ્તુતિ બાલચન્દ્ર રચી હોવાનું કહેવાય છે. ૧. ‘લાઈફ ઓફ હેમચંદ્ર (સીધી જૈન ગ્રન્થમાલા) પૃ.૮૧ ૨. “મુદ્રિતકુમુદચન્દ્રપ્રકરણ' ના કર્તા શ્રાવક યશશ્ચન્દ્રને શ્રી કનૈયાલાલ મુનશીએ (જુઓ “ગુજરાત એન્ડ ઈટ્સ લિટરેચર' પૃ.૪૭) તથા શ્રી રામલાલ મોદીએ (જુઓ “બુદ્ધિપ્રકાશ', જાન્યુઆરી ૧૯૩૦ માં લેખ “પાટણના પ્રથકારો') હેમચન્દ્રનો શિષ્ય માન્યો છે તે વાસ્તવિક નથી. ૩. ‘પ્રબન્યચિત્તામણિ' (ફા.ગ.સભાની આવૃત્તિ), પૃ.૧૩૩ ૪. એજન, પૃ.૧૪૩-૧૪૪ ૫. “પ્રભાવક ચરિતઃ “હેમાચાર્યપ્રબન્ધ', શ્લોક ૭૩૭ ૬. કુમારપાલપ્રબન્ધ', પૃ.૧૮૮ ૭. “પ્રબન્ધકોશ' (સીંધી જૈન ગ્રન્થમાલા), પૃ.૯૮ 2010_05 Page #37 -------------------------------------------------------------------------- ________________ . २८ द्रव्यालङ्कारः ( मूलमात्रप्रकाशत्रयात्मकः ) प्रथमो जीवप्रकाशः द्वितीय: पुद्गलप्रकाशः तृतीयोऽकम्पप्रकाशः बौद्धमतखण्डनम् पुद्गलभेदवर्णनम् • विषयानुक्रमः स्वोपतटीकासहिते द्रव्यालङ्कारे द्वितीयः पुद्गलप्रकाशः पुद्गलस्वरूपवर्णनम् परिणामस्वरूपवर्णनम् परिणामवैचित्र्यवर्णनम् पुद्गललक्षणव्यापित्वसाधनम् परमाणोः स्कन्धस्य च स्वरूपस्य वर्णनम् संघातवर्णनम् पुद्गलेषु जैनमतानुसारेण परणामवादः बौद्धमतखण्डनम् विकल्पग्राह्यस्य अस्वलक्षणत्वपरिहारः बौद्धमतखण्डनम् एकान्तभिन्नावयविवादिनैयायिकमतनिरासः पुद्गलभेदवर्णनम् मनःस्वरूपम् तमः स्वरूपम् शब्दस्वरूपम् शब्दोद्द्योतप्राणापानादिस्वरूपम् पुद्गलस्वरूपम् अर्थग्रहणोपायवर्णनं च अर्थाभावनिराकरणम् बौद्धसम्मतज्ञानार्थैक्यनिराकरणम् 2010_05 • पृ. १-२४ १ - १-१३२ २-८ ८-१२ १२-१४ १४-१६ १७-१८ १८-१९ १९-२३ २३-२६ २६-२९ २९-३३ ३३-३४ ३४-३७ ३७-४३ ४३-४९ ४९-५० ५०-५६ ५६-५९ ५९-६२ ६२-६५ ६५- ६७ ६७-८१ Page #38 -------------------------------------------------------------------------- ________________ विकल्पप्रतिभासस्य अवस्तुत्वनिराकरणम् - विशेषसाधनम् सामान्य सामान्य- विशेषात्मकं वस्तु शब्दस्य विषयः सामान्य- विशेषसाधनम् तृतीयोऽकम्पप्रकाशः धर्मास्तिकायनिरूपणम् धर्माधर्मास्तिकायसाधनम् आकाशास्तिकायसाधनम् आकाशप्रदेशाः उत्पाद - व्यय-धौव्यसाधनम् सदसद्रूपत्वसाधनम् सप्तभङ्गीसाधनम् सप्तभङ्गीनिरूपणमुक्तार्थसङ्ग्रहश्च कालसाधनम् परिशिष्टानि प्रथमं परिशिष्टाम् द्वितीयं परिशिष्टम् तृतीयं परिशिष्टम् चतुर्थं परिशिष्टम् पश्चमं परिशिष्टम् शुद्धिपत्रकम् सम्पादनोपयुक्तग्रन्थसूचिः 2010_05 ८१-९७ ९७-११४ ११४- १२४ १२४-१३२ १३३-२१५ १३३-१३६ १३६-१४५ १४५ - १६१ १६१-१६२ १६२-१९९ १९९-२०८ २०८-२१२ २१२-२१३ २१४-२१६ २१७-२४९ २९ Page #39 -------------------------------------------------------------------------- ________________ 2010_05 Page #40 -------------------------------------------------------------------------- ________________ श्री शंखेश्वरपार्श्वनाथाय नमः । श्री ऋषभदेवस्वामिने नमः । श्री महावीरस्वामिने नमः । श्री सद्गुरुदेवेभ्यो नमः । श्री पुण्डरीकस्वामिने नमः । श्री गौतमस्वामिने नमः । परमार्हतकुमारपालभूपालप्रतिबोधकाचार्यश्रीहेमचन्द्रसूरीश्वराणां शिष्यप्रवराभ्याम् आचार्यरामचन्द्र-गुणचन्द्रसूरिभ्यां प्रणीतो द्रव्यालङ्कारः । ॥ प्रथमो जीवप्रकाशः ॥ अनन्तवेद्यपि ज्योतिर्यस्य संख्यातवेदिताम् । गमितं पञ्चभिर्द्रव्यैर्नमस्तस्मै परात्मने ॥ मृगोऽपि वन्द्यतां याति मृगलाञ्छनमाश्रितः । स्वगुरून्नीतसूत्रस्य व्याख्यामिति वितन्वहे ॥ 10 *. अत्रेदमादाववधेयम् - आचार्यप्रवरश्रीहेमचन्द्रसूरीश्वराणां शिष्यप्रवराभ्यामाचार्यश्रीरामचन्द्र-गुणचन्द्राभ्यां संमील्य स्वोपज्ञटीकायतः द्रव्यालङ्कारो नाम ग्रन्थो विरचितः । तत्र प्रकाशत्रयम् - जीवप्रकाशः, पुद्गलप्रकाशः, अकम्पप्रकाशश्च । सम्प्रति स्वोपज्ञटीकासहितौ द्वितीय-तृतीयप्रकाशावेवोपलभ्येते । जेसलमेरुदर्गे आचार्यश्रीजिनभद्रसूरिसंस्थापिते ग्रन्थभाण्डागारे सं० १२०२ वर्षे तालपत्रोपरि लिखित एक एव आदर्शो द्रव्यालङ्कारटीकाया विद्यते । ३६६ ग्रन्थाङ्के (१) मध्ये द्वितीयः प्रकाशो वर्तते, पत्राणि १-१९७ । ९१,९२,१२८ इति पत्रत्रयं नास्ति । (२) मध्ये तृतीयः प्रकाशो वर्तते, पत्राणि १-११३ । सटीकं प्रथम प्रकाशमुपलब्धुं बहूनि बहूनि वर्षाणि यावत् बहुषु बहुषु स्थलेषु प्रयतितमस्माभिः, किन्तु कुत्रापि स नोपलब्धः । ____एतत्तु अस्ति - मूलमात्रं त्रयाणामपि प्रकाशानामुपलभ्यते । किन्तु तद् बहुषु स्थलेष्वशुद्धमिवाभाति । द्रव्यालङ्कारटीकाया द्वितीये प्रकाशे तृतीये प्रकाशे च टिप्पणेषु ग्रन्थकाराभ्यां प्रायः सर्वं मूलं लिखितं वर्तते । अतस्तत् सुगमम् । प्रथमप्रकाशमूलं तु टीकाया अभावेन अतीव दुरूहम् । सटीकस्य प्रकाशद्वयस्य मद्रणं विंशतेवर्षेभ्यः प्राग यदाऽस्माभिरारब्धं तदा मलमात्रस्य आदर्शद्वयमेवास्माभिलब्धमअमदावादनगरे 'हाजापटेलनी पोल' मध्ये संवेगी-उपाश्रये सं. १४९२ वर्षे कागजपत्रोपरिलिखित एक आदर्शो विद्यते, पू० आगमप्रभाकरमुनिराजश्रीपुण्यविजयजीमहाभागैः अस्य प्रतिकृतिः (Photo-Copy) प्रतिलिपिश्च महता उत्साहन प्रेषिता, अत्र १-१२ पत्राणि, अस्य P इति संज्ञाऽस्माभिः कृता । अपर आदर्शो मरुदेशे बेडानगरे आचार्यश्री विजयक्षमाभद्रसूरिविहिताद् ग्रन्थसंग्रहादस्माभिर्लब्धः, अत्र पत्राणि १-१३ । अस्य K इति संज्ञाऽस्मत्कृता । एतच्च सटीकस्य ग्रन्थस्य मुद्रणवेलायां प्रथमे पृष्ठे एव निवेदितम् । सम्प्रति पू० पं० श्री भद्रकरविजयजीगणिवयंमहाभागानां शिष्याणामुपाध्यायश्रीमहायशविजयानां शिष्यप्रवराणां मनिधुरन्धरविजयानां सकाशादपि कागजपत्रोपरि लिखित एक आदर्श उपलब्धः, अत्र पत्राणि १-१२ । अस्य । इति संज्ञाऽस्मत्कृता । अस्य लिपिः समीचीना । अत्र प्राचीनन केनचिल्लिखितानि टिप्पणान्यपि वर्तन्ते. तानि चात्र टि. इति संकेतेन मुद्रितान्यस्माभिः । यद्यपि त्रिष्वपि आदर्शेषु बढ्योऽशुद्धयः समानप्राया एव, तथापि किश्चित् समीचीनतरोऽयम् D आदर्शः । एतदादर्शत्रयानुसारं मूलमात्रः संपूर्णो द्रव्यालङ्कारोऽत्र स्थूलाक्षरैः मुद्यते । । इद तु ध्येयम् - द्रव्यालङ्कार सटीकमादौ विरचय्य ततः परं ग्रन्थकाराभ्यामेव बहषु स्थलेष पाठसंशोधनं विहितं मूलमपि च परिवर्तितम् । अत्र तु प्रारम्भिकमूलादर्शानुसारेण यादृशं मूलं तदेवोपन्यस्यते, यत्र क्वचित् टीकादशैं मूलपरिवर्तनं ग्रन्थकाराभ्यां कृतं तत् टिप्पणेषु पमू० = [परिवर्तितं मूलम् ] इति संकेतेन निर्दिष्टमस्माभिः । प्रथमप्रकाशस्य सम्यगवगमाय संशोधनाय च तत्त्वार्थश्लोकवार्तिक-तत्त्वार्थसिद्धसेनीयवृत्ति-न्यायकुमुदचन्द्रादयो ग्रन्था अतीवोपयोगिनः । अस्माभिः समयाभावादिकारणेन तेषां सम्यगुपयोगः कर्तुं न पारित इति क्षन्तव्यं सुधीभिः । 2010_05 Page #41 -------------------------------------------------------------------------- ________________ द्रव्यालङ्कारे प्रथमो जीवप्रकाशः सद्भतार्थपूर्वकत्वानिःश्रेयसावाप्तेस्तद्विपश्चनायोपक्रम्यते । स पञ्चधा । जीव-पुद्गलधर्मा-ऽधर्मा-ऽऽकाशकाया द्रव्याणि । गुण-पर्यायवद् द्रव्यम् । द्रव्याश्रया धर्मा गुणाः। तदन्ये पर्यायाः । धर्म-धर्मिभावस्तु स्यादभेदात् । आश्रवादेराद्ययोरन्तर्भावः । शुभा-ऽशुभकर्मादानहेतुराश्रवः । कार्व्य5 देशाभ्यां तन्निरोधः संवरः । कर्मात्मनोरन्योन्याश्लेषो बन्धः । पार्थक्यापादनं निर्जरा । साता-ऽसातादिकर्महेतवः पुण्य-पापे । तदत्यन्तक्षयो मोक्षः । पृथिव्यादेरपि । दिशामाकाशे । कालादिपर्यायाणां सर्वेषु । नान्योन्य [म्,] स्वस्वरूपस्थितेः । तत्रोपयोगलक्षणा जीवाः । स साकारोऽनाकारश्च । न चायं भूतधर्मः, सत्त्व10 कठिनत्वादिवत् मद्याङ्गेषु भ्रम्यादिमदशक्तिवद्वा प्रत्येकमनुपलम्भात् । अनभिव्यक्तावात्मसिद्धिः । कायाकारपरिणतेभ्यस्तेभ्य: स उत्पद्यत इति चेत्, कायपरिणामोऽपि तन्मात्रभावी न कादाचित्कः, अन्यस्त्वात्मैव स्यात् ।। अहेतुत्वे न देशादिनियमः, मृतादपि च स्यात् । शोणिताद्युपाधिः सुप्तादावप्यस्ति । न च सतस्तस्योत्पत्तिः, भूयो भूय: प्रसङ्गात् । अलब्धात्मनश्च 15 प्रसिद्धमर्थक्रियाकारित्वं विरुध्यते। असतः शक्तिविकलस्य कथमुत्पत्तौ कर्तृत्वम् ? अन्यस्यापि प्रसङ्गात् । तन्न भूतकार्यमुपयोगः । कुतस्तर्हि सुप्तोस्थितस्य तदुदयः, असंवेदनेन चैतन्यस्याभावात् ? न, जाग्रदवस्थानुभूतस्य स्मरणात् । असंवेदनं तु मिद्धोपघातात् । १. 'दब्वस्स वत्तणा जा स दव्वं कालो तदेव वा दव्यं । न हि वत्तणाइभिन्न जम्हा दव्वं जआ ऽभिहियं ।' [] इत्यादिप्रतिपादनाद् द्रव्यस्य तथा तथा वर्तनालक्षणः कालो न द्रव्यात् पृथगिति नासावत्र गृहीतः . टि० ।। २. पृथिव्यादेरपि आद्ययोरन्तर्भावः, दिशामाकाशेऽन्तर्भावः, कालादिपर्यायाणां सर्वेष्वन्तर्भावः । न तु एतेषां द्रव्याणामन्योन्य परस्परमन्तर्भावः, सर्वेषां स्वस्वरूपे स्थितत्वादिति तात्पर्यम् ।। ३. (नान्योऽन्यः स्वस्वरूप' ?)। ४. "एवं नास्तिकाभिमतो भूतचिद्वादोऽपि निराकार्यः । तथा च द्रव्यालङ्कारकारी उपयोगवर्णने- 'न चायं भूतधर्मः सत्त्व-कठिनत्वादिवत् मद्याङ्गेष भ्रम्यादिमदशक्तिवद्वा प्रत्येकमनुपलम्भात् । अनभिव्यक्तावात्मसिद्धिः । कायाकारपरिणतेभ्यस्तेभ्यः स उत्पद्यते इति चेत्, कायपरिणामोऽपि तन्मात्रभावी न कादाचित्कः । अन्यस्त्वात्मैव स्यात् । अहेतुत्वे न देशादिनियमः । मृतादपि च स्यात् । शोणिताधुपाधिः सुप्तादावायस्ति । न च सतस्तस्योत्पत्तिः, भूयो भूयः प्रसङ्गात् । अलब्धात्मनश्च प्रसिद्धमर्थक्रियाकारित्वं विरुध्यते । असतः सकलशक्तिविकलस्य कथमुत्पत्तौ कर्तृत्वम्, अन्यस्यापि प्रसङ्गात् ? तन्न भूतकार्यमुपयोगः ।। कुतस्तर्हि सुप्तोत्थितस्य तदुदयः ? असंवेदनेन चैतन्यस्याभावात् । न, जाग्रदवस्थानुभूतस्य स्मरणात् । असंवेदनं तु निद्रोपघातात् । कथं तर्हि कायविकृतौ चैतन्यविकृतिः ? नैकान्तः, श्वित्रादिना कश्मलवपुषोऽपि बुद्धिशुद्धेः, अविकारे च भावनाविशेषतः प्रीत्यादिभेददर्शनात् शोकादिना बुद्धिविकृतौ कायविकारादर्शनाच्च । परिणामिनो विना च न कार्योत्पत्तिः। न च भूतान्येव तथा परिणमन्ति विजातीयत्वात् । काठिन्यादेरनुपलम्भात् । अणव एवेन्द्रियग्राह्यत्वरूपा स्थूलतां प्रतिपद्यन्ते तज्जात्यादि चोपलभ्यते । तन्न भूतानां धर्मः फलं वा उपयोगः । तथा भवां(व)श्च यदाक्षिपति तदस्य लक्षणम् । स चात्मा स्वसंविदितः । भूतानां तथा भावे बहिर्मुखं स्यात् । गौरोऽहमित्यादि तु नान्तर्मुखं बाह्यकरणजन्यत्वात् । अनभ्युपगतानुमानप्रामाण्यस्य चात्मनिषेधोऽपि दुर्लभः । धर्मः फलं च भूतानामुपयोगो भवेद् यदि । प्रत्येकमुपलम्भः स्यादुत्पादो वा विलक्षणात् ॥” इति काव्यार्थः ॥२०॥” इति श्री मल्लिषेणसूरिविरचितायां स्याद्वादमञ्जर्याम् ।। ५. तु निद्रोप० D. __ 2010_05 Page #42 -------------------------------------------------------------------------- ________________ द्रव्यालङ्कारे प्रथमो जीवप्रकाशः कथं तर्हि कायविकृतौ चैतन्यविकृतिः ? नैकान्तः, श्वित्रादिना कश्मलवपुषोऽपि बुद्धिशुद्धेः । अविकारे च भावनाविशेषतः प्रीत्यादिभेददर्शनात्, शोकादिना बुद्धिविकृतौ कायविकारादर्शनाच्च । परिणामिनो विना च न कार्योत्पत्तिः। न च भूतान्येव तथा परिणमन्ते, विजातीयत्वात् काठिन्यादेरनुपलम्भात्। अणव एवेन्द्रियग्राह्यत्वरूपां स्थूरतां प्रतिपद्यन्ते तज्जात्यादि 5 चोपलभ्यते । तन्न भूतानां धर्म: फलं वोपयोगः । तथा भवंश्च यदाक्षिपति त[दस्य लक्षणम् । स चात्मा स्वसंविदितः, भूतानां तथाभावे बहिर्मुखं स्यात्, ‘गौरोऽहम्' इत्यादि तु नान्तर्मुखम्, बाह्यकरणजत्वात्, प्रत्यक्षेष्वपि कारणभूतधर्मभेदेन कल्पनादर्शनम् । न च चेतना विजातीयपरिणामः, उत्पत्तिमत्त्वात् ; 10 सजातीयपरिणामो वा, असत उत्पादायोगादिति । अनुमेयश्च । धूमधिया बाष्पाद् भस्मनो वा प्रवृत्तस्य साध्यविप्रलम्भादनाश्वास इति चेत्, किं किल वयं प्रति मूढं प्रमाणं प्रपन्नाः ? विवेचितधूमरूपस्य च न विप्रलम्भोऽस्ति। देश-कालाद्यपेक्षया च गमकत्वे तदात्वा(न्धा?)दिविप्रलम्भोऽपि न अगमकत्वावहः। अनभ्युपगतानुमानप्रमाणस्य चात्मनिषेधोऽपि 15 दुर्लभः । अविगीतप्रामाण्ये कः सतामात्मीय-परविभाग: ? धर्म: फलं वा भूतानामुपयोगो भवेद्यदि ।। प्रत्येकमुपलम्भः स्यादुत्पादो वा विलक्षणात् ॥ इति संग्रहश्लोकः । प्राणादिमत्त्वादप्यात्मसिद्धिः । ज्ञानेनैव कार्यकारणभावनिश्चयः । 20 स्वसंवेदनाध्यक्षस्य कथं परोक्षत्वम् ? कथं चादृष्टपितृव्यपदेशनिबन्धनः पितृकार्यतामधिगतोऽसि ? अहंप्रत्यक्षाच्च । कायमात्रत्वादि च गोचरः । क्षणिकैकात्मनि तु ज्ञाने(ते?) स्मृत्यादि न स्यात्, सन्तानान्तरेऽपि प्रसङ्गात् । अङ्करप्रतिनियमस्तु कथञ्चिदभेदात्। यो यदभावे न भवति स भवंस्तद्भावमुपस्थापयति । न तु शक्तिवैचित्र्यम् । 25 कुशला-ऽकुशलप्रवृत्ति-निवृत्ती च न स्याताम् ।। स तु कायमात्र-स्वतश्चिद्रूप-स्वकृतकर्मभोक्त्रमूर्तीपशमिकादिभाववत्त्वादिमान्। तत्र स्वकायप्रमाणः, तत्रैव सुख-दुःखभोगात् । अन्यथा दिव्यपि स्यात् । कायसहकारित्वेऽपि संकरः, संयोगस्याविशेषात् । परादृष्टमप्यात्मीयम्, स्वत्वस्य समवायमात्रनिमित्तत्वात् । एकश्च सः । तत्कर्तृत्वमपि तद्धेतु क्रियासु 30 प्रयत्नादिसमवाय एव । वढ्यादेरूव॑ज्वलनादि तु अयुक्तात्मस्थादृष्टनिबन्धनम्, १. भूतानां स्वसंविदितत्वे - टि० । २. अस्त्यात्मा जीवच्छरीरे प्राणादिमत्त्वात् - टि० । 2010_05 Page #43 -------------------------------------------------------------------------- ________________ द्रव्यालङ्कारे प्रथमो जीवप्रकाशः चित्रशक्तित्वात् । अयुक्तोऽपि ह्युपल: कालायसमाकर्षति, तिलकादि वा दूरस्थमपि अङ्गनादिकमुपनयते । स्वादृष्टाद्वा तथाभावः । काय एव स्वसंवेदनाच्च ।। . न वै स्ववेद्यत्वेनैव प्रत्यक्षता, मा भूदर्थपरोक्षतेति, किन्त्वन्यथापि । तत् प्रमेयत्वादर्थस्येव ज्ञानान्तरवेद्यताऽस्तु । किमीदानीं जडताऽप्यस्तु ? न ह्यनयो: 5 साधकविशेषोऽस्ति । प्रकाशस्तु परवेद्यताया अपि रक्षतु ईश्वरज्ञानमिव । यथा प्रकाशोऽन्यत्रापि तथा स्ववेद्यतापि । यथा तदभावे ज्ञानत्वाभावोऽर्थस्य तथा तदभावेऽपि । अन्वयोऽप्येवमेवेश्वरसंविदि । न च स्वभावः प्रादेशिकः । ग्राहकत्वविशेषस्तु हेतुविशेषमपेक्षते । न च तत्र तथा, उत्तरोत्तरापेक्षया सर्वदा सर्वज्ञत्वहानेरासिद्धेः । न हि प्रकाशावेदने 10 प्रकाश्यो विदितः । परोक्षताज्ञानद्वयाभ्युपगमाभ्यां वरं स्वसंवित्तिरेव । न चाक्षबीज एव ज्ञानाङ्करोत्पत्तिः । अर्थप्रकाशस्तु ज्ञानमेवेत्यर्था?Jसिद्धौ तदसिद्धिरेव । स्वोपलम्भे चार्थो न सिद्धः तदभावे च सिद्ध इति महती प्रज्ञा । ___ यदि च नियता परोत्पत्तिः, न जात्वर्थाध्यक्षता, अपरापरप्रतीक्षातः । अनियमे यथैव तदन्त्यमज्ञातं स्वकार्यकृत् तथा अन्यदपि स्यात्, 15 किमर्धजरतीयन्यायः ? स्वात्मनि क्रियाविरोधस्तु प्रदीपेश्वरसंविदा निरस्तः। विरुध्येताप्युत्पत्तिः, न चासाविष्टा । एतेन परोक्षतापि प्रतिव्यूढा, अनवगमात् । न ह्यर्थमात्रमव्यभिचारि सर्वसाधारणत्वाच्चात्मन्येवेति न स्यात् । व्यक्तिबुद्धिरेव तपाधिः, सोऽप्यसिद्धः । न बुद्धिरर्थधर्म इति चेत्, किमप्रतिबद्धोऽपि गमयति? न च तत्त्वेनाज्ञातो गमकः, न खलु योग्यतया लिङ्गं गमकम्, स्वनिश्चयापेक्षस्य 20 गमकत्वात् अतिप्रसङ्गाच्च । निश्चयो नान्तरीयकताया न रूपमात्रस्य । न च तत एव तत्त्वनिश्चयः, अन्योन्याश्रयात् । न चान्यतः, अनवस्थानात् । एतेन प्रकटार्थान्यथानुपपत्तिरपि प्रत्युक्ता, बुद्धि-प्रकाशयोर्भेदाभावात् । पावकस्येव च भस्मना तेनानुमाने अभूदिति स्यात्, न चैवम् । तत्प्रवृत्तिरपि प्रवर्तकमनुमापयेत्, निवृत्तिरप्येवम्, सर्वथोदासीनस्यानिश्चयः । इन्द्रिय-मनसी त्वर्थवदेवेति । 25 अस्तु चैतन्यं तथा, न तु बुद्धिः, अचेतनत्वात् प्रधानपरिणामत्वात् तदभावे चैतन्यमिति । केयं बुद्धिः ? अध्यवसायः । किमिदं चैतन्यम् ? अनुभवः । १. वयादिजीवानामेव कर्मणोलज्वलनादि-टि०॥२. कायमात्र: - टि०॥ ३. स्ववेद्यमेव यदि प्रत्यक्ष स्यात् तदा घटाद्यर्थस्य स्ववेद्यत्वाभावात् परोक्षत्वमेव स्यादित्यर्थः । -टि०। ४. यौग:-टि० ॥५. स्वपरवेद्यतयोः - टि०॥ ६. दीपादेः - टि० ।। ७. प्रकाश - टि० ॥ ८. दृश्यतां न्यायकुमुदचन्द्रे पृ० १८४ पं० १ । ९. प्रयोजनासिद्धः - टि०॥ १०. भाट्टमते ज्ञानं परोक्षम्, यौगानां च ज्ञानान्तरवेद्यम् - टि० ॥११. स्वोप०-टि० । १२. दृश्यतां न्यायकुमुदचन्द्रे पृ० १८६ पं० १ । १३. सांख्यः - टि० ॥ १४. बुद्धिर्न स्वसंविदिता, अचेतनत्वात्, घटवत् । बुद्धिरचेतना प्रधानपरिणामि(म)त्वात् घटवत् । - टि० ॥ १५. जैनः- टि० । इदं टिप्पणं 'केयं बुद्धिः' इत्यत्र शोभनं भाति ।। 2010_05 Page #44 -------------------------------------------------------------------------- ________________ द्रव्यालङ्कारे प्रथमो जीवप्रकाशः कोऽनयोर्भेदः ? विषयाकारा बुद्धिः, नानारूपाकारत्यागोपादानाभ्यां मा भूत् परिणामितेति विपर्ययश्चैतन्यम् । सारूप्यं लक्षणं चेत्, स्फटिकादेरपि स्यात्, विशेषो वाच्यः । अन्तःकरणत्वादयोऽप्यसाधारणास्तन्निबन्धनाः । तथा नामन्यत्रापि सद्भावान वा प्रतिपत्त्यङ्गमिति न वाच्याः । प्रकाशादेव व्यवहारः । अप्रकाशा कथं कुर्यात् ?। अर्थाकारधारित्वं च स्फटिकादावप्यस्ति । न तु तथा 5 स्थितम् । अपरिणामि चैतन्यं तु न प्रत्यर्थनियतव्यवहारनिबन्धनम् । तस्मान्न चैतन्यादन्या बुद्धिः । तद्रूपव्यतिरेकेण बुद्धेरनुपलक्षणात् । एकमेवेदं संविद्रूपं पश्यामः, तत्र च यथेष्टं संज्ञाः क्रियन्ताम् । संसर्गादविभागश्चेदयोगोलक-वह्निवत्, उत्सन्ना तर्हि अभेदसंकथा सर्वत्र संसर्गशङ्कातः, एकान्ताभिन्नोपलम्भानपि संसर्गछद्मना भेदयन् केन वार्येत ? तद् 10 बुद्धिः स्वसंविदिता । आत्मपरिणामश्च कथं जडः स्यात् ? प्रतिबिम्बनमपि तथात्वे घटादाविव न युक्तम् । तथा च नार्थोपभोगः । न चाचेतनत्वं परवेद्यत्वम्, असिद्धत्वात्। अर्था कारधारित्वं तु व्योम्न इवामूर्तस्यायुक्तम् । विषयव्यवस्थान्यथानुपपत्त्या सारूप्यम् । उत्पत्त्या सारूप्यम्, ततो व्यवस्थेत्युत्पत्तिसारूप्याभ्यां ग्राह्यता । शक्तिवैचित्र्यादुत्पत्तावपि नाक्षोपरागः, एवं तर्हि अनन्तरं 15 तुल्यज्ञानं वा नीलं वा द्वयं वा विषय इति सन्दिाहे । हेतुत्व-सारूप्ययोरविशेषात् ज्ञानं तु युक्तमिव सजातीयत्वात् दृष्टत्वेन दृष्टसादृश्यत्वाच्च, नार्थः व्यत्ययात्, मा भूत् ग्राहकाकारेण ग्राह्याकारेणास्ति सादृश्यम् । न चार्थसारूप्यम्, ज्ञानप्रतिभासिनः स्थूलस्य प्रत्येकं परमाणुष्वभावात् । अविरुद्धधर्माध्यासश्च सरूप्य-सरूपयित्रोः सादृश्यनिबन्धनम् । अन्यथा न केनचित् तत्र(त्) स्यात्, 20 अविशेषात् । न च बहुष्वेकत्वपरिणामस्यानभ्युपगमात् अनेकवृत्तेरेकस्य च । अतीन्द्रियत्वाच्चानां न तदाकारा वृत्तिः । कथं नामास्यैकस्यानेकेषु वृत्तिरित्येकोऽपास्तः । तद्यदि मेचकमणिरपि ज्ञानमात्मना सरूपयेत् कस्तत्र समाधिः ? न चैते न सत्याः, तदनुसारेण वाहाव्यवस्थानात् । तत एव नैकत्वमपि तदभेदात् तत्स्वरूपवच्चानेकत्वं स्यादपि साधारणो धर्मः सत्त्वमिव, नासाधारणो 25 जडिमेव जडिमेव जडि(डे?) नीलिमाप्रतीतिरपि एकत्वात्, अन्यथा भेदः । ___ननु निजधर्माप्रहाणान्न पररूपानुकारिता प्रतिबिम्बात्मता, कुतो जडत्वादि ? तद् यदि बोधात्मता जडसादृश्यं परस्पराभावत्वेन तयोर्विरोधात् । न खल व्योम १. नामान्य D॥ 2010_05 Page #45 -------------------------------------------------------------------------- ________________ 10 द्रव्यालङ्कारे प्रथमो जीवप्रकाशः महत्स्वभावमजहत् परिमाणेनाणुसदृशम् । स्फटिकोऽपि तावत् शुक्लिमानमपहाय शोणिमानं धत्ते, उपलत्वमविरुद्धं तु नापैति । तद्वद्वस्तुत्वन(म?)स्तु सदृशभ्रातरीव कदाचिद् धियामर्थधीरपि स्यात् । तत्फलार्थं च प्रवर्तेत च यदि बिम्बानेकत्वं सत्यमतो बाह्ये तथा स्थिति: । अन्यथा नैकान्तः, स्वातन्त्र्याभावात् । 5 . भवेत् किल सजातेरनेकस्याप्येकः सदृशः, न विजातेः। तन्नार्थस्वरूपं ज्ञानम्। अपौगलिकत्वात् । सादृश्यस्य रूपादिनान्तरीयकत्वात् । क्षयोपशमानुभावत: परिच्छेदवत् क्लृप्तिः, प्रतिकर्मपरिणामभेदात् । तन्न धीराकारा । आत्मा कायप्रमाणोऽयं स्वसंवेदनमास्थितः । मेयत्वात् परवेद्यत्वसिद्धौ जाड्यं न किं ततः ॥१॥ बुद्धिचैतन्ययोरैक्ये जाड्यं बुद्धरधिस्थितः । आत्मानमजडं जल्पन् कथं न स्यादमूढधीः ॥२॥ नामूर्तं व्योमवन्मूतॆबिम्ब्यते जडतान्यथा । सारूप्यं च न किं ज्ञाने चित्रे चानेकता कथम् ॥३॥ इति संग्रहश्लोकः(का:) ॥ तदत्यन्तसजातीयानेकरूपत्वान्नात्मा विभुः । अन्यथा तदभावः । अमूर्तद्रव्यत्वाद् धर्माधर्माकाशवद् विभुरिति चेत्, न, धर्मादीनामेकव्यक्तिकत्वात् । कथं तर्हि देशान्तरे सुखादिभोग: ? गतिमत्त्वात् । अन्यथा न स्थूलस्कन्धस्य देशान्तरप्राप्ति: स्यात् । असंख्यातप्रदेशोऽपि कर्मोपनीतकायानुरोधात् तथा तथा 20 परिणमते । अप्रदेशत्वे कर-चरणादिभेदो न स्यात् । एकत्रैव सर्वात्मना स्थितेः। न चाणुमात्रादिः, अशेषे वपुषि चेतनावेदनात् । न चेयं ततो भिद्यते एव । ततस्तदर्थापरिच्छित्तिप्रसङ्गादविशेषात् । गुणत्वमप्येकान्तभेदिनः समम् । समवायोऽप्यकस्मात् तावुपश्लिष्यन्नात्मव्यर्थतां पिशुनयति ।। तदयमात्मा स्वतश्चिद्रूपत्वेनापि कायमात्रः । कर्ता च कर्मणाम्, 25 तत्फलसुखदुःखभोगात् । अन्यथा न नियमः, सदा भावा-ऽभावौ वा । १. तद्वद्वस्तुत्वतस्तु K ॥ २. सदृशं D ।। ३. नात्मा विभुः, अत्यन्तसजातीयानेकरूपत्वात्, घटादिवदिति । - टि० ॥ ४. विपर्यये ‘हेतुरस्तु, साध्यं न भावि' इतिरूपे तदभावोऽत्यन्तसत्त्वाभावः । - टि० ॥ ५. आत्मा विभुरमूर्तद्रव्यत्वात् धर्माधर्माकाशवदिति चेत्, न, अस्याप्रयोजकत्वात् । न खलु धर्मादीनाममूर्तद्रव्यत्वाद् विभुत्वम्, अपि तु एकव्यक्तित्वादित्याह न० - टि० ॥ 15 तदत्य ___ 2010_05 Page #46 -------------------------------------------------------------------------- ________________ द्रव्यालङ्कारे प्रथमो जीवप्रकाशः न भवेदप्येकरूपस्य भोक्तव्यम्, एकान्तसुखितत्वादिप्रसङ्गात् । जन्मिनां च चित्रा दशा: । उभयरूपत्वे समनुभूति: स्यात् । अनुभूतिरप्यक्षतस्य कथम् ? अनु विरोधेन स्थितस्य चान्यस्य कुतः समुन्नति: ? यदा तु स एव तत्तत्कर्मोपाधिसम्बन्धान्तर इव नानारूपाण्युपयच्छति तदा सर्वमप्यसंरम्भमुपपद्यते। अतिप्रसङ्गानाकृतं कर्म फलतीति कर्तृत्वमपीति ।। तदात्मा स्यान्नित्यः स्वकायमात्र: स्वतश्चिद्रूपः स्वकृतकर्मभोक्ता च सिद्धः। तत्र संसारिणः षोढा पृथिव्यम्बु-तेजो-वायु-वनस्पति-त्रसभेदात् । छेदे च समानधातूत्थानादप्रतिहता भूरर्थोऽङ्करवत् सात्मिका । भौममम्भोऽपि क्षतभूसजातीयस्वभावसंभवात् शालूरवत् । आन्तरिक्षमपि अभ्रादिविकारे स्वतः सम्भूय पाताद् मत्स्यादिवत् ।। 10 तेजोऽपि आहारोपादानेन वृद्ध्यादिविकारोपलम्भात्, पुरुषाङ्गवत् । वायुरप्यपरप्रेरितत्वे तिर्यग्गतिमत्त्वात्, गोवत् । वनस्पतिरपि छेदादिभिम्र्लान्यादिदर्शनात्, पुरुषाङ्गवत् । केषाञ्चित् स्वापा-ऽङ्गनोपश्लेषादिविकाराच्च। अपकर्षवतश्चैतन्याद् वा आप्तवचनाच्च ।। ननु सोऽप्यसिद्धः, प्रत्यक्षादेरवर्तनात् । न वै पिशितचक्षुषामदृष्टिरत्यन्ताभावाय। 15 विप्रकर्षिणामदृष्टावपि सत्त्वसंभवात् । क्वचिदभावेऽपि न क्षतिः । न चाशेषाविषयत्वे प्रमाणमस्ति । परेषां परोक्षत्वात् । अन्यथा तत्सिद्धिरेव । न च(चा?)व्यापकनिवृत्त्याऽन्यनिवृत्तिः, अतिप्रसङ्गात् ।। ___ अनुमानाभावस्त्वसिद्धः, पुद्गलानां प्रत्यक्षकार्यपरिणामिकारणत्वेन कस्यचिदपि प्रत्यक्षत्वात् । न्यथा तत्त्वहानिः । कार्यधर्माणां कारणेषु सत्त्वेन 20 व्याप्तत्वात् । क्वचिदसर्वज्ञे वा गौणः सर्वज्ञशब्दो मुख्यमाकर्षति । अन्यथा गौणत्वहानिः, स्खलत्प्रत्ययजनकत्वस्य स्वविरुद्धव्याप्तत्वात् । १. तुलना- “पृथिव्यादीनां पुनर्जीवत्वमित्थं साधनीयम्- यथा सात्मिका विद्रुमशिलादिरूपा पृथिवी, छेदे समानधातूत्थानात्, अर्थोऽङ्कुरवत् । भौममम्भोऽपि सात्मकम्, क्षतभूसजातीयस्य स्वभावस्य संभवात्, शालूरवत् । आन्तरिक्षमपि सात्मकम्, अभ्रादिविकारे स्वतः संभूय पातात्, मत्स्यादिवत् । तेजोऽपि सात्मकम्, आहारोपादानेन वृद्धयादिविकारोपलम्भात्, पुरुषाङ्गवत् । वायुरपि सात्मकः, अपरप्रेरितत्वे तिर्यग्गतिमत्त्वात्, गोवत् । वनस्पतिरपि सात्मकः छेदादिभिर्लान्यादिदर्शनात्, पुरुषाङ्गवत्, केषाञ्चित् स्वापागनोपश्लेषादिविकाराच्च । अपकर्षवतश्चैतन्याद् वा सर्वेषां सात्मकत्वसिद्धिः, आप्तवचनाच्च।" इति मल्लिषेणसूरिविरचितायां स्याद्वादमञ्जर्याम् २९ तमश्लोकटीकायाम् । २. चैतन्यं क्वचिदात्मनि परमापकर्षवत्, अपकृष्यमाणविशेषत्वात्, परिमाणवत् । यत्र तदपकर्षपर्यन्तस्ते एकेन्द्रियाः स्थावरा इत्याह- अप० -टि०। ३. पुद्गलाः कस्यचित् प्रत्यक्षाः, प्रत्यक्षकार्यपरिणामिकारणत्वात् तन्त्वादिवत् इत्यनेनानुमानेनाऽस्य सिद्धेः । हेतुरस्तु साध्यं न भावीति विपक्षे बाधकाभावादनैकान्तिको हेतुरित्याशङ्कयाह-अन्य० - टि०। ४. विपर्यये-टि०॥५. आप्तसाधकमनुमानान्तरमाहक्वचीति - टि० । ६. क्वचिदसर्वज्ञे सर्वज्ञशब्द उपचर्यमाणो मुख्यसर्वज्ञापेक्षः, गौणत्वात्, माणवकेऽग्निवत् ।। अव्यभिचारी मुख्योऽविकलोऽसाधारणोंऽतरंगश्च । विपरीतो गौणोऽर्थः सति मुख्ये धीः कथं गौणे॥-टि०। ७. उक्तं च- नादृष्टपूर्वसर्पस्य रज्ज्वां सर्पमति: क्वचित् । तत: पूर्वानुसारित्वाद् भ्रान्तिरभ्रान्तिपूर्विका - टि०|| 2010_05 Page #47 -------------------------------------------------------------------------- ________________ द्रव्यालङ्कारे प्रथमो जीवप्रकाशः आगमोऽप्यस्ति स्वर्ग- केवलार्थिना तपोध्यानादि कर्तव्यमिति । न चान्यत् केवलात् तद्व्यपदेशहेतुः । तत्सिद्धेर्नेतरेतराश्रयः । न च तत्प्रणीतत्वादेवाप्रामाण्यम्, विरुद्धत्वाद् रागादिक्षयात् । वचनं त्ववश्यवेद्यतीर्थकनामकर्मोदयात् वेदनौपयिकत्वात् तस्य भवोपग्राहि5 कर्मक्षयापेक्षणाच्च । तथापि वीतरागोऽभिष्वङ्गाभावात् । अकर्तृकगिरामसंभवाच्च । उपलभ्यानुपलभ्यो ह्यनित्य एव । यच्च यद्धेतुकमन्वय - व्यतिरेकावधृतं तादृशमदृष्टहेतुकमपि तादृशहेतुकम्, यथा धूमः । अन्यथा ततः सकृदपि उत्पादायोगः । न च वैदिक-लौकिकयो र्वर्णादिभेदोऽस्ति, सर्वप्रकाराणां पुरुषै: 10 शक्यक्रियत्वात् । यथा च रागादिपरीतो मृषाभाषी दृष्टस्तथा वैराग्यादिगुणयुक्तस्तथ्यवाक् । अतः पुरुषाश्रये वचस्तथ्यातथ्यते । स निवर्तमानस्तेऽपि निवर्तयति इति आनर्थक्यं स्यात् । तद् वाक्यत्वादेः पौरुषेयो वेदः । अतः कारणसाद्गुण्यादेशदेशासंवादाद्वा (?) ऽर्हत्प्रणीतं प्रमाणमिति तेन सिद्धिः । कथं पुनर्वक्ता वीतरागो विवक्षाऽविनाभावित्वात् ? । का गतिः सुप्तमत्तयोस्तत्सत्तायां वेदनापत्तिः । न हि निश्चयधियोऽप्रतिसंविदिता एवोदयन्ते व्ययन्ते च । येन सन्त्योऽप्यनुपलक्षिताः स्युः । अन्यतो अन्यदर्शनाच्च । विवक्षाभावेऽपि चानभिष्वङ्गरूपा रागादयः मध्यस्थगिरामभावात् । आत्मनि तत्सहचारिणामनुमायां वर्णादिभिः किमपराद्धम् ? 20 व्यभिचारोऽन्यत्राप्यनिवार्यसंशयः । कथं पुनरात्मस्वभावा अपि ते व्ययन्ते ? न चात्मभावो मा भूत् सर्वो वीतराग इति । यथा चामीकरादिषु । दृश्यन्ते क्षार-मृत्पुटपाकादिभिरपेतमलाश्चामीकरादयो विशुद्धिभाजः । उपरञ्जकत्वं तु तुल्यमेषामपि निसर्गशुद्धत्वाद्यपि तत् समम् । तत्प्रक्षये किमौपयिकं तत्कारणविरुद्धाभिगमः गुण-दोषैकान्तग्रहस्तत्प्रभवः 25 विरुद्धो नैकान्तग्रहः ? असावौदासीन्यं जनयति तत्प्रकर्षो वीतरागत्वमिति । अस्तु तर्हि वक्तृत्वादस्मदादिवदसर्वज्ञः, न, अन्यथानुपपन्नत्वस्याभावात् । वह्निगमकत्वं तु धूमस्य तज्जन्यत्वात् तमन्तरेण च भवन्नहेतुकः, अन्यादृशाद् भवतस्तादृशत्वमपि कुतः ? कथं तर्हि शृङ्गादेः शराद्युत्पत्तिः ? । न हेतुभेदेन रूपभेदात् । 15 8 2010_05 Page #48 -------------------------------------------------------------------------- ________________ द्रव्यालङ्कारे प्रथमो जीवप्रकाशः घनश्यामाकरोहिकन्दोद्भवा रम्भा पाण्डुरच्छविरस्थूलस्तम्बा च बीजोद्भवा। साक्षाद् हेतुभेदो भेदक इत्यभेदेऽपि न दोषः । अशक्यनिश्चयो वा । अन्यतोऽपि गौरवादेः कृत्रिमा-ऽकृत्रिमाणामिव मणि-मुक्तादीनाम्, नीलानीलसुमनसो: सर्पयोः पुष्पात्, वन्ध्यावन्ध्ययोः कर्कोट्योः फलात्, वन्यावन्ययोः त्रपुसयो रसात्, स्पर्शोपयोगभ्रंसिन्योर्हरीतक्योः प्रभावात् । तस्मान्न सुविवेचिताकारभेदं कार्यं कारणं 5 व्यभिचरति । नैवं वक्तृत्वम् । ततो यथोदितप्रमाणवृत्तेः सिद्धः सर्ववित्। प्रमाणपञ्चकादस्मिन्नाप्ते सिद्धे प्रपञ्चतः । अजडात्मा निषेधाय प्रयत्नं विदधीत कः ॥१॥ प्ररूढमपि रागादि स्वहेतुपरिपन्थिनि । पुष्टिं प्रयाते प्राप्नोति क्षयं हेतुक्षयान्मुहुः ॥२॥ इति संग्रहश्लोकौ । न चैवमीश्वरोऽपि साधकाभावात्, कार्यत्वं परिणामि कारणं कर्तृत्वेनाकर्षति, अन्यस्य तद्बुद्ध्यैव व्यभिचारात् । परिणामिकारणाद् 'भिन्नस्यैव बुद्धिमतो घटादावुपलम्भः । न चैकरूपायां कादाचित्की सृष्टिः संहारो वा । तथापि कथं स्थिति: ? त्रितये 15 तूत्पाद-व्यय-ध्रौव्यं युगपदायातम् । भिन्नविषयत्वे त्वेकान्तः अनिबन्धनस्तथा विवर्ती न क्वचित् कदाचित् कस्मिन्नेव स्यात् । तन्निबन्धनोऽपि तथैव तस्यैकरूपत्वात्। कार्यं च स्यात् । न चासत्सु सहकारिष्वपेक्षा । तत्सत्तामात्रनिबन्धनाश्च कदाचिन्न स्युः । तत्राप्यपेक्षायामनवस्थितिः । कालादयोऽपि नित्यसन्निहिता एवेति कुत: 20 कादाचित्कत्वम् ? ।। तस्मात् सा बुद्धिमतः कर्तुर्विनाप्युत्पद्यमाना कार्यतां परिणामिन्येव हेतौ नियमयति । स्वातन्त्र्यमात्रानुविधायी कर्तृव्यपदेशोऽपि ष(ख)ड्गादिवाविरुद्धः । एवमचेतनत्वादयों दूष्याः । न चेतनाधिष्ठितेषु तदधिष्ठितत्वम् । न च 25 १. क्षित्यादि बुद्धिमत्कर्तृकं कार्यत्वात् घटवत् इति तत्साधकमस्तीत्याशङ्कयाह- कार्य० । कार्यत्वं हि उपादानकारणसत्तया व्याप्तम् । ततः कार्यतया स्वीकृतं क्षित्यादि पुद्गलस्कन्धादिरूपमुपादानकारणमाकर्षति । न च परिणामिवस्तुव्यतिरेकेण क्वचिदुपादानभावः, तेनोपादानं परिणामिकारणाम] - टि० ॥ २. अन्यस्य बुद्धिमत्कर्तुरीश्वरस्य - टि० । ३. पृथग्भूतस्य -टि० ॥ ४. हेतवः आदिशब्दात् - टि० । 2010_05 Page #49 -------------------------------------------------------------------------- ________________ 10 द्रव्यालङ्कारे प्रथमो जीवप्रकाशः चेतनावतः कर्तृत्वं काययोगं व्यभिचरति, कुलालादिषु तद्व्याप्तेः । नियतकर्तृत्वमुपाधिरिति चेत्, न, साधनस्यापि व्यापनात् । ईश्वरस्यापि यथाशक्ति करणात् । अन्यथा विश्वानियतरूपस्य षष्ठभूतादेश्च जननप्रसङ्गः । अनित्यज्ञानादियोगोऽपि समः । नित्यं चेच्चोक्तप्रायम् । 5 न च शुभाशुभविभागकारिणो न रागादिसंभवः । कार्याधिगम्या अतीन्द्रियवृत्तयः । मध्यस्थे तदभावात् । दुःखस्वरूपत्वात् तत्त्वादिस्वतन्त्रनिर्दोषप्रेक्षावदनुत्पाद्यमिति बाधकाद्वेति । तदेवं प्रसिद्धे सर्वविदि तद्वचनात् पृथिव्यादेश्चेतनत्वसिद्धिः । त्रसास्तु तथा साधिता एव । ततः षट् । एकस्यानेककायव्यापित्वे 10 विश्वसुखाद्यनुभवप्रसङ्गः । अन्यानुभवादावन्यस्य स्मृत्यादि स्यात्, वार्धक इव, समं बन्धमोक्षौ च । न च कल्पना परमार्थहेतुः । व्योम्नोऽपि स्वतः सप्रदेशता। जीव-परमात्मभेदोऽप्यद्वैतमुपहन्ति । न च परमात्मता विश्वाभेदबुद्धिहेतुः । शुद्धस्य तदयोगात् । कथं च जीवात्मानोऽसिद्धस्तदाश्रयः ? । तदात्मानः स्वतोऽनन्तभेदिनोऽपि सामान्योपाधिभेदात् षट् । स्वतो भेदिनस्त्वनन्ता: सिद्धा 15 इति । यदा प्राणादिमान् काय: सिद्ध एकेन लाञ्छितः । निर्विवादं तदा सिद्धाः सर्वाः स्मृत्यादिसम्पदः ॥१॥ इति संग्रहश्लोकः । इति द्रव्यालङ्कारे प्रथमो जीवप्रकाशः । १. ईश्वरः सशरीरी, चेतनावत्कर्तृत्वात्, कुलालादिवत् - टि० ॥ 2010_05 Page #50 -------------------------------------------------------------------------- ________________ अथ द्वितीय: पुद्गलप्रकाशः । -वर्णा मूर्तिः । मूर्तिमन्तः पुद्गलाः । स्पर्श-रस- गन्धसंस्थानं तु व्यभिचारि, धर्मा-धर्म- मुक्तात्मनां लोक-शरीरसंस्थानत्वात् । स्पर्शनेन ग्राह्यः परिणामः कठिनादिरष्टधा स्पर्शः । प्रायोऽनमनस्य हेतुः कठिनः । सन्नतेर्मृदुः । अधोगतेर्गुरुः । तिर्यगूर्धगतेर्लघुः । काठिन्या - sपाकयोः s शीतः । मार्दव - पाकयोरुष्णः । चिक्कणत्वा ऽचिक्कणत्वे स्निग्ध- रूक्षाविति । रेसनेन तिक्तादिः पञ्चधा रसः कफशान्तेस्तिक्तः । पाटवस्य च कटुः । रक्तदोषादिशान्तेः कषायः । आस्रवण- क्लेदनयोरम्लः । ह्लादन - बृंहणयोर्मधुरः । लवणो मधुरान्तर्गत: संसर्गजो वेति । 11 ८ घ्राणेन सुरभ्यादिर्द्वधा गन्धः । औन्मुख्यस्य सुरभिः । वैमुख्यस्यासुरभिरिति । 10 चक्षुषा कालादिः पञ्चधा वर्णः । उद्वेगस्य कालः । रौद्र - क्षोभयोर्लोहितः । प्रसादस्य शुक्लः । दृशोर्नीलः । विघातस्य पीतः । संयोगजः सारङ्गः । इति मूलभेदाः । तद्भावः परिणामः । द्रव्यानुवृत्त्या न पूर्वोत्तरावस्थयोरेकान्तभेदः । अत एव न सांकर्यम् । परिणाम - परिणामिनोः स्यादभेदः । अत एव स्यादेकत्वा - 15 ऽनेकत्व-नित्यत्वा-ऽनित्यत्वानि । एतौ चोपलब्धिलक्षणप्राप्तावुपलभ्येते । बीजानि धान्यत्वेन परिणम्य भौमं तप्तायस्पिण्डवदौदकं च रसं बालका इव सवित्रीस्तन्यमाहरन्ति किसलादिभिः परिणाहीभवन्ति । दुग्ध-धी तापाभितप्तानि स्फारीभवन्ति । स चायं परिणामः कश्चित् सदृशेतरः - बालादीनां कुमारादिभावः स्थूलादीनां कृशादिभावो वा, अत्रोभार्पणा । कश्चिद् विसदृश: - नारकादीनां मानवादिजन्म घटादीनां कपालादिभावो वा, अत्र सादृश्यानर्पणा । कश्चित् सदृशः सर्वेषामस्तित्वम् *. अत्रेदमादाववधेयम्- द्रव्यालंकारमूलसूत्राणि ग्रन्थकाराभ्यामादौ रचितानि । तदनन्तरं तत्र किञ्चित् संशोधनं ताभ्यामेव विहितम् । ततः परमपि यदा टीकाया अन्तिमं स्वरूपं ग्रन्थकाराभ्यां निर्णीतं तदापि टीकायां भूरितरं संशोधनं ताभ्यां विहितम्, मूलेऽपि किञ्चित् परिवर्तनं कृतम् । अतोऽत्र यत् प्राक्तनं रूपमासीत् तदत्र P.K.D. अनुसारेण उपन्यस्यते । यत्तु ताभ्यामन्तिमं स्वरूपं निर्णीतं तत् सटीकस्य द्रव्यालंकारस्य द्वितीय - तृतीयप्रकाशयोः पृ० १ २१६ मध्ये वर्तते । तो ये केचन पाठभेदास्ते परस्परं तुलनां विधाय ज्ञातव्याः । यो योऽत्र निर्दिष्टः पाठो यस्मिन् यस्मिन् पृष्ठे सटीके द्रव्यालङ्कारे वर्तते तदत्र टिप्पणेषु निर्दिष्टमस्ति । १. पृ० १ ।। २. पृ० ३ ॥। ३. पृ० ५ ।। ४. पृ० ६ ॥ ५. पृ० ७ ।। ६. पृ० ८ ।। ७. पृ० १२-१३ ॥ 2010_05 20 Page #51 -------------------------------------------------------------------------- ________________ द्रव्यालङ्कारे द्वितीयः पुद्गलप्रकाशः आत्मनां चैतन्यं वा, अत्र वैसदृश्यानर्पणेति । सममेकत्र चतुर्धा सत्त्वेऽप्युद्भूतस्य ग्रहः, स्पर्शाविनाभावित्वात् । अत एव सजातीयत्वे पृथिव्यादीनां परस्पररूपपरिणामः, न हि ज्ञानमर्थरूपतामुपयच्छते। लवणमभ्मः, दारुस्तेजः, तेजो भस्म तमो वेति । न च प्रत्येकं स्पर्शादयः पुद्गला एव, सप्रतिघत्वात् । अस्पृष्टस्याऽप्रतिघाताज्ज्ञानवत् । तदिमे स्पर्शादयोऽन्योन्याविनाभाविनोऽपुद्गलाः। औदारिकादिभेदेनाऽनेकविधाः पुद्गलाः । द्वेधाऽपि अणव: स्कन्धाश्च । आद्यः स्कन्धपरिणामिहेतुर्द्रव्यतोऽनंश: परमाणुः । स युगपदविरुद्धद्विस्पर्शः, अन्यतरैकरसादिः । तत्संघातभेदजो व्यणुकादिः सांशः स्कन्धः चतुरष्टस्पर्श10 पञ्चरस-वर्ण-द्विगन्ध उद्भूताध्यक्षत्वश्चन्द्रियकः । एकत्वपरिणामोन्मुख्यप्रकर्षपर्यन्त: संघात: । स व्याद्यधिकगुणेन स्निग्धस्य रूक्षस्य वा । विजातीयेन तु साम्येऽपि मध्यमोत्कृष्टगुणस्य । अधिकगुण: परिणमकः, समगुणः परिणम्योऽपि । भेदो विश्लेषपरिणामः । कथञ्चिदत्यक्तरूपाणां घनादिभावेनैकत्वपरिणतिः स्कन्धः । सत्त्वो15 पचयाभावेऽपि तथाभावो न विरुद्धः, तुल्यमानयोरपि हि वज्र-भेण्डयोरल्पमहत्त्वादिदर्शनात् । तथाप्युत्पाद-व्यय-ध्रौव्याणि पूर्वपर्यायक्षयात् तक्रियासिद्धेः । उत्तरपर्यायश्चोत्पद्यते । तदेव च द्रव्यं तथा परिणमते । न चैते तदाप्यनेकत्वपरिणतय एव, धरणा-ऽऽकर्षणभावात् । अविलक्षणेषु च कुतोऽयं संस्थानवित्तिभेदः ? वासनातः, रूपादिभेदोऽपि तत एवास्तु । अर्थं 20 तु साधयिष्यामः । नाकल्पिकायां भेदकालुष्यम् । न तर्हि विकल्पिकायामपि, अगृहीते कल्पनाऽभावात् । प्रमाणं हि स्यात् । अस्वलक्षणत्वेऽन्योन्याश्रयः । अधिकार्थक्रियाकारिणश्च कुतोऽस्वलक्षणत्वम् ? कथं चातीन्द्रियाणामविकल्पसंविदि तदापि प्रतिभास: ? भेदोत्पत्तेः । कदा 25 पुन: क्षणिकेष्वियं नास्ति ? वैशिष्ट्यं तु स्थूलताया अन्यन्न विद्मः । तदग्रहे तदग्रहात् तयोरभेदः, न, रसेन व्यभिचारात् । तदस्ति तेषां तदैकत्वपरिणतिः । १. पृ० १४ ॥ २. पृ० १७ ।। ३. पृ० १८ ॥ ४. पृ० २३ ॥ ५. पृ० २६-२७ ॥ ६. पृ० २९ ॥ ७. पृ० ३० ॥ ८. पृ० ३३ ।। ९. पृ० ३६ ॥ 2010_05 Page #52 -------------------------------------------------------------------------- ________________ 13 द्रव्यालङ्कारे द्वितीयः पुद्गलप्रकाशः सा स्यादवयवाभेदिनी द्रव्यम् । एकान्तभेदे का तेषु तद्वृत्ति: ? समवायः। सा कथं न नभसि ? अजनकत्वात् । तर्हि अग्नौ धूमस्याऽस्तु । न, असमवायिकारणत्वात् । असमवायिनिबन्धनस्तद्भावः कथं न तस्य ? तथापि नांशेन, अनंशत्वात् । सर्वात्मनापि, तच्छून्यतापादात् बहुत्वप्रसङ्गाच्च। अनंशस्य अंशानंशकल्पनावद् वृत्तेरप्ययोगः, एकान्तभेदिवृत्तेस्तद्व्याप्तेः । 5 अधिकोत्पत्तौ च तुलानतिविशेष: स्यात्, उपलक्षणं च, महत्त्वात् उपलभ्यत्वात्। गुरुत्वं च, पतनधर्मकत्वाद् गुणानां गुणान्तरारम्भाच्च । जलादयो मत्स्यादीनामेव गुरुत्वं प्रतिबध्नन्ति, पतनस्खलनदर्शनात् । नैवमवयविनः । यदा त्वणव एव तथा परिणमन्ते तदा न दोषः । तंदयमवयवेभ्यः स्यादभिन्नः । अत एव एकत्वा-ऽनेकत्व-कम्पा- 10 ऽकम्पाद्युपपद्यते। तत् स्यादवयवाभेदी स्कन्धो द्रव्यम् । मनस्तम:शब्दोद्योतादयस्तभेदाः । भावमनोहेतुः करणविशेषात्त: स्कन्धो मन: अचेतनासर्वगतापरमाणुद्रव्यत्वात् पौद्गलिकम्, अन्यथा स्पर्शवत्त्वाभावेन तदभावः । मूर्तकरणत्वाच्च चक्षुरादिवत् । अतश्च स्पर्शवत् । न च शरीरान्यत्वे सर्वविषयज्ञानहेतुरित्येवास्पर्शवत् । परमाण्वन्यत्वे सति अपौद्गलिकत्वादात्मा 15 अस्पर्शवान् । विभुत्वं च स्यात्, अचेतनास्पर्शद्रव्यत्वात्, निष्क्रियत्वं च । तद् मनः पौद्गलिकम् । विकल्प उपादानप्रत्ययापेक्षः, प्रतिनियतविषयज्ञानत्वात्, चाक्षुषादिवत्, प्रत्ययश्च मनः । अन्यथाऽतिप्रसङ्ग इति । तेजसैवाऽपवर्त्यः स्कन्धस्तम: । पौद्गलिकत्वं तु विधि-स्वातन्त्र्याभ्यां 20 चक्षुाह्यत्वात् । स्पर्शवत्त्वेऽपि परिणामभेदात् प्रदीपप्रभावदप्रतिघात: । रजोवत् स्पर्शानुपलम्भोऽपि खण्डादर्शनं च । न च भाऽभावः, अल्प-कृष्णमहत्त्वप्रतिभासायोगाद् विधिग्रहाच्च । अत एव नालोकादर्शनम् । न चानाश्रयो गुण: । नाप्यारोपप्रत्ययोऽस्खलितः सर्वभावी वा । तत् पौद्गलिकं तम इति। वाग्योगनिसृष्टः स्कन्धः शब्दः संघात-भेदजो वा । बाह्येन्द्रियविषयत्वाद् 25 गन्धादिवद् नाकाशगुणः, आकाशगुणत्वाभावेन व्याप्तत्वात् । गुणत्वे च व्यापित्वम्, व्योम्नो निष्प्रदेशत्वात् । परोक्षत्वादनुपलम्भो वा । न चामूर्त १. पृ० ३७ ।। २. पृ० ३९ ।। ३. पृ० ४३ ।। ४. पृ० ४५ ।। ५. पृ० ४९ ।। ६. पृ० ५० ।। ७. पृ० ५६-५७।। 2010_05 Page #53 -------------------------------------------------------------------------- ________________ 14 - 10 __ द्रव्यालङ्कारे द्वितीयः पुद्गलप्रकाशः मूर्तगुणम् । स च पौद्गलिकः, विधि-स्वातन्त्र्याभ्यां बाह्येन्द्रियग्राह्यत्वात् । तच्छब्दो द्रव्यं पौद्गलिकम्।। तमोऽपवर्तकः स्कन्ध उद्द्योतः, बाह्येन्द्रियग्राह्यद्रव्यत्वात् पौद्गलिकः । प्राणा-ऽपानादयोऽप्येवमिति । . स्पर्श-रस-गन्ध-वर्णा अन्योन्यमविनाभुवः । मूर्तिस्तदङ्किता ये ते पुद्गला द्विविधाश्च ते ॥१॥ अणुः स्कन्धश्च तत्राणुराद्यं स्कन्धनिबन्धनम् । द्रव्यतो भागनिर्मुक्तो भावतो भागवानपि ॥२॥ तत्संघात-विभेदोत्थ: स्कन्धो व्यण्वादिरंशवान् । विचित्रभावोऽध्यक्षश्चोभृताध्यक्षत्वयोगतः ॥३॥ मनस्तमःशब्दोद्द्योता: स्कन्धस्यैव प्रभित्तयः । पौद्गलिकत्वमेषां तु प्रसिद्धं स्वस्वलिङ्गतः ॥४॥ इति संग्रहश्लोकाः ॥ स्कन्धग्रहणपरिणामेन च ज्ञानेन तद्ग्रहः । स च संवेदनात् । तदेवार्थग्रहः। 15 क्षयोपशमानुभावतः परिच्छेदावक्तृप्तिः, प्रतिकर्म विक्रियाभेदात् ।। स्वप्नादौ तु प्रमाणाभासम् । शुद्धहेतुजं तु प्रमाणमर्थाविनाभाव्येव । कस्यचिद् भ्रान्तत्वोपलम्भः सजातीयस्य तथाभावं गमयति । न ह्याग्दृशो वृत्ति: सोपप्लवेति योगिनोऽपि । तद् व्यभिचारेऽपि नार्थाभावः । सहोपलम्भनियमोऽपि उभयोः सहभावनियमायाऽस्तु, न भेदाभावाय, 20 विच्छिन्नग्रहणसंवेदनात् । तथाप्यभावे ज्ञानाभावोऽप्यस्तु, 'सह'ध्वनेरुभयनिष्ठत्वाच्च । प्रमाणान्तरसिद्ध परमार्थाभेदे कल्पितभेदे विषयत्वं स्यात् । एकोपलम्भेऽपि कोऽवश्यं भेदाभावः ? एकस्याप्यनेकग्रहणाविरोधात् । तावद् भेदेऽपि रूपादीनां सहनियमोऽस्ति, मा भूत् सर्वस्यापि, इति स्वभावविशेषादसौ । तत एवैकोपलम्भनियमोऽप्यस्तु । |दो हि 25 सामग्रीभेदमञ्जसाऽनुरुणद्धि । उपलम्भनियमस्तु ज्ञानस्वसंविदितोत्पत्तिकृतः । अन्यथा भ्रान्तेतरास्थितिः, निबन्धनाभावात् । सक्लेशसन्तते रपि विभागोऽस्ति। वासनासन्ध्यसन्धी अपि सदा स्याताम्, विशेषकाभावात् । १. पृ० ५९ ॥ २. पृ० ६२ ॥ ३. पृ० ६३ । ४. पृ० ६५ ।। ५. पृ० ६७ ।। ६. पृ० ६९ ॥ ७. पृ० ७०॥ ८. पृ० ७२ ॥ ९. पृ० ७६ ।। 2010_05 Page #54 -------------------------------------------------------------------------- ________________ 15 10 द्रव्यालङ्कारे द्वितीयः पुद्गलप्रकाशः कादाचित्कौ तूपादानादपरमपेक्षेते । न चातत्त्वार्थविभागप्रणयनप्रयास: श्रेयान्। अपरमार्थभावना परमार्थावतारायेति महती श्रद्धा । न खलु ध्यानशतैरपि भाविता: मरीचिका: पयसीभवन्ति । तदर्थ एव सर्वं साधीयः । स द्रव्याद्याहितविश्वशक्तिः क्रमाक्रमाभ्यां सातासातोदयक्षयहेतुः । सदसद्रूपते अपि यत्रैकत्र कस्तत्रान्यानवसरः ? अत एवाणोरेकस्य षडंशतापि । भावभेदेऽप्येकत्वमविरोधि, स्यादभेदात् । अणुत्वं च, अल्पतराभावात् । तन्निबन्धनः स्कन्धोऽपि एकानेकात्मकः । तत् नानारूपत्वात् क्रमज्ञानं नानारूपसन्तानजन्यम्, अन्यथाऽहेतुत्वमपि । न चावस्तु प्रतिभासः, विकल्पस्य सम्यगनुभवत्वात् अदुष्टेन्द्रियजत्वात् तदविनाभावात् । क्वचिदविकल्पस्यापि व्यभिचारः ।। न चार्थस्य स्मृत्यादिव्यवधा, आविष्टाभिलापस्यास्य यथासङ्केतक्षयोपशममुपादानभेदादुत्पादात्, अन्तर्बहिर्भाषाद्रव्येभ्योऽपि वा । अवहितेन्द्रियस्य बोधात् तत्त्वम् । अर्थात् तद्ग्रहणपरिणतिः । भाषाद्रव्येभ्यः 'अहिरहिः' इत्यभिलापोल्लेखः । अन्यथा स्मृतावपि स न स्यात् । उच्चार्यमाणो ध्वनिस्तजन्मा अन्य एव । स एव च श्रावणः । न चास्य स्वरूपमेव भ्रान्तिहेतुः, अविकल्पस्यापि प्रसङ्गात् । पूर्वदृष्टैकत्वग्रहेऽपि अर्थोत्पत्तिस्तुल्या, वस्तुनस्त्रिकालान्वयस्य सद्भूतत्वात्। न च पूर्वदृष्टत्वग्रहादेवातीतगोचरत्वादयः, नोइन्द्रियजस्यैव सामर्थ्यात् । इन्द्रियं हि रूपाद्याभास इव भेदान्तरेऽपि समर्थम् । स्पार्शनादौ तु स्मार्को वर्णाद्याभासः, अस्पष्टत्वात्- ऐन्द्रियस्य स्पष्टत्वात्- 20 अनुभवाभावेऽभावाच्च । आशुभवनादेकत्वभ्रमः । निश्चयात्मकत्वेऽपि अवायस्य नियतपर्ययपरिच्छेदः, क्षयोपशमस्य द्रव्याद्यपेक्षयाऽल्पशक्तित्वात् । धूमो देशादिभेदैरवच्छिन्नं वह्निं गमयति, इन्द्रियं साक्षाद् बहुतरविशेषैः । क्षयोपशमादेव च क्रमः-जनकाध्यापकं पश्यन् जनकत्वं निश्चित्य 25 अध्यापकत्वं निश्चिनोति । 15 १. पृ० ७८ ।। २. पृ० ७९ ॥ ३. पृ० ८१ ॥ ४. पृ० ८२ ।। ५. पृ० ८४ ।। ६. पृ० ८६ ।। ७. पृ० ८७।। ८. पृ० ८८ ।। ९. पृ० ८९ ॥ १०. पृ० ९०॥ ११. पृ० ९१ ।। १२. पृ० ९२ ।। 2010_05 Page #55 -------------------------------------------------------------------------- ________________ 16 द्रव्यालङ्कारे द्वितीयः पुद्गलप्रकाशः अव्यक्तासन्मात्रग्रहाद् विशेषावसायो भिन्नगोचरः प्रमाणम् । नेत्रमुन्मीलयत: सन्मात्रावगमोऽनुभवसिद्धः । - न च क्षयोपशमाधीना छद्मस्थधीर्वस्तुभाविताऽपि यथावस्तु । अनन्तात्मनः कियदग्रहोऽप्यदोषाय । तत् प्रमाणस्यावायस्य सामान्यविशेषरूपः प्रतिभासो वस्त्वेव । अन्यथाऽनुगतव्यावृत्तबुद्धि-शब्दावपि न स्याताम्, एकरूपत्वात् ।। एकार्थक्रियाकारित्वेऽपि च न चक्षुरादयः समानबुद्धि-शब्दहेतवः । तत्कार्यावधिः समानपरिणामस्तत्राऽप्यस्ति । क्रिया अपि विलक्षणा नैकत्वहेतवः । तथा चैकः परामर्शोऽप्यसिद्धः । निवृत्तपाकादौ पाचकादौ ज्ञान-शक्त्यपेक्षौ बुद्धि-शब्दौ । प्रधानादिकार्यरूपौ तु संकेत-व्यामोहनिमित्तौ, तदभावेऽभावात् । अध्यक्षतो वस्तुमात्रावगमात् ।। वृक्षादिषु स्वत: सर्वस्य समानपरिणामावगमः । शब्दः संकेतमप्यपेक्षते, क्षयोपशमान्यथानुपपादात् । 15 नं चायं भ्रान्तः, सर्वत्राऽस्खलितत्वात्, निबन्धनाभावाच्च । अतत्कार्यकारणव्यावृत्तिश्चक्षुरादावप्यस्ति । वासनाहेतुर्न सर्वत्र स्यात्, व्यामोहासम्भवात् । तदयं शाश्वतिको निर्भासो बाह्यसदृशपरिणतिनिबन्धनः प्रमाणम्। तुल्यज्ञानगोचरो वस्तुभावः समानपरिणाम: स सामान्यम् । अन्यो विशेषः । 20 तौ वस्तुनः स्यादभिन्नावन्योन्याविनाभूतौ सद्भूतौ । अत एवाविरोधः । प्रतिव्यक्ति भेदाविशेषेऽपि अनयोर्भिन्नधीहेतुत्वम्, सामर्थ्यवैचित्र्यात्, घटोदञ्चनादिवत् । अनुगतैकसम्बन्धनिबन्धना तु धीस्तद्वन्त इति स्यात्, भूतवत् कण्ठे गुणेन । न हि सम्बन्धिनाऽपि अन्येन अन्ये समाना नाम । सङ्खयादिमन्तोऽपि 25 स्युः । अभिन्नाभिधानप्रत्ययहेतुत्वमपि समवायनिमित्तम् । न च यथारूपमन्यधी:, वर्णादिग्रहणपरिणामसंवेदनात् । १. पृ० ९५ ॥ २. पृ० ९५ ॥ ३. पृ० ९६ ॥ ४. पृ० ९७ ॥ ५. पृ० ९८ ॥ ६. पृ० ९८ ॥ ७. पृ० ९९ ।। ८. पृ० १०० ॥ ९. पृ० १०० ।। १०, पृ० १०१ ।। ११. पृ० १०३ ॥ १२, पृ० १०४ ।। १३. पृ० १०६ ।। १४. पृ० १०७ ॥ 2010_05 Page #56 -------------------------------------------------------------------------- ________________ 17 द्रव्यालङ्कारे द्वितीयः पुद्गलप्रकाशः व्यक्तेर्वर्णादिप्रतिभासे तुल्यतापि तस्या एवास्तु । कथं च स्वाश्रयमात्रव्यापिन: सामान्यस्यान्योत्पत्तौ सम्भव:, स्वव्यक्त्यभावेऽभावात् नित्यत्वात् व्यक्तिशून्यतापादात् । सर्वगतत्वे चान्यत्रापि तत्प्रत्यय: स्यात्, समवायभावात् । स्वत्वमपि तन्निबन्धनम् । अस्ति चैकत्रापि अश्वत्व-पशुत्वधी: । विरोधित्वे चासर्वगतत्वम्, 5 अविकलकारणस्य कार्य निष्ठत्वात् । गोत्वं वा गजत्ववैकल्यायाऽस्तु । अन्योन्यमुभयं वा । ततः प्रत्ययानुत्पत्तिः । को वाऽविशेषे व्यक्तीनां पक्षपात:? तत् सद्भूतसामान्यविशेषग्राहिविकल्पाभासस्य वस्तुत्वम् । स एव च शब्दविषयः, ततोऽपि तत्प्रत्ययात् । अस्पष्टता त्वक्षाव्यापारात्। दरा-ऽऽसन्नतादिभिरैन्द्रियस्याभासभेदेऽपि न गोचरभेदः । अर्थक्रियाक्षमं तु 10 शब्दादपि तदेव, समानपरिणामात्मनां सत्त्वात् । यतो धर्मादिभ्यो व्यावर्तते व्योम स स्वभावः । स एव च प्रत्ययनिमित्तम्। सर्वलिङ्ग-सङ्घये च दारादिवस्तुनि लिङ्ग-वचनभेदो नातिदर्घटः, द्रव्यस्य स्यादभेदात् पर्यायेभ्यः । अत एव शब्दानामभिधेयभेदेऽपि सामानाधिकरण्यं विशेषण-विशेष्यता च । 15 न चैते निरभिधेया एव अस्खलत्प्रत्ययजनकत्वात् । न खलु शब्दादर्थं प्रपद्य मरीचिकासु जलमिव मिथ्येति जुगुप्सते । क्वचिद् विसंवादोऽन्यत्रापि समः । कथञ्चित् सर्वार्थवाचकत्वेऽपि यथासङ्केतक्षयोपशमं सर्वत्र प्रवृत्तिः । तुल्यपरिणामेषु तुल्यपरिणामानां सङ्केत:-एतज्जातीया एतज्जातीयशब्दवाच्या इति । तुल्यपरिणामिता च देशान्तरवर्तिनामप्यस्ति । जातिमात्रे त्वनर्थक्रियाकारिणि न सङ्केतः । न खलु वै व्यसनमेवैतच्छब्दसङ्केतनं लोकस्य । किमु सर्व एवास्यारम्भः फलार्थः, निष्फलारम्भस्योपेक्षणीयत्वात् । न च जातिमात्रं दाह-वाहादावुपयुज्यते । विशेषापेक्षायां तु वरं तत्रैव सङ्केतः। . नाप्यन्यापोहे वस्तुनि, भेदे वस्तुनि प्रवृत्तेरघटनात्, दण्डच्छेदोपदेशे दण्डिनीव। अभेदे मुधा बाह्यो बहिष्कृतः । अवस्तुत्वे न किञ्चिदभिहितम् । प्रत्यक्षसिद्धं 25 च प्रवृत्त्यादि । दृश्य-विकल्प्ययोरभेदाध्यवसायेनापि न बाह्ये प्रवृत्तिः, अतुल्यत्वात् । १. पृ० १०८ ॥ २. पृ० १११॥ ३. पृ० ११३ ।। ४. पृ० ११४ ।। ५. पृ० ११५ ।। ६. पृ० ११६ ।। ७. पृ० ११६ ।। ८. पृ० ११९ ॥ ९. पृ० १२० ॥ १०. पृ० १२० ।। ११. पृ० १२१ ।। १२. पृ० १२२ ॥ १३. पृ० १२३ ।। 20 2010_05 Page #57 -------------------------------------------------------------------------- ________________ 18 . . द्रव्यालङ्कारे द्वितीयः पुद्गलप्रकाशः । तंदवायविषये सामान्यविशेषात्मनि शब्दसङ्केत: । सङ्केतितश्चाभिधेयः । एतेन व्यापकानुपलब्धिरपि प्रत्युक्ता, परोक्षस्यैव शाब्दविषयत्वात् । यथा अनुमात्वाभेदेऽपि स्व-परार्थभेदः तथाऽत्रापि । तावत् सिद्धा प्रतीतिः । सा चेद् व्यधिकरणादपि भवति, को विरोध: ? 5 यथोपेयदर्शनं ह्यौपयिकक्लृप्तिः । न तु व्यत्ययः । अत एवानुमातोऽपि भिद्यते इति । यद्ग्रहणपरिणत्या जाता धीस्तस्य वेदिनी । निराकाराऽपि तेनार्थः प्रत्यक्षेणैव सिध्यति ॥१॥ अशुद्धजन्यं स्वापादौ नार्थं तूज्झति शुद्धजम् । एकोपलम्भनियमः स्वाभासज्ञानजन्मतः ॥२॥ सदृशा-ऽसदृशग्राह्यग्राह्यवायः प्रपद्यते । इन्द्रियैर्जनितत्वेनाऽऽलोचनेव प्रमाणताम् ॥३॥ नासत्यः प्रत्ययः शाब्दोऽस्खलनाद् वञ्चनं समम् । सर्वार्थवाचकत्वेऽपि बुद्धिः कारणमीक्षते ॥४॥ इति सङ्ग्रहश्लोकाः ॥ 10 इति द्रव्यालङ्कारे पुद्गलप्रकाशो द्वितीयः प्रकाशः ।। १. पृ० १२४ ॥ २. पृ० १२४ ॥ ३. पृ० १२९ ॥ ४. पृ० १३०-१३१ ॥ 2010_05 Page #58 -------------------------------------------------------------------------- ________________ 19 अथ तृतीयोऽकम्पप्रकाशः । अथाऽकम्पानि । गति-स्थित्युपग्राहको धर्मा-ऽधौं । देशान्तरप्राप्तिहेतुः परिणामो गतिः । विरुद्धः स्थितिः । तत्पोषक उपग्राहकः । - एतयोः परिणामिनो भावेऽपि ज्ञानादेरिव चक्षुरादौ धर्मा-ऽधर्मयोरपेक्षा । न क्षित्यादौ, खगादेर्वियत्यपि भावात्, अणूनां च । न वायौ, तत्रापि भावात्। 5 न गतिपूर्वा स्थितिरधर्मे । क्वचिदभावेऽपि भावाच्च । नाप्याकाशे, लोकालोकविभागस्याभावप्रसङ्गात्, तस्य तन्निबन्धनत्वात् । जीव-पुद्गलसद्भावे कालस्यापि सद्भाव: स्यात्, तत्कार्याणां तत्रापेक्षणात् । न च तद्भावः, सावधित्वाल्लोकस्य । अन्यथा संस्थानाभावः ।। तत एव न शुभाशुभयोः, अव्यापकयोस्तन्निबन्धनत्वे सर्वत्र तत्प्रसङ्गात्, 10 मुक्तेष्वपि भावाच्च, न हि तद्गति-स्थिती पुरुषानुपकुरुतः । नाप्यालोक-तमसोः, प्रत्येकमुभयाभावेऽपि भावात् । विशेषाव्यभिचारेऽपि सामान्यं व्यभिचारि । तदेव च पक्षः । गति-स्थितिमत्त्वाच्च । सदा सन्निधानेऽपि एतयोः स्वतो गति-स्थितिपरिणामिनामेवोपग्राहकत्वान्न सदा भावः । नं चैक एवोभयकार्यः, धर्मा-ऽधर्मविभागाभावप्रसङ्गात् । एक एव ह्यन्यतरस्तत्तत्प्रत्ययसन्निधानत: सुख-दुःखहेतुः स स्यात् । तत् सकृत् सर्वार्थगति-स्थित्यनुग्राहकौ लोका-ऽलोकव्यवस्थाहेतू धर्माऽधर्मास्तिकायौ सिद्धौ । आगमाच्च । अमूर्तत्वाद्यास्तद्धर्मा इति । अवगाहस्य दातृ आकाशम् । नियतस्य तदबहिर्भावोऽवगाहः । 20 न दातृत्वं क्षित्यादौ, तदभावेऽपि भावात् । न पवने, गरीयसा प्रतिस्खलनात्। सर्वेषामव्याप्यवगाहकत्वाच्च । ने मूर्त्ताभावे, निरुपाख्यस्य दातृत्वाभावात् । आकाशस्तु व्यापितमत्वादवगाह्य एव । तंत् सकृत् सर्वार्थावगाहदातृत्वादागमाच्चाकाशसिद्धिः ।। - 15 25 १. पृ० १३५ ।। २. पृ० १३६ ।। ३. पृ० १३९ ।। ४. पृ० १४१ ।। ५. पृ० १४२ ॥ ६. पृ० १४३ ।। ७. पृ० १४३ ॥ ८. पृ० १४३ ॥ ९. पृ० १४५ ॥ १०. पृ० १४६ ॥ ११. पृ० १४७ ॥ १२. पृ० १४८ ।। १३. पृ० १४८ ॥ 2010_05 Page #59 -------------------------------------------------------------------------- ________________ 5 10 15 द्रव्यालङ्कारे तृतीयोऽकम्पप्रकाशः तत्प्रदेशश्रेणयो दिशः, आदित्योदयास्तापेक्षया पूर्वापरादिप्रत्ययहेतुत्वात् । आत्मनि तु स्वरूपनिबन्धन एव I पूर्वस्यां दिशि द्रव्यमिति व्यपदेशाच्छ्रेणिकल्पनाऽवश्यंभाविनी । परमार्थैकदिग्निमित्तत्वे तु अस्खलितः पूर्वादिप्रत्यभेदो न स्यात् । तदाकाशदेशश्रेणय एव दिग्व्यवहारनिबन्धनम् । से च लोकालोकभेदाद् द्वेधा । गति- स्थितिमालोकः । तस्य असंख्येयभागादिषु परिणामभेदाज्जीवानामवगाहः । एकप्रदेशादिषु पुद्गलानाम् । धर्माधर्मयोः कृत्स्ने । अलोकोऽन्यः । न सतामात्मादीनामभावोऽनात्मा । गुणादयश्च द्रव्यवृत्तयः । परिशेषाद् द्रव्यमनन्तं नभः । धर्मादीनि एकद्रव्याणि, अक्रियाणां सर्वत्र एककार्योपलम्भात्, अचेतनानाममूर्तद्रव्यत्वेन वा । अमूर्तत्वं त्वपुद्गलरूपत्वादिति । येयं गतिः स्थितिर्वा द्रव्याणामन्यकारणायोगात् । धर्माधर्मकृते ते अवगाहो व्योमहेतुस्तु || १ || ६ इति सङ्ग्रहश्लोकः । कायः प्रदेशबाहुल्यम् । एकजीव - धर्मा -ऽधर्माणां सकृत्सर्वमूर्ताभिसम्बन्धार्हत्वात् सदेशत्वम् । अन्यथाऽणोरिव तन्न स्यात् । सदेशत्वेन कथञ्चिदनित्यत्वमप्यभिमतम् । देशाश्चासंख्येयाः, लोकाकाशव्याप्तियोग्यत्वादिति । 20 आकाशोऽपि सदेशः, सकृत्सर्वमूर्ताभिसम्बन्धार्हत्वात् । अन्यथा सर्वावगाहिनामेकदेशत्वम्, एकदेशावगाढानेकपुद्गलवत् । एकत्रैव चाधेय20 स्वरूपभावा-भावौ स्याताम्, विभागादयश्च कस्यचिन्न स्युः । लोकाकाशमसङ्घयेयप्रदेशम्, शश्वदसंहरणधर्मकस्य सावधित्वात् । सर्वमनन्तप्रदेशम्, अलोकाकाशस्यानन्तत्वादिति । अनेकप्रदेशः स्कन्धः । भावांशैरणुः कायः । उत्पाद - व्यय - ध्रौव्याणि वा कायः, प्रतिक्षणमविकारिणोऽर्थक्रियाऽभावात्, 25 समर्थम्य सदा जनना-ऽजननप्रसङ्गात् । अपेक्ष्यस्यानुवर्तिनः पूर्वरूपस्य निवृत्ति:, तस्य कार्यविरोधात् । कार्योत्पत्तौ वा निवृत्तिः । उत्तरमपि वा जनयेत् । १. पृ० १४८-१४९ ।। २. पृ० १५२ ।। ३. पृ० १५४ ।। ४. पृ० १५५ ।। ५. पृ० १५६ ।। ६. पृ० १५७ ॥ ७. पृ० १५९ ।। “तथा च द्रव्यालङ्कारकारौ - 'आकोशोऽपि सदेशः, सकृत् सर्वमूर्ताभिसम्बन्धार्हत्वात्' इति" इति आचार्यश्रीमल्लिषेणसूरिविरचितायां स्याद्वादमञ्जर्याम्, श्लो० ९ ।। ८. पृ० १६१ ।। ९. पृ० १६१ ।। १०. पृ० १६२ ।। ११. पृ० १६२ । 2010_05 Page #60 -------------------------------------------------------------------------- ________________ ___ द्रव्यालङ्कारे तृतीयोऽकम्पप्रकाशः . 21 एवमयमशीर्णाशेषरूपो यदि प्रसह्य कृतमपि करोति । तंत् प्रतिक्षणं कथञ्चिद् विकारिण एवार्थक्रिया। एकान्तक्षणिकेऽपि तदयोगात्, निरन्वयनाशिनः कार्योत्पत्त्यभावात् । न हि निरुपाख्यस्य जन्माभिसम्बन्धः, सर्वतः सर्वस्यानुत्यादात् । कारणशक्ति नियमोऽपि असत्त्वाविशेषादसन् । कारणान्यपि 5 कार्यजननसामर्थ्यमात्रमनवधिकं जनयेयुः, अवधेरभावात् । नियतदर्शनं नियतोत्पादाविवादे नियतशक्तिमवगमयेत् । उत्पत्तिर्भावसत्तैव । नास्याः प्रतिपत्ताऽस्ति। किन्तु कुतोऽप्यतर्कितेयमुपलभ्यत इति। क एवं वादी सम्भवति? मुहुर्मुहुः प्रपीयमानातिस्निग्धदुग्धरसोपचयोपचिताजीर्णदोषेणाऽपि नाम भिक्षुः सम्भवति । केनचिदात्मना हि सन् शक्येतात्मनि 10 कमपि विशेषमाधातुम् । सर्वथा निरुपाख्यस्तु के रूपहेतुनियममुपादित्सेत ? पर्यायोत्पत्तेः द्रव्यं सदवधेः । तन्न निरन्वयनाशिन: कार्योत्पत्तिः । कार्यकारणभावावगमोऽप्येवं न स्यात्, अन्वयिनो ग्राहकस्याभावात् प्रत्येकं स्वगोचरमात्रसंवेदनात् । न ह्यगृहीतावधिनाऽवधिमत्त्वग्रहः । विशष्टोऽपि हि स्वभावो नानवधिः । मा भूदविशिष्ट 15 इति । अनुभवाविदितं च विकल्पयन् विकल्पः कथमुपादेय: स्यात् ? । तन्न कार्यकारणभावावगमः । युगपत् कर्तृत्वमपि न स्यात्, एकरूपोद्भवस्यैकरूपत्वात् । हेतु-प्रत्ययत्वे अपि वस्तुसती न निरंशस्य । अवस्तुत्वे तदवस्थः प्रसङ्गः । एकस्य भिन्नकालाद्यपेक्षया कर्तृत्वं क्रमः । सोऽपि वर्तमानकालावस्थायित्वात् 20 तत्त्वत: सन्तानस्याभावाच्च न स्यात् । संवत्सरस्थितिस्वभावस्य समयाद्यतिक्रमात् स्यान्निवृत्तिः, संवत्सरस्यासमयादिरूपत्वात् । शेषस्यान्वयः । विनाशाहेतुकत्वं प्रतिक्षणविकारितामुपनयेत्, न निरन्वयनाशिनम्, तत्राव्याप्तेः। न च तत् सिद्धमपि, उत्तरपरिणामांशरूपत्वाद् विनाशस्य । स च कारणान्वय-व्यतिरेकानुविधायी सिद्धः । न च पूर्वोत्तरयोर्भे दो येन 25 पूर्वस्योपलम्भादि स्यात् । किमु स एवोत्तरीभवति । मृदादेरुपलम्भोऽप्यस्ति । १. पृ० १७० ।। २. पृ० १७१ ।। ३. पृ० १७३ ॥ ४. पृ० १७३ ।। ५. पृ० १७५-१७६ ।। ६. पृ० १७८॥ ७. पृ० १७९ ॥ ८. पृ० १८० ।। ९. पृ० १८१ ।। १०. पृ० १८२ ।। 2010_05 Page #61 -------------------------------------------------------------------------- ________________ 22 ___द्रव्यालङ्कारे तृतीयोऽकम्पप्रकाशः प्रदीपादेस्तमसादिभावो भावान्तरम् । प्रागभावाभाव एव भावोद्भवः, न प्रध्वंसाभावाभावे । अनर्पितसदनुवेधः पररूपनिषेधः प्रसज्यनअर्थः । अपेक्षितहेतवोऽपि विसभागक्षणादयोऽवश्यम्भाविनः । स्वहेतुभ्यस्तत्तद्धेतुयोगतस्तथा तथा परिणामिनो 5 भावाः । तेन्न विनाशाहेतुकत्वमपि निरन्वयनाशाय । सान्वयनाशित्वं चानुवृत्त-व्यावृत्तवस्तुग्रहणपरिणामप्रत्यक्षसिद्धम् । न हि भेदाविशेषेऽपि घट-पटादिष्विव स्थास-कोशादिषु विलक्षणैव प्रतिपत्तिः, मृदेकत्वसंवेदनात् । न च मृदेकत्वेऽपि स्थास-कोशादीनामेकैव संवित्तिः, आकारभेदसंवेदनात् । नापि सर्वस्य सर्वत्रास्खलितः प्रत्ययो भ्रान्तः । 10 लूनपुनर्जातकदलीस्तम्भादिष्वपि नैकान्तानन्वयो नाशः ।। न चायमेकान्तक्षणिकेषूपपद्यते, अनुवृत्ताकारस्यापि भावात् । न चायं सदृशापरापरोत्पत्तितः, एकोऽयमिति भावात् । अन्यथा सदृशोऽयमिति स्यात् । तदनुभवसिद्धोत्पाद-व्यय-ध्रौव्यसमुदयः कायः । न चैवं विरोध:, असम्भवात्। तथैव प्रमाणभावाच्च । प्रमाणानुपपत्तिर्हि विरोधलक्ष्म ।। 15 अविकलकारणस्य भवतोऽन्यभावेऽभावगतिः प्रमाणेन सहावस्थानानुपपत्तेरन्या का ? __ स्यादपि सदैव पृथगाश्रयोपलब्धानामेकाश्रययोजनायां विरोधसम्भावना । न चोत्पाद-व्यय-ध्रौव्याणि सदा परस्परानुवेधेन पृथगाश्रयोपलब्धानि । अत एव नैकव्यवच्छेदेनाऽपरपरिच्छेदः । यत् पुनरुभयांशार्पणया एकशब्देन 20 वस्तुस्वरूपानभिधानं तत्रापराध्यति क्षयोपशमः । तन्नोत्पाद-व्यय-ध्रौव्याणां युगपद्भावेऽपि विरोधः । अंत एवैकं सदसद्रूपमपि, स्वरूपाद्यैः सत् पररूपाद्यैरसत् । अन्यथा प्रतिनियतरूपाद्येव न स्यात् । नं च स्वरूपादिसत्त्वमेव विशिष्टं पररूपाद्यसत्त्वम्, अपरासत्त्वाभावे 25 वैशिष्ट्यस्यैवाभावात् । संदसद्रूपाद्धेतोरेव सदसद्रूपोत्पत्तिः, नोत्पन्नस्यासत्त्वेन परतो भेदः । १. पृ० १८३ ।। २. पृ० १८४ ।। ३. पृ० १८५ ।। ४. पृ० १८७ ॥ ५. पृ० १८७ ।। ६. पृ० १८८ ।। ७. पृ० १९० ॥ ८. पृ० १९४ ॥ ९. पृ० १९७ ॥ १०. पृ० १९७ ॥ ११. पृ० १९८ ॥ १२. पृ० १९९ ॥ १३. पृ० २०० ॥ १४. पृ० २०१ ॥ 2010_05 Page #62 -------------------------------------------------------------------------- ________________ 10 द्रव्यालङ्कारे तृतीयोऽकम्पप्रकाशः 23 एकनिमित्तत्वे शब्दप्रत्ययभेदोऽपि न स्यात्, निमित्तवैरूप्यजत्वानिमित्तिवैरूप्यस्य । अन्यथा न प्रतिनियतोपादानपरिग्रहः । पीतमेव वा सकलनीलादिप्रत्ययहेतुः स्यात् ।। ___एकस्मादनेकसंविदां भावेऽपि न विजातीयत्वम्, सर्वज्ञताभेदप्रसङ्गात् । न चार्थनिबन्धनास्तबुद्धयः, अतीतादिषु भावात् । अन्यथा तद्रूपतैव न स्यात् । 5 न च विकल्पधियो न प्रमाणम्, सम्यगनुभवत्वात् । तदस्खलितशब्दप्रत्ययभेदो भिन्नहेतुरेव । पररूपासत्त्व-स्वरूपसत्त्वयोरभेदेऽपि न पररूपासत्त्ववत् स्वरूपसत्त्वस्य सर्वत्र भावः, सर्वत्र सता स्वरूपासत्त्वेन बाधनात्, पररूपासत्त्वस्य प्रतिव्यक्ति भिन्नत्वाच्च। सदसद्रूपते स्वतो धर्मिणश्च स्यादभेदिन्यौ, धर्म-धर्मिणोरेकान्तभेदा-ऽभेदयोः सम्बन्धाभावात् । तदेकं सदसद्रूपमिति । एवं सप्तभङ्ग्यपि सिद्धा। काय: प्रदेशबाहुल्यं भावांशैस्तदणोः पुनः । उत्पाद-व्यय-ध्रौव्याणां यद्वा कायः समुच्चयः ॥१॥ अर्थक्रिया हि नैकान्तनित्यानित्येषु युज्यते । सदाभावप्रसङ्गः स्यान्नासतो हेतु-कार्यते ॥२॥ प्रमाणानुपपत्तिर्या तद् विरोधस्य लक्षणम् । न खल्वन्यत् ततस्ताप-शीतयोरपि लक्ष्यते ॥३॥ उत्पाद-व्यय-ध्रौव्याणां सतामेकत्र नास्ति सा । अतश्च सदसद्रूपमेकमप्युपपद्यते ॥४॥ इति सङ्ग्रहश्लोकाः । कालश्चेत्येके । इति द्रव्यालङ्कारः परिपूर्यते स्म ॥ कृतिरियं पण्डितरामचन्द्र-गुणचन्द्रयोः । भद्रं भवतु श्री संघस्य । 20 25 १. पृ० २०१।। २. पृ० २०२॥ ३. पृ० २०३ ।। ४. पृ० २०३ ।। ५. पृ० २०५ ।। ६. पृ० २०८ ।। ७. पृ० २१३।। 2010_05 Page #63 -------------------------------------------------------------------------- ________________ द्रव्यालङ्कारे निर्दिष्टानां संग्रहश्लोकानां सूचिः । धर्मः फलं वा भूतानामुपयोगो भवेद्यदि। . प्रत्येकमुपलम्भः स्यादुत्पादो वा विलक्षणात् ॥ पृ. ३ आत्मा कायप्रमाणोऽयं स्वसंवेदनमास्थितः । मेयत्वात् परवेद्यत्वसिद्धौ जाड्यं न किं ततः ॥ बुद्धि- चैतन्ययोरैक्ये जाड्यं बुद्धरधिस्थितः । आत्मानमजडं जल्पन् कथं न स्यादमूढधीः ॥ नामूर्तं व्योमवन्मूर्तेर्बिम्ब्यते जडतान्यथा । सारूप्यं च न किं ज्ञाने चित्रे चानेकता कथम् ॥ प्रमाणपञ्चकादस्मिन्नाप्ते सिद्धे प्रपञ्चतः । अजडात्मा निषेधाय प्रयत्नं विदधीत कः ॥ प्ररूढमपि रागादि स्वहेतुपरिपन्थिनि । पुष्टिं प्रयाते प्राप्नोति क्षयं हेतुक्षयान्मुहुः ॥ यदा प्राणादिमान् काय: सिद्ध एकेन लाञ्छितः । निर्विवादं तदा सिद्धाः सर्वाः स्मृत्यादिसम्पदः ॥ स्पर्श-रस-गन्ध-वर्णा अन्योन्यमविनाभुवः । मूर्तिस्तदङ्किता ये ते पुद्गला द्विविधाश्च ते ॥१॥ अणुः स्कन्धश्च तत्राणुराद्यं स्कन्धनिबन्धनम् । द्रव्यतो भागनिर्मुक्तो भावतो भागवानपि ॥२॥ तत्संघात-विभेदोत्थः स्कन्धो व्यण्वादिरंशवान् । विचित्रभावोऽध्यक्षश्चोभृताध्यक्षत्वयोगतः ॥३॥ पृ. १४ मनस्तमःशब्दोद्योताः स्कन्धस्यैव प्रभित्तयः । पौद्गलिकत्वमेषां तु प्रसिद्धं स्वस्वलिङ्गतः ॥४॥ पृ. १४ पृ. १३ 2010_05 Page #64 -------------------------------------------------------------------------- ________________ यद्ग्रहणपरिणत्या जाता धीस्तस्य वेदिनी । निराकाराऽपि तेनार्थः प्रत्यक्षेणैव सिध्यति ॥ १ ॥ अशुद्धजन्यं स्वापादौ नार्थं तूज्झति शुद्धजम् । एकोपलम्भनियमः स्वाभासज्ञानजन्मतः ||२|| सदृशा-ऽसदृशग्राह्यग्राह्यवाय: प्रपद्यते । इन्द्रियैर्जनितत्वेनाऽऽलोचनेव प्रमाणताम् ॥३॥ नासत्यः प्रत्ययः शाब्दोऽस्खलनाद् वञ्चनं समम् । सर्वार्थवाचकत्वेऽपि बुद्धिः कारणमीक्षते ||४|| येयं गतिः स्थितिर्वा द्रव्याणामन्यकारणायोगात् । धर्माधर्मकृते ते अवगाहो व्योमहेतुस्तु ॥ कायः प्रदेशबाहुल्यं भावांशैस्तदणोः पुनः । उत्पाद-व्यय- ध्रौव्याणां यद्वा कायः समुच्चयः || १ || अर्थक्रिया हि नैकान्तनित्यानित्येषु युज्यते । सदाभावप्रसङ्गः स्यान्नासतो हेतु - कार्यते ॥२॥ प्रमाणानुपपत्तिर्या तद् विरोधस्य लक्षणम् । न खल्वन्यत् ततस्ताप शीतयोरपि लक्ष्यते || ३ || - उत्पाद - व्यय - ध्रौव्याणां सतामेकत्र नास्ति सा । अतश्च सदसद्रूपमेकमप्युपपद्यते ॥४॥ 2010_05 पृ. १७ पृ. १७ पृ. १७ पृ. १७ पृ. १९ पृ. २२ पृ. २२ पृ. २२ पृ. २२ 25 Page #65 -------------------------------------------------------------------------- ________________ 2010_05 Page #66 -------------------------------------------------------------------------- ________________ ॥ श्री ऋषभदेवस्वामिने नमः ॥ ॥ श्री शश्वरपार्श्वनाथाय नमः॥ ॥ 'धामा'मण्डन श्री शान्तिनाथाय नमः ॥ । णमोऽत्थु णं समणस्स भगवओ महइमहावीरषद्धमाणसामिस्स ॥ ॥ श्री गौतमस्वामिने नमः ॥ ॥ श्री सदगुरुदेवेभ्यो नमः ॥ परमाहतकुमारपालभूपालप्रतिबोधक-कलिकालसर्वज्ञाचार्यश्रीहेमचन्द्रसूरीश्वरशिष्याभ्याम् आचार्यश्रीरामचन्द्र-गुणचन्द्राभ्यां विरचितः स्वोपज्ञटीकासहितः द्रव्यालङ्कारः ॥ *द्वितीयः पुद्गलप्रकाशः ॥ मूर्तिमन्तः पुद्गलाः । स्पर्श-रस-गन्ध-वर्णा मुर्तिः । संस्थानं तु व्यभिचारि, धर्मा-ऽधर्म-मुक्तात्मनां लोक-शरीरसंस्थानत्वात् । ॥ स्वोपज्ञटीका ॥ एवं तावद द्रव्यपञ्चकमध्याजीवद्रव्यं स्व-परपरिज्ञानसम्पदा सकलद्रव्याणां 5 * सिद्धहेमशब्दानुशासनादिविविधग्रन्थप्रणेतृणां जैनाचार्याणां श्रीहेमचन्द्रसूरीणां रामचन्द्रगुणचन्द्रप्रभृतयो बहवः शिष्या आसन् , तेषु रामचन्द्रः प्रधानशिष्यः । आचार्य रामचन्द्रेण बहवो ग्रन्था विरचिताः, तेषु स्वोपज्ञटीकासहितो द्रव्यालङ्कारग्रन्थ आचार्यगमचन्द्र-गुणचन्द्राभ्यां संमील्य विरचितः । जनानां मते द्विविधानि द्रत्याणि - जीवा अजीवाश्च । अजीवाः पञधा पुद्गल-धर्मा-ऽधर्मा-ssकाशकालभेदात । एवं च एतेषां षण्णां ट्रव्याणां यद्वा कालस्य जीवाजीवपर्यायरूपतया जीवादिषु पञ्चसु द्रव्येष्वन्त- 10 र्भावात् अस्तिकायान्मकत्वाभावाच पञ्चानाम् अस्तिकायद्रव्याणां स्वरूपं तार्किकशल्या रामचन्द्र-गुणचन्द्राभ्यामेव प्रथम निरूपितं द्रव्यालझारग्रन्थे । अत्र ग्रन्थे त्रयः प्रकाशा वर्तन्ते. तत्र प्रथमे जीवप्रकाशे जीवस्वरूप, द्वितीये पुद्गलप्रकाशे पुद्गलस्वरूप, तृतीयेऽकम्पप्रकाशेऽवशिष्टानां धर्मादिद्रव्याणां स्वरूपं वर्णितम् । अस्य ग्रन्थस्य अतिविस्तृता स्वोपज़टीकापि आचार्य रामचन्द्र-गुणचन्द्राभ्यां विरचिता । द्रव्यालङ्कारस्य विक्रमसंवत् १४९२ वर्षे लिखित एक आदर्श: ‘अहम्मदाबाद नगरे 'हाजापटेलनी पोल' मध्ये 15 संवेगी-उपाश्रये, अपरश्चादर्शो राजस्थाने 'बेडा' नगरे विद्यते। किन्तु तालपत्रोपरि विक्रमसंवत् १२०२ वर्षे लिखितो द्रव्यालङ्कारटीकाया एक एव हस्तलिखित आदर्शो जेसलमेरुदगे जिनभद्रमरिसंस्थापिते 2010_05 Page #67 -------------------------------------------------------------------------- ________________ स्थोपाटीकामहिते द्रव्यालङ्कारे मूर्द्धाभिषिक्तं प्रथमं व्याख्यायाधुना तेदत्यन्तोपकारकं पुद्गलद्रव्यं व्याख्यातुं तल्लक्षणमुच्यते । लक्षणं च कचिदभिन्नं भवति यथाऽनेरोष्ण्यम् , कचित्तु मिन्नं यथाऽमेरेव धूमः । तदत्र पुद्गलद्रव्यस्याभिन्न लक्षणमभिधातुकामः प्राह-मूर्तीति । ये पुद्गलाः सकललोकविश्रुतास्ते मूर्तिमन्तः, तेषां मूर्तिमत्व लक्षणमित्यर्थः । “तदस्यास्त्यस्मिमिति मतुः" [ सि० ७।२।१] इति मतुप्रत्ययो मूर्ति-मूर्तिमतां कथश्चिदभेदाभित्ययोगे भवति । पूणाद 5 24 गलनाच पुद्गला: परमाणुप्रभृतयोऽनन्तानन्तपरमाणुस्कन्धपर्यवसाना गृह्यन्ते । बहुवचननिर्देशो जीवद्रव्यवत् पृद्गलद्रव्यम्यानेकत्वप्रतिपादनार्थः । पृगलद्रव्यं धनन्तभेदम् । ___ ननु सर्वमपि वाक्यं सावधारणमेव, निरवधारणम्योच्चारणवैयर्थ्यात् । अवधारणं च स्वयोगव्यवस्था-ऽन्ययोगव्यवच्छेदा-ऽन्यन्तायोगव्यवच्छेदेखेधा, यथा चैत्रो धनुर्धर एव, पार्थ एव धनुर्धरः, नीलं सरोजं भवत्येव । तदत्र कथमवधार्यते ? उच्यते, द्वधा-मूर्तिमन्त 10 एव पुद्गलाः, न कदाचिदप्यमूर्तिमन्तः । तथा मूर्तिमन्तः पुद्गला एव, नान्यानि जीवद्रव्याणीति । अथ मूर्तिमाह--म्पैशेति । येऽमी स्पर्श-रस-गन्ध-वर्णास्ते मूर्तिरिति भण्यन्ते । तत्र 2B स्पर्शग्रहणमादौ सर्वसंसारिजीवग्रहणयोग्यत्वात् । अनन्तरं रसग्रहणम् , स्पर्शग्रहणे सति 15 तद्ग्रहणात् , स्पर्शग्रहणानन्तरमावि हि रसग्रहणं । वर्णात् प्राग् गन्धवचनमचाक्षुषत्वात् । अन्ते वर्णग्रहणं 'स्थौल्ये सति तदुपलम्मात् । नन्वन्ये संस्थानं मूर्तिमाहुः, तत् किमुच्यते स्पर्शादयो मूर्तिरित्यत आहसंस्थानं त्विति । संस्थानं पुनर्यदि मूर्तिशब्देनोच्येत तदा पुद्गललक्षणं व्यमिचारि स्यात् , अपुद्गलरूपाणामपि धर्मादीनां पुद्गलवप्रसङ्गात् । कुतः १ धर्माधर्मेति । धर्माधर्मशब्दाभ्यां धर्मास्तिकाया-ऽधर्मास्तिकायौ वक्ष्यमाणौ गृोते, न तु पुण्य-पापे, तयोः 20 ग्रन्थभाण्डागारे विद्यते, किन्तु दुर्दै वात प्रथमप्रकाशस्य टीका तत्र न लभ्यते, केवलं द्वितीय-तृतीयप्रकाशयोरेव टीका तत्र विद्यते, अस्मिनादरों मूलं नास्ति केवलं टकिवास्ति, किन्तु ग्रन्थकृद्रयां लिखितानि बहूनि टिप्पणानि तत्र सन्ति, तेषु च टिप्पणेषु सूत्राण्यपि तत्र तत्र निर्दिष्टानि विद्यन्ते । एतानादर्शानबलम्ब्य मूलं टीकाग्रन्थष्टिप्पणानि चात्र अस्माभिर्मद्रयन्ते । यानि तु टिप्पणानि अस्माभिरत्र निर्दिष्टानि तानि. एतादृशेन चिन अङ्कितानीति ध्येयं सुधीभिः ।। 25 १ जीव ।। २ मृतिमन्तः पुद्गलाः ॥ ३ स्पर्शरसगन्धवर्णा मूर्तिः ॥ ४ किमर्थम् ॥ ५ त्रयो-s प्येतेऽचाक्षुषाः ।। ६ पूर्वेषां सूक्ष्मत्वेऽपि ।। ७ संस्थानं तु व्यभिचारि ॥ ८ अतिप्रसङ्गि ॥ ९ धर्माधर्ममुक्तात्मनां लोकशरीरसंस्थानत्वात् ।। 2010_05 Page #68 -------------------------------------------------------------------------- ________________ 3B 10 पुद्गलस्वरूपवर्णनम् । पुद्गलत्वस्येष्टत्वात् । मुक्तात्मानः प्रक्षीणाशेषकर्माणः समधिरूढसिद्धशिलास्थला जीवाः । 3A तेषां धर्मास्तिकाया-ऽधर्मास्तिकाय-मुक्तान्मनां लोके शरीरसंस्थानत्वात् , लोक-शरीरयो: संस्थान संस्थानं येषामिति " उष्ट मुखादयः" [सि०३-१-२३ ] इत्येकसंस्थानपदलोपी समासः । धर्माधर्मास्तिकायनिमित्तगतिस्थितिव्यवच्छिन्नो व्योमभागो लोकः, यद्वक्ष्यामः " गति-स्थितिमाल्लोकः " इति । तत्र धर्माधर्मास्तिकाययोर्लोकसंस्थानमेव 5 संस्थानम् , ताभ्यामखिलस्यापि लोकस्य व्याप्तत्वात् , लोकस्य च संस्थान प्रतिपन्नवैशाख स्थानस्य कटितटावस्थितकरयुग्मस्य पुरुषस्य यादृशं तादृशं भवति । तदुक्तम्"वैशाखस्थानस्थः पुरुष इव कटिस्थकरयुग्मः ॥" [ प्रशमस्तौ २१० ] इति । मुक्तात्मनां पुनस्त्रिभागन्युनस्वशरीरसंस्थानमेव संस्थानम् , तदुक्तम्" जं संठाणं तु इहं भवं चयंतस्य चस्मिसमयम्मि । आसी य पएमघणं तं संठाणं तहिं तस्म ॥ दीहं हस्सं वा वा जं चरिमभवे हवेज संठाणं । तत्तो तिभागहीणा सिद्धाणोगाहणा भणिया ॥" [आवश्यकनियुक्तौ गा० ९६९-९७० ] इति । तस्माद् यदि संस्थानं मूर्तिशब्देनोच्येत तदा धर्मादीनामपि तस्य भावात् पुद्गल- 15 लक्षणं व्यभिचारि स्यादिति स्पर्शादय एव मूर्तिः । तथाऽसर्वगतद्रव्यपरिमाणमपि मूर्तिशब्देन नोच्यते, आत्मनामपि पुद्गलत्वप्रमङ्गात् , 'तेषामसर्वगतत्वस्य प्रसाधितत्वात् । सम्प्रति प्रत्येकं स्पर्शादीनां लक्षणं भेदांश्च प्रतिपादयति स्पर्शनेन ग्राह्यः परिणामः कठिनादिरष्टधा स्पर्शः । प्रायोऽनमनस्य हेतुः कठिनः । सन्नतेम॒दुः । अधोगतेर्गुरुः । तिर्यगूर्धगते- 20 लघुः । काठिन्या-ऽपाकयोः शीतः । मार्दव-पाकयोरुष्णः । चिक्कणत्वा-चिक्कणत्वे स्निग्ध-रूक्षाविति । ____ स्पर्शनेन स्पर्शनेन्द्रियेण ग्राह्यो विषयीकार्यों यो वस्तुनः परिणामः पर्यायविशेषः 4A कठिनादिः म स्पर्श इति सम्बन्धः । आदिग्रहणाद् मृदु-गुरु-लघु-शीतोष्ण-स्निग्ध-रुक्षाणां १ वैशाखस्थानस्थ इति ॥ २ * तुला-" लोक्यत इति लोकः । . . . . . स च धर्माधर्मास्तिकायव्यवच्छिन्नम- 25 शेषद्रव्याधारं 'वैशाखस्थानस्थकटिन्यस्तकरयुग्मपुरुषोपलक्षितमाकाशवण्ड पञ्चास्तिकायात्मको वेति ।" - आचाराङ्गटीका पृ० ८३ 8 ॥ ३ प्रस [प्रथमसमास: = बहुव्रीहिः अत्र विवक्षित इत्यर्थः] ॥ ४ ३' [ तृतीया विभक्तिरत्र विग्रहे ज्ञेया ] || ५ विशेषितः ॥ ६ आत्मनाम् ॥ ७ अस्माकं मते ॥ ८ स्पर्शनेन ग्राब. परिणामः कठिनादिरष्टधा स्पर्शः ॥ 2010_05 Page #69 -------------------------------------------------------------------------- ________________ ४B SA स्वोपज्ञटीकासहिते व्यालङ्कारे ग्रहः । एतावल्लक्षणम् - यो वस्तूनां परिणामविशेष: स्पर्शनेन्द्रियेण गृह्यते स स्पर्श इति । अष्टघेति भेदकथनम्, तस्य स्पर्शस्याष्ट भेदा भवन्ति यः स्पर्शनेन ग्राह्यो यश्चाष्टभेद इति विशेषणममुच्चयात् स्पर्शाभावेन न व्यभिचारः । स हि स्पर्शनग्राद्यो भवति, न मेदः । एवं रसादिष्वपि योज्यम् । ど सम्प्रति स्पर्शभेदानपि यथाक्रमं लक्षयति- अनमनस्य वस्तूनामसंनतेः प्रायो यो हेतुः 5 कारणं स्पर्शः स कठिन इत्युच्यते । यतः स्पर्शाद्विस्तृनाम् नमन क्रियाऽभावः स स्पर्श: कठिन इत्यर्थ: । ' प्राय: 'शब्दः संन्तोऽत्मनबहुत्ववचनोऽव्ययम्, अयं च यथासम्भवमुत्तरत्र सम्बन्धनीयः । तथा वस्तुन मनमनस्य यो हेतु: स्पर्श स मृदुरित्युच्यते । यतः स्पर्शाद्वस्तुनां नमनक्रिया स स्पर्शो मृदुरित्यर्थः । पूर्वसूत्रोपात्तं हेतुपदं सर्वेष्वप्युत्तरेषु भेदलक्षणसूत्रेषु 10 षष्ठयन्तपदे सम्बध्यते । तथा अधोगतर्वस्तुनामधोगमनस्य यो हेतुः स्पर्शः स गुरुरित्युच्यते । यतो वस्तूनामधोगमनक्रिया स स्पर्शो गुरुरित्यर्थः । तथा वस्तूनां तिर्यकं ऊर्थ च गतेर्गमनस्य यो हेतुः स्पर्शः स लघुरित्युच्यते । यतो वस्तूनां तिर्यगृधं च गमनम् स स्पर्शो लघुरित्यर्थः । 'प्रायः 'शब्दानुवृत्तेः परमा- 15 णूनां कदाचिदधोगमनेन व्यभिचारपरिहारः । लघुः पृथक् स्पर्शो न प्राप्नोति गुरुत्वाभावरूपत्वात्तस्येति चेत्, न, गुरुत्वस्यापि लघुत्वाभावरूपत्वप्रसङ्गात् । गुरुत्वस्याभावरूपत्वे तारतम्यं न प्राप्नोतीति चेत्, न लघुत्वस्यापि गुरुत्वाभावरूपत्वेन तारतम्याभावप्रसङ्गात् । तस्माद् गुरुत्व-लघुत्वे पृथगेव स्पर्शाविति । तथा वस्तूनां काठिन्यस्याऽपाकस्य चाक्लिन्नतायाः प्रायो यो हेतुः स्पर्शः स 20 SB शीत इत्युच्यते । यतो वस्तूनां काठिन्या- ज्याकौ भवतः स स्पर्शः शीत इत्यर्थः । तथा वैस्तूनां मार्दवस्य मृदुताया: पाकस्य च विक्लित्तेर्यो हेतु: स्पर्शः स उष्ण इत्युच्यते । यतो वस्तूनां मार्दव-विक्लित्ती मत्रतः स स्पर्श उष्ण इत्यर्थः । १ अभावस्यैकरूपत्वात् ।। २ प्रायोऽनमनस्य हेतुः कठिनः ॥ ३ सकारान्तः || ४ सन्नतेर्मृदुः ॥ ५ तिनसादीनाम् || ६ अधोगतेर्गुरुः ॥ ७ तिर्यगूर्धगतेर्लघुः || ८ इदं गुरु इदमतिशयेन गुरु इति 25 तारतम्यं न स्यादभावरूपस्य तारतम्यासम्भवात् || ९ हिमादीनाम् || १० काठिन्यापाकयोः शीतः ॥ ११ मार्दवपाकयोरुष्णः ॥ 2010_05 Page #70 -------------------------------------------------------------------------- ________________ पुलस्वरूपवर्णनम् । तथा वस्तूनां ये चिकणत्वा ऽचिक्कणत्वे ते यथासंख्यं स्निग्ध-रुक्षौ स्वश वेदितव्यौ । चिकणत्वपरिणामः स्निग्धः, अचिक्कणव परिणामस्तु रूक्षः । इदं च स्वरूपमेव 6A क्षणमग्नेष्यमित्र । ये तु बन्धाबन्धहेतुत्वं लक्षणमाहुस्तेषां स्वरूप संकरप्रसङ्गः, उभयोरप्युभयहेतुत्वात् । एतच्चोत्तरत्र वक्ष्यामः । ' इति 'करणः स्पर्शभेदेयत्तावद्योतकः । न रूक्षो नाम गुणोऽस्ति स्नेहाभावे रुक्षव्यवहारसिद्धेरिति चेत्, न, रूक्षाभावे स्नेह - 5 6B व्यवहारप्रसङ्गात् स्नेहस्याप्यभावापत्तिर्तेः शीताभावे उष्णव्यवहार प्रसक्त्योष्ण गुणाभावानुपङ्गाच्च । स्पर्शनेन्द्रियज्ञाने शीतवदुष्णगुणस्य प्रतिभासनादुष्णो गुणः स्पर्शविशेषोऽस्तीति चेत् तर्हि स्नेहवत् स्पर्शनेन्द्रियज्ञाने रूक्षस्यावभासनात् कथं रूक्षो गुणो न स्यात् तस्य बाधकाभावेनाऽप्रतिक्षेपार्हत्वात् ? तस्मात् स्निग्ध-रुक्षौ चिक्कणत्वा ऽचिकणत्वपरिणामरूपौ पृथगेव गुणाविति । " , एवं स्पर्शस्य लक्षणं भेदान "भेदलक्षणं चाभिधाय रसस्य प्रतिपादयति रसनेन तिक्तादिः पञ्चधा रसः । कफशान्तेस्तिक्तः । पाटवस्य च कटुः । रक्तदोषादिशान्तेः कषायः । आस्रवण- क्लेदनयोरम्लः । ह्लादन - बृंहणयोर्मधुरः । लवणो मधुरान्तर्गतः संसर्गजो वेति । 7B रैसनेन रसनेन्द्रियेण ग्राह्यो यो वस्तूनां परिणामस्तिक्तादिः स रस इति सम्बन्धः । 15 7A 'आदि' ग्रहणात् कटुकषायाम्ल-मधुराणां परिग्रहः । एतावल्लक्षणम् -' यो वस्तूनां परिणामविशेषो रसनेन्द्रियेण गृह्यते स रसः । पञ्चधेति भेदकथनम् । तस्य रसस्य तिक्तादयः पञ्च भेदा भवन्ति । सम्प्रति रसभेदानपि यथाक्रमं लक्षयति — कँफस्य लेष्णः शान्तेरुपशमस्य यो हेतू रसः स तिक्त इत्युच्यते । यतः श्लेष्मोपशमो भवति स रसस्तिक्त इत्यर्थः । 20 तथा पाटवस्य गलामयशोकादिघातेन पटुतायाश्चकारात् कफशान्तेय हेतु रसः स कदुरित्युच्यते । यतः शरीरपाटव - कफशान्ती भक्तः स रसः कटुरित्यर्थः । तथा रक्तदोषस्य 'आदि' शब्दात् कफपित्तयोश्च शान्तेर्यो हेतू रसः स कषाय इत्युच्यते । यतो रक्तदोषादि निवर्त्तते स रसः कपाय इत्यर्थः । 1 १ चिणत्या चिक्कणत्वे स्निग्धरूक्षाविति । २ पूर्वेषां स्पर्शानां कार्यद्वारा लक्षणत्वमस्य तु स्वरूपमेव 25 लक्षणम् ॥ ३ स्निग्धरुक्षयोः || ४ स्नेहस्यापि रुक्षाभावापत्त्या भवदुक्तं न I स्नेहव्यवहारप्रसङ्गात् ॥ ५ प्रायोऽनमनस्य हेतुः कठिन इत्यादि ॥ ६ ग्सनेन पञ्चधा रसः ।। ७ कफशान्तेस्तिक्तः ॥ ८ पाटवस्य च कदुः ।। ९ रक्तदोषादिशान्तेः कषायः ॥ हेतुमाह-रूक्षाभावे तिक्तादिः 2010_05 Page #71 -------------------------------------------------------------------------- ________________ स्थोपाटीकासहिते द्रव्यालङ्कारे तथा आस्रवणस्य लालानुतेः क्लेदनस्य च रंदनमार्दवस्य यो हेतू रसः सोऽम्ल इत्युच्यते । यतो लालासति-दन्तक्लिबते भवतः स रसोऽम्ल इत्यर्थः । मातुलुङ्गकपित्थादिरसमाहरतां हि लालासति-दन्तविक्लित्ती दृश्येते । तथा हादनस्य परमा हादस्य हणम्य च शरीरपुष्टयों हेतू रसः स मधुर इत्युच्यते । यतः परमाह्लाद8A शरीरोपचयौ भवतः स रसो मधुर इत्यर्थः ।। ननु लवणोऽप्यस्ति रसः, तत् कथं न पञ्चसंख्याविरोध इत्यत आह-लवणो मधुरान्तर्गतो मधुरान्तःपातीति तद्ग्रहणेनैव गत इति न संख्याविरोधः । प्रकारान्तरमप्याह-संसर्गजो वा, रसद्वय-त्रयमीलनसमुत्थो वा लवणो रस इति तद्ग्रहणेनैव गतस्ततो न संख्याविरोधः । तिक्त-मधुरा-ऽम्लरससमुत्थो हि लवणरसः, तेषां तोपत्संवेदनादिति केचिदाचक्षते । 'इति'करणो रसभेदेयत्तावद्योतकः । 10 सम्प्रति गन्धस्य लक्षणं भेदौ च प्राह घ्राणेन सुरभ्यादिदे॒धा गन्धः । औन्मुख्यस्य सुरभिः । वैमुख्यस्यासुरभिरिति । 'प्राणेन घ्राणेन्द्रियेण ग्राह्यो वस्तूनां परिणामविशेषः सुरभ्यादियः स गन्ध इति 8B सम्बन्धः । आदिग्रहणादसुरभिग्रहः । एतावल्लक्षणम् - 'यो वस्तूनां परिणामविशेषो 15 घ्राणेन्द्रियेण गृह्यते स गन्धः' । द्वेधेति भेदकथनम् , तस्य गन्धस्य सुरभ्यसुरभी द्वौ भेदौ भवत: । ____सम्प्रति गन्धभेदावपि प्रत्येकं लक्षयति-प्राय औन्मुख्यस्योत्सुक्यस्योपभोगामिलापस्येत्यर्थः, यो हेतुर्गन्धः स सुरभिरित्युच्यते । यतो गन्धादोन्मुग्घ्यं भवति स सुमिरित्यर्थः। 20 तथा "वैमुख्यस्य विचिकित्साया उपभोगामिलापनिवृत्तेरित्यर्थः, यो हेतुर्गन्धः सोऽसुरभिरित्युच्यते । यतो गन्धात् पुरुषस्य जुगुप्सा भवति सोऽसुरभिरित्यर्थः । 'इति'करणो गन्धभेदेयत्तावद्योतकः । १ आम्रषण-क्लेदनयोरम्लः ॥ २ बीजपूरकादिभक्षणात् दन्तानामम्लत्वम् ॥ ३ हादन-बृहणयोर्मधुरः॥ ४ लवणो मधुरान्तर्गतः ॥ ५ मधुराद् माधुर्य जायते तथा लवणादपि माधुर्यम् । अतो माधुर्यकारणात् 25 लवणोऽपि मधुरो रस उच्यते ॥ ६ संसर्गजो वेति ।। ७ एतदाचार्यापेक्षया संसर्गेति सूत्रम् ॥ ८ घ्राणेन सुरभ्यादिधा गन्धः ॥ ९ औन्मुख्यस्य सुरभिः ॥ १० वैमुख्यस्यासुरभिरिति ॥ 2010_05 Page #72 -------------------------------------------------------------------------- ________________ - पुद्गलस्वरूपवर्णनम् । 9A मम्प्रति वर्णम्य लक्षणं भेदांच प्राह चक्षुषा कालादिः पञ्चधा वर्णः । उद्वेगस्य कालः । रौद्रक्षोभयोर्लोहितः । प्रसादस्य शुक्ल: । दृशोर्नीलः । विघातस्य पोतः । संयोगजः सारङ्गः । इति मूलभेदाः । चक्षुषा चक्षुरिन्द्रयेण ग्राह्यो वस्तूनां परिणामः कालादिर्वर्ण इति सम्बन्धः । 5 आदिग्रहणालोहित-शुक्ल-नील पीतानां परिग्रहः । एतावल्लक्षणम् - 'यो वस्तूनां परिणामविशेषो नेन्द्रियेण गृह्यते स वर्णः' । पञ्चधेति भेदकथनम् । तस्य वर्णस्य कालादयः पञ्च भेदा भवन्ति । सम्पति वर्णभेदानपि प्रत्येकं यथाक्रमं लक्षयति-उद्वेगस्येति उद्वंगस्याऽरते हेतुर्वर्णः स कालयति मनो मलिनीकरोति काल इत्युच्यते । यतो मानसस्योद्वेगो 10 भवति स वर्णः काल इत्यर्थः । मषी-नीली-कर्दमा-ऽन्धकार-पिशाचादिवर्णमवलोकयता "B हि मनः समुद्विजते । अत एवायं शुक्लविरोधी, तस्य मनोनैर्मल्यहेतुत्वात् । प्रायोऽनु वृत्तेभ्रमरादीनामाह्लादजनकत्वेन व्यभिचारनिरासः । तथा रौद्रस्य क्षोभस्य च यो हेतुवर्णः स लोहित इत्युच्यते । यतो मनसो रुद्रत्वक्षुभितत्वे भवतः स वर्णो लोहित इत्यर्थः । तथाहि-रुधिरं रक्तकरवीरकुसुम- 15 प्रकाकिनां ममगङ्गणभुवं च समालोकयनां क्षत्रियकुमाराणां रौद्रः परिणामः प्रादुर्भवति । तथा मन्त्रविशेषमाधनेषु रौद्रावेशाविर्भावाय सकलमपि नेपथ्योपहार-स्थान-ध्येयादिकं लोहितं क्रियते । सैद्रो रसोऽपि लोहितवर्णों वर्ण्यते । यद् भरतमुनिः " श्यामो भवेत्त शृङ्गारः, सितो हास्यः प्रकीर्तितः । कापोतः करुणश्चैव, रक्तो रौद्रः प्रकीर्तितः ॥" [नाट्यशास्त्रे ६ । ४२ ] 24 तथा रुधिरं रक्तकरवीरकुसुमप्रकराङ्किता समराङ्गणभुवं चालोकयतां कातराणां क्षोमो भवति । यदाह. 10A “ विष्टाकमिज उद्वेगी क्षोमणो रुधिरादिजः ।" [नाट्यशाखे ६ । ८१] वीभत्सो द्विविध इति । १ चक्षुषा कालादिः पञ्चधा वर्णः ॥ २ उद्वेगस्य कालः ॥ ३ रोद्रक्षोभयोलोहितः ॥ 25 2010_05 Page #73 -------------------------------------------------------------------------- ________________ स्वोपाटीकासहिते द्रव्यालङ्कारे ततः पुरुषभेदेन लोहितो वर्णों रौद्रस्य क्षोभस्य च हेतुः । सिन्दरादिवर्णस्याहादकत्वेन व्यभिचारपरिहारार्था प्रायोऽनुवृत्तिः । तथा प्रेसादस्य मनसः प्रसन्नताया यो हेतुर्वर्णः स शोकति तत्र मनो गच्छतीति शुक्ल इत्युच्यते । यतो वर्णाद् मनसः प्रमत्तिरुपजायते स शुक्ल इत्यर्थ । भवति च सितकुसुमाऽम्भोज-शशाङ्कमण्डलादि विलोकयतामभिनवाम्बुधग्पयःप्रक्षालितांशुकस्येव मनसो नैर्मल्यम् । 5 तथा 'शोर्नेत्रयोः प्रसादस्य यो हेतुर्वर्ण: स नील इत्युच्यते । प्रसादस्येति पूर्वोपात्तमभिसंबध्यते । दृशोश्च प्रमाद आह्लाद एव. नितान्तखिन्नापि हि दृष्टिः कानना-ऽवनीरुहराजी-पल्लवान्यवलम्ब्य परामाहादसम्पदमधिरोहति । 10B तथा देशोविघातस्योपघातस्य यो हेतुर्वर्णः स पीत इत्युच्यते, दृशोरिति पूर्वो पात्तं सम्बध्यते। यतो वर्णाद् दृशोरुपघातो भवति स पीत इत्यर्थः। तथाहि-चामी- 10 कर-वैश्वानरादिकं भास्वरं रूपमवलोकयन्ती दृष्टिरुपहन्यते । ननु शवलोऽप्यस्ति वर्णः, तत् कथं न पञ्चसंख्याविरोधः ? इत्यत आहसंयोगजो द्वि-त्रि-चतु:-पञ्चवर्णानां मिश्रणजः सारको वर्ण इति तद्ग्रहणेनेव गत इति न संख्याविरोधः। इति मूलभेदाः, एते स्पर्शादीनां मूलभेदा मूलजातयो भवन्ति । अवान्तरभेदाः 15 11 पुनरमीषामनन्ता न शक्यन्ते परिगणयितुमिति न तेषां सत्रसंग्रहः । कः परिणामशब्दस्यार्थ इति उच्यते तद्भावः परिणामः । द्रव्यानुवृत्त्या न पूर्वोत्तरावस्थयोरेकान्तभेदः । अत एव न सांकर्यम् । परिणाम-परिणामिनोः स्यादभेदः सम्बन्धः । अत एव स्यादेकत्वा-ऽनेकत्व-नित्यत्वा-नित्य- 20 त्वानि । एतौ चोपलब्धिलक्षणप्राप्तावुपलभ्यते । बीजानि धान्यत्वेन परिणम्य भौमं तप्तायस्पिण्डवदोदकं च रसं बालका इव सवित्रीस्तन्यमाहरन्ति किसलादिभिः परिणाहोभवन्ति । दुग्ध-दधीनि च तापाभितप्तानि स्फारीभवन्ति । १ प्रसादस्य शुक्लः ॥ २ दशोर्नीलः ॥ ३ विघातस्य पीतः ॥ ४ संयोगजः सारङ्ग 25 इति मुलभेदाः ॥ ५ * •मम्बन्धः' इति पदं भूलादश नास्ति, टीकादशं तु टिप्पणे विद्यते ॥ 2010_05 Page #74 -------------------------------------------------------------------------- ________________ परिणामस्वरूपवर्णनम् । 'तेन तेन विवक्षितेन्द्रियग्राह्यत्वादिना रूपेण भवनं भावः पुद्गलानामुत्पादः परिणामो भण्यते । यदमीषां पुद्गलानां द्रव्य-क्षेत्रादीन सहकारिणः प्राप्य तत् तत् कठिनादिरूपमाविभवति स परिणाम इत्यर्थः । अथवा समस्तपञ्चास्तिकायव्यापिपरिणामलक्षणतयेदं व्या ख्यायते- तेषां जीवादिद्रव्याणां प्रतिनियनरूपेण भवनं भाव उत्पादो यः स परिणामः । 11B तेषामिति कर्तरि षष्ठी । ततस्तान्येव द्रव्याणि तथा भवन्ति, न कूटस्थनित्यान्यव तिष्ठन्ते, 5 नापि सर्वथोत्पद्यन्ते, नापि सर्वथा विनाशमाविशन्ति । किं तर्हि ? कथञ्चित् पूर्वरूपमपहाय रूपान्तरमास्कन्दन्तीति मिदम् । स च परिणामः प्रयोग-विसाप्रभवत्वेन द्वधा । तत्र विस्रसापरिणामोऽनादिरादिमांश्च । चेतनद्रव्यस्य तावजीवन्व-भव्यत्वा-ऽभव्यत्वादिनादिः । औपशमिकादिः पुन12A गदिमान । स तु कर्मोपशमाद्यपेक्षन्वेनापौरुषेयत्वात् कश्चिद् वैससिकः। अचेतनद्रव्यस्य 10 तु लोकसंस्थान-मन्दराकारादिग्नादिः, इन्द्रधनुरादिगदिमान , पुरुषप्रयत्नानपेक्षत्वादेव वैस्रमिकः । प्रयोगजः पुनर्दान-शील-भावनादिश्चेतनस्य, गुरूपदेशलक्षणपुरुषप्रयत्नापेक्षत्वात् । घटमंस्थानादिश्चेतनस्य, कुलालादिपुरुषप्रयत्नापेक्षत्वात् । धर्मास्तिकायादिद्रव्यस्य तु वैससिकोऽसंख्येयप्रदेशत्वादिरनादिः, प्रतिनियतगत्युपग्रहहेतुत्वादिरादिमान । प्रयोगजो यन्त्रादिगत्युपग्रहहेतुत्वादिः, पुरुषप्रयोगापेक्षत्वादिति । 15 12B अथ द्रव्याणामयं परिणामः कि पूर्वपर्ययम्य परित्यागादुतापरित्यागाद्भवति ? तत्र यदि परित्यागात् तदा पूर्वपर्ययस्य सर्वथा स्वरमनिगेधे स्वभावान्तरमपूर्वमुत्पद्यत इति परिणामरूपतैव न स्यात् । अन्वयाऽपरित्यागे विस्रसा-प्रयोगप्रभवो द्रव्यविकारः परिणाम इति हि जैनाः समामनन्ति । अथापरित्यागात् तदा पूर्वोत्तरपर्यययो: मांकर्येण वृद्धावस्थायामपि यौवनोपलम्म: स्यात् , न चैवम् , तस्मान्न परिणामो वास्तव इति । 20 तत्र प्रथमपक्षमाश्रित्याह-'द्रव्येति । न पूर्वोत्तरावस्थयोरेकान्तेन सर्वथा भेदोऽस्ति येन परिणामरूपता न स्यात् , द्रव्यानुवृत्तेः द्रव्यम्य पूर्वपर्यायव्यापिनो मनुष्यत्वादेरुत्तरपर्याये13A ऽनुवर्त्तनात् । एतदुक्तं भवति- न बाल्यादिः पर्यायः सर्वथा निवर्त्तते, नाप्यनुवर्तते, किन्तु बाल्यादिचेष्टितादिमात्रेण विनिवर्त्तते मनुष्यत्वेनाऽनुवर्तत इति कथं पूर्वोत्तरयोरेकान्तभेदेन परिणामरूपता न स्यान् , द्रव्यस्यान्वयेन परिणामलक्षणयोगात् ? १ तद्भावः परिणामः ॥ २ स्वरूपेण ॥ ३ पूर्व पुद्गलानपेक्ष्य परिणाम उक्त इदानीं समस्तान् ॥ ४ कुन्थ्यादिरूपेण ॥ ५ सकषायत्व-असंख्येयप्रदेशत्वा-Sमर्तत्व-सकर्मकत्वादिः ॥ ६ बुद्धिपूर्वकात्मव्यापाररहितत्त्वादित्यर्थः । यथा ग्रन्थिभेदानन्तरमौपशमिकसम्यक्त्वकाले औपशमिको भावो घण्टनघोलनान्यायेन ॥ ७ वर्षधरादयः ।। ८ परमाण्वादीनाम् ॥ ९ यन्त्रवाहनादीनां या गतिस्तस्या अपि धर्मास्तिकायो हेतुः ॥ १० पूर्वपर्यायस्य ।। ११ द्रव्यानुवृत्त्या न पूर्वोत्तरायस्थयोरेकान्तभेदः ॥ 30 25 2010_05 Page #75 -------------------------------------------------------------------------- ________________ स्थोपाटीकासहित तव्यालकारे भत एवेति, । यत एव द्रव्यमेवमनुष्यत्वाद्यनुवर्तते न तु वाल्यादिपर्यायचेष्टितादीनि तत एव न पूर्वोत्तरावस्थयोः सांकर्यमस्ति, ततः कथं वृद्धावस्थायां यौवनोपलम्भः स्यात् ? 13B ननु यदि परिणामाभ्यां परिणामिनो भेदस्तदाऽमौ तदवस्थ एवेनि कथं परिणतः स्यात् ? न च तत्सम्बद्धयोधर्मयोरुत्पाद-विनाशाभ्यां तस्य परिणामो व्यवस्थापगितुं शक्यः, सदमतोः पम्बन्धाभावेन तेन्सम्बद्धन्वस्याघटनात् । अथाभेदः, तदैकम्मात् पग्णिामिरूपाद- 5 भेदेनोत्पादविनाशवतो: परिणामयोः परिणामिस्वरूपवदेकत्वमेवेति केनाश्रयेण परिणामी परिणतः स्यात् ? पग्णिन्तुश्च सकामादभेदात् परिणामयोः पणिन्तस्वरूपवन निवृत्तिर्नापि प्रादु. 14 वि: । परिणामाभ्यां च परिणन्तुग्भेदात् परिणामस्वरूपवदुत्पाद-विनाशौ "स्याताम् । न चैवम् . अतोन कम्यचित् परिणामः सिध्यतीति ।। सम, यस्मात् परिणाम-परिणामिनोरवस्थावस्थात्रोः स्यात् कथञ्चिदभेदोऽव्यतिरेक: 10 सम्बन्धोऽस्ति । यद्यकान्तेन पर्यायाम्यां द्रव्यं भेद्येव स्यात् तदा न स्यादेव द्रव्यम्य परिणामः, किन्तु कथञ्चिदभेदोऽप्यस्ति, ततो न दोषः अन एवैकान्ताभेदपक्षोक्तदोषोऽपि प्रतिव्यूढः, एकान्ताभेदस्यानभ्युपगमात् । ततः पर्यायेभ्यः कथञ्चिदभेदात् द्रव्यमप्युत्पाद विनाशवदिष्यते । पर्याघाणां च द्रव्यात कथञ्चिदभेदात् "धौव्य मिति । न च केनाप्या140 कारेण मेरः केनाप्यमेद इति व्यवस्थाऽस्ति । यतो न खलु स कोऽप्याकारो धर्मिणो 15 धर्माणां या चकास्ति येन मेद एव वाऽमेद एव वा । किन्तु मर्वेषां मर्यकारेषु मेदामेदौ संवलितो, अत आकाग्भेदद्वारेणापि दोषोद्भावनं परमिद्धान्तहस्यानवगमं पिशुनयति । तम्मात् परिणाम-परिणामिनोकान्तेन मेदो नाप्य मेदः, किन्तु म्यादमेद इति मर्व सुम्थम् । __ अंत एवेति । यत एव दृष्य-पर्याययोः कथचिदभेदम्तत एवानयोः स्यात कथञ्चि- 20 15A देकत्वानेकत्वनित्यत्वानित्यत्वानि भवन्ति । पर्यायाणां कथञ्चिदेकत्वम् , एकम्माद् द्रव्यादभिन्न त्वात् । तथा द्रव्यस्य कथञ्चिदनेकत्वम्, पर्यायेम्योऽभेदात । तथा पर्यायाणां कथञ्चिनित्यत्वम् , १ अत एव न सांकर्यम ॥ २ पूर्वोत्तराभ्याम् ॥ ३ परिणामी ॥ ४ परिणामिनः ॥ ५ ननु तौ परिणामी सन्तावसन्तौ वा । यदि सन्तौ तदा स्वकारणादेव स्वतन्त्रयोरुत्पादात कथं सम्बन्धः? तदाह-"पारतन्त्र्यं हि सम्बन्धः सिद्ध का परतन्त्रता । तस्मात सर्वस्य भावस्य सम्बन्धो नास्ति वस्तुतः ॥" [सम्बन्धपरीक्षा] । 25 अथासन्तौ तदाऽविद्यमानत्वादेवासम्बन्धः। तदाह- "परापेक्षा हि सम्बन्धः सोऽसन् कथमपेक्षते । संभ सर्वनिराशंसो भावः कथमपेक्षते ॥" [सम्बन्धपरीक्षा 1||६ परिणन्तुः ॥ ७ यथा परिणामिस्वरूपमेकं तथा तदभेदात् तयोरपि स्यादित्यर्थः ॥ ८ परिणामिनः॥ ९ परिणामपरिणामिनोः स्यादभेदः सम्बन्धः ।। १० द्रव्यरूपतया ॥ ११ येनाकारेण भेदस्तेनाकारेण कथमभेदो विपर्ययो वा परस्परमाकारयोर्विरोधादित्यादि दोषोद्भावनम् ॥ १२ अत एव स्याटेकत्वानेकम्बनित्यन्यानित्ययानि ।। 2010_05 Page #76 -------------------------------------------------------------------------- ________________ परिणामस्वरूपवर्णनम । त्रिकालान्वयिनो द्रव्यादमेदात् । तथा द्रव्यस्य कथत्रिद निन्यत्वम् . उत्पाद-विनाशाकितेभ्यः पर्यायेभ्योऽभेदादिनि । ननु न प्रवर्त्तमान-निवर्तमानपर्यायद्वयातिरिक्तं द्रव्यमुपलब्धिलक्षणप्राप्त दर्शनपथमवतरति, ननस्तादृशममद्रयवहारयोग्यमेव विदुषामिति । उच्यते- 'एतौ च पग्णिाम-परिणामिनावुपलब्लिक्षणप्राप्तावुलम्पयोग्यौ सन्तावुपलभ्येते । जानिद्रयापेक्षं 'द्विवचनम् । घट- 5 कपालादयः पर्यायास्तदन्वयिनी मृदूपता च प्रत्यक्षेणोपलभ्यते । इदमेव हि मृद्र पताया अन्वयिन्या उपलम्भनं यदभयोमर्माहत्वेन ग्रहणम । यदि चान्वयो न स्यात् तदा 15घटरूपतयेव मृदूपतयापि घटात् कपालानां भेदाद माइन्वेन ग्रहणं न स्यात् । घटरूपस्य कलयापि कपालेष्वननुवर्तनात् । तम्मान पत्यक्षसिद्धौ परिणाम-पग्णिामिनाविति । पग्णिामिनो व्यवस्थिता-ऽव्यवस्थितदोषात् परिणामाभाव इति चेत् , न, अने- 10 कान्तात् । न हि वयमारे बीजं व्यवस्थिनमेवाभ्युपगच्छामः, विगेधेनाडुगभावप्रमङ्गात् । 16 नाप्यव्यवस्थितमेव, अगम्य बीजपरिणामत्वाभावप्रमङ्गात् , पदार्थान्तरपरिणामत्वाभाव वत् । किं तर्हि ? वनस्पतित्व-शालित्वादिभिग्डरे वीजं स्याद् व्यवस्थितं मम्थान-धीजत्वा17 दिभिः स्यादव्यवस्थितं प्रतिपद्यामहे । तन्नैकान्तेन व्यवस्थितत्वाव्यवस्थितत्वे । स्यान्मतम्-न बीजमराटिन्धन पग्गिामते, वृद्धयभावप्रसङ्गात् । यो यत्परिणामः 15 स ततो न वृद्धिमान दृष्टो यथा पयःपरिणामो दध्यादिः, बीजपरिणामश्चाङ्कगदिः, तस्मान ततो वृद्धिमानिति वीजमात्रमङ्कगदिः म्यादतत्परिणामो वेति । उक्तश्च - " किंञ्चान्यद्यदि तद् बीजं गच्छेदङ्कग्नामिह । विवृद्धिरकुरस्य स्यात् कथं बीजादपुष्कलात ॥ १ ॥ अथेष्टं "ने सीमैगैदकैश्च विवद्धते । 20 . नन्वेवं मति बीजस्य परिणामो न युज्यते ॥ २ ॥ आलितं जतुना काष्ठं यथा स्थलन्धमृच्छति । ननु काष्ठं तथैवास्ते जतु चात्र विवद्वते ॥ ३ ॥ 17B १ उत्पद्यमान || २ विनश्वर ॥ ३ यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तम्नास्ति यथा खरविषाणम् , नोपलभ्यते च द्रव्यम् ।। ४ उपलब्धिलक्षणप्राप्तं सत् अनुपलभ्यमानम् ॥ ५ एतौ चोपलब्धिलक्षणप्राप्तावुपलभ्येते ॥ 25 ६ अन्यथा परिणामानां बहुत्वेन बहुवचनं स्यात् ।। ७ मृत्वेन ॥ ८ बीजत्व || ९ * इदं श्लोकचतुष्टव्यं तस्वार्थमत्रस्य गजवार्तिकेऽपि उद्धतम् ५ । २२ ॥ १० तव जैन ॥ 2010_05 Page #77 -------------------------------------------------------------------------- ________________ स्वोपज्ञटीकासहिते द्रव्यालङ्कारे तथैव यदि तद्वीजमास्ते येनात्मना स्थितम् । रसाश्च वृद्धिं कुर्वन्ति बीजं तत्र करोति किम् ॥ ४ ॥" [ ] इति । तदेतन्न । यस्माद् बीजानि धान्यत्वेन अकुरत्वेन परिणम्य तद्रूपतामनुभूय किसलयादिभिः परिणाहीभवन्तीति सम्बन्धः । किं कुर्वन्ति ? भूमेः पृथिव्या इमं भौमं रसं तप्तो 18A वह्निसाद्भूतः स चासावऽयसो लोहस्य पिण्डश्च स इवोदकस्येममौदकं च रसमाहरन्ति इति 5 सम्बन्धः, बालका इव डिम्भा इव, सवित्री माता, तस्याः स्तन्यं दुग्धमिति साधर्म्यदृष्टान्तः । किसलं नवकिसलयम् । आदिशब्दात पत्र-काण्डादिग्रहः । परिणाहीभवन्ति विशालीभवन्ति । बीजानां ह्यङ्कुरमात्रपरिणामे व्यापारः, वृद्धौ तु भौमोदकरसस्य । न चेतावताऽमीषां तत्परिणामत्वविरोधः। परिणामस्य हि तैद्भावमात्रमेव लक्षणं न वृद्धयभावोऽपि । तच्चामीषा- 10 मस्त्येव । ततोऽकुरम्य रमाद् वृद्धावपि बीजस्य तत्परिणामता न विरुध्यते । अत एव जतुकाष्ठदृष्टान्तो विषमः । बीजं हि भौमोदकरसः स्वपरिणाममपहायाकुररूपतां धत्ते, न त्वेवं जतुना काष्ठं स्वपरिणाममुज्झति । ततः काष्ठम्य तादवस्थ्यं युक्तं न वीजस्य । तस्मादङ्कुरम्य वृद्धावपि बीजपरिणामता न विरुध्यते । सम्प्रति व्याप्ति विघटयति-दुग्धदधीनि च तापेनाऽऽग्नेयेन मानवीयेन चाऽभितप्तानि 15 स्फारीभवन्ति मूलप्रकृतेः सकाशादधिकीभवन्ति । शीतक्षीरस्य ह्यग्निसम्पर्कात् तप्यमानोत्फेनक्षीरपरिणामस्तथा दध्नो धर्मोद्वतितदधिपरिणामो वा मूलक्षीर-दधिभ्यां वृद्धिमानुपलब्ध इति कथं वृद्धयभावः परिणामस्य परिणामिनः सकाशात् ? अपि च “बीजपरिणामत्व19A मङ्करस्यकान्तवादिनोऽसिद्धम् । पराभ्युपगमात् सिद्धौ वृद्धिसिद्विरपि तत एवास्तु, सर्वथा विशेषाभावात् । तन वृद्धयभावात् परिणामाभाव: स्याद्वादिनं प्रति साधयितुं शक्यः । 20 तस्मात् सिद्धः परिणामः ।। सम्प्रति परिणामस्य वैचित्र्यं दर्शयति स चायं परिणामः कश्चित् सदृशेतरः -बालादीनां कुमारादिभावः स्थूलादीनां कृशादिभावो वा, अत्रोभार्पणा । कश्चिद् विसदृशः-नारकादीनां मानवादिजन्म घटादीनां कपालादिभावो 25 १ बीजानि धान्यत्वेन परिणम्य भौमं तप्तास्पिण्डवदोदकं च सं बालका इव सवित्रीस्तन्यमाहरन्ति किसलादिभिः परिणाहीभवन्ति ॥ २ सन्ति ॥ ३ सन्ति ।। ४ तेन तेन रूपेण भवनम् ॥ ५ 'यो यत्परिणामो न स ततो वृद्धिमान् यथा दुग्धाद् दध्यादि ' इत्यनुमानगताम् , यतः परिणामिनः सकाशादधिकोऽपि परिणामो भवतीति ॥ ६ दग्धदधीनि च तापाभितप्तानि स्फारीभवन्ति ॥ ७ स्फटित ॥ ८ यो यत्परिणाम इत्यवादि त्वया तत् तवासिद्धम् ॥ ९ परिणामित्व ॥ 30 2010_05 Page #78 -------------------------------------------------------------------------- ________________ परिणामबचित्र्यवर्णनम् । वा, अत्र सादृश्यानर्पणा । कश्चित् सदृशः - सर्वेषामस्तित्वम् आत्मनां चैतन्यं वा, अत्र वैसदृश्यानर्पणेति । से चायं पूर्वप्रमाधितः परिणामः कश्चिन सदृशेतरो भवति, पूर्वपरिणामम्योत्तरपरिणामः कश्चित् सदृशश्च विमशन भवतीत्यर्थः । यथा बालादीनाम् , 'आदि 'शब्दात कुमारादिग्रहः । कमारादिभावः, ' आदि 'शब्दाद् युवादिग्रहः । अयं वृद्धिपरिणामः सदृशेतरः । न 5 ह्ययं सहन एव, वैसदृश्यप्रत्ययभावात । नापि विसदृश एव, स एवायमिति भावात् । 19B तथाऽपरमप्याह- स्थूलादीनाम् , ' आदि 'शब्दाद् महदादिग्रहः, कृशादिभावः, 'आदि' शब्दाल्लघादिग्रहः । अयं क्षयपग्णिामः सदृशेतरः । अत्रेति अनयोनिदर्शनयोरुभार्पणा उभयोः सादृश्यमदृश्ययोर्द्वयोगपि विवक्षा। मादृश्यं वैसदृश्यं चोभयमपि युगपद्रक्तमिष्टमित्यर्थः। ____ तथा कश्चिद 'विसदृशः, कोऽपि परिणामः पूर्वपरिणामस्य पदृशो भवति, 10 तमेवाह-नारकादीनाम् , ' आदि 'ग्रहणाद् मानवादिग्रहः । मानवादिजन्म, आदि 'ग्रहणा देवादिग्रहः । अयमुत्तमपरिणामो विमदृशः । अपरमप्याह-घंटादीनाम् , ' आदि 'शब्दात् 20A पटादिग्रहः, कपालादिभावः, ' आदि 'शब्दात् तन्त्वादिभावग्रहः । अयं हीनपरिणामो विस दृशः। अत्रेति अनयोनिदर्शनयो: सादृश्यानर्पणा, सादृश्यस्य "जीवत्वादेः सतोऽप्यविवक्षा। अयमर्थः- सर्वोऽपि परिणामः सदृशेतर एव । किन्तु क्वचिद्भयमपि विवक्ष्यते, क्वचिदेकं 15 न विवक्ष्यते इति । ___ तथा कश्चित् सदृशः. कोऽपि परिणामः पूर्वपरिणामस्य सदृशो भवति, यथा 'सर्वेषां पञ्चानामपि द्रव्याणामस्तित्वं सच्चम् । अयं सर्वद्रव्यगत: सदृशः परिणामः । अपरमप्याह- आत्मनां जीवानां चैतन्यमुपयोगः । अयमेकद्रव्यगतः सदृशः परिणामः । 20B अत्रेति अनयोर्निदर्शनयोर्चेसदृश्यानर्पणा, वैस दृश्यम्य सर्वदव्याणां प्रतिनियनकार्यकर्तत्वलक्षण- 20 स्यात्मनां प्रतिनियतविचित्रकर्मभोक्तृत्वलक्षणम्य वा मतोऽप्यविवक्षा । 'इति 'करणः परिणामवैचित्र्येयनावद्योतकः । तस्मात् पुद्गलानां कठिनादिरूपेण पश्चास्तिकायस्य वा "रूपवैचित्र्येण भवनं परिण'म: ।। १ स चायं परिणामः कश्चित् सदृशेतरः ॥ २ सदृशश्चासावितरो विसदृशश्च ॥ ३ बालादीनां कुमारादिभावः ॥ ४ स्थलादीनां कृशादिभावो वा ।। ५ अत्रोभार्पणा ॥ ६ सूत्र ।। ७ नारका- 25 दीनां मानवादिजन्म ॥ ८ घटादीनां कपालादिभावो वा ॥ ९ अत्र सादृश्यानर्पणा ।। १० आदेर्मृत्वादिग्रहः ॥ ११ सर्वेषामस्तित्वम् ॥ १२ आत्मनां चैतन्यं वा ॥ १३ अत्र वैसदृश्यानर्पणेति ॥ १४ गत्युपष्टम्भादिकार्यकर्तृत्व ॥ १५ स्वरूप || 2010_05 Page #79 -------------------------------------------------------------------------- ________________ 21 A 21B स्वोपज्ञटीकासहिते व्यालङ्कारे ननु यदि स्पर्श-रस- गन्ध-वर्णाः समस्ता एव मूर्तिस्तदा पुद्गललक्षणमव्यापि स्यात् सर्वेषां स्पर्शादीनां सर्वत्र पुद्गलजातावभावात् । तथाहि--जले गन्धस्याभाव:, तेजसि गन्ध-रसयोः, वायौ गन्ध-रस- रूपाणाम्, अभावश्च गन्धादीनामत्रादिषु असंवेदनादिति । + १४ अत्राह सममेकत्र चतुर्धा सत्त्वेऽप्युद्भूतस्य ग्रहः स्पर्शाविनाभावि - 5 त्वात् । अत एव सजातीयत्वे पृथिव्यादीनां परस्पररूपपरिणामः, न हि ज्ञानमर्थरूपतामुपयच्छते । लवणमम्भः, दारुस्तेजः, तेजो भस्म तमो वेति । सेममेककालं न क्रमेण । एकत्र पृथिव्यां जले तेजसि वायौ वा धर्मिणि चतुर्द्धा रूप-रम- स्पर्श गन्धलक्षणैश्रतुर्भिः प्रकारैः पृद्गलभावरूपपरिणामस्य सत्त्वेऽपि विद्यमानत्वेऽपि, एतावता पृथ्व्यादीनां वायुपर्यन्तानां सर्वेषामपि चतुर्गुणत्वमाह, यथा पृथिवी-स्पर्श-रस- गन्ध-वर्ण- 10 ती तथाचादीन्यपीत्यर्थः । उद्भूतस्य ज्ञानपरिच्छेद योग्य परिणामस्य ग्रहो ज्ञानेन परिच्छित्तिः । एतावताऽनुपलम्भे कारणमाह । सन्त्येव सर्वत्र पुद्गलजातौ स्पर्श-रस- गन्ध-वर्णपरिणामास्तथापि यो यदा ग्रहणयोग्यो भवति स एव गृह्यते नान्ये सन्तोऽपि न खलु यदस्ति तत् सर्वमपि छद्म थज्ञानग्राह्यं भवति । ततो नाव्यापि लक्षणम् । इदमुक्तं भवति--त एव पुद्गलाः कदाचित् पृथिवीरूपमपहाय जल-तेजो- वायूनां 15 रूपमादधति, कदाचिच्च तेषां रूपमपहाय पृथ्वीरूपमुपाददते । ततो यदा जलादिरूपं विरहस्य पृथ्वीत्वमागृह्णन्ति तदा चतुर्गुणत्वं न स्यात् यदि जलादीनामपि चतुर्गुणत्वं न स्यात् । न खलु सर्वथाऽप्यविद्यमानं किमप्युत्पद्यते षष्ठभृतोत्पादप्रसङ्गादिति जलादयोऽशक्यगन्धादिगुणोपलम्भा अपि चतुर्गुणा एव । " सममेकत्र चतुर्धा सच्चे हेतुमाह - स्पर्शेन सहाविनाभावित्वात् । स्पर्शस्तावत् सर्व- 20 पुद्गलद्रव्यावस्थायी स्पर्श च रसादयो न व्यमिचरन्तीति सर्वाण्यपि पुद्गलद्रव्याणि चतुगुणान्येव । तथाहि - आपो गन्धवत्यः, तेजो गन्ध - रसवत्, वायुर्गन्ध-रस-रूपवान, स्पर्शaara, पृथ्वीवत् वैधर्म्येणाकाशवत् । प्रत्यक्षागम विरुद्ध पक्षनिर्देशानन्तरं प्रयुक्तत्वात् तेजस्यनुष्णत्वे माध्ये द्रव्यत्ववत् कालात्ययापदिष्टो हेतुरिति चेत्, न. नायनरम्यादिष्वभूतरूपस्पर्शविशेषास्तित्वे माध्ये तेजसत्वस्य हेतोः कालात्ययापदिष्टत्वप्रसङ्गात् । ततो 25 १ सममेकत्र चतुर्धा सत्वेऽप्युद्भूतस्य ग्रहः ॥ २ भावः पर्यायो द्रव्य-क्षेत्र - काल- भावरूपः ॥ ३ स्पर्शाविनाभावित्वात् ॥ ४ अनुद्भूतं रूपं स्वभावो यस्य स्पर्शविशेषस्य, यद्वा द्वितयम् ॥ 2010_05 Page #80 -------------------------------------------------------------------------- ________________ पुललक्षणञ्चापित्वसाधनम् । १५ यथा स्पर्शविशेषस्यानुभूतत्वात् प्रत्यक्षेणाग्रहणेऽपि न तेजस्त्वस्य कालात्ययापदिष्टत्वं तथा स्पर्शस्यापि गन्धादीनामप्यनुद्भूतत्वेन सतामपि प्रत्यक्षेणाग्रहणात् । नायनर मिष्वा228 गमे स्पर्शप्रतिपादनात् प्रत्यक्षाग्रहणेऽप्यशेष इति चेत्, तदेतदवादिष्वपि समानम्, तत्रावि चतुर्गुणत्वप्रतिपादकागमसम्भवात् । न चास्मदागमो न प्रमाणम्, सर्वज्ञसाधकप्रमाणपपादनेन तस्यैव प्रामाण्यात्, यौगागमस्य च दृष्टेष्टेविरुद्धत्वेनाप्रामाण्यात् । ततो न हेतो: 5 कालात्ययापदिष्टत्वम् । नाप्यनैकान्तिकः, अन्वयव्यतिरेकाभ्यामन्यथानुपपन्नत्वस्य साधना विपक्षत्यदर्शनाच्च । अथ 10 ननु न पृथ्व्यां स्पर्शवत्वमात्राद् गन्धादिगुणत्वम्, किं तर्हि ? जलादिभ्योऽन्यत्वे 234 सति पचादिप्रयोजको हेतुरिति । तदयुक्तम् । यद्यन्यत्वं विजातीयत्वं तदा न सिद्धम्, पृथ्व्या औदारिकत्वेन वाय्वादिभिः सह सजातीयत्वाभ्युपगमात् । सजातीयत्वे सत्यपि पृथ्वीकायोऽष्काय इत्यादिव्यत्ति भेदोऽन्यत्वम्, तदा घटापेक्षया पटस्वाप्यन्यत्वेन स्पर्शवत्त्वे मत्यपि चतुर्गुणत्वं न स्यात् । शक्यं हि वक्तुम् - पटो न चतु गुणः घटादन्यत्वे सति स्पर्शवच्चाद, अबादिवदिति । अपि च, यथा जलाद्यन्यत्वे सति स्पर्शत्रस्यात् पृथ्वी चतुर्गुणा भवद्भिरङ्गीक्रियते तथाssपो गन्धवत्योऽप्यङ्गीक्रियन्ताम् । तथाहि-- आपो गन्धवन्यः, तेजो-वायुभ्यामन्यत्वे सति स्पर्शवत्वात् पृथ्वीवत् । तेजो- 15 23B वावोरपि चतुर्गुणत्वाद्विशेषणं " व्यर्थमिति चेत्, न, उभयोर्व्याप्तिसाधनात् । तेजो-वायुभ्यां व्यभिचारेण भवतो व्यास्यसिद्धिः स्यादिति नानैकान्तिको हेतुः । , १० अन्यथा किन, यदि जलादीनां गन्धादयो न सन्ति तदा सुरभि जलं सुरभिर्वात इति प्रत्ययस्तथा वाताशिनां भुजङ्गमादीनामनला शिना मुग्रीवादीनामनलोद्भवानामेव वा भुजङ्ग - मूषिकादीनां ज्योत्स्नाशिनां चकोगणां तृप्तिश्व कथं स्यात् १ रसकार्यमेव हि तृप्तिः । यदि चात्र 20 रसाभावेऽपि तृप्तिग्यते तदा पृथ्व्यामपि रसकल्पनावैयर्थ्य स्यात् । प्रत्यक्षोपलब्धो नापहोतुं शक्यत इति चेत्, वाताद्याशिनामपि प्रत्यक्षेण वातादिषु रसोपलम्भोऽस्ति । यथा च प्रत्यक्षोपलब्धमपह्नोतुमशक्यं तथानुमानोपलब्धमपि । रसानुमानं च यु-तेजसोस्तदाशिनां 24 तदशनाभिलाषोदयात् तदुपभोगे च क्षुद्वेदनोपशान्तेस्तनूपचयाश्च भवति । एतानि हि रस कार्याणि । १ न कालात्ययापदिष्टत्वम् || २ जैनागमेऽपि अबादिषु चतुर्गुणत्वस्य प्रतिपादनात् प्रत्यक्षाग्रहणेऽप्यदोष इति समानम् || ३ दृष्टेष्टाभ्याम् || ४ इष्टं च तस्याशरीरित्वम्, अथ चायाति शरीरित्वं महेश्वरस्येति इष्टविरुद्धत्वम् ॥ ५ गन्धवं विना स्पर्शवत्त्वं नोपपद्यते ॥ ६ सन्धिग्धा नैकान्तिको न्यषेधि ॥ ७ निश्चिता नैकान्तिकं निषर्षेध ( न्तिकः न्यषेधि ? न्तिकं निषिषेध ? ) ।। ८ जैनमते ।। ९ तेजोवायुभ्यामन्यत्वे सति || १० जैनस्य ॥। ११ बादिप्रतिवादिनः || १२ पक्षिभेदानाम् || १३ आपाकादौ । १४ विवादाध्यासिते रसवती || १५ अत्रामादयो 30 दृष्टान्ताः ॥ 2010_05 25 Page #81 -------------------------------------------------------------------------- ________________ स्वोपज्ञटीकासहिते द्रव्यालङ्कारे ननु सुरभि जलं सुरभिर्वात इति प्रत्ययो वसुधा गन्धनिबन्धनत्वेनौपचारिकः, कर्पूरादिपरागसम्पर्क हि समासाद्याम्भः सौरभमाविष्करोति, तथा प्रभञ्जनोऽपि मालतीकुसुमस्तचकोप कम्पन पत्रमानस्तद्गन्धमात्मानमातनोतीति । तदपि न, अस्वलद्वृत्तित्वात् । न खलु जलानिलयोः सौरभमसौरभं वा समाघ्राय पुमान् द्रव्यान्तरस्येदं न जलानिलयोरिति प्रत्यवमृशति । नन्वस्ति प्रत्यवमर्शो यथा - कर्पूरपूरगन्धमिदमम्भः, मालती कुसुमगन्धोऽयं 5 गन्धवाह इति । सत्यम्, नोच्यते नास्ति प्रत्यवमर्शः, किन्तु कपूर्रपूर- मालती कुसुम24B सम्पर्केण जला - निलपुद्गलास्तद्गन्धवत्तया परिणमन्त इत्युच्यते । कर्पूरादिपदोच्चारणं तु तद्वशेन तथा परिणामात् । तस्मात् स्पर्शवत्वादवादयः पृथिवीवच्चतुर्गुणाः । 1 25A १६ 25B अत एवेति । यत एव पृथिवीकायादयो वायुकायपर्यन्ताः सर्वेऽपि चतुर्गुणा अत एव चतुर्गुणत्वेन सजातीयत्वे एकजातीयत्वे सति पृथ्व्यादीनामादिग्रहणाज्जलादीनां परस्पर- 10 रूपरिणामोऽन्योन्यरूपेण भवनम् कदाचित्तेजसो जलपरिणामो यथा चन्द्रकान्त सम्पर्काद् मृगाङ्ककरनिकरो जैलीभवति, कदाचिजलस्य पृथिवीपरिणामो यथाऽम्भो लवणीभवतीत्यादि । 1 , न चैतदेकान्त विजातीयत्वे सम्भवति । हिर्यस्मान्न ज्ञानमर्थरूपतां बाह्यघटादिस्वभावतामुपयच्छते स्वीकरोति । यथा हि ज्ञानमन्यैव जातिरर्थश्चान्या ततस्तयोर्न कदा - 15 चिदप्यन्योन्यमुपादानोपादेयभाव:, न खलु ज्ञानं घटीभवति घटो वा ज्ञानीभवति, तथा यदि पृथिव्यप्तेजोवायूनां ज्ञानार्थयोरिवेकान्तेन विजातीयत्वं स्यात्तदा परस्पररूपपरिणामो न स्यात् अस्ति चासौ, तस्मान्नैकान्तविजातीयत्वम् । " सम्प्रति यस्य कायस्य यत्कायरूपेण परिणमनं तद् वार्तिकेन दर्शयति-लवणमग्भः, लवणं पृथिवीकायोsपि वर्षास्वम्भोरूपेण परिणमते । अथवाम्भः पृथ्वीकायलवणरूपेण परि- 20 णमत इति व्याख्येयम् । तथा दारुस्तेजः । दारुर्वनस्पतिकायोऽपि तेजोरूपेण परिणमते, दृश्यते हि परस्परसङ्घर्षेऽरणिदारुभ्योऽनलस्फुलिङ्गानामुदयः । तथा तेजस्कायो 26A भस्म - तमोरूपेण परिणमते । वह्निर्भस्मीभवति । प्रदीपकलिका तु तमसीभवति । इतिरेवमर्थः एवममुना प्रकारेण पृथिव्यादीनां परस्पररूपपरिणामो दृश्यत इत्यर्थः, स्पर्शादीनां गुणत्वविचारपरिसमाप्त्यर्थो वेति । 2010_05 १ याद ते गन्धवहादयः पूर्वे स्पर्शादिमन्तो न स्युः कथं कर्पूरादिवशेन सुरभिगन्धादिमन्तः परिणमेरन्, न हिं असदुत्पद्यत इति || २ अत एव सजातीयत्वेन पृथिव्यादीनां परस्परपरूपरिणामः || ३ चन्द्रकान्तस्य जलपरिणामे तस्य तावती स्थितिर्नोपलभ्येत ॥ ४ न हि ज्ञानमर्थरूपतामुपयच्छते ॥ ५ ६ परिणामिपरिणामभावः ॥ ७ सूत्रम् ॥ ८ अनुवाद्यविधेयभावोऽन्योन्यं पदयोरुभयोरपि ॥ ९ तेजो भस्म तमो वेति ॥ 25 Page #82 -------------------------------------------------------------------------- ________________ बौद्धमतखण्डनम् । ननु स्पर्शादयो नान्यस्य कस्यचित् परमाणोर्गुणाः, कि तर्हि ? स्वयमेव परमाणुरूपा इति । अत्राह न च प्रत्येकं स्पर्शादयः पुद्गला एव, सप्रतिघत्वात् । अस्पृष्टस्याऽप्रतिघाताज्ज्ञानवत् । तदिमे स्पर्शादयोऽन्योन्याविनाभाविनोऽपुद्गलाः । 5 ने च प्रत्येकं पृथक पृथक् स्पर्शादयः स्पर्श-रस-गन्ध-वर्णा: पुद्गला एव परमाणव एव । समुदितानां स्पर्शादीनां कथञ्चित् पुद्गलाभेदेन पुद्गलत्वमस्तीति प्रत्येकग्रहणम् । कुतः ? सैप्रतिघत्वात् , स्पर्शादीनां सप्रतिघत्वेन भवद्भिरिष्टत्वात् । रूप रस-गन्धपरमाणवः सप्रतिघा 26B भवद्भिरिष्यन्ते । सप्रतिघत्वं च स्वावष्टब्धदेशे परप्रवेशोपघातकरणम् , न चैतद् रूप परमाणूनां रसपरमाणूनों गन्धपरमाणूनां वा स्पर्शाभावे सङ्गच्छते, परेणास्पर्शे सत्युप- 10 घातस्य कत्तुमशक्यत्वात् । तदाह- अस्पृष्टस्याऽसंसृष्टस्य वस्तुनोऽप्रतिघातात् प्रतिघातस्य कतुमशक्यत्वात् , ज्ञानवदिति साधयम् । यथा ज्ञानमस्पर्श सन्न कस्याप्यपरस्य ज्ञानस्याऽर्थस्य वा प्रतिघातं कतुं प्रभवति, ज्ञानस्य वा यथाऽस्पर्शस्य न कोऽप्यपरो ज्ञानमर्थों वा, द्वयोरेव हि स्पर्शवतोः प्रतिघात्य-प्रतिघातकभावात् , तथा रूपादिपरमाणवोऽप्यस्पर्शाः 27A सन्तो नान्यम्य प्रतिघातं कुयुरन्यो वा न तेषाम् । तस्मात् सप्रतिघत्वान्यथानुपपच्या 15 रूपादय: स्पर्शवन्त एष्टव्याः । ननु यत्र रूपादिपरमाणवस्तत्रावश्यं म्पर्शपरमाणवोऽपि, न खलु स कश्चिद्देशोऽस्ति यत्र रूपपरमाणवो रसपरमाणवो गन्धपरमाणवो वा स्पर्शपरमाणुरहिताः केवला एवाऽ. वतिष्ठन्ते, ततश्च रूपादयः स्वयमस्पर्शचन्तोऽपि सन्निहितस्पर्शपरमाणुबलेन परं प्रतिघ्नन्तीति । तन्न । यम्मान यस्मिन्नेव देशे रूपादिपरमाणवस्तस्थिवांसस्तस्मिन्नेव स्पर्शपरमाणवोऽपि, 20 सप्रतिघवहानिप्रसङ्गात् , किन्तु मिन्नदेशेषु । ततः स्पर्शपरमाणवो यत्र स्वयं स्थिति17B मास्थिषत तत्रान्यप्रवेशं वारयेयुः, अन्यत्र तु रूपादिदेशेषु कथं वारयन्ति ? अन्यथा ज्ञान देशेऽपि परमाणुप्रवेशवारणप्रसङ्गः । न हि स्पर्शपरमाणवः कापि न सन्ति, तथा च ज्ञानमपि सप्रतिघं स्यात् । तद् रूपादिपरमाणवः स्वतः स्पर्शवन्तोऽभ्युपेयाः, तथा व सति गन्धादिमन्तोऽपि सन्तु। द्वयोरेकवावस्थानाभ्युपगमेऽन्याभ्यां किमपराद्धं येन तावपि 25 नाम्युपगम्यते । १ भस्मरूपेण ॥ २ न च प्रत्येकं स्पर्शादयः पुद्गला एव ।। ३ सूत्रम् ॥ ४ अस्पृष्टस्याप्रतिघातात् ॥ ५ सूत्रम् ॥ ६ प्रतिघातं कर्तुं प्रभवति ॥ ७ कुर्यात् ।। ८ यथा रूपपरमाणुसनिधी स्पर्शपरमाणवो वर्तन्ते तथा ज्ञानसन्निधावपि, ततश्च ज्ञानस्यापि सप्रतिघत्वम् ।। 2010_05 Page #83 -------------------------------------------------------------------------- ________________ स्थोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे तदित्युपसंहरति, तस्मादिमे पूर्व प्रपञ्चिताः स्पर्शादयः स्पर्श-रस-गन्ध-वर्णा अन्योन्याविनाभाविनः वियुक्ता न भवन्ति, एतावता सर्वपुद्गल जातीनां चतुर्गुणत्वोपसंहारः, अपुद्गला 28A अपरमाणन:, न स्वतन्त्रं द्रव्यं किन्तु गुणा इत्यर्थः । एतावता प्रत्येकं परमाणुत्वाभावो___पसंहारः । अपुद्गलत्वं चामीषा प्रत्येकपक्षाश्रयणेन, समुदितानां पुनः कथञ्चित् पुद्गला28B भेदेन पुद्गलत्वमप्यस्तीति । तदेवं पुद्गलानां स्वरूपमभिधाय भेदानाह औदारिकादिभेदेनाऽनेकविधाः पुद्गलाः । द्वेधाऽपि-अणवः स्कन्धाश्च । आद्यः स्कन्धपरिणामिहेतुर्द्रव्यतोऽनंशः परमाणुः । स युगपदविरुद्धद्विस्पर्शः, अन्यतर्रकरसादिः। तत्संघातभेदजो घणुकादिः सांशः स्कन्धः चतुरष्टस्पर्श-पञ्चरस-वर्ण-द्विगन्ध उद्भताध्यक्षवश्वेन्द्रियकः । 10 औदारिकादीति । 'आदि'ग्रहणाद् वैक्रियाऽऽहारक तैजस भाषा-ऽऽनप्राण-मनः कर्मणां परिग्रहः । 'विध'शब्दः प्रकारवचनः पुत्रीलिङ्गः । अनेके अनेका वा विधाः प्रकारा येषामिति विग्रहः । औदारिकादिभेदेन औदारिकादिप्रकारेण अनेकविधाः पुद्गला भवन्ति । आगमोक्तमेदापेक्षयाऽनेकविधत्वं प्रतिपाद्य प्रातीतिकं द्वविध्यमाह- द्वेधाऽपीति । 29A न केवलमनेकप्रकाराः, द्विप्रकारा अपि पुद्गला भवन्तीत्यपिशब्दार्थः । अथवा पुद्गल- 15 प्रकाराणां वैविध्यमाह-द्वेधाऽपीति । पुद्गलानामनेकोऽपि प्रकारो द्विप्रकारो भवति । अपिः सम्भावनापाम् , द्विप्रकारत्वमेव सम्भाव्यते, तृतीयप्रकारस्यासम्भवात् । तदेव द्वैविध्यमाह-अणवः स्कन्धाश्च । सोक्षम्येणास्मदादीन्द्रियव्यापारातीतत्वाद् अण्यन्ते शब्दमात्रेणेव गम्यन्ते, प्रदेशमात्रमाविस्पर्शादिपर्याय प्रसवसामर्थेनाऽण्यन्ते शब्द्यन्त इति वाऽणवः, सौक्ष्म्याचात्मादय आत्ममध्या आत्मान्ताश्च । तदुक्तम् 20 " आत्मादिमात्ममध्यं च, तथात्मान्तमतीन्द्रियम् ।। अविभाग विजानीयात् , परमाणुमेनंशकम् ॥" [ ] इति । 29B स्थौल्यात् प्रोयो ग्रहण विक्षेपणादिव्यापारस्कन्दनाद स्कन्धः । १ तदिमे स्पर्शादयोऽन्योन्याविनाभाविनोऽपुद्गलाः॥२ स्पर्शादीनाम् ॥ ३ औदारिकादिभेदेनानेकविधा: पुद्रलाः ॥ ४ सूत्रम् ।। ५ समुच्चयेऽपिरत्र ।। ६ वैक्रियाहारकादीनां प्रत्येक वैविध्यम् ॥ ७ सूत्रम् ॥ ८ न 25 विन्द्रियेण ॥ ९ ज्ञायन्ते ॥ १० स्वरूपमेवादियेषाम् ॥ ११ अविभागोऽद्वेधारूपो जीवोऽप्यस्ति, तरवच्छित्य अनंशकमिति ग्रहः, यतो जीवः सांशः ।। १२ प्रायेण ग्रहणं विक्षेपणं च व्यापार स्कन्दति, अचित्तमहास्कन्धाटीनां न ग्रहणां न विक्षेपः ।। 2010_05 Page #84 -------------------------------------------------------------------------- ________________ .. पुद्गलभेदवर्णनम्। उभयत्र जातिमेदापेक्षं बहुवचनम् , अणु-स्कन्धाधाराणामवान्तरजातिभेदानामनन्तत्वात् । अणुस्कन्धा इति समासाकरणं स्कन्धस्थाणुविशेषणत्वशङ्कानिरासार्थम् । अन्यथा एणवो लघवः स्कन्धा इति शङ्का स्यात् । ननु ‘द्वेधाऽपि' इत्यनेनाणुविशेषणत्वशङ्कानिवृत्तिः सिद्धा तत्पश्चरूपत्वादस्य योगस्य, न, उत्तरयोगेन सह द्वैविध्यशङ्काभावात् । एकभेदस्य प्रतिपादकोऽयं द्वितीयभेदस्योत्तर इत्यपि ह्याशङ्केत । तत्सङ्घातेत्यादि तु स्कन्धस्य लक्षणं 5 कृतम् , तस्य बहुवक्तव्यत्वाद्, नाणोः अल्पवक्तव्यत्वादित्यपि वितर्कयेत् । 30A तत्र अणव इत्यनेन स्कन्धैकान्तप्रतिक्षेपः, परमाणूनामपि प्रमाणमिद्धत्वात् । घणुकादिः स्कन्धो भेद्यः, मूतत्वे सति सावयवत्वात् , कुम्भवत् । योऽसौ तद्भदाजातोऽनंशोऽवयवः स परमाणुरिति प्रमाणसिद्धाः परमाणवः स्कन्धवत् । स्कन्धाश्चेत्यनेनाऽण्वेकान्तप्रतिक्षेपः । न घणव एव इत्येकान्तः श्रेयान् , स्कन्धानामक्षबुद्धौ प्रतिभासनात् । तत्प्रतिभासस्य भ्रान्तत्वे 10 बहिरन्तश्च परमाणूनामप्रतिभासनान प्रत्यक्षमभ्रान्तं स्यात् । तथा चार्थाभावप्रसङ्गः । अनुमानस्यापि परमाणुग्राहिणोऽसम्भवात् , भ्रान्तात् प्रत्यक्षतः कस्यचित् तल्लिङ्गस्याव्यवस्थानात् । 30B तत्र प्रथमं तावदणूनां स्वरूपमाह-आद्य उत्तरोत्तरध्यणुकादिस्कन्धापेक्षया प्रथमः । स्कन्धानां व्यणुकादीनां परिणामिहेतुः परिणामिकारणम् , आद्य इति पदमत्रापि सम्बध्यते, सर्वस्कन्धानां प्रथमं परिणामिकारणमित्यर्थः, द्रव्यतो द्रव्यावयवापेक्षयाऽनंशो निरवयवः, 15 एवम्भूतो यः स परमाणुः । एकवचननिर्देशो जात्यपेक्षः । तत्र आद्यपदेनातिसूक्ष्मत्वमाह । स्कन्धपरिणामिपदेनकान्तव्यतिरिक्तस्यावयविनोऽभावमाह । त एव हि परमाणवः स्कन्धी भवन्ति, न पुनस्तेभ्यः समुत्पद्य व्यतिरिक्तं द्रव्यं तेष्वेव समवैति । अवयवेभ्य एकान्त31A मेदिनोऽत्रयविनस्तेषु वृत्यभावस्य साधयिष्यमाणत्वात् । द्रव्यतोऽनंशपदेन भावांशैः स्पर्शादिमिः सांशत्वम् , स्वयं ,व्यप्रदेशैरूपत्वाद् द्रव्यांशेर्निरंशत्वं चाह ।। ननु चाणोः प्रदेशत्वे प्रदेशी कः स्यात् ? स एव स्पर्शादिगुणाश्रयत्वादिति ब्रूमः । कथं स एव प्रदेशः प्रदेशी च विरोधादिति चेत् । न । उभयस्वमावस्यापि १. अत्र 'प्रस' इति टिप्पणं वर्तते । तत्र 'प्रस' इत्यस्य प्रथमसमासो बहुप्रीहिरित्येवार्थः । किन्तु 'अ' इत्वस्य अर्थः सम्यग न ज्ञायते । अग्रेऽपि पृ० 148 B मध्ये ईदृशं टिप्पणं वर्तते, अतस्तत्रापि विलोकनीयम् ।। २ व्यणुक-त्र्यणुकादिभेदेन रक्त-पीतादिभेदेन चानन्तत्वात् ॥ ३ - योगस्य सूत्रस्येत्यर्थः ॥ ४ आधः 25 स्कन्धेत्यादिना ॥ ५ अणुस्कन्धा इति ॥ ६ ननु यद्येवं शङ्का स्यात् तदा तत्संघातेत्यादिना सूत्रेण किमिति स्कन्धस्यैव लक्षणं कृतम्, न सूत्रान्तरेण परमाणूनामपि, इत्याशङ्कायाम् ॥ ७ विनाश्यः ।। ८ धर्माधर्मादिभिर्व्यभिचारः स्यादिति — मूर्तत्वे' इति विशेषणम् , मूर्तत्वादित्येव कृते पुद्गलेषु अनैकान्तिकः स्यात् ॥ ९ स्कन्ध ॥ १० केवलरूपोऽभूत् ॥ ११ परमाणु ॥ १२ आध: स्कन्धपरिणामिहेतुर्द्रव्यतोऽनंशः परमाणुः ॥ १३ प्राक् संख्यापेक्षया 'आद्य'शब्दस्य प्रथमता व्याख्यायि, इदानीं परिणामिकारणापेक्षयेति ॥ 30 १४ द्रव्यं चासौ प्रदेशरूपश्च ।। १५ निर्विभागो भागः प्रदेशः ॥ १६ अवयवी ॥ १७ अणुः प्रदेशीति सम्बन्धः ॥ 2010_05 Page #85 -------------------------------------------------------------------------- ________________ स्थोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे घटनात् । प्रदेशस्वभावस्तावत् तस्यास्ति, स्कन्धावस्थायां तद्भावान्यथानुपपत्तेः । प्रदेशिस्वभावश्च द्रव्यरूपत्वात् स्कन्धवत् । ननु द्रव्यत्वाद् घटवत् परमाणुरनेकद्रव्यांशवानस्तु । न । परमाणुत्वविरोधात् , अनेकांशवतो घटवदेव स्थूलत्वप्रसङ्गात् । 31B परमाणूनामनेकप्रदेशत्वाभावे सर्वात्मनेकदेशेन च संयोगेऽणुमात्रपिण्डप्रसङ्गात् मावय वत्वप्रसङ्गाञ्च परमस्कन्धस्य प्रतीतिविरोधात् संप्रदेशोऽणुर्न पुनरप्रदेश इति चेत् । न । 5 सेप्रदेशस्य सर्वदाऽप्यभेद्युत्वाऽयोगात् , मूर्तस्य ह्यनेकावयवस्य घटस्येव भेत्तुं शक्यत्वात् । परमस्कन्धप्रतीत्यमावस्तु उभयत्रापि तुल्यः । प्रदेशोऽपि ह्यणोरण्वन्तरप्रदेशेरेकदेशेन यदि सम्बध्यते तदाऽसौ देशोऽवयवी परमाणुवत् स्यात् . तथा चानवस्थाऽपरापरदेशप्रकल्पनात् । सर्वात्मना च सम्बन्धे पिण्डोऽणुमात्र: स्यात् , सर्वप्रदेशानां परस्परात्मसु सर्वात्मनाऽनुप्रवे. 32A शात् , तथा च परमस्कन्धस्य प्रतीत्यभावः। "स्कन्धप्रतीत्यन्यथाऽनुपपन्या प्रकारान्तरेणाणुप्रदे- 10 शानां सम्बन्धे तत एव परमाणूनामपि प्रकारान्तरेण सम्बन्धोऽस्तु । तस्माद् द्रव्यांनिरंश एवाणुः । तत्र भावांशानाह-से पूर्व प्रसाधितसत्ताकः परमाणुयुगपदेककालम् अविरुद्धावविरोधिनी द्वौ स्पशौं यस्य स तथा । इह सूक्ष्मद्रव्यसम्बन्धिनां शीतोष्णस्निग्धरूक्षाणां चतुर्णामेव मध्यादविरुद्धौ स्निग्धोष्णौ स्निग्धशीतौ रूक्षोष्णौ रूक्षशीतौ द्वावेव स्पर्शी परमाणावेकदा 15 भवतः । न वयं नाप्येकः द्वयमपि न विरुद्धमित्यर्थः । तथाऽन्यतरेकरसादिः स इति सम्बन्धः । पञ्चविधरस-द्विविधगन्ध-पञ्चविधवणेषु मध्या328 दन्यतरोऽनिर्धारितरूपविशेष एकोऽद्वितीयो रस आदिग्रहणाद् गन्धो वर्णो वा यम्य स तथा । यथा परमाणावेकदाऽविरुद्ध स्पर्शद्वयं भवति तथैवानिर्धारितरूप एको रसो गन्धो वर्णों वा भवति, न पुनर्विरुद्धावविरुद्धौ वा द्वावित्यर्थः । 20 तदेवमणोः स्वरूपमभिधाय स्कन्धस्याह-तेपोमणूनां यो वक्ष्यमाणलक्षणो सङ्घातभेदौ ताभ्यां जातो घणुकादिः; 'आदि'ग्रहणात् व्यणुकप्रभृत्यनन्तानन्ताणुकपर्यन्तस्य परिग्रहः, सांशः सावयवः । विशेषानुपादानाद् भावांशेर्द्रव्यांशश्च सांशत्वम् । एवम्भूतो यः स स्कन्धः । तन्त्रेण सखातो भेदः सङ्घातभेदी च गृह्यन्ते । तत्र कश्चित् सङ्घाताद् भवति यथा द्वयोरण्वो: सङ्घाते १ भावप्रदेशवानित्यर्थः ॥ २ प्रदेशस्वभावा ॥ ३ विवादाध्यासितोऽणुः प्रदेशी, द्रव्यत्वात् , स्कन्धवत् ।। 25 ४ प्रदेशिस्वभावो भावप्रदेशवानित्यर्थः ।। ५ अत्र भावप्रदेशवत्वेन स्कन्धो दृष्टान्त इति न दृष्टान्तासिद्धिः ।। ६ स्कन्धरूपः ।। ७ अणुः स्थूलः, अनेकांशवत्त्वात् ।। ८ द्रव्यांशः ।। ९ द्रव्यांशैः ।। १० कोऽर्थः १ सप्रदेशो विनाश्य एव ।। ११ जीवव्यवच्छित्त्यै मूर्तेति ॥ १२ परः ॥ १३ नैरन्तर्येण ॥ १४ आचार्यः ।। १५ कोऽर्थः ? अणुप्रदेशानां सम्बन्धं मा मस्त, किन्तु परमाणूनामेव सम्बन्धं मनुष्य ॥ १६ स युगपदविरुद्ध द्विस्पर्शः।। १७ सूत्रम् ।। १८ परमाणुः ।। १९ तत्संघातभेदजो चणकादिः सांशः स्कन्धः ।। 30 2010_05 Page #86 -------------------------------------------------------------------------- ________________ परमाणोः स्कन्धस्य च स्वरूपस्य वर्णनम् । 334 घणुकं त्रयाणां व्यणुकम् । कश्चिद् भेदात् , यथा व्यणुकादेकाण्वपगमे 'यणुकं चतुर णुकात् व्यणुकम् । तथा कश्चिद् भेद-सङ्घाताभ्याम् , यथैकस्मिन्नेव समये अणुकादेकाणुभेदेऽपरसंहनने घणुकान्तरमिति । तत्र भावांशानाह- चतुरिति । शीतोष्ण स्निग्धरूक्षाश्चत्वार एव सूक्ष्मपरिणामपुद्गलनिष्पाद्यानां स्कन्धानाम् , नान्ये कठिनतादयः, सर्वपरमाणुष्वप्येष एवं न्यायः । बादर- 5 परिणामपुद्गलनिष्पाद्यानां तु चतुरूवं यथासम्भवमंशभेदेनाऽटापि भवन्ति, सुक्ष्मस्थायिनस्तु चत्वारो भवन्त्येव । सुक्ष्मेषु पुनरेषामपि न नियमः । वर्ण-रस-गन्धाः पुन: सूक्ष्मेषु चाँदरेषु चैकाद्या अपि सम्भवन्तीति । क: पुन: स्कन्धश्छद्मस्थेन्द्रियग्राह्यो भवतीत्याह- "उद्भूतं छद्मस्थेन्द्रियग्रहणयोग्य. मध्यक्षत्वं प्रत्यक्षत्वं यस्य स तथाभूतः स्कन्ध ऐन्द्रियको भवति, इन्द्रिय गुह्यते "क्वचित् " 10 [सि० ६।२।१४५] इत्यणि " यावादिभ्यः" [सि० ७३।१५] इति स्वार्थे के चेन्द्रियकः, छमस्थेन्द्रियग्राह्यो भवतीत्यर्थः । अयमर्थः - सर्व एव पुद्गला इन्द्रियापेक्षा लक्षणमुपौधिमनपेक्ष्य सर्वदा प्रत्यक्षा एव, सर्वज्ञज्ञानेन गृह्यमाणत्वात् । अन्यथा तदभाव33B प्रसङ्गः, सर्वदाऽप्यप्रत्यक्षस्य वस्तुनो जगत्यभावात् । एतावांस्तु विशेषः-निरुपाध्येवाध्य क्षत्वं यदा केपाश्चित् पुद्गलानां सोपाध्यध्यक्षत्वरूपेण परिणमति तदा ते छद्मस्थेन्द्रियरपि 15 गृह्येन्ते । न पुनः सर्वथाऽप्यमदेवाध्यक्षत्वमुत्पद्यते, सर्वथाऽप्यसतः षष्ठभूतस्येवोत्पादायोगात् । तस्मात् सामान्यरूपेण सदध्यक्षत्वं येषु विशेषरूपतामुपैति ते स्कन्धा ऐन्द्रियका भवन्ति, अन्ये त्वतीन्द्रिया इति । मैनु पटादिरूपव्यतिरेकेण चक्षुर्बुद्धावप्रतिभासमानोऽवयवी कथं चाक्षुपो नाम, गन्धा"देरपि चाक्षुषत्वप्रमङ्गादिति ? । न । पटाद्यवयविन एव चक्षुर्बुद्धौ प्रतिमासनात् तद्य- 20 34A तिरेकेण रूपस्य तंत्राऽप्रतीते: गन्धादिवत् । अपि च, चक्षुर्बुद्धौ रूपं प्रतिभासते न पुन स्तदभिन्नोऽप्यवयवीति ब्रुवाणः कथं नोन्मत्तः । न च रूपादभिन्नोऽवयवी रूपमेव भवति, एकान्ताभेदस्याप्यनभ्युपगमात् , गुणस्वात्मवद् गुणगुणिभावस्याभावप्रसङ्गात् ततो रुपावयविनोरभेदौद् रूपस्य चाक्षुषत्वेऽवयविनोऽपि चाक्षुषत्वम् । १ अंशभेदेनेति योज्यम् ॥ २ अपगमे ।। ३ चतुरष्टस्पर्श-पचरसवर्ण-द्विगन्धः ॥ ४ स्पर्शाः ॥ ५ 25 स्थूल ।। ६ स्कन्ध ।। ७ बादरेषु ।। ८ स्कं० [-स्कन्धेषु] || ९ स्कं [ स्कन्धेषु] || १० स्कं [-स्कन्धेषु ॥ ११ उदभूताध्यक्षत्वन्द्रियकः ॥ १२ विशेषण || १३ सर्व[ज्ञ ?]ज्ञानाग्रहणे ॥ १४ उपाधिरिन्द्रियलक्षणः । इन्द्रियप्रत्यक्षग्रहणयोग्यरूपेणेत्यर्थः ॥ १५ पुद्गलाः स्कन्धापन्नाः ॥ १६ बौदः ॥ १७ अप्रतिभासमानत्वाविशेषात् ॥ १८ चक्षुर्बुद्धौ ।। १९ कुतोऽनभ्युपगम इत्याह- गुणेति । यथा गुणस्य निजरूपापेक्षया न गुणगुणिभावः, एवं गुणेभ्यो गुणिन एकान्ताभेदे गुणगुणिभावो न स्यादित्यर्थः ॥ २० गुणस्य स्वस्वरूपवत् ।। 30 २१ यदि रूपमेवाक्यवी ॥ २२ एकान्ताभेदे सति ।। 2010_05 Page #87 -------------------------------------------------------------------------- ________________ રર स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे एवं स्पार्शनत्वाद्यप्यवयविनो द्रष्टव्यम् , स्पर्श-रस-गन्धेभ्यः कथश्चिदभेदात् तत्प्रत्यक्षत्वे 34B तस्याति प्राण वात् । न चास्माकं पार्शनं दार्शनमेव वा द्रव्यमिति नियमः, स्पादि. रहिनस्य द्रव्यस्य द्रव्यरहिताना स्पर्शादीनां च प्रत्यक्षाविषयत्वात् , द्रव्याणामेवाऽसत्रपर्यायाणां मति-श्रुतयोविषयत्वव्यवस्थापनात् । यदुक्तम् "मति-श्रुतयोनिबन्धो द्रव्येष्वसर्वपर्यायेषु" [तवार्थ० ११२७] इति । 5 तस्माच्चाक्षुषत्ववदवयविनः स्पार्शनत्वाद्यप्यस्ति, अभेदस्य सर्वत्रापि तुल्यत्वात् । स्यादेवम्-स्कन्धस्य ग्रहणं यदि स्वावयवग्रहणपूर्वकं तदाऽन्तशः परमाणूनां तदवयवा35A नामतीन्द्रियत्वादग्रहणेन स्कन्धाऽग्रहणं स्यात् । अथ स्वावयवाऽग्रहणपूर्वकं तदा प्रपदीन कञ्चुककवचिताशेषावयवस्याप्यवय विनो ग्रहणं स्यात् । कतिपयावयवग्रहणपूर्वकेऽपि स्कन्धग्रहणे सर्वाग्रहणमेव, कतिपयावयवानामप्यन्तशः परमाणूनां व्यवस्थानात् तेषां च ग्रहणा- 10 सम्भवात् । तत: परमार्थतो न स्कन्धः सिध्यति । अनाद्यविद्यावशात्तु एकत्वपरिणामपङ्कापङ्किलेषु परमाणुष्वेव तदाकारप्रत्ययोऽविरलचिहुँरेषु धनप्रत्ययवदिति । तन्न । ट्रेव्यानभ्यु पगमपक्षेऽपि वस्त्वग्रहणस्य तुल्यत्वात् , परमाणूनामतीन्द्रियत्वात् ।। 358 परमाणूनामेव स कोऽपि विशिष्टः क्षणः प्रादुरस्ति यो मांसचक्षुषामपीन्द्रिय विषयो भवतीति चेत् , न, कदाचित् क्वचित् कस्यचित् परमाणुप्रतीत्यीवात् । एक एव हि 15 स्थवीयानाकारः परिस्फुटमवायधिणायामनुभूयते, नापरं किश्चित् । परमाणव एव तमाकारमसन्तमेवोपदर्शयन्तीति चेत् , ननु ते स्वयमप्रतिमाताः कथं तमाकारमुपदर्शयेयुः, सर्वस्य तदुपदर्शनप्रसङ्गात् । सत्यादिना प्रतिभाता एव त इति चेत् । न । परमाणुत्वेनापि तेषां प्रतिमातत्वप्रसङ्गात् । स्थान्मतम् 20 " एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् । कोऽन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते ॥" [ प्रमाणवातिके ३।४२ ] १ द्रव्यस्यापि ।। २ सावयवानां ग्रहणेऽवयवी गृह्यते अग्रहणे वा, विकल्पद्वयी ॥ ३ अवयविनः ॥ ४ सर्वस्य स्कन्धस्याग्रहणमेव ।। ५ ननु यदि स्कन्धो नास्ति तदा कथं घोऽयं पटोऽयमिति समुदिताकारः प्रत्यय इत्याशङ्कायां पर एवाह ! ६ एकत्वाकार || ७ * " केशाः....."चिकुराः ...."चिहुरास्तु प्राकृते 25 कस्य हादेशात् , संस्कृतेऽपीति दुर्गः, यदाह-“कुन्तला मूर्धजास्त्वनाश्चिकुराश्चिहुराः [ ] इति ।" इति अभिधानचिन्तामणिनाममाला[ श्लो० ५६७]स्वोपक्षवृत्तौ ।। ८ निबिडप्रत्ययोऽनाद्यविद्यावशो यथा ।। ९ अवयविद्रव्या ।। १० सर्वज्ञ मुक्त्वाऽन्यस्य कस्यचित् ॥ ११ स्कन्धप्रतिभासस्यैव भावात् , घट एवायमित्येवं विकल्पबुद्धिर्जायते, न तु परमाणवोऽमीत्येवं विकल्पबुदिरुदेतीति ।। १२ निश्श्रयधियाम् ॥ १३ परमायादिराशेः।। १४ सत्त्वपरमाणुस्वयोरमेदादिति भावः ।। १५ परमाणूनाम् ।। 30 2010_05 Page #88 -------------------------------------------------------------------------- ________________ परमाणोः स्कन्धस्य च स्वरूपम् । · २३ इति वचनात् सत्वेन प्रतिमासे' परमाणुत्वेनापि प्रतिभाता एव 'ते। केवलं तथानिश्चया36A भावात् तद्रूपाप्रतिभासनमुच्यते । अनुभवो हि यथाविकल्पाभ्यासं निश्चयपत्ययं जनयति, यथा रूपदर्शनाविशेषेऽपि कुणप-कामिनी-भक्ष्यविकल्पाः । बुद्धिपाटवं तद्वासनाभ्यासः प्रकरणमित्यादयश्वानुभवाद् भेद निश्रयोत्पत्तिसहकारिणः । न च विकल्पानुत्पादै तद् गृहीतभिति व्यवस्थापयितुं शक्यम् , यतो "येव जनयेदेनां तत्रैवास्य प्रमाणता" 5 [ ] भवतीति । कैथमेवं सति सत्त्वादणुत्वस्य भेदो न भवति, विरुद्वधर्माध्यासात् , कुम्भाम्भो36B रुहवत् ? यदि पुनर्निश्चयस्यावस्तुविषयत्वान्न तद्भावाभावाभ्यां वस्तुस्वभावभेद इति मतं तदा कथं तैर्शनस्य प्रमाणेतरभावव्यवस्था निश्चयोत्पत्यनुत्पत्तिभ्याम् ? विपर्ययोपजननानुपजननाभ्यामपि तव्यवस्थानुषङ्गात् । निश्चय एवं प्रामाण्यहेतुर्दृष्टाध्यवसायित्वात् , न 10 विपर्ययः संशयो वा तद्विपरीतत्वादिति चेत् । ननु स्वलक्षणानालम्बनश्च निश्चयो दृष्टार्थाध्यवसायी चेति व्याहतमेतत् । ततः स्वलक्षणाध्यवसायात् स्वलक्षणालम्बन एवेति वस्तु विषयो निश्चयोऽन्यथाऽनुपपच्या सिद्धः । तथा च तद्भावाभावाभ्यां वस्तुस्वभावभेदोऽवश्यं37A भावीति परमाणुत्व-सच्चयोर्भेदः प्राप्तः, न चैवमिष्यते । तत परमाणुवेनाऽप्रतिभाता: परमाणवः सवेनाप्य प्रतिभाता एव । न चाप्रतिभाता: 15 स्थवीयांसमाकारं दर्शयितुमीशते, अतिप्रसङ्गात् , इति परमाणू नामतीन्द्रियत्वात् स्थूलस्कन्धस्य चानभ्युपगमात् पदार्थाग्रहण समानमेव । अस्माकं च यदेवाऽवयवग्रहणं तदेवावयविग्रहणं यदेवावय विग्रहणं तदेवावयत्रग्रहणं परस्परं कथञ्चिदभेदादिति पूर्वापरग्रहणप्रश्नावकाश एव नास्ति । न च परमाणूना सर्वथाऽप्यतीन्द्रियत्वमेव, परिणतिविशेषभृतामेन्द्रियकत्वात् । परिणतिविशेष एव च स्कन्ध उच्यत इति द्रव्यमेन्द्रियकमेव । 20 तस्मात् परमाणुमङ्घातभेदजो द्वयणुकादिः सांशः उद्धृताध्यक्षत्वश्चन्द्रियकः स्कन्धः । एकत्वपरिणामोन्मुख्यप्रकर्षपर्यन्तः संघातः । स याद्यधिकगुणेन स्निग्धस्य रूक्षस्य वा । विजातीयेन तु साम्येऽपि मध्यमोत्कृष्टगुणस्य । अधिकगुणः परिणमकः, समगुणः परिणम्योऽपि । भेदो विश्लेषपरिणामः । .. १ बुद्धिौ ॥२ परमाणवः ।। ३ परमाणुत्वा(त्व)निश्च ॥ * अत्र यथाश्रुते 'परमाणुत्वानिश्चयात्' इति विवक्षा ज्ञेया । अस्मत्कल्पितपाठानुसारेण 'परमाणुत्वनिश्चयाभावात्' इति विवक्षा ज्ञेया ॥ ४ निर्विकल्पकं प्रत्यक्षम् ।। ५ यस्मात् ।। ६ चिकल्पाभ्यासस्यानतिक्रमेण || ७विकल्पबुदिम् ।। ८ प्रस्तावः ।। ९ अंशे ।। १० विकल्पबुद्धिम् ।। ११ उत्तरम् ॥ १२ गृहीतागृहीतयोर्विरोधात सत्व-परमाणत्वयोः ॥ १३ निर्विकल्पकस्य ॥ १४ विपर्ययस्य विकल्पस्य च भ्रान्तत्त्वाविशेषात् ॥ १५ दृष्टाध्यवसाथित्वाभावात् ॥ १६ विकल्प: स्वलक्षणालम्बनः [अन्यथा] 30 स्वलक्षणाध्यवसायानुपपत्तेः ॥ १७ निश्रय ।। १८ '५' तस्मात् ] ।। १९ परमाणुल्व-सत्त्वयोरभेदात् त्वन्मते ।। 25 2010_05 Page #89 -------------------------------------------------------------------------- ________________ २४ 37B स्वोपाटीकासहिते द्रव्यालकारे द्वितीये प्रकाशे तत्र सङ्घातं व्याचष्टे-'एकत्वपरिणामे स्कन्धपरिणतो औन्मुख्य न्यादिपरमाणूनों द्वथणुकादिस्कन्धपरिणामानुकूलपर्यायोन्पादारम्भः, औन्मुव्यस्य प्रकर्षः स्कन्धपरिणामानुकूलोनरोत्तरपर्यायवृद्धिः, प्रकर्षस्य पर्यन्त एकत्वपरिणतेरनन्तरः प्राचीनः परमाणुपर्यायः । तावद्धयनुकूलपर्यायोत्पत्तिप्रकर्षगमनं यावदेकत्वपरिणामो नात्मलाभ लभते, एकत्वपरिणामे तु नास्ति प्रकर्षगतिः, अत एकत्वपरिणामात् प्राचीनः परमाणूनां पर्याय औन्मुख्यप्रकर्ष- 5, पर्यन्तः, स च सङ्घातः । ततः सघातात् केचित् स्कन्धाः प्रादुःपन्तीति । __ अथायं सङ्घातः किंरूपाणां परमाणूनां भवतीति । अत्राह-स पूर्वपश्चितरूपः सङ्घातो 38. व्याद्यधिकगुणेन द्वयादिसङ्ख्यया, 'आदि' शब्दात् व्यादिपरिग्रहः, अन्यस्मात् परमाणोरधिको गुण: स्नेह-रूक्षलक्षणो यस्य से तथा । __अयमर्थः-एकगुणस्निग्धस्यापरेण त्रिगुणस्निग्धेन चतुर्गुणम्निग्धेन पश्चगुणस्निग्धेनापि 10 मह सङ्घातो भवति । तथा द्विगुणस्निग्धस्यापरेण चतुर्गुणस्निग्धेन पञ्चगुणस्निग्धेनापि भवति । एवं त्रिगुणादेरपि भाव्यम् । तथा त्रिगुणस्निग्धस्यापरेणैकगुणस्निग्धेन भवति । एवं चतुर्गुणादिस्निग्धस्याप्यपरेण यादिगुणस्निग्धेन भाव्यम् । तथैकगुणरूक्षस्यापरेण त्रिगुणरूक्षेण चतुगुण-पञ्चगुणरूक्षेण वा । तथा द्विगुणरूक्षस्यापरेण चतुगुणरूक्षेण, पञ्चगुणरूक्षेणापि भवति । एवं त्रिगुणादेगपि रूक्षस्य माव्यम् । तथा त्रिगुणरूक्षस्यापरेणकगुणरूक्षेण 15 388 सङ्घातो भवति, एवं चतुर्गुणादिरूक्षस्याप्यपरेण द्वयादिगुणरूक्षेण भाव्यम् । कस्य पुनर्यावधिकगुणेन सङ्घातो भवतीत्याह-स्निग्धस्य रूक्षस्य वा । उत्तरत्र 'विजातीय'ग्रहणादत्र सजातीयेनेति सामर्थ्य गम्यम् । ततः स्निग्धस्यापरेण द्वयाद्यधिकगुणस्निग्धेन रूक्षस्याप्यपरेण द्वयाद्यधिकगुणरूक्षेण सयानो भवतीति स्थितम् । तदत्र द्वयाद्यधिकपदेन समसङ्ख्यगुणानामेकाधिक गुणानां वा सदृशानां परमाणूनां सङ्घाताभावमाह । 20 ते कगुणस्निग्धस्यैकगुणस्निग्धेन, द्विगुणस्निग्धस्य द्विगुणस्निग्धेन, यावदनन्तगुणस्निग्ध स्थानन्तगुणस्निग्धेन, तथैकगुगस्निग्धस्य द्विगुणस्निग्धेन, द्विगुणस्निग्धस्य त्रिगुणस्निग्धेन, 394 यावदनन्तगुणस्निग्धस्यकाधिकानन्तगुणस्निग्धेन, एवमेव रूक्षस्य रूक्षेण सममङ्खय. गुणेनैकाधिकगुणेन वा सङ्घातो न भवतीति सिद्धम् , तथाविधपरिणतिशक्तरभावात् । १ एकत्वपरिणामोन्मुख्यपकर्षपर्यन्तः संघातः ॥ २ एकत्वपरिणामरूपे कार्य ॥ ३ यदनन्तरमेकत्ल- 25 परिणाम उत्पद्यते ।। ४ स व्यायधिकगुणेन स्निग्धस्य कक्षस्य वा ।। ५ परमाणुः ।। ६ एकगुणस्य सतः द्वाभ्यामधिको यः स त्रिगुणः ॥ ७ एकगुणस्निग्धस्य एकगुणस्नेहेन सहादीनाम् ।। ८ एकगुणनिग्धस्य द्विगुणस्नेहेन सहादीनाम् ॥ 2010_05 Page #90 -------------------------------------------------------------------------- ________________ संघातवर्णनम् । २५ ननु स्निग्ध रूक्षगुणयोरुत्कर्षापकतारतम्यं कथं प्रासिध्यद् येनोच्यते याद्यधिकगुणस्येति । उच्यते-तथा दर्शनात् , जलादजाक्षीरस्योत्कृष्टः स्निग्धगुणः, ततोऽपि गोक्षीरस्य, ततोऽपि महिषीक्षीरस्य, ततोऽपि करभीक्षीरस्येत्येवं स्निग्धताया उत्कर्पतारतम्यम् । तथा पांसुभ्यः कणिकानामुत्कृष्टो रूक्षगुणः, ताभ्योऽपि सर्कराणामित्येवं रूक्षताया उत्कर्ष398 तारतम्यमुत्पश्यामः । एषामेव पूर्वापेक्षया स्निग्ध-रूक्षयोरपकर्षतारतम्यं द्रष्टव्यम् । 5 अथ कथं विजातीयानां सङ्घातो भवतीति, उच्यते-विजातीयेन तु विसदृशेन पुनः परमाणुना सह साम्येऽपि समानसङ्ख्यगुणत्वेऽपि सति, मध्यम उत्कृष्टो वा गुण: स्निग्धत्वलक्षणो रूक्षत्वलक्षणो वा यस्य परमाणोस्तस्य सङ्घातो भवति 'विजातीय पदोपादानात् साम्यं गुणसङ्ख्यापेक्षया न पुनर्जात्यपेक्षया. सप्तमी च " यद्भावो मावलक्षणम्" [सि० २।२।१०६] इति योगेन, गुणसाम्यभवनक्रियया सङ्घातभवनक्रियाया लक्ष्यमाणत्वात् । 10 अपि: समुच्चयार्थः । सजातीयानां गुणसङ्ख्यावैषम्ये सङ्घातो भवति, विजातीयानां पुन40A गुण मङ्खयाया वैषम्येऽपि साम्येऽपि भवतीति । तथाहि-द्विगुणस्निग्धस्यापरेण द्विगुणरूक्षेण त्रिगुणरूक्षेण वा तथा द्विगुणरूक्षस्याऽपरेण द्विगुणस्निग्धेन त्रिगुणस्निग्धेन वा, यावत् सङ्ख्याता-ऽसङ्ख्याता-ऽनन्तगुणस्य स्निग्धस्य रूक्षस्य वा सङ्ख्याता-ऽसङ्ख्याता-ऽनन्तगुणेन समधिकगुणेनापि वाऽपरेण रूक्षण स्निग्धेन वा सङ्घातो भवति । तदत्र मध्यमोत्कृष्ट- 15 ग्रहणाद् जघन्यगुणस्य स्निग्धस्य रूक्षस्य वा अपरेण जघन्यगुणेन रूक्षेण स्निग्धेन वा सह 408 सङ्घाताभावमाह । तेनैकगुणस्निग्धस्यैकगुणरूक्षेण, तथैकगुणरूक्षस्यैकगुणस्निग्धेन सङ्घातो न भवतीति स्थितम् ।। तदयं सङ्घातसमासः- सजातीयानां पुद्गलानां यादिमिर्गुणमङ्ख्यावैषम्य एव, जघन्यगुणवर्जानां विजातीयानां पुनर्गुणसङ्ख्यायाः साम्येऽप्येकेन द्वाभ्यां व्यादिभिर्वा वैषम्येऽपि 20 सङ्घातो भवतीति । उक्तं च परममुनिभिः - "निद्धस्स निद्रेण दुआहिएण लुक्रवस्प लुक्खेण दुआहिएणं । निद्धस्स लुक्खेण उवेड बन्धो जहन्नवो विसमे समे वो ॥" [प्रज्ञापनासूत्रे गा० २००] इति । १ सूक्ष्मवालुका ।। २ कर्करिकाणाम् ॥ ३ विजातीयेन तु साम्येऽपि मध्यमोत्कृष्टगुणस्य ॥ ४ 25 '६' [ =विग्रहे षष्ठययन्तम् ] ॥ ५ काका ॥ ६ स्निग्धरूक्षाणाम् ॥ ७ अयेननै( अभिधीयमानै ?)स्सह यथासंख्यम् ॥ ८ उपलक्षणमेतत् , जघन्यस्य मध्यमोत्कृष्टेनापि न संघातः ।। ९ आदिशब्दो व्याख्येयः, याद्यधिकेनेत्यर्थः ।। १० पूर्वाधं सजातीयानां संघात उक्तः ॥ ११ वैषम्ये साम्ये वा ॥ 2010_05 Page #91 -------------------------------------------------------------------------- ________________ स्थोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे अन्ये त्वमिदधति- "एकगुणस्निग्धस्य द्विगुणस्निग्धेनकगुणरूक्षस्य द्विगुणरूक्षेणापि सङ्घातो भवति" [ ] इति । न चायं राजपथः, वृद्धाम्नायेनागमोपनिबन्धदर्शनेन च विसंवाददर्शनात् । अन्यस्त्वाह- "एकगुणस्य व्यधिकादिगुणेनापि सजातीयेन सङ्घातो न भवति, तथा द्विगुणस्याप्यपरेण सजातीयेन द्वयधिकेनैव सङ्घातो भवति, न तु व्यायधिकगुणेनापि, तेन 5 पश्चगुणेन षडादिगुणेन वाऽपरेण सजातीयेनापि मह न सङ्घातः । एवं सर्वत्रापि द्वाभ्या41B मेवाधिक्यमवसेयम् । तथा सजातीयानामिव विजातीयानां मध्यमोत्कृष्टगुणानामपि गुणसङ्खयासाम्ये सङ्घातो न भवति" [ ] इति । तदप्यागमविसंवादीत्युपेक्षामर्हति । ननु सङ्घातः परिणामान्तरोत्पच्या सम्भवति । तत्र किमेकगुणस्निग्धस्त्रिगुणस्निग्धं परिणमयत्युताहो त्रिगुणस्निग्ध एकगुणस्निग्धम् , तथैकगुणरूक्षः त्रिगुणरूक्षं त्रिगुणरूक्षो 10 वैकगुणरूक्षम् , तथा कि द्विगुणस्निग्धो द्विगुणरूक्षं यादिगुणरूक्षं वा, तथा द्विगुणरूक्षो 42A द्विगुणस्निग्धं व्यादिगुणस्निग्धं वा परिणमयतीति ? ___ उच्यते-यादिसङ्ख्ययाऽधिक उत्कृष्टः स्निग्धलक्षणो रूक्षलक्षणो वा गुणो यस्य तोऽधिकगुणो हीनगुणस्य परिणमको भावान्तरापादको भवति, रेणोः क्लिन्नगुडवत् । यथैव हि रूक्षाणां सवतूनामम्भःपतो यादिसङ्ख्ययाऽधिकस्निग्धगुणा: परिणामान्तरोत्पादका दृश्यन्ते 15 तथेवकगुणादेः परमाणोस्त्रिगुणादिः परमाणुः परिणमको भवति । तथा समगुणस्तुल्यगुणसङ्ख्यः परमाणुरन्यस्य परमाणोः परिणम्योऽपि । 'अपि 'शब्दात् परिणमकोऽपि भवति । अत्र 'अपि'ग्रहणात् 'अधिकगुणः परिणमक एव' इत्येवं पूर्व योगेऽनुक्तमप्यवधारणं 42B गम्यते । अधिकगुणः परिणमक एव हीनगुणस्य । समसङ्ख्यगुणानां तु परस्परं परिणम्यत्वं परिणमकत्वं च द्रव्य-क्षेत्र-काल-भावापेक्षया भवतीत्यर्थः ।। 20 तदेवं सङ्घातपदं व्याख्याय मेदपदं व्याचष्टे-भेद इति स्कन्धपरिणामे सति परमाणूनां विलसाप्रयोगाम्यां विश्लेषपरिणामः पार्थक्यपरिणतिर्या स भेद इन्युच्यते ।। कथश्चिदत्यक्तरूपाणां घनादिभावेनेकत्वपरिणतिः स्कन्धः । सत्त्वोपचयाभावेऽपि तथाभावो न विरुद्धः, तुल्यमानयोरपि हि वज्रभेण्डयो१ • दृश्यतां तत्वार्थराजबार्तिक[ ५।३५]प्रभृतिषु अन्येषु ।। २ त्रिगुणादिस्निग्धगुणेन ।। ३ चतुर्गुणेन ॥ 25 । ४ अधिकगुणः परिणमकः ॥ ५ ६ =विग्रहे षष्ठी विभक्तिः ) ॥ ६ बिन्दवः ॥ ७ समगुणः परिणम्योऽपि ॥ ८ भेदो विश्लेषपरिणामः ॥ ९ पार्थक्यरूपा परिणतिः । 2010_05 Page #92 -------------------------------------------------------------------------- ________________ पुनलेषु जैनमतानुसारेण परिणामषादः । रल्पमहत्त्वादिदर्शनात् । तथाप्युत्पाद-व्यय-ध्रौव्याणि पूर्वपर्यायक्षयात् तक्रियासिद्धेः । उत्तरपर्यायश्चोत्पद्यते । तदेव च द्रव्यं तथा परिणमते' । टाणुकादि-सांशपदे श्रोतुः सुगमत्वात् स्कन्धपरिज्ञाने च तद्भेदतद्धर्मरूपत्वेन तत्परिज्ञानादवधीर्य स्कन्धपदं व्याचष्टे-कथञ्चिद् न सर्वथा अत्यक्तरूपाणामनुज्झितपरमाणुत्वानां 5 43A परमाणूनां धनादिभावेन निब(बि)डतापरिणामेन 'आदि'ग्रहणादेकधारणा-ऽऽकर्षणादावन्यधारणा - ऽऽकर्षणादिग्रहः, एकत्वपरिणतिरेकत्वपरिणामोऽविश्लेषपरिणामो य: स स्कन्धः । घनादिभावेनेति विशेषणमेकत्वपरिणतेरेव 'रूपकथनम् । सर्वपरमाणूनां यो घनादिमावेन परिणामो वस्तुसन् कथश्चिदभेदी स स्कन्धः । कथञ्चिदत्यक्तरूपाणामित्यनेन स्कन्धपरिणामेऽपि पर43B माणूनां परमाणुरूपाभावाभावमाह । अत एव स्कन्धभेदे पुनः परमाणव उत्पद्यन्ते, 10 अन्यथा सर्वथाऽप्यसतः परमाणुत्वस्योत्पादो न स्यात् । नित्यत्वादेणूना न प्रादुर्भाव इति चेत् , न, सर्वथा नित्यत्वस्याभावात् । सदकारणवमित्यं व्योमवदिति चेत्, न, पुरनलद्रव्यस्य परिणामिनः स्कन्धभेदस्य च सहकाग्णिस्तद्भावाभावाभ्यां कोरणत्वाभ्युपगमात् । तदुक्तम्-"भेदादणुः" [तचाथै० ५।२७] इति । तस्मात् स्कन्धभावेऽपि परमाणूनां परमाणुत्वं कथञ्चिदस्त्येव । १. अत्र टीकायामेकं 46 . पत्रं लिखिल्या ग्रन्थकारेणैव [ ] एतादृशं चिंह विधाय अपाकृतम् । तत्र च ईदृशः पाठः परित्यक्तो वर्तते46 A " [ ताजनिर्वा विधातुं शक्या । केशानामेवाभावात् । धर्माणां चाश्रयः स एव भवति यो धर्मेभ्यः कथञ्चिदभेदी । न च सदसतोः कथञ्चिदन्यभेदो भवति । ततः कथञ्चिदभेदान्यथानुपपत्त्या द्रव्यावस्थायां पर्याया अपि कथञ्चित् सन्त एवेति कथमिवासतः कस्यचिदप्युत्पादो भवतीति । सम्प्रत्युपसंहरति-तत् तस्मादणूनां 20 सत्योपचयाभावेऽपि सत्त्वाधिक्याभावेऽपि स्थूलता स्कन्धपरिणाम उपपद्यते घटत इति । स्यादेवम्पटाद्यवस्थायामप्यणवः परस्परं विसकलितरूपा एवानेकवृत्तरेकस्य कस्यचिदप्यभावादित्यत आह-न च नैवैते परमाणवस्तदानीम]" ___एवं चैतदनुसारेण द्रव्यालङ्कारसत्रे इतः परं 'तदणूनां सत्त्वोपचयाभावेऽपि स्थूलता उपपद्यते' इति अधिकः सूत्रपाठ: ग्रन्थकाराभ्यां पूर्व लिखित आसीत् , पश्चात्तु ताभ्यामेव स परित्यक्त इति स्पष्टं प्रतीयते ।। २ . दृश्यतां पृ० १८ ५० ९ ।। ३ पूर्वसूत्रोपात्ते ॥ ४ 'अवधीर्य' इत्यनेन सम्बन्धः ॥ ५ सदभेद द्वय- 25 गुकादिभेद तद्धर्मरूपत्वेन सांशरूपत्वेन ॥ ६ द्वयणुकादि-सांशयोः परिज्ञानात् ॥ ७ कथञ्चिदत्यक्तरूपाणां धनादिभावेन एकत्वपरिणतिः स्कन्धः ।। ८ स्वरूप ॥ ९ परमार्थेन सन् ॥ १० अणवो नोत्पद्यन्ते, नित्यत्वात् , आकाशवत् ।। ११ पूरणगलनधर्मरूपस्य पुद्गलद्रव्यस्य ॥ १२ 'अकारणवत्त्वात्' इत्यसिदो हेतुः ।। 15 2010_05 Page #93 -------------------------------------------------------------------------- ________________ 44B स्वोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे ननु स्कन्धलक्षणं तत्सङ्घातेत्यादिना पूर्वममिहितमेव, तत् किं पुनरुच्यते ? न, 44A पूर्व कारण-भेद-धर्मप्रतिपादनेन स्कन्धलक्षणं कृतम् , अधुना तु स्वरूपंप्रतिपादनेनेति न दोषः । स्यान्मतिः-स्कन्धपरिणामे सति परमाणूनां स्वसत्तातः समधिकं यदि किश्चिदुत्पद्यते तदसत् कुतः समुत्पन्नम् ? सर्वथाऽप्यसतः समुत्पादप्रतिषेधात् । अथ नोत्पद्यते, 5 किन्तु यावदेव परमाण्यवस्थायां सत्त्वं तावदेव स्कन्धावस्थायामपि, कथं तर्हि स्कन्धभाव: अधिकस्य कस्यचिदभावादिति ? तन्न, यस्मात् सत्त्वोपचयाभावेऽपि परमाणुसत्त्वस्याधिक्योत्पादाभावेऽपि, तथाभावः परमाणूनां स्कन्धपरिणामोत्पादो न विरुध्यते । यद्यपि परमाणुसवस्य स्कन्धावस्थायामुपचयो नास्ति तथापि स्कन्धभावोऽचिन्त्यरूपत्वात् सङ्गच्छत एव । हेतुमाह-तुल्यमानयोरपि तुल्यं मानं परमाणुसङ्ख्या परमाणुसचं वा ययोस्तथाभृतयो- 10 रपि वन-भेण्डयोः, वजं हीरकादिः, मेण्डं काष्ठविशेषः, अल्प-महत्त्वादिदर्शनात् । 'आदि'ग्रहणात् सारत्वादिपरिग्रहः । समपरमाणुसङ्ख्ययोरपि वज्र-भेण्डयोर्वज्रमल्पं ससारं भेण्डं तु महनिःसारं च प्रत्यक्षतो लक्ष्यते । यथा चैतत्तथा यद्यप्यणूनां स्कन्धा-ऽस्कन्धभावावस्थायां सत्त्वं समानमेव तथापि स्कन्धभावो न विहन्यते, तथा परिणतेरचिन्त्यत्वात् , अन्यथा भेण्डेऽयं भावप्रसङ्गात् । ततस्तै एव तथा परिणमन्ते नाधिकं किश्चिदुत्पद्यत 15 इति कस्यासत: समुत्पादः ? अथ परमाण्यवस्थातः स्कन्धावस्थायां सचं यदि नाधिकं नापि हीन किन्तु तावदेव कथं तीत्पाद-व्यय-ध्रौव्याणि, अधिकस्यानुत्पादात् पूर्वस्य चाव्ययादिति ? उच्यते- तथाऽपीति, यद्यपि पूर्व न हीयतेऽधिकं च नोत्पद्यते तथाऽपि उत्पाद-व्यय-ध्रौव्याणि सङ्गतान्येव पूर्वपर्यायस्य विश्लेषलक्षणस्य क्षयाद् विनाशात् । तस्य च क्षयो विज्ञायते तत्क्रियासिद्धेः, तस्य पर्यायस्य 20 या क्रिया कार्य तस्या असिद्धत्वात् । यां हि क्रियां विश्लेषपरिणामिनः परमाणवचक्रिवांसस्तां घनपरिणामिनो न कुर्वते । एतावता व्ययमाह । तथोतरेपर्यायश्च घनादिभावलक्षण उत्पद्यते । तस्य चोत्पादो विज्ञायते, तस्य पर्यायस्य या क्रिया तस्याः सिद्धेः विद्यमानत्वात् । पूर्वक एव हेतुरनञ् सम्बध्यते । या हि क्रिया धनपरिणामसम्भविनी सा दृश्यते । एतावता समुत्पादमाह । 25 १ तत्संघातभेदत इति कारणम् । द्वयणुकादिभेदः । सांश इति धर्मकथनम् । २ कश्चिदत्यक्तरूपेत्यनेन । ३ सत्योपचयाभावेऽपि तथाभावो न विरुद्धः ॥ ४ तुल्यमानयोरपि हि वज्र-भण्डयोरल्पमहत्वादिदर्शनात ॥५ परिणतेरचिन्त्यरूपत्वाभावे || ६ स्कन्धाभाव ॥ ७ परमाणवः ॥ ८ तथाप्युत्पादव्यय-ध्रौव्याणि ॥ ९ पूर्वपर्यायक्षयात् ॥ १० सूत्रम् ॥ ११ उत्तरपर्यायश्चोत्पद्यते ॥ १२ तक्रियासिद्धेः ।। 45A 458 30 JainEducation International 2010_05 Page #94 -------------------------------------------------------------------------- ________________ बौद्ध मतखण्डनम् । तैदेव चेति पुद्गलद्रव्यं तथा तथा पूर्वपर्यायविनाशेनोत्तरपर्यायोत्पादेन च परिणमते । न पुनरन्यो व्यनेशदन्यः प्रादुरभृत् । एतावतोभयावस्थयोः पुद्गलवावस्थानेन धौव्यमाह । तस्मात् सन्चोपचयापचयाभावेऽप्युत्पादादयो घटन्त एव । न चैते तदाप्यनेकत्वपरिणतय एव, धरणा-ऽऽकर्षणभावात् । अविलक्षणेषु च कुतोऽयं संस्थानवित्तिभेदः ? वासनातः, रूपादि- 5 भेदोऽपि तत एवास्तु । अर्थं तु साधयिष्यामः । 46 B सम्प्रत्यन्यथाप्येकत्वपरिणति साधयितुमुपक्रमते-नै चैते परमाणवस्तदानीमपि स्थूल परिणामकालेऽप्यनेकत्वपरिणतय एव । अत्र नआऽवधारणस्यैवाभावः कथ्यते, नानेकत्वपरिणतेः, तस्याः कथञ्चिदस्माभिरपीष्टत्वात् । धेरणा-ऽऽकर्षणभावात् , वंशाद्यर्वाग्भागे हि ध्रियमाणे समाकृष्यमाणे वा परभागस्याऽपि धरणा-ऽऽकर्षणे दृश्यते । यदि चाणवः स्थूलभाव- 10 कालेऽपि परस्पराऽसंश्लेषिण एव तदा कथमेतदुपपद्यते ? तस्माद्धरणा-ऽऽकर्षणान्यथानुपपत्त्या नाऽणूनां सर्वथाऽप्यनेकत्वम् । किञ्च, अविलक्षणेषु चाधिकस्य कस्यचिदभावात् सर्वत्रैकरूपेषु च रूप-रस-गन्ध-स्पर्श47A परमाणुषु सन्सु कुतोऽयमनुभवसिद्धः संस्थानस्य वृत्तादेवित्तिर्ज्ञानं तस्या भेदो वैचित्र्यं भवति ? यथा हि घटे रूपादिपरमाणवः परस्परासंस्पर्शिनस्तथा पटादावपि, ततश्चोभयत्रापि विश- 15 कलितत्वाविशेषाद् घट-पटादिबुद्धीनामाभासभेदो न स्यात् , रूपादिपरमाणुमात्रग्राहित्वस्य सर्वासा तुल्यत्वात् । तस्माद् बुद्धथाभासभेदनिबन्धनं रूपादिपरमाणुभ्योऽधिकमपि किश्चिदम्युपगम्यम् । अत्र परो हेतुमाह-वासनात इति । यद्यपि सर्वत्र वुद्धीनां परमाणुमात्रमेव विषय477 स्तथाप्याभासभेदो न विरुध्यते, अनादिकालप्ररूढाविद्यावशात्तस्य समुत्पादात् । उत्तरयति- 20 'रूपादिभेदोऽपि रूपपरमाणको रसपरमाणवो गन्धपरमाणवः स्पर्शपरमाणवः इत्येवं परमाणूनां यो मेदः सोऽपि तत एव वासनात एव संस्थान वित्तिभेदवदस्तु । यथा हि संस्थानवित्तिभेदो वासनावशात् पर्यकल्पि तथा किमिति परमाणूनां रूपादिभेदोऽपि न कल्पितः ? सोऽपि वासनाकृत एव कल्पनीयः स्यात् , तद्वित्तिभेदस्य संस्थानवित्तिभेदवदेव वासनाकृतत्वेनैव गतत्वात् । १ तदेव च द्रव्यं तथा परिणमते ॥ २ न चैते तदाप्यनेकत्वपरिणतय एव ॥ ३ सूत्रम् ॥ * आदौ धारणा' इति लिखित्वा पश्चाद् घृष्ट्वा धरणा इति ग्रन्थकाराभ्यामेव संशोध्य कृतम् ॥ ४ अविलक्षणेषु च कुतोऽयं संस्थानवित्तिभेदः ॥ ५ आदिशब्दात् व्यस्र-चतुरस्र-आयामपरिग्रहः ॥ ६ वित्तीनाम् ॥ ७ सूत्रम् ।। ८ रूपादिभेदोऽपि तत एवास्तु ।। ९ परमाणुवित्ति ॥ 25 2010_05 Page #95 -------------------------------------------------------------------------- ________________ स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे अपि च, वासनैव संस्थान वित्तिभेदे निमित्तं वासनापि वा ? नाद्यः, घटोsयमिति विकल्पस्य सनातनत्वप्रसङ्गात् । कदाचित् प्रबोधात् कादाचित्कत्वमिति चेत्, न, प्रबोधोऽपि सहकार्यन्तरं वा वासनापरिपाको वा ? आद्ये वासनैवेति पक्षोपघातः । अत एव परिपाकोऽपि नार्थान्तरकृतः । स्वरूपमात्रकृतत्वे तु सनातनत्वप्रसङ्ग एव । वासनापीति पक्षे 48A तु संस्थानवास्तर्वत्वं स्यात् परमाण्वादीनां सर्वत्र साधारण्यात् । तस्माद्यथा विभिन्न- 5 ज्ञानान्यथानुपपत्तेः परमाणुभेदोऽमीष्टस्तथा संस्थान भेदोऽप्यस्तु तद्बुद्धिभेदस्याप्यन्यथानुपपन्नत्वात् । ३० नन्वयं परमाणुभेदोऽस्माभिरर्वाग्दशावस्थितैरास्थीयते, परमार्थदशायां पुनरयमपि नेष्यत एव परमाणुमात्रस्याप्यनाश्रयणात्, ततो वासनाकृतत्वं परमाणुभेदस्येष्टमेवेति । तन, यस्मादर्थं तु बाह्याभ्यन्तरभेदभिन्नं वस्तु वास्तवमेवेति पुनः साधयिष्यामः । ततः परमाणवो 10 वस्तुसन्त एवेति तेषां भेदकल्पनाया वासनाकृतत्वप्रसंअनं युक्तमेव । नाकल्पिकायां भेदकालुष्यम् । न तर्हि "विकल्पिकायामपि, अगृहीते कल्पनाऽभावात् । प्रमाणं हि स्यात् । अस्वलक्षणत्वेऽन्योन्याश्रयः । अधिकार्थक्रियाकारिणश्च कुतोऽस्वलक्षणत्वम् ? पुनरपि परः प्राह - नौकल्पिकायां न निर्विकल्पके ज्ञाने भेदकालुप्यं संस्थान प्रतिभास- 15 caroङ्को भवति । " te तावत् परमाणूनां संसर्गग्रहे सति संस्थानावभासः स्यात् । न चात्रिकल्पं संसर्गग्राहि । असंसृष्टत्वं हि परमाणूनां भेदो वा, पररूपदेशपरिहारो वा, शून्याकाशयोगो वा अन्तरालवर्तिभिन्नेन्द्रियग्राह्यवस्तुयोगो वा । तत्र न संसैगविभासो 48B रूपाभेदप्रतिभास: परमाणुमात्रपिण्डावभासप्रसङ्गात् । अत एव पररूपदेशस्य परिहारा - 20 मावभासोऽपि नैं । शून्याकाशस्तु नेन्द्रियगोचर इति तद्योगानवभासः कथं संसर्गाव भासः स्यात् । अन्तरालवर्त्तिभिन्नेन्द्रियग्राह्यं वस्तु तु स्पर्शादिपरमाणवः, न चामीपां 25 १ '६' [= षष्ठी विभक्तिरत्र विग्रहे ज्ञेया ] || २ अपिशब्दों हेत्वन्तरसूचकः । तेन वासना हेत्वन्तरं च कारणम् || ३ वासनायाः सदा सद्भावादित्यर्थः ॥ ४ वासनायाः || ५ '६' [ षष्ठी विभक्तिरत्र विग्रहवाक्ये शेया ] || ६ परमार्थत्वम् ॥ ७ शून्यवादिभिः ॥ ८ अर्थे तु साधयिष्यामः ॥ ९ अस्माकं त्वां प्रति । मूलादर्शे 'कल्पिकायामपि ' इति पाठ: ।। ११ नाकल्पिकायां भेदकालुग्यम् ॥ १२ वृत्तत्र्यखादिप्रतिभासः || १३ बृहद्धर्मोत्तर आह || १४ रूपं स्वभावः || १५ '६' [= अत्र विग्रहवाक्ये षष्ठी ज्ञेया ] ।। १६ असंसृष्टत्वाभावः संसर्गः | १७ स्वरूपाभेदप्रतिभासः || १८'६' [= षष्ठी विभक्तिरत्र विग्रहे ज्ञेया ] ॥। १९ अत्राभाव एकदेशः || २० संसर्गात्रभासः || १० 2010_05 Page #96 -------------------------------------------------------------------------- ________________ बौद्धमतखण्डनम् । चा(च?)क्षुषाऽप्रतिभासे संसर्गः प्रतिभातो भवति, न ह्यन्येन्द्रियजज्ञान विषयोऽन्येन्द्रियजे ज्ञानेऽवभासते । ततो निर्विकल्पधियां संसर्गावभास एव नास्ति, कुतस्तद्रूपसंस्थानस्य वितिभेदचिन्ता स्यात् । या पुनरियं संसर्गलक्षणसंस्थानावभासिनी धीः सविकल्पिका सा न प्रमाणम्" [ प्रमाणविनिश्चयटीका पृ० ४६ A (?) ] इति । तदयुक्तम् । संयोगापरपर्यायस्य नैरन्तर्यरूपस्य संसर्गस्य निर्विकल्पकेऽवभासनात् । 5 नैरन्तयं च नाम शुन्याकाशदेशायोगः । न च वक्तव्यं शून्याकाशदेशस्याऽप्रत्यक्षत्वकृतोऽयं नैरन्तर्यावभासो न वैस्तुमत्परमाणुनैरन्तर्यकृत इति, भिन्नदेशयोः शकुन्तयोरन्तरालाकाशाप्रत्यक्षत्वेऽपि नरन्तर्याऽप्रतिभासनात् । तस्माद वस्तूनां संयोगमावा-ऽभावकृतौ नरन्तर्यप्रतिमासा-ऽप्रतिभासौ, न शून्याकाशग्रहणा-ऽग्रहणकृती। ततो नरन्तर्यरूपस्य संस्थानस्याविकल्पधियां भासनाद्वित्तिभेदचिन्ता ज्यायसी । 10 परिहारान्तरं तु वार्तिकेन आह- ने तोति । यदि निर्विकल्पेऽसंसृष्टपरमाणुरूपमात्रावभास एवेष्यते न तु संसर्गरूपसंस्थानावमासस्तāवं सति विकल्पिकायामपि बुद्धौ संस्थानावभासो न स्यात् । अगृहीते निर्विकल्पधियामप्रतिभाते वस्तुनि कल्पनाऽभावाद् विकल्पानुत्थानात् । प्रत्यक्षपृष्ठभाविना हि विकल्पेन यदेव निर्विकल्पके प्रतिभाति तदे49A बाध्यवसीयते नाधिकं किश्चित् । तदुक्तम् "अधिगते तु स्वलक्षणे तत्सामर्थ्यजन्मा विकल्पस्तदनुकारी कार्यतस्तद्विर्षयत्वात् स्मृतिरेव, न प्रमाणम् , अनधिगतवस्तुरूपानधिगतेः" [ हेतु बिन्दौ पृ० ३] इति । यदा च निर्विकल्पके संस्थानावभासो नास्ति तदा विकल्पे कुतोऽयं समायातः ? अपि च, अस्यैवं गृहीतग्राहितया यदप्रामाण्यमभ्यधायि तदपि दरापास्तप्रसरं स्यात् , निर्विकल्पकाऽगृहीतस्यापि संस्थानस्याध्यवसायोत् । तद् विकल्पामासान्यथानुपपत्या निर्वि- 20 कल्पकधिामपि संस्थानावभासोऽभ्युपेयः । स च परमाणुमात्रे वस्तुनि न घटामञ्चति । १ संसर्गरूपसं ॥ २ जैनः ॥ ३ वस्तुसन्तः परमाणवः ।। ४ युक्ताऽस्माकम् || ५ न तर्हि विकल्पिकायामपि ॥ ६ परमाणूनां रूपं स्वभावः, तदेव, मात्रशब्दोऽवधारणे, तस्यावभासः ॥ ७ अगृहीते कल्पनाऽभावात् ॥ ८ निर्विकल्पकेन || ९ स्वलक्षणाध्यवसायी ।। १० कार्यमत्र स्वलक्षणे प्रवर्तनं तदध्यवसायश्च तेन । * दृश्यतां पृ० 144 A ॥११ कार्यरूपत्वात् तस्य विकल्पस्य ।। १२ नाकारणं विषय इति वचनात् ॥ १३ 25 विकल्पस्य ॥ १४ सति ।। १५ विकल्पस्य प्रामाण्यम् ॥ १६ तस्मात् ॥ १७ विकल्पोलेखा || १८ बुद्धौ।। 2010_05 Page #97 -------------------------------------------------------------------------- ________________ ३२ स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे स्यादेवम्-नायं नियमो यनिर्विकल्पकागृहीतं विकल्पो नाध्यवस्यतीति, वस्तुनस्त्रि49 B कालावस्थायित्वस्य सामान्यस्य चाधिकस्यापि ग्रहणादिति । तन्न । हिर्यस्मादेवमधिकार्थ ग्राहकत्वाभ्युपगमे विकल्पः प्रमाणं स्यात् । यथा हि घटप्रत्यक्षादधिकार्थग्राहि पटप्रत्यक्षं पृथगेव प्रमाणं तथा विकल्पोऽपि निर्विकल्पविषयादधिकं वस्तुनो द्रव्यापेक्षया त्रिकालविषयत्वं सामान्यं च सदृशपरिणामरूपं परमार्थसदध्यवय॑न् पृथगेव प्रमाणम् । ननु नाऽनधिगतार्थग्राहकत्वमात्रेणैव ज्ञानस्य प्रामाण्यम् , द्विचन्द्रग्राहिणोऽपि प्रसङ्गात् , किन्त्वनधिगतस्वलक्षणग्राहकत्वेन । यदुक्तम्-- "तस्मादनधिगतार्थविषयं प्रमाणमित्यप्पनधिगते स्वलक्षण इति विशेषणीयम्" [हेतुबिन्दौ पृ. ३] इति । 50A ततोऽनधिगतत्रिकालावस्थायित्वादिग्राहिणोऽपि विकल्पस्य न प्रामाण्यम् , त्रिकाला- 10 वस्थायित्वादेरस्यलक्षणत्वादिति । तन्न, यस्मात् त्रिकालावस्थायित्वादेरेस्वलक्षणत्वेऽस्वलक्षणत्वाभ्युपगमेऽन्योन्याश्रयो दोप: स्यात् । यदि त्रिकालविषयत्वं सामान्यं चावस्तु स्यात्तदा तदध्यवसायिनो विकल्पस्याऽस्वलक्षणविषयत्वेनाप्रामाण्यं स्यात् । यदि च विकल्पस्याप्रामाण्यं स्यात्तदा त्रिकालावस्थायित्वादेरवस्तुत्वं स्यात् । न खलु प्रेमाणोपस्थापितोऽर्थोऽपरमार्थसन् भवति । 15 50B स्यान्मतम्-न प्रमाणग्रायः स्वलक्षणम् , किन्तु यस्पार्थस्य सन्निधाना-ऽसनिधानाभ्यां ज्ञानप्रतिभासभेदः स स्वलक्षणम् । ज्ञानप्रतिभासभेदकश्चार्थोऽर्थक्रियासमर्थ एव । यदुक्तम् "तदेव परमार्थसत् , अर्थक्रियायोग्यलक्षणत्वाद्वस्तुनः" [न्यायविन्दुः १।१४,१५] इति । ततोऽयक्रियाकारित्वं स्वलक्षणत्वम् । तच्च विकल्पविषयस्य नास्ति । यदाह "न च सामान्य काश्चिदर्थ क्रियामुपकल्पयति स्वलक्षणप्रतिपत्तेरूई तत्सामर्योत्पन्न- 20 विकल्पज्ञानग्राह्यम्" [ हेतुबिन्दुः पृ० ३] इति । १ नित्यत्वस्य ॥ २ घटस्वपटत्वादेः ॥ ३ प्रमाणं हि स्यात् ॥ ४ त्रयः काला विषयो यस्य वस्तुनस्तस्य भावस्त्रिकालावस्थायित्वमित्यर्थः ॥ ५ जनाभिप्रायेण उक्तम् ॥ ६ विकल्पः ॥ ७ ज्ञानस्य ॥ ८ आदेः सामान्यम् ।। ९ अस्वलक्षणत्वेऽन्योन्याश्रयः ।। १० ननु विकल्पस्य प्रामाण्यं स्यात् तदुपस्थापितोऽर्थोऽवस्तु स्यादित्याह-न खेति ॥ ११ प्रत्यक्षप्रमा॥ १२ अर्थः ॥ १३ अर्थक्रियायां योग्यं लक्षणं स्वभावो यस्य 25 वस्तुनः॥ १४ उपसंहारः ॥ १५ स्वलक्षणप्रतिपत्तिसामर्थ्य ॥ 2010_05 Page #98 -------------------------------------------------------------------------- ________________ विकल्पग्राह्यस्य अस्वलक्षणत्वपरिहारः । ३३ 51 तन्न विकल्पानामाण्यनिवन्धनं त्रिकालावस्थायित्वादेरस्वलक्षणत्वं किन्त्वर्थ क्रियाऽयोग्यत्वनियन्धनमिति नान्योन्याश्रय इति । अत्राह-अधिकार्थक्रियाकारिणश्च परमाणुमात्रार्थक्रियातः क्षणमात्रावस्थाय्यर्थक्रियातो विशेषार्थक्रियातो वा सकाशादधिकार्थक्रियाकारिणः संस्थानस्य त्रिकालावस्थायित्वस्य सदृशपरिणामरूपसामान्यस्य च कुतोऽस्वलक्षणत्वम् ? किन्वर्थकियायोग्यत्वेन स्वलक्षणत्वमेव 5 स्यात् । विशंकलितपरमाणुमात्रार्थक्रियातो हि घटादिसंस्थानमधिकामेव धारणा ऽऽकर्षण लक्षणां तथा क्षणमात्रार्थक्रियातत्रिकालावस्थायित्वमधिकामेव दाह-पाकादिकां-क्षणमात्रार्थ51B क्रियातश्च त्रिकालावस्थायित्वार्थक्रियाया इदमेवाधिक्यं यत् क्षणमात्रेऽर्थक्रिया न सम्भवति, त्रिकालावस्थायित्वे च सम्भवतीति, एतच्च तृतीये प्रकाशे सप्रकाशं प्रकाशयिष्यामःतथा विशेषमात्रार्थक्रियातः सामान्यमधिकामेव सदृशप्रत्ययरूपामर्थक्रियां करोति । 10 तत् संस्थानादेरर्थक्रियायोग्यत्वेन परमार्थसत्त्वात् तद्ग्राहिणश्च विकल्पस्यानधिगतस्वलक्षणग्राहकत्वेन प्रामाण्यात् प्रमाणविकल्पप्रतिभासिसंस्थानभेदो बाह्यपरमार्थसद्वस्तुभेदनिबन्धनो न वासनामात्रनिबन्धन इति सिद्धम् । दूषणान्तरमाह____कथं चातीन्द्रियाणामविकल्पसंविदि तदापि प्रतिभासः ? 15 भेदोत्पत्तेः । कदा पुनः क्षणिकेष्वियं नास्ति ? वैशिष्टयं तु स्थूलताया अन्यन्न विद्मः । 52A कथं चातीन्द्रियाणामिन्द्रियाविषयाणां परमाणूनामविकल्पसंविदि विकल्पकलङ्कानङ्कितायां धियां तदापि निचयावस्थायामपि प्रतिभासो भवति । अयमर्थः- एकार्थक्रियाकारित्वेनोत्पन्नक्षणेऽपि परपाणवः सर्वथाऽप्यनुज्झित- 20 परमाणुस्वरूपा एव, यथावस्थितवस्तुदर्शन नैरिव कथश्चित् परमाणुरूपपरित्यागस्य भवद्भि स्नाश्रयणात् । अपरित्यक्तपरमाणुन्वरूपाश्च परमाणवः सदाऽप्यग्दिशामगोचर एव, 52B अन्यथा प्रचयक्षणात् प्रागप्युपलम्भः स्यात् । अतो निर्विकल्पकधियामेकत्वपरिणत्यभावे परमाणूनां प्रतिभासो न युज्यते । १ विकल्पाप्रामाण्यं निबन्धनं यस्यास्वलक्षणस्य ॥ २ प्रसः [प्रथमसमास: बहुव्रीहिरित्यर्थः] ॥ ३अधिका- 25 र्थक्रियाकारिणश्च कुतोऽस्वलक्षणत्वम् ॥ ४,५ [ = '६' विग्रहे षष्ठयन्तम् ] ॥ ६ चसः [=चतुर्थसमासः कर्मधारय इत्यर्थः ।। ७ अधिकार्थक्रियाकारित्वमेव भावयति ।। ८ तस्मात् ।। ९ सामान्य || १० चसः [ =चतुर्थसमासः = कर्मधारय इत्यर्थः] || ११ कथं चातीन्द्रियाणामधिकल्पसंविदि तदापि प्रतिभासः ।। १२ अर्वाग्दृशां गोचरत्वे ॥ 2010_05 Page #99 -------------------------------------------------------------------------- ________________ 53A स्वोपज्ञटीकासहिते व्यालङ्कारे द्वितीये प्रकाशे परः प्रश्नोत्तरमाह - 'भेदेन मित्रत्वेन, अप्रचयावस्थातोऽन्यत्वेनेत्यर्थः परमाणूनामुत्पादाद्धेतोरेकार्थ क्रियाकारित्वेनोत्पन्नक्षणकालेऽविकल्पसंविदि प्रतिभासो भवतीति सम्बन्धः । यथा प्रचयात् पूर्वं परमाणवोऽसंस्पर्शिनः प्रचयेऽपि यद्यपि तथाभूता एव तथापि पूर्व नाक्षोपलम्भः किन्तु प्रचर्ये एव, पूर्वापरक्षणयोरेकान्तेनान्यत्वात् । यदि हि य एवाsप्रचयावस्थायां परमाणवस्त एव प्रचयावस्थायामपि स्युस्तदा किमिति पूर्वं 5 नोपलब्धाः पश्चादुपलभ्यन्त इति प्रश्नावसरः स्यात् । किन्तु पूर्वापरावस्थयोरेकान्तभिन्ना एवेति कः प्रभावकाशः १ न खलु यदि पिशाचो नोपलभ्यते तदा घटः किमित्युपलभ्यत इति सकर्णो वदति । तत् परमाणुरूपा परित्यागेऽप्यविकल्प संविदि प्रतिभासो न विरुध्यते । ३४ उत्तरमाह- केदा कस्मिन् काले क्षणिकेषु क्षणमात्रावस्थायिषु भावेध्वियं भेदेनो- 10 त्पत्तिर्नास्ति ? सर्वदाऽप्यस्तीत्यर्थः । यद्यन्यत्वोत्पादमात्रेणोपलम्भा ऽनुपलम्भौ व्यवस्था39 प्येते तदा प्रचयात् पूर्वमपि परमाणवः क्षणिकत्वाच्छतकृत्वोऽन्यत्वेनोत्पन्नाः, सर्वार्थानां परस्परं वैलक्षण्यात् । तत एकक्षणादूर्द्ध्वं द्वितीये क्षणे परमाणुपलम्भ: स्यात्, पूर्वक्षणादन्यद्वितीयक्षणस्योत्पादात् । तद्यदि परमाणवः सर्वदाऽपि परमाणुरूपा एव तदान्यत्वेनोत्पदेऽपि प्रत्यक्षावमामोन घटत एव । स्यादेवम्- न मेदेनोत्पत्तिमात्रेणोपलम्भः किन्त्वेकार्थ क्रियाकारित्वविशिष्टाद् भेदेनोत्पादात्, अतो न व्यभिचारः, अप्रचयावस्थार्या वैशिष्टस्याभावादित्यत आहवैशिष्ट्यं तु स्थूलताया अन्यन्न विद्मः | वैशिष्टयं तु स्थूलतायाः कथञ्चिदेकत्वपरिणति54 रूपाया अन्यद् मिनं न विद्मः । एकान्तानेकत्वपरिणतिषु परमाणुषु मेदेनोत्पत्तिमात्रं प्रचयात् पूर्वमप्यस्ति । प्रचयावस्थायां तु वैशिष्टयमेतदेव जातं यदुत पूर्वमेकत्वपरि - 20 णतिर्नासीत्, सम्प्रति तु सा समस्तीति । ननु नैकस्वपरिणतिर्वैशिष्टधम्, किं तर्हि ? अन्योन्यप्रत्ययापेक्षया सकललोकसाधारण कमपिक्षया चानेकत्वपरिणतीनामेवाणूनामविभागवर्त्तित्वम् । यदुक्तम् " 2010 05 66 १ भेदोत्पत्तेः || २, ३ असंयुक्ताः || ४'७' [ सप्तम्यन्तम् ] ॥ ५ कदा पुनः क्षणिकेष्वियं नास्ति || ६ यदि परमाणुत्वं कथञ्चित् जह्युः परमाणवस्तदानीमेव प्रत्यक्षावभासो घटते ॥ ७ कारण || 25 ८ अदृष्ट ॥ ९ वैशिष्ट्यमिति सम्बन्धः ॥ १०* 'आह च " इत्यभिधाय स्वरचिताः ४५ श्लोका अर्चन हेतु बिन्दुटीकायां [पृ० १०४-१०७] लिखिताः, तेष्विदं वक्ष्यमाणं श्लोकद्वयं वर्तते । "अनन्तरोक्तमर्थजातं सातिरेकं स्वकृताभिः कारिकाभिः प्रतिपादयितुं परमुखेणाह आह चेति " इति पण्डितदुर्वेक मिश्र विरचिते हेतु बिन्दुटीकालोके १० ३४४ ।। 15 Page #100 -------------------------------------------------------------------------- ________________ 54 B बौद्ध मतखण्डनम् । " अन्योन्यप्रत्यया पेक्षास्ते तथास्थितमूर्तयः । कर्मणां चापि सामर्थ्यादविनिर्भागवर्त्तिनः ॥ सन्निवेशेन ये भावाः प्राणिनां सुखदुःखदाः । कर्मभिर्जनितास्ते हि "तेभ्य एवाविभागिनः ॥ " [ हेतुबिन्दुटीका श्लो० ३३-३४, पृ० १०६ ] तत् कृत एकत्वपरिणतिः सिध्यति, धारणा-कर्षणयोग विभागवर्त्तित्वादेवोपपद्यमानत्वादिति ? ३५ तदप्यचारु, अविनिर्भागवर्तित्वस्यापि कथञ्चिदेकत्वपरिणत्यनभ्युपगमे परस्परा55 A संश्लेषिणामणू नाम घटनात् । अपि चान्योन्यप्रत्ययैर्लोककर्मभिर्वा परमाणूनां किमविनिafraiवं कृतमा एकत्वपरिणतिरित्यर्थे न नियामकमुत्पश्यामः, एकत्वपरिणतावपि सर्वस्य सिद्धत्वाद् दोषाभावाच्च । नन्वस्ति दोषो देश - कात्स्यभ्यां वृत्यघटनं रक्तत्वा रक्तत्वादिविरुद्धधर्माध्यासेनाsaकत्वापत्तिश्च । न दोपः, एकत्वपरिणतेः कथञ्चिदवयवेभ्योऽभेदेन वृत्तिघटनात्, एकान्तभेदिन एवं देश- कात्स्न्यभ्यां वृत्त्यघटनात्, अवयवाऽभेदेन कथञ्चिदनेकत्वस्याव्यवयविनोऽभ्युपगमाचं । यद्वक्ष्यामः- अत एवैकन्वा ऽनेकत्व-कम्पा कम्पाद्युपपद्यते " 55 B [पृ० ४३, 68 A ] इति । 66 तदविकल्पज्ञाने प्रतिभासान्यथानुपपच्याऽपि परमाणूनां प्रचयावस्थायामेकत्वमात्मनो भिन्न भिन्नमङ्गीकर्त्तव्यम् । अयं चात्र न्यायः सूचित:- येदिन्द्रियग्राह्यं तत् परमाण्वधिकरूपवत् । यच्चैवं न भवति तन्न तथा, यथैकः परमाणुरप्रचिता बहवो 2010_05 १ सन्तः ॥ * ननु असति एकस्मिन्नवयविनि धारणाकर्षणे कथमुपपद्येयात । मित्याह- अन्योन्येति । ते भागाः । एकसामग्र्यधीनत्वादन्योन्य कारणाधीनापेक्षाः सन्तस्तथास्थितवपुषो येनैकस्याकर्षणे धारणे वाऽन्येषामपि ते भवत इति । न केवलं दृष्टहेतुबलात् तेषां तथा स्थितिः, अपि तु अदृष्टवशादपीति दर्शयन्नाह - कर्मणां चेति । लोकस्यासाधारणचेतनात्मकर्मणामपि सामर्थ्यात् तेऽविनिर्भागवर्तिनः, परस्परं विभागेन न वर्तन्ते । ननु चाकारणस्य कर्मणः सामर्थ्योपवर्णनमयुक्तमित्याशङ्कयाह-सन्निवेशेनेति । हिर्यस्मादर्थे । " कर्मजं लोकवैचित्र्यम् ” [ अभिधर्मकोशे ४|१ ] इति वचनात् कर्मभिर्जनिता इत्याह । तेषामेव प्राणिनां साधारणैरसाधारणैर्वा कर्मभिः, तेभ्यः कर्मभ्य एव तदाधिपत्यादेवेति यावत् अविभागिनो विभागेन न वर्तन्ते " इति पण्डितदुर्वेक मिश्रविरचिते हेतुबिन्दुटीकालोके पृ० ३५१-३५२ ॥ २ परमाणवः ॥ ३ संस्थानेन ॥ ४ अदृहैः || ५ कर्मभ्यः ॥ ६ स किमवयवी अवयवेषु देशेन कात्स्न्येन वा वर्तत इत्यादि ॥ ७ जैनोत्तरम् ॥ ८ अवयविनः ॥ ९ न दोषोऽत्रापि ॥ १० परमाणूनामात्मनः स्वरूपात् सकाशात् प्रचयावस्थायामेकत्वं भिन्नाभिन्नमङ्गीकृत्यम् ॥ ११ विवादाध्यासितं घटादि परमाण्वधिकरूपवत्, इन्द्रियग्राह्यत्वात्, यत् परमाण्वधिकरूपवन्न भवति न तदिन्द्रियग्राह्यं यथैकः परमाणुः, अप्रचिता बहवो वा परमाणव इति व्यतिरेकानुमानम् || 5 10 15 20 25 30 Page #101 -------------------------------------------------------------------------- ________________ ३६ स्वोपज्ञटीकासहिते व्यालङ्कारे द्वितीये प्रकाशे वा । इन्द्रियग्राह्यत्वं हि परमाणूनां रूपविशेषोत्पादेन व्याप्तम् । अन्यथा सदा दर्शनप्रसङ्गः । रूपविशेषं चकत्वपरिणतेरन्यं न विद्मः । अविनिर्मागवर्त्तित्वे चोक्तप्रायम् । तदग्रहे तदग्रहात् तयोरभेदः, न रसेन व्यभिचारात् । तदस्ति तेषां तदेकत्वपरिणतिः । पुनरपि परः प्राह - तदिति तेषामवयवरूपाणां परमाणूनामग्रहे परिच्छेदाभावे 5 तस्य संस्थानरूपस्य कैथञ्चिदेकत्वपरिणतिरूपस्य वाऽवयविनोऽग्रहात् तयोः परमाणुसंस्थानयोरभेदः । यथा घटापरिच्छेदेऽपि पटः परिच्छिद्यत इति घटात् पृथक्सत्ताको साविष्यते तथा यदि परमाणुव्यतिरेकेणापि स्वातन्त्र्येण संस्थानं परिच्छिद्येत तदा 56A परमाणुभ्यः पृथक्सत्ताकं तदपीष्येत । किन्तु सर्वत्रापि परमाणुग्रहणपूर्वकमेवावयविनो ग्रहणम्, अतोऽवयवरूपाः परमाणव एवासौ न पुनस्तदतिरिक्तः, अवयवाग्रहणेऽपि 10 क्वचित् तद्ग्रहणप्रसङ्गात् पटवत् । ज्ञाने तु स्थूलाकारप्रतिभासस्तदाहित एव भ्रान्तः, यदुक्तम् " बहूनां च निरवयवानां प्रतिभासः समुदायविषयः सावयव आभासते [ ] इति । तंत्र तावत् घटात् पटो "व्यतिरेकी च पृथक् च गृह्यत इति युक्तम्, तैयो- 15 त्यैन्तभेदात् । अवयवा ऽवयविनौ तु भेदिनावपि कथञ्चिदभेदिनों, अतः कथं स्वातन्त्र्येण ग्रहणम्, सहैव ग्रहणनियम निबन्धनत्वादमेदस्य | स्थूलप्रतिभासस्तु भ्रान्तो बाधकप्रमाणसम्भवे सति व्यवस्थापयितुं शक्यो नान्यथा । तच नास्ति । 'वृत्यघटना57A नेकत्वकल्पनयोस्तु प्रतिविधानं करिष्याम इति यत् किञ्चिदेतत् । १४ 56 B ' तदग्रहे 20 तथाप्युच्यते-नेति, नावयवा ऽवयविनोरभेदः । रसेन रसपरमाणुभिः तदग्रहात् ' 'इति हेतोर्व्यभिचारात् । स्पर्शग्रहणपूर्वकं हि भवति रसग्रहणम्, न खलु 57 B जिह्वाग्रेणास्पृष्टस्य वस्तुनो रसपरिच्छेदो भवति । न च स्पर्शपरमाणुमात्रा एव रस " १ परमाण्वधिकरूपविशेषोत्पेति । २ रूपविशेषोत्पादाभावे केवलावस्थायामपि दर्शनं स्यादित्यर्थः ॥ ३ * ' तदेकपरिणतिः' इति मूलादर्श ॥ ४ तदग्रहे तदग्रहात् तयोरभेदः || ५ नैयायिकं प्रति ।। ६ जैनं प्रति ॥ ७ यदि परमाण्वतिरिक्तः स्यात् तदाऽवयवेत्यादि । ८ अवयवि ।। ९ परमाण्वाहित || १० जैनोत्तरम् ॥ ११ भिन्नः ॥ १२ घटपटयोः || १३ एतद्रन्थकारापेक्षयाऽत्यन्तं भेदो यायता सवादिनाऽभेदोsपि ॥ १४ नन्वस्ति बाधकं वृत्त्यघटनादीत्याह - वृत्त्येति ॥ १५ रसेन व्यभिचारात् ॥ १६ इत्यस्य हेतोः || 2010_05 25 Page #102 -------------------------------------------------------------------------- ________________ बौद्धमतखण्डनम् । ३७ परमाणवः, तेभेदस्य त्वयैवेष्टत्वात् , तद्वदवयवागृहीतीवग्रहणेऽप्यवयविनो न परमाणुरूपावयवमात्र एवैकत्वपरिणतिरूपोऽवयवीति । एतेन यदप्युक्तम् " यत् सत् तन्निरवयवं यथा ज्ञानम् , सच्च दृश्यमानं नीलम् , सावय[व]त्वे हि दिग्भागभेदनिमित्तो विरुद्धो धर्मः सत्यस्यासत्याख्यो भवति । तेन स्वभाव विरुद्धो- 5 पलब्ध्या सावय[व] त्वाद् व्यावर्त्तमानं सच्वं निरवयवत्वेन व्याप्यत इति स्वभावः" ] इति । तदपि प्रत्युक्तम् । यतः परमाणूनां धर्मित्वे सिद्धसाधनम् , द्रव्यांशनिश्वय[व] त्वात् । स्थूलस्य तु धर्मित्वे आश्रयासिद्धत्वं प्रत्यक्षबाधा च । अत एव प्रसङ्गत्वमपि न । व्याप्तेरसिद्धत्वोच्च, दिग्भागभेदनिमित्तविरुद्धधर्मसंसर्गेण ज्ञानस्याप्यसत्त्वप्रसङ्गात् , न 10 चामूर्तत्वान्न दिगमिसम्बन्धी विरोधाभावादिति । सम्प्रत्युपसंहरति- तत् तस्मादस्ति न पुनर्नास्ति तेषां परमाणूनां तदा प्रत्यक्षग्रहणकाले एकत्वपरिणतिः कथञ्चिदेकत्वपरिणामः । स्थौल्यं संस्थानमेकत्वपरिणति: स्कन्धोऽवयवीत्येकार्था चनयः ॥ छ । तदेवं बौद्धान् प्रति एकत्वपरिणाम प्रसाध्य नैयायिकान् प्रत्याह- 15 सा स्यादवयवाभेदिनी द्रव्यम् । एकान्तभेदे का तेषु तद्वृत्तिः ? समवायः । सा कथं न नभसि ? अजनकत्वात् । तर्हि अग्नौ धूमस्याऽस्तु । न, असमवायिकारणत्वात् । समवायनिबन्धनस्तद्भावः कथं न तस्य ? 58A १ स्पर्श-रसपरमाणूनाम् ॥ २ ७' [ =सप्तम्यन्तं पदम् ] || ३ धर्मोत्तरानुमानम्-विवादाध्यासितं नील निर- 20 वयवम् , सत्त्वात् , यथा ज्ञानम् ॥ ४ व्याप्याभ्युपगमे सत्त्वाभ्युपगमे व्यापकप्रसञ्जनम्-निरवयवत्वमपि ।। ५ प्रतिषेध्यं सावयवत्यम् , तस्य स्वभावोऽसत्त्वमभाव इत्येकोऽर्थः, तस्य विरुद्धं सत्त्वम् , तस्योपलब्धिः ॥ ६ असत्स्वरूपात् ॥ ७ स्वभावहेतुः ।। ८ परमाणूनां धर्मित्व इति, सच्च दृश्यमानं नीलं परमाणुरूपमित्यनेन प्रकारेण धर्मित्वे ॥ ९ सिद्धसाधनमिति । सिदि(द)साधनं नाम दूषणमसिद्हेतावन्तर्भवति । यतो हेतुर्हि सन्दिग्धसाध्यस्य सिद्धयर्थं प्रयुज्यते । अस्य तु हेतोः साध्यमग्रेऽपि सिद्धम् । सिद्धत्वादेव 25 अधिकसाध्याभावादसिद्धत्वम् ।। १० परमाणूनाम् ॥ ११ स्थूलो घटादिः ॥ १२ तव ॥ १३ प्रत्यक्षबाधात पत्राश्रयासिद्धत्वं तत्र प्रसङ्गहेतुसिद्धिः क्रियते. केनोलखेन।। सच्चेष्यते तदा निरवयवमपीष्यताम्' । सोऽपि न ॥ १५ व्याप्तेरसिद्धत्वाञ्चेति । व्याप्तेः सिद्धौ सत्यां प्रसङ्गहेतुर्घटते, अत्र तु सत्त्वनिरवयवत्वयोाप्तिरेवास्माकमसिद्धा ॥ १६ प्रसङगत्वमपि न ॥ १७ तदस्ति तेषां तदेकत्वपरिणतिः ।। 30 2010_05 Page #103 -------------------------------------------------------------------------- ________________ 59B स्त्रोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे सा पूर्वप्रसाधितैकत्वपरिणतिः परमाणूनां कथश्चिदेकत्वपरिणामरूपा स्यात् कथञ्चिदवयवाभेदिनी परमाणुभ्यः कथश्चिदभिन्ना द्रव्यमिति वेदितव्यम् । यदेतद् नैयायिका द्रव्यमित्याहुः सा परमाणूनामेकत्वपरिणतिरेवोच्यते । ___ अत्र च न द्रव्यं साध्यते, तस्य परैरपीष्टत्वात् । किं तर्हि ? कथञ्चिदवयवावयविनोर581 भेदः, तयोः सर्वथापि परैर्भेदस्येष्टत्वात् इति कथञ्चिदभेदमेव साधयितुं परं पृच्छति- 5 59A एकान्तभेदे सर्वथाप्यवयवावय विनोभेदाभ्युपगमे तेषु परमाणुलक्षणावयवेषु तस्यावयविनो वृत्तिः का ? वृत्तिशब्देन किमुच्यते ? अस्माकं तावद् द्रव्यस्यावयवेषु वृत्तिः कथञ्चिदभेद एवोच्यते, भवतां पुनरेकान्तभेदवादिना केति ? परः प्राह- समवायः । वृत्तिशब्देन समवायः सम्बन्ध उच्यते, एतदेव नः सिद्धान्ते अवयवेष्ववयविनो वर्त्तनं यस्तेषु तस्य समवायः सम्बन्धः । अत्राह- 10 सा समवायरूपा वृत्तिरवयविनः कथं न नभसि ? यथा ह्यवयवेषु समवायसद्भावादवयवी वर्तत इत्युच्यते तथा नमस्यप्युच्यतां समवायस्यैकत्व-सवगतत्वाभ्यां तत्रापि भावात् । आकाशमपि समवायिकारणं कथं नोच्यत इत्यर्थः । पर आकाशे वृत्यभावे हेतुमाह- अजनकत्वात् । सा समवायरूपा वृत्तिराकाशे60A ऽवयविनो नोच्यते किन्तु स्वावयवेष्वेव, आकाशस्यावयविनं प्रत्यजनकत्वान् । यो हि 15 येन जन्यते स तत्रैव समवेतः सन् समवायादत्त इत्युच्यते । तच्चैतदवयवेष्वेवास्ति नाकाशे, जनकत्वा-ऽजनकत्वाभ्याम् । अतः समवायसद्भावाविशेषेऽप्यवयवेष्वेवावयविनो वृत्तिरुच्यते, नाकाशे । अत्राह-तीति । यदि तदुत्पादात् तत्र च समवायसद्भावाद्वत्तिरुच्यते, तावं 60व्यवस्थायाममौ धूमस्याऽस्तु सेति सम्बध्यते । यदि हि समवायसद्भावेऽपि जनकत्वा- 20 भावेनावयविनः समवायरूपा वृत्तिराकाशे न भवति तीनौ धूमस्य समवायरूपा वृत्तिरस्तु, अग्नेः सकाशाद्धमस्योत्पादात् समवायस्य चैकत्व-सर्वगतत्वाभ्यां सद्भावात् । 61A परः प्राह-नेति, उत्पादकत्व-समवाययोगयोरपि नाग्नौ धूमस्य समवायरूपा वृत्तिः, असमबायिकारणत्वोत् अग्नेः । नाग्निधूर्मस्य समवायिकारणं किन्तु निमित्तकारणम् , १ सा स्यादवयवाभेदिनी द्रव्यम् ॥ २ एकत्वपरिणतेः पर्यायः ॥ ३ एकान्तभेदे का तेषु तद्- 25 वृत्तिः ।। ४ सूत्रम् ॥ ५ सा कथं न नभसि ॥ ६ सूत्रम् ।। ७ जनकत्वम् ॥ ८ तान्नौ धूमस्यास्तु ॥ ९ सतोः ।। १० सूत्रम् ॥ ११ समवायिरूपं कारणं नाग्निः, किन्तु निमित्तकारणम् ॥ 2010_05 Page #104 -------------------------------------------------------------------------- ________________ एकान्तभिन्नाययविवादिनैयायिकमतनिरासः । समवायिकारणं तु स्वावयवा एव । अतोऽग्नेरुत्पादेऽपि धूमस्य न तत्र समवायरूपा वृत्तिरुच्यते, उत्पादकत्ववत् समवायिकारणत्वस्यापि लक्षणत्वादिति न समवायरूपवृत्तिलक्षणस्यातिव्याप्तिरिति ।। समवायः समवायसद्भावो निबन्धनं कारणं यस्य स तथाभृतस्तद्भावः समवायि61 B कारणत्वं कथं न तस्याग्नेर्भवति । धूमावयवा हि स्वावयविनो जनकत्वेन समवाय- 5 सद्भावेन च समवायिकारणमुच्यन्ते । तदेतदग्नेरप्यस्ति, अग्नेरुत्पादादेकत्व-सर्वगतत्वाभ्यां समवायसद्भावाच्च । ततश्चोत्पादकत्वात् समवाययोगेन समवायिकारणत्वाचाग्नौ धूमस्य समवायरूपा वृत्तिः स्यात् । न चैवम् । अत एकान्तभेदाभ्युपगमे परमाणुष्वक्यविनः समवायरूपा वृत्तिन घटत इति कथञ्चिदभेदोऽभ्युपेयः । तथापि नांशेन, अनंशत्वात् । सर्वात्मनापि, तच्छृन्यतापादात् 10 बहुत्वप्रसङ्गाच्च । अनंशस्य अंशानंशकल्पनावद् वृत्तेरप्ययोगः, एकान्तभेदिवृत्तेस्तद्व्याप्तेः । अधिकोत्पत्तौ च तुलानतिविशेषः स्यात्, उपलक्षणं च, महत्त्वात् उपलभ्यत्वात् । गुरुत्वं च, पतनधर्मकत्वात् गुणानां गुणान्तरारम्भाच्च । जलादयो मत्स्यादीनामेव गुरुत्वं प्रतिवध्नन्ति, पतनस्खलनदर्शनात् । नैवमवयविनः। यदा त्वणव 15 एव तथा परिणमन्ते तदा न दोषः ।। अथवा भवेदवयवेष्ववयविनः समवायरूपा वृत्तिस्तथापि नांशेन नैकदेशेनाक्यविनो62A ऽवयवेषु वृत्तिर्घटते। अवयवी हि प्रत्यवयवं किमेकदेशेन वर्तते उत सर्वात्मना? तत्र नेकदेशेन, अनंशत्वादवयविनोंऽशाभावात् । अवयविनो हि स्वावयवा एवांशाः, तेषु च वृत्तिचिन्ता प्रारब्धा, अंशान्तराणि च न सन्तीति कथमेकदेशेन वृत्तिर्घटेत ? 20 न केवलं नांशेन, सर्वात्मनापि कात्स्न्ये नाप्यवयविनोऽवयवेषु वृत्तिन घटते, कुतः ? तच्छून्यतापादात् । तेषां यस्मिन्नवयवी वर्तते ततोऽन्येपामवयवानां शून्यतापादादवयविराहित्यापत्तेः प्रसङ्गात् । अथवा तेनाऽत्रयविनाऽऽकान्तावयवस्य शून्यतापत्तिप्रसङ्गात् , १ समवाय निवन्धनस्तद्भावः कथं न तस्य ॥ २ धूमाव ।। ३ सूत्रम् ।। ४ अवयविराहित्यप्रसङ्गात् || ५ अवयवानां मध्ये ॥ ६ अवयवे ॥ ७ सर्वात्मना ॥ ८ पूर्वा ॥ ९ अवयविरहित्यप्रसङ्गात् ॥ 25 १० यदा सर्वात्मना एकमवयवं व्याप्य द्वितीयमपि सर्वात्मना व्याप्रोति तदा पूर्वस्यावयवस्यावयविराहित्यं स्यात्, न यककालं सर्वात्मनाऽवयवद्वयं व्याप्तुं शक्नोतीत्यभिप्रायः ।। 2010_05 Page #105 -------------------------------------------------------------------------- ________________ स्थोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे ततोऽन्यत्र वृत्तेः । न केवलमतेः, बहुत्वप्रसङ्गाच्च न सर्वात्मना वृत्तिर्घटते, प्रत्यवयंवं 62 B द्यवयवी परिसमाप्य वर्तते, सर्वेऽपि चावयवा अवयविना व्याप्ता दृश्यन्ते, अतो बहुत्वं प्रामोति । यावन्तोऽवयवास्तावन्तोऽवयविनः प्राप्नुवन्तीत्यर्थः । अतोऽवयवेष्ववयविनो भेदाभ्युपगमे वृत्तिन घटत एव । ___ननु यस्यांशेन सर्वात्मनापि च वृत्तिः सम्भवति तत्रांशानंशविकल्पना शोभां 5 विभृयात् , यथा कुन्दकलिकासु सूत्रतन्तोः । यत्र पुनरंशा एवाऽसम्भविनस्तत्रांशा63A नंशवृत्तिविकल्पना केवलं बहुभाषित्वमेव सूचयति । तदंशानशकल्पनानपेक्षमवयवी वर्त्तत इत्येतावदेवोच्यतेऽस्माभिरिति । न, अनंशस्येति । यथाऽनंशस्यांशानंशकल्पनाया अयोगस्तथा वृत्तेरपि, न वै निरंशः सन् कोऽपि कापि वर्तमानोऽस्माकमसत्सीत् । यस्मादेकान्तभेदिवृत्तरेकान्तेन मेदिनो 10 वर्तनस्य तद्याप्तेः ताभ्यां देश-सर्वात्मभ्यां व्याप्तत्वात् । भिन्नो हि पदार्थः कचि63 B द्वर्तमानः कश्चिद्देशेन वर्त्तते, यथा कुन्दकोरकेषु सूत्रतन्तुः, कश्चित् सर्वात्मना यथा भाजने नारङ्गफलम् । तदयमप्यवयवी यद्यवयवेषु वर्तेत तदा देश-काराभ्यामेव, प्रकारान्तरेण वृत्तरदर्शनात् , तद्देश काय॑यो दिवृत्तिव्यापकयोरभावात् तव्याप्याया वृत्ते रप्यवयविन्यभावः प्रामोति । अस्ति च वृत्तिः । तस्मादभेद एव कथश्चिदङ्गीकर्तव्यः। 15 64A अपि च, यदि परमाणुभ्योऽधिकोऽवयवी उत्पद्यत इत्युच्यते तदाऽधिकोत्पत्तौ च तुलानतिविशेषः स्यात् । यावद्धि विशकलितमृत्तिकाकणाक्रान्तम्य तुलादण्डस्य नमनं ततोऽधिकतरमेव पिण्डाकान्तस्य प्राप्नोति, यदि सत्यमवयवी स्वावयवेभ्योऽधिक: समुत्पद्यते । न च तुलानतिविशेपो दृश्यते । ___स्यान्मतम्- सन्नपि तुलानतिविशेषो न गृह्यतेऽवयविन: सूक्ष्मत्वादित्यत आह- 20 "उपलक्षणं चेति, स्यादिति सम्बन्धः । न केवलमधिकोत्पत्तौ तुलानतिविशेषः स्यात् , 64B तुलानतिविशेषस्योपलक्षणं चेति चार्थः । कुतः ? मेहत्त्वादयविनो महाद्रव्यत्वात् । यद्यवयवी सूक्ष्मः स्यात्तदाल्पतरत्वेन सन्नपि तुलानतिविशेषो नोपलभ्येत, किन्यवयवी महान्। अतः कथमनुपलेंम्भः तुलानतिविशेपस्यापि, महत्वात् ? महत्वं पुनरवयविनः सिद्धम् . "उपलभ्यत्वादक्षगोचरत्वात् । न खलुपलभ्यत्वं महत्त्वं व्यभिचरति। तदुक्तम्- 25 १ तच्छून्यतापादाद्धतोः ।। २ सूत्रम् ॥ ३ अनंशस्यांशानंशकल्पनावद् वृत्तेरप्ययोगः ॥ ४ एकान्तभेदिवृत्तेस्तव्याप्तेः ॥ ५ नारङ्गस्य भाजने सर्वात्मना प्रवेशो वृत्तिः ॥ ६ सूत्रम् ॥ ७ सूत्रम् ॥ ८ उपलम्भः स्यादित्यर्थः ॥ ९ सूत्रम् ।। १० तुलानतिविशेषस्य ॥ * अत्र 'लम्भो विशेषस्यापि महत्त्वादिति इति पूर्व लिखित्वा ग्रन्थकारेणैव पश्चात् संशोध्य 'लम्भः तुलानतिविशेषस्यापि महत्वात् इति कृतम् ।। ११ कुतः ।। १२ सूत्रम् ॥ १३ कार्य कर्तृ ॥ १४ कारणम् ॥ १५ भवद्भिः॥ 30 2010_05 Page #106 -------------------------------------------------------------------------- ________________ एकान्तभित्रावय विवादिनैयायिकमत निगमः । " महत्त्वादनेकद्रव्यवत्वाद् रूपविशेषाच्च द्रव्यं प्रत्यक्षम् ” [वैशेषिकसूत्रे ४।१।६] इति । तस्मादधिकोत्पत्तौ तुलानतिविशेषस्तदुपलम्भश्च स्यादिति । स्यादेतत्-अधिकोत्पत्तावपि गुरुत्वाभावेन तुलानतिविशेषो न भवतीति । तन्न । यस्माद् गुरुत्वं च स्यादिति सम्बन्धः । पैतनधर्मकत्वादवयविनोऽधःपातदर्शनात् । 65A न खलु गुरुस्पर्शाभावेऽधःपातः सम्भवति, तस्य तद्वेतुकत्वात् । यदयोचाम- 5 "अधोगतेर्गुरुः" [ पृ. ३] इति । न च स्वगतगुरुत्वाभावेऽप्याश्रयगुरुत्वादेवाधः-- पातः, रूपादीनामप्यभावप्रसङ्गात् , आश्रयरूपादिमिरेव प्रत्यक्षत्वादिघटनात् । यत्तक्तम् " अवनतिविशेपानुपलम्भश्च कार्ये मक्षिकादिगुरुत्वसम्पर्केणापि समान इति । तथाहि-तन्तुषु मीयमानेषु मक्षिकादिसम्पर्केऽप्यवनतिविशेषो नोपलभ्यते । न च 10 तद्गुरुत्वस्यासचम् " [ प्रशस्तपादभाष्यटीका व्योमवती पृ० ६३०] इति । 65B तदयुक्तम् । तन्तुगुरुत्वाद् मक्षिकागुरुत्वस्यातिस्वल्पत्वेन नतिविशेषस्यातिसूक्ष्मत्वात् प्रतिपत्तनैपुण्याभावाच सतोऽप्यनुपलक्षणम् , न पुनरम्त्येव न । यत्र पुनर्मक्षिकागुरुत्वमधिकं प्रतिपत्तनैपुण्यं च भवति तत्र नतिविशेषोऽवश्यमुपलभ्यत एव । न खलु केवलगुलाफलाक्रान्तस्य मक्षिकालेक्षाविलगुनाफलाक्रान्तस्य च तुलादण्डस्य तावतीमेव नतिमति- 15 निर्मललोचनाः पश्यन्ति । गुरुत्वं चाप्रत्यक्षं परेऽभ्यमंसत, अतस्तदुक्तेनैव हेतुना साध्यते । यदाहुस्ते "गुरुत्वं जल-भृम्योः पतनकर्मकारणमप्रत्यक्षं पतनकर्मानुमेयं संयोगै-प्रयत्नसंस्कारविरोधि" [ प्रशस्तपादभाष्ये ] इति । तदवयविनो गुरुत्वभावात्तुलानतिविशेषोपलम्भः प्रामोति ।। 20 66A १ सूत्रम् || २ सूत्रम् ॥ ३ गुरुत्वमपि कुत इत्याह ।। ४ गुरुत्वहेतुकत्वात् ।। ५ पतनकार्यदर्शनाट् गुरुत्वं कारणमनुमीयते ।। ६ अवयवि ।। ७ अवयवरूप ॥ ८ इति वाच्यम् , कुतः १ ॥ ९ अवयविद्रव्ये ॥ १० मक्षिकादि ।। ११ णां [=मक्षिकाणां] ॥ १२ एक ।। १३ लक्षसंख्यया बहुत्वं लक्ष्यते ।। १४ एकगुञ्जा । १५ किन्त्वधिका नतिं पश्यन्तीत्यर्थः ॥ १६ नन्ववयविनो गुरुत्वस्य प्रत्यक्षत्वं किमिति नोक्तम् १ किमिति हेतुतासाधनं कृतमित्याह- गुरुत्वमिति ॥ १७ 'पतनधर्मकत्वात्' इत्येवंरूपेण ॥ १८ संयोगप्रयत्नसंस्कारा 25 विरोधिनो यस्य, तत्र संयोगो विरोधी पततो बदरस्य कुण्डयोगेनाधःपाताभावः, पक्षी स्वकार्य प्रयत्नेन धरति, धनुषा मुच्यमानो बाणो वेगाख्येन संस्कारेण न पतति ।। १९ वेग ॥ 2010_05 Page #107 -------------------------------------------------------------------------- ________________ स्वोपज्ञटीकासहिते द्रव्यालङ्कारे वितीये प्रकाशे न केवलं पतनधर्मकत्वादवयविनो गुरुत्वम् , तथा गुणानां गुणान्तरारम्भाच्च । यथा ह्यवयवगुणा रूपादयोऽवयविनि रूपादिगुणानादधति तथा गुरुत्वमपि । न च गुणानां गुणान्तरारम्भणमसिद्धम् , भवद्भिरभ्युपगतत्वात् । तदुक्तम् ____ " अपाकजरूप-रस-गन्ध-स्पर्श-परिमाणकत्वैकपृथक्त्व-गुरुत्व-द्रवत्व-स्नेह-वेगाः कारणगुणपूर्वकाः " [प्रशस्तपादभाष्ये ] इति । ततः कथमवय विनो गुरुत्वाभावेन तुलानतिविशेषो न स्यात् ? ननु यथा समत्स्येन केवलेन चाम्भसा समाक्रान्तस्य तुलादण्डस्य तावत्येव 66B नतिर्दृश्यते अथ चाम्भसो मिन्नो मत्स्यो गुरुत्ववांश्च तथाऽधिकावयव्युत्पत्तावपि स्यादिति । उच्यते-जैलादयः, आदिशब्देन दुग्धघृतादिग्रहः, मत्स्यादीनामेव, आदिशब्दात् काष्टादिग्रहः, गुरुत्वं प्रतिबध्नन्ति तुलानत्यादिकार्यकरणासमर्थ कुर्वन्ति । एवकारः सर्वत्र प्रति- 10 बन्धकत्वाभावार्थ: । गुरुत्वकार्य तुलानतिविशेषः । जलादिमिश्च मत्स्यादीनां गुरुत्वं सदपि स्वकार्याकरणक्षमं क्रियते, अतः कथं जलादिभ्यो मत्स्यादीनामाधिक्येऽपि तुलानतिविशेषः स्यात् ? यत्र तु पाषाणादौ जलादिना गुरुत्वं न प्रतिवध्यते तत्र भवत्येव नतिविशेषः । गुरुत्वप्रतिबन्धश्च पतनस्खलनदर्शनात् मत्स्यादेरधः पततो जलादिना स्खलन- 15 67 दर्शनादवसीयते। अत एव च मत्स्यादयो जलादीनामुपरिष्टादेव प्लवन्ते, नाघो निम्जन्ति । नैवमवयविनः, यथा पतनम्खलनदर्शनेन मत्स्यादिगुरुत्वस्य जलादिना प्रतिबन्धोऽवसीयते नैवमवयवैश्वयविगुरुत्वस्य प्रतिबन्धोऽवसातुं शक्यः । मत्स्यादयः पापाणादयश्चान्यत्र क्वचित् पतन्तो दृष्टाः । यदा जलादौ पाषाणादय एवाधः पतन्ति न 20 मत्स्यादयस्तदाऽवसीयते जलादिना मत्म्यादीनां गुरुत्वं प्रतिबद्धमिति । अवयवी 67B तु सर्वदाऽपि स्वावयवाधारः क्वचिदपि नाधः पतन्नुपलब्धोऽतः कथं पतनस्खलन दर्शनेनास्य गुरुत्वप्रतिबन्धः प्रत्येतुं शक्यः । न च मेर्वा दिवदधःपतनानुपलम्भेऽप्यवयविनो गुरुत्वप्रतिबन्धोऽस्तीति वाच्यम् , संयोग-प्रयत्न-संस्काराणामेव गुरुत्वं प्रति भवता विरोधित्वाभ्युपगमात् । न चैतदवयविन्यस्तीति । तद् गुरुत्वस्याप्रतिबद्धत्वात् 25 तलानतिविशेषः स्यादिति । १ सूत्रम् ॥ २ जलादयो मत्स्यादीनामेव गुरुत्वं प्रतिबध्नन्ति ॥ ३ कोऽर्थः ? मत्स्यादीन् प्रति प्रतिबन्धकत्वं जलस्य, न पाषाणादीन् प्रति ॥ ४ मत्स्यादीनां गुरुत्वप्रति ।। ५ सूत्रम् ॥ ६ बन्धः कथं ज्ञायते इत्याह || ७ * दृश्यतां पृ० ४१ पं० १८ ।। ८ विरोधि कारणम् ।। ९ किन्तु समवाय एवास्ति ॥ 30 Jain Education Intemational 2010_05 Page #108 -------------------------------------------------------------------------- ________________ ४३ एकान्तभिन्नावय विवादिनैयायिकमतनिरासः । नन्वयं तुलानतिविशेषो युष्मत्पक्षेऽपि प्रामोति, कथञ्चिदेकत्वपरिणतेरधिकाया उत्पादादिति । उच्यते- यदा त्वणव एव नाधिकं किश्चित् तथा घनादिभावेन परिणमन्तेऽनेकत्वपरिणाममपहाय कथञ्चिदेकत्वपरिणाममुपयन्ति सदाऽस्माकं तुलानति68A विशेषदर्शनलक्षणो दोषो न भवति । वयं हि त एवाणवस्तावन्मात्रसत्ताका एवैकत्व भावमनुभवन्ति न पुनस्तेभ्यः किश्चिदधिकमुत्पद्यत इति प्रपन्नाः, अतोऽधिकस्य 5 लवस्याप्यनुत्पादात् कुतो नतिविशेषदर्शनप्रसङ्गः स्यात् ? तदयमवयवेभ्यः स्यादभिन्नः । अत एव एकत्वा-उनेकत्वकम्पा-ऽकम्पायुपपद्यते । तत् स्यादवयवाभेदी स्कन्धो द्रव्यम् । सम्प्रति प्रस्तुतमुपसंहरति-तंत् तस्मादयमवयवी अवयवेभ्यः सकाशात् स्यात् कथश्चिदभिन्नः, एकान्तभेदे पूर्वोदितदोषप्रसङ्गात् । अत एवेति यत एवावयवेभ्य कथ- 10 चिदमिन्नोऽवयवी अत एवैकत्वा-ऽनेकत्व-कम्पा-ऽकम्पाद्युपपद्यते घटमानकम् । आदिशब्दाद् रक्तत्वारक्तत्वादिग्रहः । एकोऽवयवी, अवयवेभ्यो भेदात् । अत एवाचलश्च । अवयव68 B चलनेऽप्यचलनात् । तथाऽनेकः, अवयवेभ्योऽभेदात् । अत एव चलच, अवयवचलने चलनात् । एवं रक्तत्वारक्तत्वाद्यपि भावनीयम् । ननु कथमेकस्यैवैकानेकत्वाद्युपपद्यते विरोधादिति । उच्यते-किमिदमेकत्वमने- 15 कत्वस्य विरुद्ध मिति पृष्टो व्याचष्टां भवान्-'किमेकान्तेन उत कथञ्चित् ? तत्र न पूर्वम् , अनभ्युपगमात् । द्वितीयं पुनरनेकत्वनान्तरीयकमेव । अन्यथा कथश्चिचमेव न स्यात् । विरोधात् कथञ्चित्रमेवासिद्धमिति चेत् । न । विरोधो हि द्विष्ठः, तत्र कथञ्चिदेकत्वस्य किमेकान्तानेकत्वेनेति कथश्चिदनेकन्वेनेति पूर्वकमेवावर्त्तते । अथानुपलम्भात् कथश्चिदेकत्वाघटनमुच्यते तदप्यसङ्गतम् , कथञ्चिदेकत्वस्यैवोपलम्मात् । 20 तथाहि-घटपटवत् सर्वदाऽवयवाक्यविनो: पार्थक्येनाऽनुपलम्मादभेदोपलम्भः। अयमस्य पटम्याञ्चल इति प्रत्ययाद् भेदोपलम्भश्चेति । अस्तु तहि तस्यैव युगपत् तदेशत्वमतदेशत्वं च विगेधः । न । विरोधलक्षणाभावात् । न हि तद्देशसंसर्गविधौ नियमेन १ यदा त्वणव एव तथा परिणमन्ते तदा न दोषः ॥ २ तदयमवयवेभ्यः स्यादभिन्नः॥ ३ अत एवैकत्वा-ऽनेकत्व-कम्पा-ऽकम्पायुपपद्यते ॥ ४ अवयवी ॥ ५ किगेकान्तेनेति । किमे- 25 कान्तैकत्वमेकान्तानेकत्वेन सह आहोस्वित् कथञ्चिदेकत्वं कथञ्चिदनेकत्वेन सह विरुदमिति विकल्पद्वयम् ॥ ६ तत्रैव देशेऽस्तित्वं तत्रैव नास्तित्वमेवलपणमित्यर्थः ॥ ७ प्रस: [-प्रथमसमास: बहुव्रीहि रित्यर्थः] || ८ सोऽदेशो यस्य ॥ 2010_05 Page #109 -------------------------------------------------------------------------- ________________ 10 ४४ स्थोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे देशान्तरसंसर्गनिषेधः । तद्देशत्व-तंददेशत्वयोस्तु स्याद्विरोधः । तच्च नेष्यते, देशान्तरविधानेन तद्देशत्वस्यानिषेधात् । एवं कम्पा-ऽकम्प-रक्ता-रक्ता-ऽऽवृता-ऽनावृत-गृहीताऽगृहीतत्वादीनामपि विरोधः परिहरणीयः ।। एतेन यदुक्तम् "नापि स्थूल एको विषयस्तधावभासी, पाण्यादिकम्पे सर्वस्य कम्पप्राप्तः । 5 अकम्पने च चलाचलयो: पृथक् सिद्धिप्रसङ्गाद्वस्त्रोदकवत् । एकस्यावरणे सर्वस्यावरणप्रसङ्गः, अभेदात् । न वा कस्यचिदावरणमित्य विकलं दृश्येत ।" तथा " रक्ते चैकस्मिन रागः, अरक्तस्य वा गतिः। अवयवरागे वाऽवयविरूपमरक्त मिति रक्तारक्तं दृश्येत । तस्मान्नैकः कश्चिदर्थोऽस्ति यो विज्ञानं सरूपयति" [प्रमाणविनिश्चयः पृ० २६२ - ] इति, तत् प्रत्युक्तम् , सर्वस्यापि कम्पा-ऽकम्पादेरविरोधेनावयवाभेदादनेकैत्वेन च घटनात् । सम्प्रत्यवयवेभ्योऽवयविन एकान्तभेदनिराकारकमनुमानमुच्यते-अवयवी नावयवेभ्य 69 A एकान्तभिन्नः, कार्यद्रव्यत्वे सति तत्संयोगाविषयत्वात् । यः पुनयस्मादेकान्तभिन्नः स तेन सह कार्यद्रव्यत्वे सति संयोगाविषयोऽपि न भवति, यथा घटात् पटः। एकान्तभेदः कार्यद्रव्यत्वे सति तत्संयोगविषयत्वेन व्याप्तः, तद्विरुद्धश्चायं कार्यद्रव्यत्वे सति तत्सं- 15 योगाविषयत्वलक्षणो हेतुरिति व्यापकविरुद्धोपलब्धिः। तदवयवावयपिनोः कथञ्चिदभेद एव सम्बन्ध इति स्थितम् । 69 B सम्प्रति प्रस्तुतमुपसंहरति-तत् तस्मादवयवाभेदी अवयवेभ्यः कथश्चिदमिन्त्रः स्कन्धो द्रव्यं परपरिकल्पितं द्रव्यमुच्यते, नान्यत् किञ्चित् । १ यत्रैवं प्रयोगः क्रियते-अत्र देशेऽस्ति, तत्र देशान्तरनिषेधो न हि । यत्र तु 'अत्रैवास्ति' इत्यवधारण- 20 सहितः तत्र देशान्तरनिषेधः स्यादिति भावः ॥ २ किमेकान्तकम्प एकान्ताकम्पेन आहोस्वित् कथञ्चित् कम्पः कथञ्चिदकम्पेन सह विरुध्यत इति विकल्प्य पूर्वप्रकारेण परिहारः ।। ३ बृहद्धर्मोत्तरेण ।। ४ अवयविनः ।। ५ पाणेः ॥ ६ अवयविनः ।। ७ अवयवे ॥ ८ सर्वस्यावयविन इति द्रष्टव्यम् ॥ ९ अथ न रागस्तर्हि अरक्तस्य वा गतिर्ज्ञानं स्यात् ॥ १० ज्ञानम् ।। ११ किंचान्यद् दूषणम् ॥ १२ अवयविनः ।। १३ तैरवयवैः सह संयो॥ १४ 'संयोगाविषयत्वात्' इत्येवोच्यमाने परस्य सत्तया व्यभिचार: स्यात् यतः सत्तायाः 25 समवाय एवेष्यते परैरिति 'कार्यद्रव्यत्वे ' इति विशेषणम् । कार्यत्वे सतीति क्रियमाणे गुणैर्व्यभिचारः स्यादिति द्रव्यपदम् । इति परस्य व्यभिचारनिरासाथै विशेषणानि । द्रव्यत्वे सतीति क्रियमाणे आकाशादिभिर्व्यभिचारः स्यात् ॥ १५ प्रतिषेध्यस्य एकान्तभेदस्य व्यापकं ' कार्यद्रव्यत्वे सति संयोगविषयत्वम् ', तस्य विरुद्धं कार्यद्रव्यत्वे सति संयोगाविषयत्वम् , तस्योपलब्धिः ॥ १६ तत् स्यादवयवाभेदी स्कन्धो द्रव्यम् ।। 2010_05 Page #110 -------------------------------------------------------------------------- ________________ पुद्गलभेदवर्णनम् । मनस्तमःशब्दोद्योतादयस्तभेदाः । भावमनोहेतुः करणविशेषात्तः स्कन्धो मनः अचेतनासर्वगतापरमाणुद्रव्यत्वात् पौद्गलिकम् , अन्यथा स्पर्शवत्त्वाभावेन तदभावः । मूर्तकरणत्वाञ्च चक्षुरादिवत् । अतश्च स्पर्शवत् । न च शरीरान्यत्वे सर्वविषयज्ञानहेतुरित्येवास्पर्शवत् । परमाण्वन्यत्वे सति अपौद्गलिकत्वादात्मा 5 अस्पर्शवान् । विभुत्वं च स्यात्, अचेतनास्पर्शद्रव्यत्वात्, निष्क्रियत्वं च । तद् मनः पौद्गलिकम् । तदेवमणूनां स्कन्धस्य च स्वरूपमभिधाय स्कन्धभेदानभिदधाति-मैन इति । आदिशब्देन छाया-कर्म-प्राणापानादिग्रहः । तस्य पुद्गलभेदस्य स्कन्धस्य भेदाः प्रकाराः। तत्र मनःस्वरूपामुच्यते-भावमनोहेतुर्यः स्कन्ध इति सम्बन्धः । भावमनो जीवस्य 10 10A परिणामविशेषः, तस्य हेतुः यतः पुद्गलस्कन्धाजीवस्य भावमनो भवतीत्यर्थः करण विशेषो मनःपर्याप्तिनामा जीवस्य शक्तिविशेषः, 'तेनाऽऽत्त आत्मना गृहीतः स्कन्धोऽनन्तानन्तमनोयोग्यवर्मणापरिणामरूपो मन इत्युच्यते । स्कन्ध इत्येकवचनं जात्यपेक्षम् , न ह्येको द्वौ त्रयो वा पुद्गलस्कन्धा मनीभवन्ति, किं तर्हि ? बहवः । सम्प्रति मनस: पौगलिकत्वं साधयति-अचेतनेति । पुद्गलाः प्रयोजनमुत्पादका 15 अस्य “प्रयोजनम्" [ सि० ६।३।११७] इतीकणि पौद्गलिकम् , पुद्गला अवयवभूता अस्य सन्ति “अतोऽनेकस्वरात्" [सि० ७२१६] इतीके "प्रज्ञादिभ्योऽण" [सि० ७।२।१६५] इति स्वार्थिकेऽणि वा पौद्गलिकं मन इति प्रकृतम् । तत्र 10B 'अचेतन 'पदोपादानाजीवेन न व्यभिचारः असर्वगतोपादानान्नाकाशादिना, 'अपरमाणु' पदोपादान परमाणुना, द्रव्योपादानान्न गुण-कर्म-सामान्य-विशेषादिभिः । मनः पौगलिकम् , 20 अचेतनासर्वगतापरमाणुद्रव्यत्वात् घटादिवदिति । १ * मूर्तकरणत्वावा चक्षुरादिवत् । मूर्तत्वेन स्पर्शवत्त्वाच्च । न च सर्वविषयज्ञानहेतुरित्येव अस्पर्शवत । द्रव्यत्वे सति सकृत् सर्घमूर्ताभिसम्बन्धाहत्वादात्माऽस्पर्शवान् , नैव मनः । विभुत्वं च स्यात्' इति मूलादर्श सूत्रपाठः ॥ * ॥ २ मनस्तमःशब्दोद्योतादयस्तभेदाः ॥ ३ पुद्गलो हि पूर्व विभेद उक्तः 'अणवः स्कन्धाश्च' [पृ० १८ पं० ७] इति, तत्र 25 स्कन्धलक्षणस्य भेदस्य भेदा एते ॥ ४ भावमनोहेतुः करण विशेषात्तः स्कन्धो मनः ॥ ५ क्षयोपशमो ज्ञानं वा ।। ६ करणभूतेन ॥ ७ का ॥ ८ अचेतनासर्वगतापरमाणुद्रव्यत्वात् पौगलिकम् ॥ 2010_05 Page #111 -------------------------------------------------------------------------- ________________ ४६ स्वोपाटीकासहिते व्रज्यालङ्कारे द्वितीये प्रकाशे विपक्षे बाधकमाह- अन्यथा यदि पौद्गलिकत्वं नेष्यते तदा स्पर्शवत्त्वाभावेन तदभावस्तस्याचेतनासर्वगतापरमाणुद्रव्यत्वस्याभावः स्यात् । तदियं व्यापकानुपलब्धि: । अवेतनासर्वगतापरमाणुद्रव्यत्वं स्पर्शवत्वेन व्याप्तं घटादावुपलब्धम् , तस्य च व्यापकं पौद्गलिकत्वम् , ततो यदि मनः पौद्गलिकं न स्यात्तदा स्वव्यापकनिवृत्या स्पर्शवचं निवर्तेत । तथा चाचेतनासर्वगतापरमाणुद्रव्यत्वमपि । 5 71 न केवलमचेतनासर्वगतापरमाणुद्रव्यत्वात् , तथा 'मूर्तकरणत्वाच्च पौद्गलिकं मनः, चक्षुरादिवदिति साधर्म्यम् । आदिशब्देन शेषेन्द्रियग्रहः । मूर्तग्रहणं भावमन-इन्द्रियाऽऽकाशादिमिः करणग्रहणं च परमाणुभिर्व्यभिचारनिरासार्थम् । पौद्गलिकं मनः, जीवस्यार्थपरिच्छेदकर्मणि मूर्तरूपकरणत्वात् , द्रव्यरूपचक्षुरादीन्द्रियवत् । __ न चक्षुरादीनां मूर्तकरणत्वेन पौगलिकत्वम् , कि तर्हि ? प्रतिनियतभूतगुण- 10 व्यजकत्वेन । यत्पृथिव्यादिभृतगुणव्यञ्जकं यदिन्द्रियं तत् तस्य पृथिव्यादिभूतस्य कार्यम् , तथा च तद्रूपमिति चेत् । न । स्ववियसभिकर्षे: स्वगुणैश्च व्यभिचारात् । यथा हि घ्राणं पृथिवीगन्धस्याभिव्यक्षकमेव घ्राणार्थसन्त्रिकर्षों घाणस्थो गन्धश्च । यथा वा चक्षुः स्वविषयरूपाभिव्यञ्जकमेवं चक्षुर्विषयेस त्रिकर्षश्चक्षुरूपं च । तथा च 71B गुण-सन्निकर्षयोर्भूतगुणव्यमकत्वात् पार्थिवादिवप्रसङ्गः, एवं स्पर्शन-रसनयोरपि, कर्ण- 15 शुष्कुल्यवष्टब्धाकाशरूपश्रोत्रन्द्रियेण व्यभिचागच्च । कार्यद्रव्यत्वे सतीति विशेषणादेदोष इति चेत, क एवं सति वक्रोक्तिमृतेऽस्मत्पक्षाद् भेदः? य एवार्थो मूर्तकरणत्वादित्यस्य स एवार्थः कार्यद्रव्यत्वे सति प्रतिनियतभूतगुणव्यमकवादित्यस्यापि । अभिव्यमकं हि करणमेवेति यत् किश्चिदेतत् । । 72A अथ मनसः स्पर्शवचमाह-अतश्च स्पर्शवत् । अथ प्रमाणसिद्धात् पौद्गलिकत्वाद् 20 मनः स्पर्शवदेवाभ्युपगन्तव्यम् । ततो यदुक्तम् “न च मनसः स्पर्शवत्वे प्रमाणमस्ति, मनस्त्वजातीयस्य स्पर्शवकार्यस्यानुपलब्धेः" [प्रशस्तपादभाष्यटीका व्योमवती पृ० ४२७ ] इति, तत् प्रत्युक्तम् । न च मनस्त्वजातीयस्थ स्पर्शवकार्यस्यानुपलम्मोऽस्ति । यस्मादनित्यत्वाद् मनःस्कन्धस्यौदारिकादिस्कन्धपरिणामाभ्युपगमेन स्पर्शवकार्यसम्भवात् । 25 १ अन्यथा स्पर्शवत्वाभावेन तदभावः ॥ २ प्रतिषेध्यम् अचेतनासर्वगतापरमाणुद्रव्यत्वम् , तस्य व्यापकं स्पर्शवत्त्वम् , तस्यानुपलब्धिः ॥ ३ मूर्तकरणत्वाञ्च चक्षुरादिवत् ॥ ४ भावेन्द्रियम् ॥ ५ श्रोत्रमाकाशम् ॥ ६ परः ।। ७ यच्च तत् पृथिव्यादिभूतं च, तस्य गुणः, तस्य व्यञ्जकत्वम् ॥ ८ 'इन्द्रिय चार्थेन' इति सन्निकर्षः ॥ ९ एतेषामपि पौद्गलिकत्वं स्यात् ॥ १० ओस् [=षष्ठीद्विवचनम् चक्षुर्विषययोः सन्निकर्ष इत्यर्थः] ॥ ११ तन्न गुणसन्निकर्षाभ्यां व्यभिचारः । 2010_05 Page #112 -------------------------------------------------------------------------- ________________ पुद्गलभेदवर्णनम | न चैचं स्पर्शवच्चे सति शरीरान्तराशु सञ्चरतो मनसो वायोरिव प्रतिस्खलने क्वचिदिन्द्रियान्तरेणासम्बन्धाश्चिरं रूपादिविषयस्यापरिच्छेदप्रसङ्गः, मैनसः शरीरव्यापित्वेन सञ्चारस्यैवाभावात् । न च व्यापकत्वेन मनसो युगपत् सर्वेन्द्रियसम्बन्धात् युगपत् सर्वेन्द्रियज्ञानोत्पत्तिप्रसङ्गः, सर्वेन्द्रियावरणक्षयोपशमस्य मिन्ननिमित्तापेक्षत्वेन युगपदसम्भवात् । तेन यदुक्तम्- " तथा स्पर्शवत्वे सति मनसः शरीरे सञ्चरतो वायोरिव 5 प्रतिस्खलने क्वचिदिन्द्रियान्तरेणाऽसम्बन्धादनेककालं रूपादेर्विषयस्याग्रहणमपि स्यात् । न चैतत् सुषुप्तावस्थामन्तरेण दृष्टम् " [प्रशस्तपादभाष्यटीका व्योमवती पृ० ४२७ ] 72B इति, तदपि निरस्तम् । तस्मात् पौङ्गलिकत्वाद् मनः स्पर्शवत् सिद्धम् । स्यादेवम्- 'मनोऽस्पर्शवत्, शरीरान्यत्वे सति सर्वविपयज्ञानोत्पादकत्वात्, आत्मवत् ' इति प्रमाणबाधितं मनसः स्पर्शवच्चं कथं पौहलिकत्वमुपकल्पयेदित्यत आह- 10 न च शरीरान्यत्वे सर्वविषयज्ञानहेतुरित्येवास्पर्शवत् । न चेति । शरीरान्यत्वे सर्वविषयज्ञानहेतुरित्येवं (च) मनो न चास्पर्शवदिति सम्बन्धः । कुतः ? परमाण्वन्यत्वे सति अपौद्गलिकत्वादात्माऽस्पर्शवान् । परमाण्वनिष्पाद्यत्वादात्माऽस्पर्शवान् स्पर्शरहितः सिद्धः । परमाणुमिव्यभिचारपरिहारार्थं परमाण्वन्यत्वे सतीति विशेषणम् । ४७ 15 शरीरान्यत्वे सति सर्वविषयज्ञानोत्पादकत्वादिति हेतुरप्रयोजकः । आत्मा हि परमाण्वन्यत्वे सत्यपौगलिकत्वात् स्पर्शरहितः, न पुनः शरीरान्यत्वे सर्वविपयज्ञानोत्पादकत्वात् । अस्य च साध्यव्यापकत्वं यथा - यो योsस्पर्शः स स परमाण्वन्यत्वे सत्यपौगलिक:, यथाssकाशादीनि । यः पुनः शरीरान्यत्वे सर्वविपयज्ञानोत्पादकः न स परमाण्यन्यत्वे सत्य पौगलिकः, यथा ज्ञानसामग्रीपतितोऽर्थ इत्युपाधिलक्षणयोगादुपाधि73B त्वम् । निश्चितानैकान्तिको वा ज्ञानसामग्रीपतितेन सर्वविषयज्ञानोत्पाद के नार्थेनैवेति । अत आत्मदृष्टान्तेन शरीरान्यत्वे सति सर्वविषयज्ञानोत्पादकत्वाद्धेतोर्ना स्पर्शवत्वं मनसः सिध्यति । आत्मनि प्रकारान्तरेण तस्य सिद्धत्वात् तत् पौगलिकत्वाद् मनसः स्पर्शवत्वं सिद्धम् । 20 १ उत्तरम् ॥ २ स एव वक्ति ॥ ३ अस्पर्शवत्त्वाद् द्रव्यानारम्भकत्वम् । अस्पर्शवत्त्वं मनसः शरीरान्यत्वे सति सर्वविषयज्ञानोत्पादकत्वादात्मवत् सिद्धम् । अस्माचात्मवदेव सजातीयद्रव्यानारम्भकत्वम् " इति 25 प्रशस्तपादभाष्यटीकायां न्यायकन्दल्याम् पृ० २२५ ॥ ४ * अत्र पाठस्य धृष्टत्वात् सम्यक् पठितुं न शक्यते, अतो दित्याह इति पाठोऽप्यत्र सम्भवेत् ।। ५ सूत्रम् || ६ सूत्रम् ॥ ७ शरीरान्यत्वे सति सर्वविषयज्ञानोत्पादकत्वादिति । कोऽर्थः १ स्पर्शवत्यपि दर्शनात् ॥ 2010_05 Page #113 -------------------------------------------------------------------------- ________________ ४८ स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे यदप्युक्तम् " न च मूर्तत्वेन स्पर्शोऽनुमातव्यः, तद्विरहेण चाऽमृतत्वम् , मूर्तत्वस्य स्पर्शविरहे विरोधाभावात् । अवैभवनिमित्तं हि मूर्तत्वम्” [प्रशस्त किरणावली पृ० १०३] इति, 744 तदपि नातिनिपुणम् , अस्पर्शवतोऽचेतनद्रव्यस्याऽवैभवस्यव पापीयस्त्वात् , अविभोरचेतनद्रव्यस्य स्पर्शवत्वेन व्याप्तत्वात् , व्यापकाभावे व्याप्यसद्भाव एव च विरोध इति । 5 ___ एतदेवाह-विभुत्वं चेति । यदि स्पर्शभावो मनस: स्यात्तदा विभुत्वं च स्यात् , अचेतनास्पर्शद्रव्यत्वात् , अचेतनस्यास्पर्शस्य च सतो द्रव्यत्वात् । अचेतनपदेनात्मना अस्पर्श74B पदेन परमाण्वादिभिर्व्यभिचारनिरासः । यदचेतनमस्पर्शवच्च द्रव्यं तदस्माकं भवतां च मते विश्वेव, यथा धर्माऽधर्मा-ऽऽकाशानि । प्रसङ्गश्चायं विपर्ययनिष्ठस्ततो न हेत्वसिद्धिः, विपर्ययहेतोापकामावस्य सिद्धन्वात् । 10 ____ अयमत्र निष्यन्दः - प्रसिद्धव्याप्यव्यापकमावयोर्मध्यादेकं व्याप्यं वादिन मभ्युपगमय व्यापकाभ्युपगमः प्रसञ्जयते । यदि स्पर्शरहितं मनः प्रपद्यथास्तदाऽचेतना75A स्पर्शद्रव्यस्यावश्यं वैभवदर्शनाद् वैभवमप्यस्य मन्येथाः । भवति हि व्याप्यस्य शिंशपा त्वस्य सम्मवेऽवश्यं व्यापकस्य वृक्षत्वस्य सम्भवः । ततः प्रसङ्गविपर्यय: क्रियते । यदि मनसो वैभवं न स्यात् तदाऽचेतनास्पर्शद्रव्यत्वमपि न स्यात् , भवति हि व्याप- 15 कस्य वृक्षत्वम्याभावेऽवश्यं व्याप्पस्य शिशपात्वस्याभाव: । व्यापकवैभवाभावश्चोभयवादिसम्प्रतिपन्नः । ___ कः पुनर्विभुत्वे दोषः ? ज्ञानयोगपद्यम् । मनसो विभवे हि एकेन्द्रियग्राह्या इव नानेन्द्रियग्राह्या अपि रूपादयः सकृदेव ज्ञायेरन् , कारणयोगपद्यात् । तज्ज्ञानायोगपद्यमिच्छता मनसो वैभवं नष्टव्यम् । अस्पर्शवत्वे च तदुपतिष्ठते । तदेनेकदोषो- 20 पस्थापकमस्पर्शत्वमेव मनसो नैष्टव्यमिति । न केवलं विभुत्वम् , तथा निष्क्रियत्वं च मनसः स्यात् अवेतनास्पर्शद्रव्यत्वादाकाशवत् । प्रसङ्गविपर्ययभावनाऽत्रापि पूर्ववदेव । सम्प्रत्युपसंहरति-तत् तस्मादचेतनासर्वगतापरमाणुद्रव्यत्वाद् मूर्तकरणत्वाद् मूर्तत्वेन स्पर्शयचाच मनः पौगलिकमिति स्थितम् । १. “वाऽमूर्तत्वम् , मूर्तस्य स्पर्शविरहे विरोधाभावात् , विभवस्य च परममहत्त्वेन सह विरोधादित्याह- 25 क्रियावत्त्वान्मूर्त मन इति ।" इति मुद्रितायां किरणावल्यां पाठभेदः ॥ २ विभुत्वं च स्यात् ॥ ३ सूत्रम् ॥ ४ अचेतनास्पर्शद्रव्यत्व ॥ ५ सूत्रम् ॥ ६ तन्मनः पौगलिकम् ॥ ७ * दृश्यतां पृ० ४५ टि० १॥ 2010_05 Page #114 -------------------------------------------------------------------------- ________________ मनःस्वरूपम् । ४९ 66 75 B न खलु विजातीयमारम्भकम्, ननु मनःस्कन्धस्य परमाणुभ्य उत्पादो न घटते, आरम्भकभावा घटनात् । विजातीयानामनारम्भकत्वम् " [ प्रशस्त० किरणावली पृ० ४१] इति वचनात् । सजातीयं च मनसो मन एव स्यात् । किन्त्वेवं मनः प्रादुर्भावे कारणभूताने के मनःप्रसङ्गः, " द्रव्याणि द्रव्यान्तरमारभन्ते " [ वैशेषिकसूत्रे १|१|८ ] इति वचनात् । न चैकशरीरेऽनेकमनः सद्भावोऽस्ति, प्रतिशरीरमेकत्वेन 5 स्य व्यवस्थानात्, अन्यथा युगपदेव ज्ञानोत्पत्तिः स्यादिति । तन्न, अवान्तरजातिभेदेऽपि सामान्य वृद्गलत्वैकजात्यपेक्षया सजातीयानां परमाणुनामारम्भकत्वघटनात् । अवान्तरजातिभेदापेक्षयापि विजातीयत्वाभ्युपगमे तन्तुपटयोरप्यारभ्यारम्भकभावाभावप्रसङ्गात्, परस्परासम्भव्यवान्तरजात्याधारतया तयोरपि 76A विजातीयत्वात् । ततो यथा पार्थिवत्वसामान्यापेक्षया सजातीयत्वेन तन्तवः पटारम्भका भवन्ति तथा पुद्गलत्वसामान्यापेक्षया सजातीयत्वेन परमाणवो मनस इति न दोषः । अथवा मनोवर्गणारूपाः पुद्गला ये मनस्त्वेन परिणमन्ते ते मृत्पिण्ड इव घटस्य मनसः सजातीयाः सन्त्येव, किं कुटिलभणितिभिः ? मनसः प्रतिशरीर मेकत्वं पुनरदृष्टनिबन्धनम् विचित्रा हि कारणशक्तयः, अन्यथेन्द्रियाणामपि पञ्चत्त्रव्याघातप्रसङ्ग इति । 6 " ननु मन एवासिद्धमतः कस्य पौगलिकत्वं स्यात् । इत्येवं वादिनं प्रति मन:साधकमनुमानमुच्यते विकल्प उपादान - प्रत्ययापेक्षः, प्रतिनियतविषयज्ञानत्वात्, चाक्षुषादिवत् प्रत्ययश्च मनः । अन्यथा ऽतिप्रसङ्ग इति । 2010 05 , विकल्प इति विकल्पज्ञानं धर्मि, उपादान-प्रत्ययापेक्षः, उपादानं परिणामि- 20 76 B कारणम् प्रत्ययाः सहकारिणः, तदपेक्षग्त अन्य इति साध्यम् । प्रेतिनियतविषयज्ञानत्वदिति " हेतुः । चाक्षुषादिवदिति निदर्शनम् । आदिशब्दाद् रासनादिग्रहः । यथा चक्षुरादि १ कारणभावा ॥ २ " तस्मात् सजातीयानामेवारम्भकत्वं न विजातीयानामिति स्थितम् ” इति प्रशस्तपादभाष्यस्य उदयनाचार्यविरचितायां किरणावल्यां टीकायाम् पृ० ४१ || ३ मनसस्तावत् पुद्गला एवारम्भकाः । ते सजातीयस्य सत आरम्भकत्वाद्धेतोः प्रत्येकं मनोरूपा एष्टव्याः, अतोऽनेकत्वप्रसङ्गः ॥ ४ अनेकद्रव्यं द्रव्यमिति ॥ ५ मनसः || ६ मनसोऽनेकत्वात् ॥ ७ * °यापेक्षः, ज्ञानत्वात्, इति मूलादर्श पाठः || ८ विकल्प उपादान - प्रत्ययापेक्षः । ९ प्रतिनियत विषयज्ञानत्वाश्चाक्षुषादिवत् ॥ १० प्रतिनियतो विषयो ग्राह्यो यस्य । एतावता सर्वविषयग्राहकस्य केवलज्ञानस्य निरासः || 10 15 25 Page #115 -------------------------------------------------------------------------- ________________ ५० स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे ज्ञानमालयज्ञानलक्षणमुपादानं प्रत्ययांश्च चक्षुरादीनपेक्षते तथा विकल्पोऽपि । प्रेत्ययश्चेति यः प्रत्ययो विकल्पेनापेक्ष्यते स चास्मन्मते मन इत्यभिधीयते । ननु प्रत्ययो मन एव भवतीति कथम् , अदृष्टादेरपि सम्भवादित्यत आह778 अन्यथेति, यदि प्रत्ययो मनो नेष्यते, किं तर्हि ? अन्यशङ्कयाऽऽत्मा प्रलोभ्यते, तदा ऽतिप्रसङ्गः स्यात् , अन्यत्राप्यनुमानेऽन्यशङ्कया प्रस्तुतविघातस्य कतुं शक्यत्वात् । 5 इदमुक्तं भवति-सत्स्वपि रूपा-ऽऽलोक-मनस्कारेषु निमीलितलोचनाद्यवस्थासु विज्ञानस्याभावात् पुनश्चोन्मीलितलोचनाद्यवस्थासु मावाद् विज्ञानकार्य कारणान्तरसापेक्षमित्येवं भवद्भिरपीन्द्रियाणामतीन्द्रियाणामनुमानमन्वज्ञायि, यद् भृत्तिः " इन्द्रियादीनां तु विज्ञानकार्यस्य कादाचित्कत्वात् सापेक्षत्वसिद्धया प्रसिद्धिरुच्यते 'किमप्यस्य कारणमस्ति' इति" [ 10 ततश्चेन्द्रियानुमानेऽपि शक्यं वक्तुं यत् तत् कारणान्तरं तददृष्टादि भविष्यति । ततश्चे778 न्द्रियसत्ताऽपि सन्दिग्धा स्यात् प्रत्यक्षानुमानयोरघटनादित्येवमतिप्रसङ्गः । स्यान्मतम्-इन्द्रियानुमाने कारणान्तरमदृष्टमयुक्तम् , तस्य सदा सन्निहितत्वेन निमीलितलोचनाद्यवस्थास्वपि ज्ञानोत्पादप्रसङ्गादिति । तदेतन्मनोऽनुमानेऽपि समम् । शक्यं ह्यत्रापि वक्तुम्-नादृष्टं विकल्पस्य प्रत्ययः, सदा सन्निहितत्वेन सुप्त-मूठिता- 15 वस्थायामपि तदुत्पाद प्रसङ्गात् । इतिर्मनोऽवसरविसर्जनं व्याहरति । उक्तं मनास्वरूपम् । यथानिर्देशं तमःस्वरूपमुच्यतेतेजसैवाऽपवर्त्यः स्कन्धस्तमः । पौद्गलिकत्वं तु विधि-स्वातन्त्र्याभ्यां चक्षुर्ग्राह्यत्वात् । स्पर्शवत्त्वेऽपि परिणामविशेषात् प्रदीपप्रभावदप्रतिघातः । रजोवत् स्पर्शानुपलम्भोऽपि । खण्डादर्शनं च । न 20 च भाऽभावः, अल्प-कृष्ण-महत्त्वप्रतिभासायोगाद् विधिग्रहाच्च । अत एव नालोकादर्शनम् । न चानाश्रयो गुणः । नाप्यारोपप्रत्ययोऽस्खलितः सर्वभावी वा । तत् पौद्गलिकं तम इति । १ प्रत्ययश्च मनः ।। २ अन्यथातिप्रसङ्ग इति ॥ ३ अदृष्टादिशङ्कया ।। ४ धर्मात्तरवार्तिकम् ॥ ५ विज्ञानस्य कार्यस्य ।। ६ शप्तिः ॥ ७ केनोलेखेन ॥ ८ ज्ञानस्य ॥ ९ प्रस्तुतविघातस्य कर्तुं शक्य- 25 स्वादित्येवरूपः ।। १० - ‘परिणामभेदात् ' इति मूलादर्श पाठः॥ 2010_05 Page #116 -------------------------------------------------------------------------- ________________ तम.स्वरूपम् । तेजेसेति । तेजसैव सूर्या-चन्द्रमा प्रदीप-रत्नाद्यालोकेनाऽपवर्त्यः स्वरूपात् प्रच्याव्यः A परिणामान्तरमापाध: स्कन्धो यः स तम इत्युच्यते । तत्र तेजसापवर्त्य इत्येतावदुक्ते चन्द्रज्योत्स्ना-जलादिभिर्व्यभिचारः स्यादित्यवधारणम् , तेषामन्येनाप्यपवर्त्यत्वात् । पौद्गलिकत्वं स्विति तमसः पौगलिकत्वं पुनर्विधि-स्वातन्त्र्याभ्यां चक्षुद्यत्वात् । अभावानुल्लेखो विधिः । अपरायत्तत्वं स्वातन्त्र्यम् । विधिपदेनाभावस्य स्वातन्त्र्यपदेन 5 गुणादीनां चक्षुःपदेन चात्मादेनिरासः । अयं च प्रमाणार्थः - तमः पौगलिकम् , विधि-स्वातन्त्र्याभ्यां चक्षुर्ग्राह्यत्वात् , पटादिवदिति । विधि-स्वातन्त्र्याभ्यां चक्षुर्ग्राह्यत्वं रूपवश्वेन व्याप्तम् । रूपबच्चावश्यं पौद्गलिकमेव । न चाश्रयासिद्धिः, 'तमः'शब्दवाच्यस्य कस्यचिद्धर्मिण उभयसिद्धत्वात् । न च हेतुरसिद्धविशेषणोऽसिद्धभेदः, अन्धकारोऽयमिति प्रत्यये घटाभावोऽयमिति 10 प्रत्ययवदभावोल्लेखस्याननुभवात् । न हि निशि मषीनिचयाकारमन्धकारमवधारयन्नमुग्धधीरभावाभासमात्मनो ज्ञानमनुभवति । ननु 'आलोकाभावोऽयम्' इति प्रत्ययस्तमोविषय इत्युभयसिद्धम् , न चात्राभावो. लेखाननुभवोऽस्ति, तत् कथं नासिद्धविशेषणो हेतुरिति ? तस्किमेतावता तमस एकान्तेनाऽभावरूपत्वं सिद्धयेत् ? एवं ह्यस्थालोकाभाववत्वं स्यान्मालोकाभावरूपत्वम् । न हि घटः 15 'पटाभावोऽयम्' इति प्रत्ययविषयन्वेन पटाभावरूपो भवति, किन्तु पटाभाववानेव । कथं तर्हि आलोकाभावोऽयमन्धकार इति प्रतीतिः समानाधिकरणा? आलोकाभावा-ऽन्धकारयोः कथञ्चित्तादात्म्यादिति बमः, भावांशा-ऽभावांशयोः सर्वत्र कथञ्चिदभेदात् । अत एव पटाभाववानयं पटामावरूपो वेति द्वयमपि भेदा-ऽभेदार्पणया घटे न विरुध्यते । अयमर्थः- तमो द्रव्यं भावा-ऽभावांशरूपम् । तत्र य एष इदं तम इति प्रत्ययो 20 भावरूपावभासी स भावांश विषयः, अमावांशरूपानुल्लेखात् । य एष पुनरालोकाभावोऽयमिति प्रत्ययोऽभावरूपावभासी सोऽभावांशविषयः, भावांशरूपानुल्लेखात् । तत आलोकामावप्रत्ययस्य तमोविषयत्वेऽपि विधिरूपप्रत्ययविषयत्वं तमसो न विरुध्यत इति । ____एतेन यदाह भीमहावीर जन आराधना केन्द्र कोवा (गांधीनगर) पि300000 १ तेजसवापवयः स्कन्धस्तमः || २ चन्द्रज्योत्स्ना हि सूर्यतेजसाऽपवर्त्यते घनादिमिश्च । एवं जलाद्यपि ॥ 2. ३ पौगलिकत्वं तु विधिस्वातन्याभ्यां चक्षुर्मानत्वात् ॥ ४ आकाशादीनाम् ॥ ५ किं तर्हि १ अभावोल्लेखानुभवोऽस्त्येव ।। ६ आचार्यः ।। ७ उदयनः ॥ 2010_05 Page #117 -------------------------------------------------------------------------- ________________ ५२ स्वोपज्ञटीकासहिते वध्यालङ्कारे द्वितीये प्रकाशे विधिमुखस्तु प्रत्ययोsसिद्ध: । ने हि नञोऽप्रयोग इत्येव विधिः, प्रलयविनाशा वसानादिषु व्यभिचारात् । नञर्थान्तर्भावेन वाक्यार्थे पदप्रयोग इति तु समं समाधानमन्यत्राभिनिवेशात् " [ प्रशस्त० किरणावली पृ० १३ ] इति, 80 9 " तदपाक्रियत, प्रलयादिप्रत्ययानां नञोऽप्रयोगेऽपि निषेधरूपत्वस्य युक्तत्वात्, क्षय प्रलयविनाशा ऽवसानध्वनीनामेअसा नञ इवाभाववाचित्वात् । नैवं तमोन्धकारादीन् शब्दानभाव - 5 वचनान् शाब्दिकाः सङ्गिरन्ते । ततो न प्रयोगाभावाविशेषेऽप्यन्धकारप्रत्ययो विधिरूप एव, प्रलयादिप्रत्ययस्तु निषेधरूप:, इति स्थितं तमसः पौगलिकत्वम् । ? ननु महतः पुद्गलस्कन्धस्य स्पर्शवच्वेन प्रतिघातधर्मकत्वात्तमसि सञ्चरतः पुरुषस्य 804 प्रतिबन्धः स्यात् न चैवम्, अतोन स्पर्शवत्तमः, तथा चापौगलिकमिति । उच्यतेस्पर्शवत्त्वेऽपीति । प्रदीपप्रभावदिति साधर्म्यम् । अप्रतिघातस्तमसः प्रतिघातकारित्वाभावः । 10 यथा स्पर्शवत्थामपि प्रदीपप्रभापटल्यामटतामसुमतां प्रतिबन्धो न भवति । तथा स्पर्शवत्यपि तमसि सञ्चरतां तत्परिणामविशेषादप्रतिबन्धः । प्रदीप नयनादिप्रमाणामनुद्भूतस्पर्शत्वेन प्रतिघातकत्वाभावोऽस्माकं मैतेन सिद्ध इति चेत्, एवं तर्हि तमःस्कन्धेऽपि प्रतिघातकत्वाभावोऽनुद्धृतस्पर्शत्वादेवास्तु । ननु प्रभाजातीये क्वचिदपि स्पर्श उपलब्ध इत्यन्यत्र तस्यानुदभृतत्वं कल्पयितु- 15 मुचितम् । तमोजातीये तु क्वचिदपि स्पर्शो नोपलब्ध इति तस्य कथमनुद्भूतत्वं कल्पयितुं शक्यम् ? प्रत्युत तस्य नास्तित्वमेव कल्पयितुं युक्तम् । अत्राह - 'रेजोवदिति । जालिकारन्ध्रप्रविष्टभास्करप्रभादण्डान्तदृश्याः पांशुकणा रजः । तस्येव तमसः सन्नपि स्पर्शः क्वचिदपि न वेद्यते । परिणामविशेषादिति हेतुस्त्रावि सम्बध्यते । न केवलमप्रतिघातः, स्पर्शानुपलम्भोऽपीति अपिशब्दार्थः । यथा रजःकणानां 20 कचिदपि स्पर्शो नोपलभ्यतेऽथ च नास्तीति न कल्प्यते तथा यद्यपि तमसः क्वचि - 81A दपि स्पर्शो नोपलभ्यते तथापि नास्तीति न कल्प्यते । ततश्च सतः स्पर्शस्यानुद्भूतवं कल्पयितुं दीपादिप्रभाणामिवोचितमेवेत्यनुद्धृतस्पर्शत्वेनाप्रतिघातः । १ स एव भावयति || २ प्रलय- विनाशादिषु शब्देषु नञोऽप्रयोगेऽपि न विधिमुखप्रत्ययः, किन्तु निषेधमुखः ॥ ३ अथैवं भणिष्यन्ति ' सर्ववस्तूनामभाव:' इति भणितव्ये प्रलयादीनां प्रयोग इति नञर्थता युक्ता 25 तर्हि ' भाऽभावः' इति वक्तव्ये तम इत्यादीनां प्रयोग इति समता ॥ ४ ज्ञानानाम् || ५ मुख्यवृत्त्या || ६ स्पर्शवत्वेऽपि परिणाम विशेषात् प्रदीपप्रभावदप्रतिघातः ॥ * दृश्यतां पृ० ५५ टि० ४ ॥ ७ * अत्र मतेन इति पदं किञ्चिद् घृष्टमिव भाति ॥ ८ काका ।। ९ अभिप्रभादौ || १० स्पर्शस्य ॥ ११ रजोवत् स्पर्शानुपलम्भोऽपि ॥ 2010_05 Page #118 -------------------------------------------------------------------------- ________________ तमःस्वरूपम् । ननु रजःकणानामनुपलम्भेऽपि स्पर्शस्यासच्चं न भवति, तत्कार्याणां स्पर्शत्रतासुपलम्भेन तेत्रापि स्पर्शसत्तानिश्चयात् । नैवं तमसः स्पर्शवत् कार्यमुपलभ्यते । यो हि सूक्ष्मधस्तम एव नेच्छेत् स कथं स्पर्शवत् तत्कार्यमिच्छेदिति । तन । आलोकपरमाणूनामेव तमः कार्यरूपत्वात् । क्षपासु कृतक्रीडास्तमः परमाणव एवोदयावनीधर शिरसो विकसत्कुसुम्भकुसुमशेखरशोभां भजति भानुमति प्रभापरमाणुपरिणामलक्ष्मीं श्रयन्त इति 5 हि नः सिद्धान्तः । आलोकश्व स्पर्शवानिति सर्वसम्मतमेवेति स्पर्शवत्कार्योपलम्भादपि रजसामिव तमसां स्पर्शसत्तानिश्चयोऽस्ति । न च स्पर्शत्रता स्पर्शवत् कार्य जन्यत ऐव, 824 नायनरश्म्यादिभिर्व्यभिचारात् । तत् साक्षादनुपलब्धोऽपि रजः स्त्रिव तमसि स्पर्शोऽस्ति । स चायं सन्नप्यनुद्भृतत्वेन सूर्याचन्द्रमः - प्रदीपप्रमाणामिव प्रतिघातहेतुर्न भवति । ततो न प्रतिघाताभावेनास्पर्शवत्त्वं नापि स्पर्शाभावेनापौगलिकत्वम् । 81 B ५३ स्यान्मति:- यदि स्पर्शवत्पुद्गलप्रचयरूपं तमस्तदा महान्धकारे भूगोल कस्येव तदवयवभूतानि खण्डावयविद्रव्याणि किमिति नोपलभ्यन्त इत्यत आह-खण्डादर्शनं चेति । 82 B ' विशेषातिदिष्टः प्रकृतं न बाधते' इति न्यायात् परिणामविशेषात् प्रदीपप्रभावदित्येतदत्रापि योज्यते । न केवलं परिणामविशेषात् प्रदीप प्रभावद प्रतिघातो रजोवत् स्पर्शानुपलम्भस्तथाख ण्डादर्शनं खण्डावयविद्रव्याणामदर्शनं चेति । यथा हि प्रदीपप्रभा परमाणुभिः 15 परिणामविशेषवशादनुद्धृतस्पर्शमनिव(वि)डावयवमप्रतीयमानखण्डावय विद्रव्य विभागमप्रतिघाति प्रभामण्डलमुपजन्यते तथा परिणामविशेषात् तमः परमाणुभिरपि । } तदेवं पौगलिकत्ववक्षोदितं दूषणमपाकृत्य ये भाडमात्ररूपं तमो व्याचक्षते तन्म834 तमपाकरोति । नै च भायाः प्रकाशस्याभावोऽभावरूपं भवति । तम इति प्रकृतम् । अल्प-कृष्ण महत्त्वप्रतिभासायोगात् । अल्पं तमः कृष्णं तमो महच्च तम इति प्रतिभास: पुरुषाणामस्ति । स एष तमसो माभावरूपत्वे कथं स्यात् । न खल्वभावस्य नीरूपस्यालपमहच्च-कृष्णादयो धर्माः सम्भवन्ति, अभावत्वस्यैवाभावप्रसङ्गात् । न केवलमल्पादिप्रतिभासायोगात्तथा विधिग्रहाच्चेति । विधिना विधिरूपेण भावरूपेणेत्यर्थः । न भाभावरूपं 83 B तम इति योगः | 'बहलतमालपल्लव कुवलयदलालिकुलश्यामलं तमः पुरः पश्यामि' इत्येवं विधिना प्रत्ययः प्रादुरस्ति, न पुनः 'भाभावं पुरः पश्यामि' इत्येवं निषेधरूपेण, ततः कथं नाम तमो भाभावो भवेत् ? १ रजसि । २ नैवमित्यपि पर एव ब्रूते ॥ ३ सुगतः ॥ ४ तमः परमाणव एव आलोकपरमाणुतया परिणमन्त इत्यर्थः ॥ ५ नावश्यं कारणानि कार्यवन्ति भवन्ति ॥ ६ न च भाऽभावः ॥ 2010_05 10 20 25 Page #119 -------------------------------------------------------------------------- ________________ ५४ स्वोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे ननु चक्षुरिन्द्रियं सर्वत्र विषयं परिच्छिन्ददालोकसापेक्षमेवाद्राक्षम् , ततस्तमःपरिच्छेदे कमालोकमपेक्षते इति । तम । आलोकसद्भावव्यअनीयेष्वेव विषयेषु चक्षुष आलोकसापेक्षत्वात् । द्विधा हि प्रवृत्तिश्चक्षुरिन्द्रियस्य-आलोकसद्भावापेक्षा आलोकनिरपेक्षा च । घटादिषु मनुष्यादिचक्षुषामालोकसद्भावापेक्षा, तेष्वेव मार्जागदिचक्षुषामालोकनिरपेक्षेति । 84A तत्वेदमपि तम आलोकाभावज्ञेयम् , आलोकविपक्षत्वात् , आलोकसद्भावे तमस 5 एवासचादित्यालोकानपेक्षेणापि चक्षुषा परिच्छिद्यते । अपि चालोकाभावस्तावत् कथमप्यालोकनिरपेक्षेणापि चक्षुषा गृह्यते तथा तमोऽप्यस्तु । न चाभावो न प्रत्यक्षः भवन्मते तस्य प्रत्यक्षत्वाभ्युपगमात् । यदि तमश्चाक्षुषं कथं तर्हि निमीलितलोचनस्यापि तमोदर्शनमिति ? यदि चाक्षुषं तहीन्द्रियान्तरैरग्राह्यमस्तु, मनोग्राद्यत्वे तु को दोषः १ चाक्षुषा अपि हि घटादयो 10 84B मनसा विकल्प्यमाना दृश्यन्ते । एतावत्त स्याद् वक्तव्यम्-विकल्पोत्पादस्य किं निबन्धन मिति । तत्र सत्यतमोनुऽभवाहित: संस्कारो निबन्धनमिति बमः । तस्मादल्प-कृष्ण-महत्त्वप्रतिभासाऽयोगाद्विषिग्रहाच्च न भाऽभावरूपं तम इति । ननु न भाऽभावरूपं तमः, अभावस्यैव कस्यचिदभावात् , किन्त्वालोकादेर्शनमेव । यदालोकविषयं ज्ञानं नोत्पद्यते तदेव तम इति व्यवहियत इत्यत आह-अंत एवेति, 15 अल्प-कृष्ण-महत्वप्रतिभासायोगाद्विधिग्रहाच्च नालोकादर्शनं नालोकज्ञानानुत्पत्तिरूपं तमः । 85A तमसो ह्यल्प-कृष्ण-महचादयो धर्माः प्रतीयन्ते, 'जलमेदुराम्बुधरसोदरं पुरस्तमः पश्यामि' इत्येवं च विधिरूपेण तमोज्ञानम् , तदेतदुभयमप्यालोकज्ञानानुत्पत्तिरूपत्वे तमसः कथं स्यात् १ तदालोकादर्शनरूपमपि तमो न भवति । स्थादेवम्-सालोकेऽपि गर्भगृहप्रदेशादौ वहिर्देशादागतस्य प्रतिपत्तरसत्यपि 20 तमसि वस्तुज्ञानानुत्पत्तौ तमःप्रतिभामोऽस्ति, ततो ज्ञानानुत्पत्तिमात्रमेव तम इति । तन्न । यतः प्रचुरतरालोकोपहतलोचनः पुमांस्तत्रावस्थितान् अर्थान् यथावदवगन्तुमसमर्थों 85B जलरूपतया मरीचिकाचक्रमिवालोकमेव तमोरूपतया प्रतिपद्यते । न च मिथ्यातम: प्रतिभासेनाऽमिथ्यातमःप्रतिमासस्य साम्यमापादयितुमुचितम् , सत्यजलादिप्रतिभासस्याऽप्यसत्यजलादिप्रतिभासेन साम्यापादनप्रसङ्गात् । 25 किञ्च, ज्ञानानुत्पत्तिव्यतिरेकेणापरस्य तमसोऽनाश्रयणे विशदज्ञानोत्पतिव्यतिरेकेणान्यस्यालोकस्याप्यम्युपगमो मा भूत् , असत्यपि चालोके बहलान्धकारनिशीथिनीसमये नक्तश्नराणामअनादिसंस्कृतचक्षुषां च सप्रकाशं सकलवस्तुप्रतिभासदर्शनात् । १ आचार्यः ।। २ ऽज्ञानमेव ॥ * दृश्यतां पृ० ५६ टि० २ ॥ ३ अत एव नालोकादर्शनम् ॥ ४ * दृश्यतां न्यायकुमुदचन्द्र पृ० ६६६, ६७०, ६७१ ॥ 30 2010_05 Page #120 -------------------------------------------------------------------------- ________________ तमःस्वरूपम् । लोकप्रतीतिबाधस्तूभयत्रापि तुल्यः । यथैव हि मध्याह्वेऽतितीव्रालोके बहिर्गन्तुमसर्था वयमिति लौकिकी प्रतीतिरस्ति तथा बहलान्धकारायां क्षपायां बहिर्गन्तुम86A समर्था क्यमित्यपि प्रतीतिरस्ति । तन्त्र ज्ञानानुत्पत्तिमात्रं तमः, आलोकस्याप्यमावप्रसङ्गात् । ननु न तमः पुद्गलद्रव्यम् , कि तर्हि ? रूपविशेषोऽयमिति। अत्राह-ने चानाश्रय 5 आश्रयरहितो गुणः सम्भवति । रूपं तावद् गुणः, गुणश्च द्रव्याश्रयः, न च तमसि प्रतिभासमाने तदाधारभूतं द्रव्यं किमपि प्रतिभासते । न च द्रव्याप्रतिभासेऽपि स्वतन्त्रो गुणप्रतिभासः सम्भवति, तत् कथं रूपविशेषरूपं तमः स्यात् । __ स्यान्मतम्- न तमःसंविदा पुगेऽवस्थित एक रूपविशेषो गृह्यते, कि तर्हि ? अन्यत्रोपलब्धो नीलिमा तत्रारोप्यते । अत एव दीर्घ हवं महदल्पं तम इत्यपि प्रति- 10 86B भासो नासङ्गतः, तावद्देशव्यापिनो नीलिम्नः समारोपादिति । तन्न । यतो नापि आरोपकारी प्रत्यय आरोपप्रत्ययोऽस्खलितो भवति । स्खलित एव भवतीत्यर्थः । यदि तमःप्रत्ययोऽन्यत्रोपलब्धस्य नीलिम्नः समारोपकारी स्यात्तदा नात्र नीलिमा, कि तहि ? अन्यत: समानीय समारोपित इत्येवं स्खलवृत्तिः स्यात् । न खलु माणवके वहिप्रत्ययोऽस्खलवृत्तिः । ततो नास्यान्यतः समारोपितो रूपविशेषो विषयः । किन्तु 15 पारमार्थिकस्तमःस्कन्धः । न केवलं नारोपप्रत्ययोऽस्खलितः, तथा सर्वभावी वा नापीति 87A सम्बध्यते । सर्वेषां भवतीत्येवं शीलः सर्वभावी । यद्ययं तमःप्रत्ययः समारोपितरूप विशेषविषयः स्यात्तदा सर्वेषामविशेषण न स्यात् । न खलु माणवके वह्निपत्ययः सर्वेषामगृहीतसङ्कतानामपि पुरुषाणामुपजायते । एतेन यदुक्तम् "तस्माद्रूपविशेषोऽयमत्यन्तं तेजोऽमावे सति सर्वतः समारोपितस्तम इति 20 प्रतीयते" [प्रशस्तपादमाष्पटीका न्यायकन्दली पृ० २४ ] इति, तत् प्रतिव्यूढम् । .. १ न चानाभयो गुणः ॥ २ स्वभावम् ॥ ३ नाप्यारोपप्रत्ययोऽस्खलितः ॥ ४ * "अत्र कश्चिदाह-यदि तमो द्रव्यं रूपद्रव्यस्य स्पर्शाव्यभिचारात् स्पर्शवद्रव्यस्य महत: प्रतिघातधर्मत्वात् तमसि संबरतः प्रतिबन्धः स्यात् , महान्धकारे च भूगोलकस्येव तदवयव- 25 भृतानि खण्डावयविद्रव्याणि प्रतीयेरनिति तदयुक्तम् , यथा प्रदीपानिर्गतैरवयवैरष्टवशादनुभूतस्पर्शमनिविटावयवमप्रतीयमानखण्डावयविद्रव्यप्रविभागमप्रतिघाति प्रभामण्डलमारभ्यते तथा तमःपरमाणुमिरपि तमोद्रव्यम् । तस्मादन्यथा समाधीयते-तमःपरमाणवः स्पर्शवन्तस्तद्रहिता वा ? न तावत् स्पर्शवन्तः, स्पर्शवतस्तत्कार्यस्य कचिदनुपलम्भात् । अदृष्टव्यापाराभावात् स्पर्शवद्र्व्यानारम्भका इति चेत् , रूपवन्तो वायुपरमाणवोऽदृष्टव्यापारवैगुण्याद् रूपवत् कार्य नारभन्त इति किं न कल्प्येत ? किं 30 2010_05 Page #121 -------------------------------------------------------------------------- ________________ 87 B 88A स्वोपज्ञटीकासहिते व्यालङ्कारे द्वितीये प्रकाशे सम्प्रति तमोवादनुपसंहरति-तेत् तस्मात् पौगलिकं तमः, न भाभावो नाप्यालोकादर्शनं नाप्यन्यतः समारोपितो रूपविशेषः । इतिस्तमोविचारपरिसमाप्त्यवद्योतकः । तदेवं तमःस्वरूपं निरूप्य शब्दस्वरूपं निरूपयति वाग्योगनिसृष्टः स्कन्धः शब्दः संघातभेदजो वा । बाह्येन्द्रियविषयत्वाद् गन्धादिवद् नाकाशगुणः, आकाशगुणत्वाभावेन 5 ५६ बा न कल्पितमेतदेकजातीयादेव परमाणोरदृष्टोपग्रहाच्चतुर्धा कार्याणि जायन्त इति । कार्यैकसमधिगम्याः परमाणवो यथा कार्यमुन्नीयन्ते, न तद्विलक्षणाः, प्रमाणाभावादिति चेत्, एवं तर्हि तामसाः परमाणबोऽप्यस्पर्शवन्तः कथं तमोद्रव्यमारभेरन् ? स्पर्शवत्त्वस्य कार्यद्रव्यानारम्भकत्वेनाव्यभिचारोपलम्भात् । कार्यदर्शनात् तदनुगुणं कारणं कल्प्यते, न तु कारणवैगुण्येन दृष्टकार्यविपर्यासो युज्यत इति चेत्, न वयमन्धकारस्य प्रत्यर्थिनः किन्त्वारम्भकानुपपत्तेर्नीलिममात्रप्रतीतेश्च द्रव्यमिदं न भवतीति ब्रूमः । तर्हि भासामभाव एवायं प्रतीयेत, न तस्य नीलाकारेण प्रतिभासायोगात् । मध्यन्दिनेऽपि दूरगगनाभोगव्यापिनो नीलिम्नश्च प्रतीतेः । किञ्च गृह्यमाणे प्रतियोगिनि संयुक्तविशेषणतया तदन्यप्रतिषेधमुखेनाऽभावो गृह्यते, न स्वतन्त्रः । तमसि च गृह्यमाणे नान्यस्य ग्रहणमस्ति । न च प्रतिषेधमुखः प्रत्ययः । तस्मान्नाभावोऽयम् । न चालोकादर्शनमात्रमेवैतत्, बहिर्मुखतया तम इति छायेति च कृष्णाकारप्रतिभासनात् । तस्माद् रूपविशेषोऽयमत्यन्तं तेजोऽभावे सति सर्वतः समारोपितस्तम इति प्रतीयते । दिवा चोर्ध्वं नयन गोलकस्य नीलिमावभास इति वक्ष्यामः । यदा तु नियतदेशाधिकरणो भासामभावस्तदा दद्देशसमारोपिते नीलिम्नि छायेत्यवगमः । अत एव दीर्घा ह्रस्वा महती अल्पीयसी छायेत्यभिमानः, तद्देशव्यापिनो नीलिनः प्रतीतेः । अभावपक्षे च भावधर्माध्यारोपोऽपि दुरुपपादः । तदुक्तम् " न च भासामभावस्य तमस्त्वं वृद्धसम्मतम् । छायायाः कार्ण्यमित्येवं पुराणे भूगुणश्रुतेः ॥१॥ दूरासन्न प्रदेशादि महदल्पचलाचला । देहानुवर्तिनी छाया न वस्तुत्वाद्विना भवेत् ||२||" इति । दुरुपपादश्च कचिच्छायायां कृष्णसर्पभ्रमः । चलतिप्रत्ययोऽपि गच्छत्यावारकद्रव्ये यत्र यत्र तेजसोऽभावस्तत्र तत्र रूपोपलब्धिकृतः । एवं परत्वादयोऽप्यन्यथासिद्धाः । तत्र चालोका भावव्यञ्जनीयरूपविशेषे तमसि आलोकानपेक्षस्यैव चक्षुषः सामर्थ्यम् तद्भावभावित्वात् यथाऽऽलोकाभाव एव त्वन्मते । नन्वेवं तर्हि सूत्रविरोधः " द्रव्यगुणकर्मनिष्पत्तिवैधर्म्याद् भाऽभावस्तमः " [वैशेषिकसूत्रे ५/२/१९] इति, न विरोधः, भाऽभावे सति तमसः प्रतीतेः 'भाऽभावस्तमः' इत्युक्तम्" इति श्रीधर भट्टविरचितायां प्रशस्तपादभाष्य टीकायां न्यायकन्दल्याम् पृ० २१-२६ ॥ " , १तत् पौगलिकं तम इति ॥ २* “यः पुनर्निशि नीलिमेवावलोक्यते नासौ नभसः । कस्य तर्हि ? न कस्यचित् । कथं पुनर्गुणो न कस्यचित् ? सत्यम् गुण एवायमप्रसिद्धः । ननु प्रतीतिबलेन सिद्ध एव । सिद्धयेद् यदि प्रसिद्धिरेव सिध्येत् सा तु कारणाभावान्न सिद्धा । ननु चक्षुरेव कारणम्, न, आलोकोपकारानपेक्षस्य चक्षुषोऽप्रकाशकत्वात् । तेन अप्रतीतावेषायं प्रतीतिभ्रमो मन्दानाम् । अत एव दिवाऽनुपलम्भः अन्यथा सौरीभिः भामिरनुगृहीतं चक्षुः स्फुय्तरं व्योम्नि नीलिमानं प्रकाशयेत् ” इति शालिकनाथविरचितायां प्रकरणपञ्चिकायाम् पृ० १४३ । “आलोकज्ञानाभाव इति प्राभाकरेकदेशिनः" इति सर्वदर्शनसंग्रहे || 2010_05 10 15 20 25 30 Page #122 -------------------------------------------------------------------------- ________________ शब्दस्वरूपम् । ५७ व्याप्तत्वात् । गुणत्वे च व्यापित्वम्, व्योम्नो निष्प्रदेशत्वात् । 5 परोक्षत्वादनुपलम्भो वा । न चामूर्त मूर्तगुणम् । स च पौद्गलिकः, विधि-स्वातन्त्र्याभ्यां बाह्येन्द्रियग्राह्यत्वात् । तच्छब्दो द्रव्यं पौगलिकम् । वाम्योगेति । काययोगात्तभाषायोग्य पुद्गलद्रव्यसाचिव्यजनितो जीवप्रदेशपरिणाम- 5 विशेषो वाग्योग:, तेन निसृष्टो वहिः क्षिप्तोऽनन्तानन्तपरमाणुव्रनयरूपः स्कन्धः शब्दः । यदि वाग्योगनिसृष्टः स्कन्धः शब्दः कथं तर्हि मेघादिशब्दानां शब्दत्वमिति ? अत्राह - सङ्घातभेदजो वेति, स्कन्धः शब्द इत्यनुवर्त्तते । यः केषाञ्चित् सङ्घातेन सङ्घट्टेन केषाञ्चिच्च भेदेन त्रिश्लेषेण भाषाद्रव्यपुद्गलस्कन्धो जायते सोऽपि शब्दः । तत्र सङ्घातजो मेघ करताला88 B दिजन्मा, भेदजो द्वैधीभवद्वंशदलादिजन्मा | शब्दजोऽपि शब्दः सङ्घातजन्मैव, शब्द- 10 परिणामपरिणत भाषाद्रव्यसम्बन्धेन शब्दत्वपरिणमितभाषाद्रव्यरूपत्वात् । चेतना-ऽचेतनजन्मनोः शब्दयोर्नैकं लक्षणमस्तीति पृथगुच्यते । तत्र सामान्येन शब्दो द्वेधा - भाषालक्षणो विपरीतश्च । भाषात्मको द्वेधा - अक्षरात्मकोऽनक्षरात्मकश्च । संस्कृतादिभेदभिन्न आर्य-म्लेच्छव्यवहारहेतुरक्षरात्मकः पञ्चन्द्रियाणाम्, अनक्षरात्मको द्वीन्द्रियादीनामपि । स एष द्वेधाऽपि प्रायोगिक एव । प्रयोग-विसानिमित्तभेदेनाऽभाषा - 15 त्मकोऽपि द्वेषा । प्रयोगनिमित्तश्च षड्ढा तवादिभेदात् । तत्र चर्मतननात् ततो मृदङ्गादि894 प्रभवः । वीणा त्रिसैरिकादितन्त्रीप्रभवो विततः । कांस्वतालादिजो घनः । वंशादिनिमित्त: शौषिरः । क्रकच काष्ठादिसङ्घर्षप्रसूतो सङ्घर्षः | वंशांशुकादिविपाटनजो वैश्लेषिक इति । विसानिमित्तो मेघादिप्रभवोऽनेकप्रकारः । शब्दस्वरूपमभिधाय परोपगतमाकाशगुणत्वं दूषयति- बह्येति । बाह्येन्द्रियं द्रव्येन्द्रियं 20 श्रोत्रं तस्य विषयत्वादिति हेतुः । गन्धादिवदिति दृष्टान्तः । नाकाशगुण इति साध्यम्, शब्द इति विशेष्यं सम्बध्यते । विवक्षावृत्तित्वान्न व्यभिचारः । पटाकाशसंसंयोगेन व्यभि - 89 B चार इति चेत न, तस्यो भयगुणत्वेनाकाशगुणस्यैकान्ताभावाद् बाह्येन्द्रियविषयत्वा ? ८ १ • अत्रेदं बोध्यम् - टीकादर्शेऽत्र पत्रद्वयं नास्ति, अतष्टीकायां कीदृशं मूलं स्वीकृतं कथं च व्याख्यातमिति न ज्ञायते । अतो मूलादर्शानुसारेण एतदन्तर्गतः पाठोऽत्र उपन्यस्त इति ध्येयम् ॥ २ वाग्योगनिसृष्टः 25 स्कन्धः शब्दः || ३ गृहीत || ४ साहाय्यम् || ५ भाषाद्रव्यं चासौ पुत्रलस्कन्वश्च भाषाद्रव्यरूपः पुअलकन्व इत्यर्थः ॥ ६ तुला - तत्त्वार्थराज वार्तिके ५ । २४, पृ० ४८५ ! ७ अपिशब्दात् पञ्चेन्द्रियाणामपि हुंकारादिः || ८ जीवव्यापार ॥ ९ विपरीतोऽपि ॥ १० त्रितन्त्रीका वीणा ।। १९ बाझेfreferrer गन्धादिवद नाकाशगुणः || १२ बाह्येन्द्रियग्राह्यो नभोगुणश्चायम् ॥ 2010_05 Page #123 -------------------------------------------------------------------------- ________________ ५८ स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे भावाच्च, संयोगिनो गगनस्यातीन्द्रियत्वात् पटस्येन्द्रियविषयत्वेऽपि तत्संयोगस्यै तद योगात्, यदुक्तम् 90B 66 ] इति । बाह्या अपि च प्राहु:- “न हि कदाचित् प्रत्यक्षा- प्रत्यक्षद्रव्यवृत्तिः संयोगः 5 प्रत्यक्षो भवति " [ ] इति । कुतः पुनर्बाह्येन्द्रियविषयत्वे आकाशगुणत्वं न भवतीति ? उच्यते - आकाशगुणत्वाभावेन व्याप्तत्वात् बाह्येन्द्रियविषयत्वस्येति सम्बन्धः । बाह्येन्द्रियविषयत्वं ह्याकाशगुणत्वाभावेन व्याप्तम् । यो हि वाह्येन्द्रियविषयः सोऽवश्यमाकाशगुणो न भवति । गन्धादीनामाकाशगुणत्वाभावो मूर्त्तगुणत्वाद् घटादीनां तु द्रव्यत्वात् सिद्ध इति न व्यभिचारः । तदयं बाह्येन्द्रियविषयत्वादिति हेतुर्विरुद्धव्याप्तोप- 10 90A लब्धिः, आकाशगुणत्वस्य प्रतिषेध्यस्य विरुद्धेनाकाशगुणत्वाभावेन बाह्येन्द्रियविषयत्वस्य व्याप्तत्वात् । द्विष्ठसम्बन्धसंवित्तिर्नैकरूपप्रवेदनात् । द्वयस्वरूपग्रहणे सति सम्बन्धवेदनम् ॥ [ " 93 A अपि च, यद्याकाशगुणत्वं स्याच्छन्दस्य तदाऽऽकाशगुणत्वे च शब्दस्याम्युपगम्यमाने व्यापित्वं स्यात्, यस्माद् व्योम्न आकाशस्य निष्प्रदेशत्वाभिप्रदेशत्वेन भवद्भिरङ्गीकृतत्वात् । आकाशं हि व्यापकं निष्प्रदेश व परैरिष्टमतस्तस्य गुणो भवन् शब्दो 15 महच्चपरिमाणव व्यापी स्यात् । अन्यथा शब्दारुषिता नारूषित देश योनित्वेनाकाशस्य प्रदेशत्वप्रसङ्गः । ननु पटाकाशसंयोग आकाशगुणोऽपि न व्यापी, तत् कथं न व्यभिचारः ! तन्न | संयोगस्योभयगुणत्वेनाकाशगुणत्वैकान्ताभावात् । यो ह्याकाशस्यैवैकस्य व्यापकस्थ निष्प्रदेशस्य गुणः स एव व्यापकः प्रसञ्जयते । संयोगस्तु सप्रदेशाव्यापकस्यापि 20 गुणः ? ततः कथं तेन व्यभिचारः स्यात् । नन्वात्मनो विक्षुत्वेऽपि सुखादीनामव्यापित्वं दृष्टमिति । न । आत्मनो विभुत्वस्यानभ्युपगमात् । येषां तु त्रिभ्रुस्तेषां सुखादीनां व्यापित्व [ 91A 91B 92A ..92B... ] भावित्वादिति वा सिद्धम्, शब्दसमवायिभूतस्य द्रव्यस्यैव कस्यचिदनभ्युपगमात् । 25 १ ख- पटयोः ॥ २ पटाकाशसंयोगस्य बाह्येन्द्रियविषयत्वायोगात् || ३ * तुला - " प्रत्यक्षाप्रत्यक्षाणामप्रत्यक्षत्वात् संयोगस्य " इति वैशेषिकसूत्र ४।२।२ । ४ गुणत्वे च व्यापित्वम् || ५ व्योम्रो निष्प्रदेशत्वात् । ६ व्यापक आकाशगुणत्वात् ॥ ७ घटादेः ॥ ८ इतः परं 91-92 इति पत्रद्वयं नोपलभ्यते ॥ 2010_05. Page #124 -------------------------------------------------------------------------- ________________ शब्दोद्योतप्राणापानादिस्वरूपम् ।। यथा च शब्दो न गुणस्तथा द्रव्यमपि अमूर्त न भवति । तथाहि-नामूर्तः शब्दः, बाह्येन्द्रियग्राह्यद्रव्यत्वात्, पटादिवत् । ननु शुषिरस्य चक्षुषा स्पर्शनेन च साक्षात्करणाद् “यत् शुषिरं तद् आकाशम्" [ ]इति वचनाद् बाह्येन्द्रियग्राह्यद्रव्यत्वमाकाशेऽस्ति तथापि तदमूर्तमेवेति हेतुर्व्यभिचारी । न, शुषिरस्य घनद्रव्याभावरूपत्वादुपचारतस्तत्राकाशव्यपदेशात् । घनद्रव्याभावश्च द्रव्यान्तरभावरूपस्ततो न तत्र चक्षुप: 5 स्पर्शनस्य वा न व्यापारः । स्यादेवम्-अमृतं द्रव्यं शब्दः, परममहचाश्रयत्वाद् , आकाशवदित्यनुमानवाधितोऽयं पक्षः । न, परममहत्वाश्रयत्वस्यासिद्धत्वात् । न परममहान् शब्दः, आत्म93B मनोऽन्यत्वे सति ;व्यत्वापरजातिमच्चात् बाह्येन्द्रियप्रत्यक्षत्वाद्वा, पटादिवत् । बाह्येन्द्रिय प्रत्यक्षया महासत्तया व्यभिचार इति चेत् , न, सत्तायाः सर्वथा परममहत्वाऽनभ्युप- 10 गमात् । परममहतो द्रव्यस्य नमसः सत्ता हि परममहती, न चासौ बाह्येन्द्रियप्रत्यक्षा । न च सकलद्रव्यपर्यायव्यापिन्येकैव सत्ता प्रसिद्धा, तस्या उपचारतस्तथा प्रतिपादनात् । परमार्थतस्तदेकत्वे विश्वस्य विश्वरूपत्वविरोधात् । सर्वभावानां परस्परमसाकर्याच्च, यदाहु :-"न सत्ता सत्चान्तरमुपैति" [ ] इति । तच्छन्दो न गुणः, नाप्यमूर्त द्रव्यम् । कि तर्हि ? मृतंद्रव्यम् । सम्प्रन्युपसंहरति- 15 तेदिति । द्रव्यमित्यनेन गुणन्वाभावस्योपसंहारः। पौद्गलिकमित्यनेनामूर्तत्वामावस्य । 94 तदेवं शब्दस्य स्वरूपमभिधायोद्योतस्य प्रतिपादयति तमोऽपवर्तकः स्कन्ध उद्योतः, बाह्येन्द्रियगाह्यद्रव्यत्वात् पौगलिकः । प्राणा-पानादयोऽप्येवमिति । समोऽपवर्तकः स्कन्ध उद्योत इति । तमो विपश्चितस्वरूपमेव । तस्याऽपवर्तको- 20 अपनायको य: पुद्गलस्कन्धः स उद्योतः । तस्य पौगलिकत्वं निरूपयति"-बाह्येति । बाह्यन्द्रियं चक्षुः । तत्परिच्छेद्यद्रव्यत्वात् पटादिवदुद्द्योतः पौगलिकः । रूपाद्यमावो विपक्षबाधकम् । तदेवं सत्रोपात्तभेदानां स्वरूपमभिधायादिशब्दगृहीतानामप्यतिदिशति94B प्रोणेति । आदिशब्दात् समानोदान-ध्यान-च्छाया-कर्मादिग्रहः । मुखनासिकेन निक्रमण-प्रवेशनात् प्राणः । मलादीनामधो नयनादपानः । समं नयनात् समानः । 25 १ छायातपादि द्रव्यान्तरम् ॥ २ मीमांसकः ।। ३ आत्ममनसोः परे व्यापकत्वममंसत, अतस्ताभ्यां व्यभिचारनिवृत्त्यर्थम् 'अन्यत्वे सति' इति विशेषणम् ॥ ४ नवसु द्रव्येषु वर्तमानस्य द्रव्यत्वस्य सत्का, कोऽयः! तदन्तर्गता याऽपरा जातिघंटे घटत्वम् , पटे पटत्वलक्षणा, तद्वत्त्वात् ॥ ५ शिष्यं प्रति सर्वम् ॥ ६ सत्तायाः ॥ ७ जगत: नानारूपत्व ॥८ सत्तायाश्च परममहत्त्वे भावानां सांकर्य स्यात् ।। ९तच्छब्दो द्रव्यं पौद्रलिकम ।। १० बाह्मेन्द्रियग्राह्यद्रव्यत्वात् पौगलिकः ।। ११ प्राणापानादयोऽप्येवमिति ॥ 30 2010_05 Page #125 -------------------------------------------------------------------------- ________________ स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे ऊर्ध्व नयनादुदानः । नाडीमुखेषु वितननाद् व्यानः । एते च हृदि गुदे नाभौ कण्ठदेशे सर्वशरीरे च यथाक्रममवतिष्ठन्ते, यदाह "हृदि प्राणो गुदेऽपानः, समानो नाभिसंस्थितः । उदान: कण्ठदेशे च, व्यानः सर्वशरीरंग: ॥" [ ] इति । अन्ये त्याचक्षते-प्राणो नासाग्र-हनाभि-पादाङ्गुष्ठाग्रवृत्तिः । अपानः काटिका- 5 पृष्ठ-पायु-पाणिवृत्तिः। समानो हन्नाभि-सर्वसन्धिवृत्तिः । उदानो हृत्कण्ठ-तालु-भ्रूमध्यमूवृत्तिः । व्यानस्त्वम्वृत्तिरिति । एवं मनस्तमःशब्दोद्योतादय इवैते पौद्गलिका हेतुभिरुपपादनीयाः । तत्र प्राणादयो वायुरूपत्वात् स्पर्शवन्तः । स्पर्शवतां च पौद्ग लिकत्वमयत्नसिद्धमेव । 95A छायापिपौगलिकी, रूप-स्पर्शवत्वात् , आलोकवत् । ने चास्या रूपादिमन्चम- 10 सिद्धम् । यतो यथैवालोके भासुरं रूपमुष्णः स्पर्शश्च लोकस्य प्रसिद्धस्तथा छायायामपि रूपं शीतः स्पर्शश्च । यदुक्तम् "आतपः कटुको रूक्षश्छाया मधुरशीतला । कषायमधुरा ज्योत्स्ना सर्वव्याधिहरं तमः ॥" [ ] इति । 958 यथा क्षीरादिषु माधुर्यप्रतीतिनैवं छायायाम् , किन्तु क्षीरादिद्रव्यनिषेवणाद् यो 15 गुण-दोषौ दृष्टौ छायानिषेवणादपि तो ददृशाते इति तत्र स्पर्श-रसावुपचर्येते, न तु तो मुख्याविति चेत् । एवं तातप-ज्योत्स्नयोरपि रस-स्पी न मुख्यौ, किनवौपचारिकावित्यप्यस्तु । न चापाध्यमानप्रत्ययग्राह्यायाश्छायाया रूपादय औपचारिकाः कल्प यितुमुचिताः, आलोक-ज्योत्स्नयोरपि तथैव प्रसङ्गात् । तद् रूप-स्पर्शवयाच्छाया 96A ज्योत्स्नादिवत् पौद्गलिकी, प्राणादिवदनात्मत्वे सति गतिमचाच्च पौद्गलिकी । गति- 20 मचं च 'शनैश्छाया गच्छति वेगेन गच्छति' इति लोकप्रतीतित: प्रसिद्धम् । स्यान्मतम्तापावारकच्छत्रादिगतं कर्म छायायामध्यारोप्य छाया गच्छतीति लोकाः प्रतियन्तीति गतिमत्वमसिद्धम् । तन्न, छायाया वस्तुत्वानभ्युपगमे छत्रादिकर्मण एवारोपयितुमशक्यत्वात् । सत्येव हि वृक्षादावश्वाधारूढः पुमानश्वकर्म तत्रारोपयति, नासति । ततस्तावन कर्माच्यारोपान्यथानुपपत्त्या छायाया वास्तवत्वं सिद्धम् , तथा च सति 25 १. तुला-न्यायकुमुदचन्द्र पृ० ६६८-६७० ॥ २ * तुला-प्रशस्तपादभाष्यटीका व्योमवती पृ० ४६ । न्यायकुमुदचन्द्र पृ० ६६९ । स्याद्वादरत्नाकरः पृ० ८५५ । सम्मतिटीका पृ० ६७२ । "आतपः कटुको रूक्षः छाया मधुरशीतला। त्रिदोषशमनी ज्योत्स्ना सर्वव्याधिकरं तमः॥” इति राजनिघण्टौ ॥ ३परः ।। ४* तुला-न्यायकुमुदचन्द्रे पृ० ६७२ ॥ ५ गमनम् ॥ 2010_05 Page #126 -------------------------------------------------------------------------- ________________ प्राणापानादिस्वरूपम् । गतिमत्वमपि मुख्यमेवास्तु । वस्तूनां गतिमत्वस्य यथादर्शनमविरोधात् । तस्माद्गतिमचादपि छाया पौद्गलिकं द्रव्यम् । कर्मापि पौद्गलिक द्रव्यम् , आत्मनः पारतन्त्र्यनिमित्तत्वात् , निगडादिवत् । पारतन्त्र्यं चात्मनो हीनशरीगदिसम्बन्ध एव, दुःखहेतुत्वात् , कारागारवत् । देवादिशरीरमपि मरणदुःखहेतुर्भवत्येवेति न पक्षकदेशासिद्धः । एलेन यत् केनचिदुक्तम् "तनुभुवनादि कार्य पुरुषगुणपूर्वकं विचित्रकार्यत्वाद् स्थादिवदिति । यथा हि स्थादिकर्ता भोक्तरभिप्रायं विचित्रमपेक्षमाणस्तथैव तंद्रचनां करोत्येवं शरीरादिकर्ता" [प्रशस्तपादभाष्यटीका व्योमवती पृ० ६३८] इति, 10 तत् प्रत्युक्तम् । यदि हि धर्माधर्मरूपं कर्म आत्मगुणः स्यात्तदा पारतव्यमात्मनो 97A न स्यात् , न खलु यो यस्य गुणः स तस्य पारतन्त्र्यनिमित्तम् , पृथिव्यादेवि रूपादयः । पारतन्त्र्यं चात्मन: कर्मनिमित्तमिति सकललोकप्रसिद्धमेव । अपि च, ज्ञानपूर्वकत्वेनापि हेतुश्चरितार्थः कथं न भवति ? तत् कथं पुरुषगुणौ धर्माधर्मों सिध्यत: ? न च शरीरोत्पत्ते: पूर्वमस्मदाद्यान्मनि बुद्धयादयो न सन्त्येवेति 15 श्रेयः । न खलु सा काचिदात्मनोऽवस्था समस्ति यस्यामान्मनो ज्ञान वियोगः, आत्मन एवाभावप्रसङ्गात् , उपयोगलक्षणत्वात्तस्य । तन्नात्मगुणः कर्म, किन्तु पौद्गलिकं द्रव्यमेव, आत्मनः पारतन्त्र्यहेतुत्वात् । क्रोधादिपरतन्त्र आत्मा भवति, न पुनः क्रोधा दयः पौगलिकाः, ततो व्यभिचार: । न व्यभिचारः, आत्मपरिणामरूपाणां पारतन्त्र्य97B रूपत्वात् , मोहनीयकर्मभेदरूपाणां तु पौद्गलिकत्वाव्यभिचारात् । ननु यदि कर्म मृतं स्यात्तदा तेनात्मनो ज्ञानरूपस्याऽमूर्तस्यावरणं न स्यात् । न हि मूर्तममूर्तस्यावरणं भवितुमर्हति, ततोऽविद्यारूपमेव तदिति । तन्त्र, मृतेनापि मदिरादिनाऽमूर्तस्य ज्ञानादेरावरणदर्शनात् । कथमेवं शरीरादेन तदावरणत्वमिति चेत् , अविरुद्धत्वादिति बुमः । मूर्नवाविशेषेऽपि हि यदेव ज्ञानेन विरुद्धं तदेव तस्यावरणं १ भवति हि विशेषस्य सामान्यं हेतुः ॥ २ मरणरूपं दुःखम् , तस्य ॥ ३ कर्मापि पौद्रालिके(कमि ?). 25 त्यनुमानेन ।। ४ पुरुषस्य आत्मनो यो गुणः पुण्यपापादिः, तत्पूर्वकम् ॥ ५ '६' [षष्ठयन्तं विग्रहे पदम् ] ॥ ६ रथ ॥ ७ ईश्वराख्यः ॥ ८ अदृष्टस्य पौद्गलिकत्वसाधनेन ॥ ९ 'पुरुषगुणपूर्वकम्', कोऽर्थः १ पुरुषशानपूर्वकम् ।। १० हेतु: 'विचित्रकार्यत्वात्' इत्येवंरूपः ॥ ११ न तु पारतन्त्र्यस्य निमित्तानि ॥ १२ ज्ञानं प्रति ॥ 20 2010_05 Page #127 -------------------------------------------------------------------------- ________________ ६२ eaturटीकासहिते वध्यालङ्कारे द्वितीये प्रकाशे युक्तम् । अन्यधामूर्त्तत्वाविशेषाद् अविद्यावद् आकाशादिरपि कथं न ज्ञानमावृणोति ? तस्मात् कर्मापि पौगलिकमेव द्रव्यम् । इतिकरणः स्कन्धविचारावसानद्योतकः । सम्प्रति पूर्वोदितप्रमेयं संक्षेपेण श्लोकः सगृहातिस्पर्श-रस- गन्ध-वर्णा अन्योन्यमविनाभुवः । मूर्तिस्तदङ्किता ये ते पुद्गला द्विविधाश्च ते ॥ १ ॥ अणुः स्कन्धश्च तत्राणुराद्यं स्कन्धनिबन्धनम् । द्रव्यतो भागनिर्मुक्तो भावतो भागवानपि ॥ २ ॥ तत्संघात विभेदोत्थः स्कन्धो इयण्वादिरंशवान् । विचित्रभावोऽध्यक्षश्चोद्भूताध्यक्षत्वयोगतः ॥ ३ ॥ मनस्तमः शब्दोद्योताः स्कन्धस्यैव प्रभित्तयः । पौगलिकत्वमेषां तु प्रसिद्धं स्वखलिङ्गतः ॥ ४ ॥ इति संग्रहश्लोकाः ॥ 98 A त्सङ्घातेत्यादि । तेषामणूनां सङ्घात- विभेदोत्थः सङ्घात भेदप्रभवः स्कन्धः, स च द्व्यण्वादिः 'आदि' शब्दात् ज्यणुकादिपरिग्रहः अंशवान् द्रव्यावयवैः सावयवः | विचित्रभावो विचित्रा भावा: स्पर्श-रस- गन्ध-वर्णा यस्य स तथा । वैचित्र्यं च कश्चिद् 1 'स्पर्शेत्यादि । अन्योन्यमैविनाभुव इत्यनेन सर्वपुद्गलजाते चतुर्गुणत्वमाह । तदङ्कितास्तया स्पर्श-रस- गन्ध-वर्णरूपमा मूर्ध्या चिह्निता ये द्विविधाश्च त इति पुद्गलाः द्वैविध्यमेवाह - अणुः स्कन्धश्चेत्यादि । जात्यपेक्षमेकवचनम् । आद्यं स्कन्धनिबन्धनम् 15 प्रथमं दूणुकादिस्कन्धस्य परिणामकारणम् । 5 10 98 B द्विस्पर्शो यावदष्टस्पर्शः । एवं रसादिवैचित्र्यमपि वाच्यम् । अध्यक्षश्च कश्चित् 20 स्कन्धः प्रत्यक्ष भवति । कुतः ? उद्भूतमिन्द्रियग्राह्यत्व विशेषणाईपरिणामापन्न मध्यक्षत्वं तेन योगतः सम्बन्धात, सदाऽपि सर्वेऽपि परमाणवः स्कन्धाश्च कस्यचित् प्रत्यक्षा एव । 2010_05 १ स्पर्श-रस- गन्ध-वर्णा अन्योन्यमविनाभुव । मूर्तिस्तदङ्किता ये ते पुद्गला द्विविधाश्च ते ।। २ अष्टथग्भूताः ॥ ३ अणुः स्कन्धश्च तत्राणुराद्यं स्कन्धनिबन्धम । द्रव्यतो भागनिर्मुक्तो भावतो भागवानपि ॥ ४ तत्सङ्घातविभेदोत्थः स्कन्धो द्वन्यण्वादिरंशवान् । विविप्रभावोऽध्यक्ष- 25 वोभूताध्यक्षत्वयोगतः ॥ Page #128 -------------------------------------------------------------------------- ________________ 99B पुद्गलस्वरूपम् अर्थप्रहणोपायवर्णनं च । एतावास्तु विशेषः-ये यदातीन्द्रियस्वपर्यायम् अपहाय ऐन्द्रियकत्वपर्यायमुपयच्छन्ते ते तदा प्राकृतजनानामपि प्रत्यक्षा भवन्तीति । ____ मन इत्यादि । बहुवचनं प्राणा-पान-च्छाया-कर्मादिपग्ग्रिहार्थम् । प्रभित्त्य इति प्रभेदाः । एषां मनआदीनां स्वस्वलिङ्गतः पूर्वपश्चितादात्मीयात्मीयादनुमानात् । पूर्वो99A दितसङ्ग्रहाय श्लोकाः सङ्ग्रहश्लोकाः । 5 स्यादाकूतम्-परमाण्वादिरर्थ एवासिद्धस्तत: कस्य लक्षणं भेदाश्च प्रागुपवर्णिताः । तदसिद्धिश्च तद्ग्रहणोपायाभावात् । स हि यदि निराकारज्ञानग्राह्यो भवेत्तदा प्रतिकर्म व्यवस्था न स्यानिवन्धनाभावात् , बोधमात्रस्य सर्वत्राविशेषात् । अथ साकारग्राह्यस्तदानन्तरं तुल्यविषयं ज्ञानमपि ग्राह्यं स्याद् उभयत्रापि सादृश्याविशेषात् । न चानुपपद्यमानग्राहकोऽपि भावः सत्वेनोपगन्तुमुचितः, पष्ठभूतादेरपि तथाभावप्रसङ्गात् । 10 आह स्कन्धग्रहणपरिणामेन च ज्ञानेन तद्ग्रहः । स च संवेदनात् । तदेवार्थग्रहः । क्षयोपशमानुभावतः परिच्छेदावक्लृप्तिः, प्रतिकर्म विक्रियाभेदात् । "स्कन्धग्रहणपरिणामेन च स्कन्धावबोधस्वभावपर्यायेण च ज्ञानेन प्रत्यक्षप्रमाणेन तद्ग्रह- 15 स्तस्य स्कन्धस्य ग्रहः । चः समुच्चयार्थः । पूर्वमर्थः प्रपश्चितः, सम्प्रति तद्ग्राहकं प्रमाणमिति । स्कन्धग्राहकप्रमाणप्रसिद्धौ परमाणुग्राहकप्रमाणप्रसिद्धिः सिद्धेव, परमाणुव्यतिरेकेण स्कन्धस्यैवाभावादिति स्कन्धस्यैवोपादानं कृतम् । अयमभिसन्धिः-नैकान्तनिर्विशेषणेन ज्ञानेन नाप्यर्थसारूप्यकलङ्कातितेन, कि तहि ? अर्थग्रहणपरिणामविशेषणेनाऽर्थों गृह्यत इति तद्ग्रहणोपायाभावोऽसिद्धस्तथा 20 चार्थाभावोऽपि । 100 नन्वर्थग्रहणपरिणामो ज्ञानस्य न कोऽप्यनुभूयते, बोधमात्रस्यैव वेदनादिति । उच्यते-से चेति अर्थग्रहणपरिणामो ज्ञानस्य संवेदनात् स्वसंवेदनप्रत्यक्षेण सिद्धः । न १ मनस्तम.शब्दोद्योता. स्कन्धस्यैव प्रभित्तयः। पौद्गलिकत्वमेषां तु प्रसिद्धं स्वस्वलिङ्गतः। इति संग्रहश्लोकाः ॥ २ ज्ञानवादिनः ।। ३ परमाण्वादिः ॥ ४ प्रतिपदार्थम् ॥ ५ घट एव गृहीतो न 25 पटादिरिति व्यवस्था ॥ ६ साकारेण ज्ञानेन ।। ७ उत्तरेण ज्ञानेन पूर्व शानं विषयश्च ग्राह्यः स्यात् ॥ ८ प्रस: [-प्रथमसमासो बहुप्रीहिरित्यर्थः] । अनुपपद्यमानं ग्राहकं ज्ञानं यस्य ।। ९ आचार्यः ।। १० स्कन्धग्रहणपरिणामेन च ज्ञानेन तद्ग्रहः ।। ११ बोधमात्रेण ।। १२ स च संवेदनात् ॥ 2010_05 Page #129 -------------------------------------------------------------------------- ________________ ६४ स्थोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे खलु प्रसारितलोचनाः पुमांसः पुरः पटं पश्यन्तः सन्तः परित्यक्तार्थग्रहणपरिणाम बोधमात्रमेवानुभवन्ति । ननु यद्यर्थग्रहणपरिणामं ज्ञानमभृत्तथापि कथमने नार्थो गृहीत इति । उच्यते-- 100 B तदेवार्थग्रह इति । तदेवार्थग्रहणपरिणामसंवेदनमेव ज्ञानेनार्थग्रहोऽर्थपरिच्छेदो भण्यते । इदमेव हि ज्ञानेनार्थग्रहणं यदर्थग्रहणपरिणामस्य ज्ञानस्य संवेदनम् , तच्चेदस्ति किम-5 न्यदजातमधिकमवशिष्यते येनार्थों न गृहीतः स्यात् ।। स्यादेवम् - अर्थसारूप्यं ज्ञानस्य नेष्यतेऽर्थग्रहणपरिणामश्च सर्वत्राप्यविशिष्टस्ततः कथं प्रतिकर्म व्यवस्था स्यात् ? न, क्षयोपशमानुभावतः परिच्छेदावक्लप्तिरिति । ज्ञानावरणीयादिकर्मण उदीर्णाशस्य विपाकेनानुभवोऽनुदीशम्य च भस्मच्छन्नाग्निवदनुदय श्व य: स क्षयेण युक्त उपशमः क्षयसाहित्यादुपशमोऽपि क्षय इति क्षयश्च स उपशम- 10 101A थेति वा क्षयोपशमो भण्यते । तस्यानुभावात् परिच्छेदस्यावक्लप्तिरवधारणम् । विज्ञान मर्थाकारं नोत्पद्यत एव, किन्तु प्रत्यर्थ मित्रपरिणाममुत्पद्यते, क्षयोपशमसामाद्धि घटज्ञानं घटग्रहणपरिणाममेवोत्पद्यते पटज्ञानं च पटग्रहणपरिणाममेव, तथैव च स्वसंवेदनप्रत्यक्षेण संवेद्यते, इदमेव च घटग्रहणं यत् तद्ग्रहणपरिणामज्ञानसंवेदनम् । ततो घटग्रहणपरिणाम एव क्षयोपशमवशात् समुत्पन्ने ज्ञाने तथैव च संवेद्यमाने कुत: 15 पटग्रहणप्रसक्तिः, पटग्रहणपरिणामस्य ज्ञानस्यासंवेदनात् ? एतदेवाह-प्रतिकर्मेति । कर्म कर्म प्रति प्रतिकर्म, प्रतिपरिच्छेद्यमित्यर्थः, विक्रियाया ज्ञानविकारस्य ग्रहणपरिणामस्य भेदाद् भिन्नत्वात् । अन्य एव हि पटपरिच्छेदिनो ज्ञानस्य परिणामोऽन्यश्च घटपरिच्छेदिनः । यद्ग्रहणपरिणामं च ज्ञानं वेद्यते तस्यैव ग्राहक व्यवस्थाप्यते । ततोऽर्थसारूप्याभावेऽपि क्षयोपशमवशात् प्रतिनियतस्यैवार्थस्य ग्राहकं 20 ज्ञानं भवति न सर्वस्येति । यदवोचाम "क्षयोपशान्तिप्रभवप्रभावतो मतिर्भवन्ती नियतार्थवेदिनी । "निमित्तवेद्यः प्रतिकर्म भेदतः कथं नु विद्या द्विषयान्तराण्यपि ॥" [ 101B एतेन " अस्त्यनुभवविशेषोऽर्थकृतो येत इयं प्रतीतिर्न सारूप्यादिति "चेत् " 25 १ मेदनिबन्धनप्रत्ययः कथम् १ ॥ २ ७' सप्तम्यन्तं पदम् ॥ ३ प्रतिकर्म विकियाभेदात् ॥ ४ स्वभावः ॥ ५ बुद्धिः ॥ ६ निमित्तं क्षयोपशमलक्षणम् , वेद्या बाह्याः पदार्थाः ॥ ७ जानीयात् मतिः ।। ८ अनुभवस्य बोधमात्रस्य ॥ ९ यतोऽर्थकृताद् विशेषात् ॥ १० घटज्ञानं मम समुत्पन्नमित्येवमादिका ॥ ११ विनिश्चयसूत्रम् ॥ . 2010_05 Page #130 -------------------------------------------------------------------------- ________________ अर्थाभावनिराकरणम । इत्येवं पेरमतमाशङ्कय यदुक्तम्-" अथ किमिदानीं सतो रूपं न निर्दिश्यते ? अनिरूपितेन नामाऽयमान्मना भावान् व्यवस्थापयति 'इदमस्य, इदं न' इति सुव्यवस्थिता भावाः' [प्रमाणविनिश्चय: पृ० २६१ A ] इति, 102A तत् प्रत्युक्तम् । यतो निरूपितमेव विशेषस्य रूपम्-विज्ञानगतः क्षयोपशमसामर्थ्यप्रभवः प्रतिनियतार्थग्रहणपरिणामः स्वसंवेदनप्रत्यक्षो विशेषः । अपि च, यो हीन्द्रियप्रत्यक्षवस्तुधर्मो भवेदसौ शङ्गग्राहिकयाऽपि निर्देष्टुं शक्येत यथाऽयमीदश इति, यस्तु स्वसंवेदनप्रत्यक्षो वस्तुनो रूपविशेषः सोऽनुभवस्मारणेनैव निर्देष्टुं शक्यो न तु शृङ्गग्राहिकया, तेद्वस्तुनोऽपि ह्यनुभवम्मारणद्वारेणैव निर्देशात् । तदर्थमारूप्यानभ्युपगमेऽपि प्रतिकर्म विक्रियाभेदात् क्षयोपशमानुभावतः परिच्छेदावक्लुप्तिः । ततोऽर्थग्रहणोगयसम्भवान्न तेंदभावेनाऽर्थाभावो वक्तव्यः । 10 ___ स्वप्नादौ तु प्रमाणाभासम् । शुद्धहेतुजं तु प्रमाणमर्थाविनाभाव्येव । कस्यचिद् भ्रान्तत्वोपलम्भः सजातीयस्य तथाभावं गमयति । न ह्याग्दृशो वित्तिः सोपप्लवेति योगिनोऽपि । तद् व्यभिचारेऽपि नार्थाभावः ।। 1028 स्थान्मतम् – प्रमाणनिबन्धनाः पदार्थव्यवस्थितयः, अर्थग्राहकं च प्रमाणं 15 सुप्त-मदमूञ्छितावस्थास्वर्थाश्तेऽपि संवेद्यमानमुपलभ्यते, ततो जाग्रदवस्थास्वपि कुत"स्ततोऽर्थसत्ता निश्चय इति । तन्न । यतः स्वप्नादौ त्विनि । यदिदं सुप्त-मदमूछितावस्थासु अर्थज्ञानमुपजायमानमुपलभ्यते न तत् प्रमाणम् , अपि तर्हि ? प्रमाणाभासं प्रमाणसदृशम् । ततः प्रमाणनिबन्धना: पदार्थव्यवस्थितय इत्यस्य न्यायस्य न व्यभिचारोऽस्ति, प्रमाणस्य स्वविषयाव्यभिचारात् , स्वमादिज्ञानस्य चाप्रामाण्यात् । 20 अप्रामाण्यं चास्य मिद्धाद्युपप्लुते आत्मनि ज्ञानकारणस्य क्षयोपशमस्य कालुष्यात् । १ न्यायमत ।। २ बौद्धेन ॥ ३ • “अथ किमिदानी सतो रूपं न निर्दिश्यते १ 'इदमस्य' इति निर्देष्टुं न शक्यत इति चेत् , अनिरूपितेन नामायमात्मना भावान् व्यवस्थापयति 'इदमस्य, इदं न इति सुव्यवस्थिता भावाः' इति प्रमाणविनिश्चयस्य Tibetan translation भोटभाषानुवादानुसारेण पाठः प्रतीयते । भासर्वज्ञ विरचिते न्यायभूषणे तु "अथ किमिदानी सतो रूपं न निर्दिश्यते ? नेदमिदन्तया 25 शक्यं व्यपदेष्टुम् , अनिरूपितेन नामायमात्मना भावान् व्यवस्थापयति 'इदमस्य, इदं न इति सुव्यवस्थिता भावाः"-पृ० ४७ ॥ ४ सतोऽर्थकृतस्य विशेषस्य ॥ ५ नैयायिक ।। ६ स्वभावेन ॥ ७ ज्ञानादेः । ८ स्वभावविशेषः ॥ ९ तस्य ज्ञानगतविशेषस्य वस्तु आधारो ज्ञानम् , तस्य वस्तुनः ॥ १० अर्थग्रहणोपायाभावेन ।। ११ हेतोः ॥ १२ प्रमाणात् ॥ 2010_05 Page #131 -------------------------------------------------------------------------- ________________ स्वोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे 103A शुद्धहेतुजं विति । मिद्धादिकलङ्कानङ्किते सत्यात्मनि यदत्यन्तपाटवभृतः क्षयोपशमात् पुनः प्रादुरस्ति प्रमाणं प्रमाणभृतं ज्ञानं तदर्थाविनाभाव्येव । विना भवतीत्येवंशीलं विनामावि, न विनामावि अविनाभावि, अर्थस्य स्वविषयस्याविनाभावि अर्थाविनाभावि । अथवाऽर्थ विना न भवतीत्येवंशीलमित्येवं विग्रहः । “सन्तापाय न शक्तः असान्तापिकः सदुपदेशः" [सि. वृ० ३।११५१] इतीव च भवतिना- 5 ऽसम्बद्धस्यापि नः सामर्थ्याव समासः । पटुक्षयोपशमप्रभवमर्थग्राहि विज्ञानमवश्यमर्थ न व्यभिचरतीत्यर्थः । तत् कुतः प्रमाणनिवन्धनो नार्थसत्तानिश्चयो भवेत् ? 103B स्यान्मतिः-एकदा तावदर्थादृतेऽपि ज्ञानमपश्यं ततोऽन्यत्रापि तथाभावशङ्का न निवर्तते । तदपि न। यतः कस्यचिदिति स्वमाद्यवस्थाभाविनो ज्ञानस्य,भ्रान्तत्वोपलग्भोऽर्थाभावेऽपि भवनदर्शनम् , सजातीयस्यान्यस्यापि स्वप्नाद्यवस्थाभाविनो दृष्टपूर्वज्ञान- 10 सदृशस्य ज्ञानस्य तथाभावमर्थादृतेऽपि भवनलक्षणं भ्रान्तत्वं गमयति । यथा हि धननिबिडश्यामाकाराया रम्भायाः कन्दोद्भवत्वोपलम्भोऽन्यस्या अपि तथाभूताया एव तथा भूतत्वं गमयति तथा स्वप्नाद्यवस्थामाविनो ज्ञानम्य भ्रान्तत्वोपलम्भोऽपि । 104A न ह्यग्दिशो वित्तिः सोपप्लवेति योगिनोऽपि । हिर्यस्माद् नाम्शिो वित्तिर्विज्ञानं सोपप्लवा ग्राह्यग्राहकाकारोपप्लवसहिता इति हेतोयोगिनोऽपि सर्वज्ञस्यापि वित्तिः सोप- 15 प्लवा भवति । यदि ह्येकत्र कस्यचित् केनापि रूपेण दृष्टिस्न्यस्य तजातीयस्थान्यजातीयस्य वा तथाभावं साधरतीत्येकान्तः, तदा प्राकृतपुरुषप्रतीतीनां ग्राह्यग्राहकाकागे पप्लवोपलम्मो योगिप्रतीतीनामपि तथाभावं साधयेत् . न चेवम् , ततः स्वमाद्यवस्था104B भाविनो ज्ञानस्य भ्रान्तत्वोपलम्भोऽन्यस्यापि तथाभूतस्यैव तथाभावं गमयति, न जाग्रदवस्थामाविनः पटुक्षयोपशमप्रभवस्यापि ज्ञानस्य । 20 १ शुद्धहेतुजं तु प्रमाणमा विनाभावि एव || २ ५' [-पञ्चम्यन्तं पदम् ] ॥ ३ + "नञ् । ३।१।५१ । नत्रित्येतन्नाम नाम्ना समस्यते, स च समासोऽन्यस्तत्पुरुषसंशो भवति । न गौः अगौः । अनुचैः । असः । निवर्त्यमानतदावश्नोत्तरपदार्थः पर्युदासे नसमासार्थः । स चायं चतुर्धा-तत्सदृशः, तद्विरुद्धः, तदन्यः, तदभाव इति । अब्राझणः अशुक्ल इति तत्सदृशः क्षत्रियादिः पीतादिश्च प्रतीयते । अधर्मः असित इति तद्विरोधी पाप्मा कृष्णश्च प्रतीयते । अनमिः अवायुरिति अग्नि-वायुभ्यामन्यः प्रतीयते । अवचनम् 25 अवीक्षणम् इति वचन-वीक्षणाभावः प्रतीयते । ....... "प्रसह्यप्रतिषेधे तु ना पदान्तरेण सम्बध्यत इति उत्तरपदं वाक्यवत् स्वायें एव वर्तते । तत्रासामध्येऽपि यथाभिधानं बाहुलकात् समासः । सूर्यमपि न पश्यन्ति असूर्यपश्या राजदाराः, पुनर्न गीयन्ते अपुनर्गेयाः श्लोकाः, ......"सन्तापाय न शक्तः असान्तापिकः सदुपदेशः तस्मै योगादेः शक्ते' [६।४।९४ ] इतीकण्" इति सिद्ध हेमवृहदवृत्ती ।। ४ कस्यचिद् भ्रान्तत्वोपलम्भः सजातीयस्य तथाभावं गमयति ॥ ५ श्यामाकाराया रम्भायाः ॥ 30 2010_05 Page #132 -------------------------------------------------------------------------- ________________ 105A ___5 बौद्धसम्मतज्ञानार्थक्य निराकरणम् । तेत् तस्माद्व्यभिचारेऽपि स्वनादौ ज्ञानस्यार्थाभावे उत्पाददर्शनेऽपि नार्थाभावः, ज्ञानमर्थ विनाप्युत्पद्यमान दृष्टम् , किमनेनार्थतत्वेनाभ्युपगतेनेत्येवं नार्थाभावो वाच्यः । प्रमाणाभासस्यैवार्थाभावे समुत्पादान , प्रमाणस्य तु नियमेनार्थसद्भाव एव भावात् । स्यादेवम्-ज्ञानार्थयोरमेद एव, नियमेन सहैवोपलम्भाव , चन्द्रद्वयवत् । यद् विनिश्चय:" सहोपलम्मनियमादभेदो नीलतद्धियोः । अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति ।" [प्रमाणविनिश्चयः पृ० २६३B] इति । अत्राह सहोपलम्भनियमोऽपि उभयोः सहभावनियमायाऽस्तु, न भेदाभावाय, विच्छिन्नग्रहणसंवेदनात् । तथाप्यभावे ज्ञानाभावो- 10 ऽप्यस्तु, 'सह'ध्वनेरुभयनिष्ठत्वाच्च । प्रमाणान्तरसिद्ध परमार्थाभेदे कल्पितभेदविषयत्वं स्यात् । ___सहोपलम्भनियमोऽप्युभयोः योऽयं ज्ञानार्थयोयुगपदेवोपलम्मनियमः सोऽप्युभयोरिति ज्ञानार्थयोः सहभावनियमाय युगपत् सचनियमायाऽस्तु । अयमर्थः- योऽयं सहोपलम्मनियमो ज्ञानार्थयोरेकत्वसाधनाय त्वयोपादीयते से यदि परं तयोः सहसत्तां साधयेत् । 15 परमार्थतः पुनस्ततः सहसत्तापि साधयितुं न शक्या, ज्ञानसत्वाभावेऽप्यर्थसत्ताया भावात् । किमर्थ पुनः सहोपलम्भनियमो माऽस्वित्याह-न भेदाभावायेति । यो ज्ञानार्थयोभेदस्तदभावाय माऽस्तु । ज्ञानार्थयोरेकत्वं साधयितुमसमर्थ इत्यर्थः । विच्छिन्नग्रहणसंवेदनात् । विच्छिन्नस्य ज्ञानाद्भिन्नासत्ताकस्यार्थस्य यद् ग्रहणं ज्ञाने प्रतिभासनं तस्य 20 संवेदनात् संवेदनप्रत्यक्षेण ग्रहणात् । स्वतो हि भिन्नसत्ताकस्य बहिरवस्थितस्य ग्राहक विज्ञानमुपलभ्यते । न खलु घटज्ञानम् 'अहमेव घटः' इत्येवमभिधत्ते, कि तर्हि ? १ तवभिचारेऽपि नार्थाभावः ॥ २ एकस्मिन् चन्द्रषिये चन्द्रद्वयोपलम्भः ॥ ३ अभेदो भेदो न, कोऽर्थः ? ज्ञानादन्योऽर्थो मिन्नो नास्तीत्यर्थः ॥ ४ ननु योर्वस्तुनोभेदामेदव्यवस्था । ततो मेद इति वचनाद् बलादपि वस्तुद्वयमायातम् । न । अमेद इति कोऽर्थः १ मेदो न भवति । ज्ञानात् किमपि मिन्नं 25 वस्तु नास्तीत्यर्थः ।। ५ नन्वस्ति भेदः-पूर्व वस्तुपलम्भः, पश्चाज्ञानोपलम्भ इति । न । अप्रत्यक्ष उपलम्मो शानं यस्य पुसस्तस्यार्थदृष्टिरर्थदर्शनं 'प्रत्यक्षोऽयमर्थः' इति न सिध्यति ॥ ६ सहोफ्लम्भनियमः ।। ७ सहोपलम्भनियमात् ॥ ८ स्वस्मात् ज्ञानात् ॥ 105 2010_05 Page #133 -------------------------------------------------------------------------- ________________ स्वोपज्ञटीकासहिते व्रध्यालङ्कारे द्वितीये प्रकाशे " 'अयं वरिवस्थितो घटः' इत्येवेम् । अत एव स्नान - पानार्थिनो घटं मृगयमाणा106A स्तमुपलभ्य बहिर्मुखा धावन्ति नान्तर्मुखाः । अन्यथा घट - ज्ञानयोरेकत्वेऽन्तर्मुखं धावेयुः । ततः स्वतो मिन्नार्थग्राहिणो ज्ञानस्य संवेदनेन बाधितत्वात् सहोपलम्भनियमो न भेदाभावाय प्रभवति । ६८ तथाऽपीति विच्छिन्नार्थग्रहणसंवेदने सत्यपीत्यर्थः । अभाव इत्यर्थाभावेऽभ्युप- 5 गम्यमाने ज्ञानाभावोऽप्यस्तु अर्थस्येव ज्ञानस्याप्यभावो भवेत् । यथा बाह्यार्थस्य प्रत्यक्षसिद्धस्याप्यभाव उच्यते तथा ज्ञानस्य प्रत्यक्षसिद्धस्याप्यभावः किं नोच्यते ? अथ ज्ञानं संवेदनसिद्धमित्यभ्युपगम्यते तदाऽर्थोऽपि तथैवास्तां संवेदनसिद्धेरुभयत्राप्यविशेषात् । न केवलं सहोपलम्भनियमो विच्छिन्नग्रहणसंवेदनात् ज्ञानार्थयोर्न भेदाभावाय 10 106B तथा 'सह' ध्वनेः 'सह' शब्दस्योभयनिष्ठत्वाच्च राशिद्वयनान्तरीयकत्वाच्च न भेदाभावाय । सर्वत्र हि 'सह' शब्दप्रयोगोऽनेकवस्तुसम्भवे सत्येव भवति । ततो यदि ज्ञानार्थयोरनेकत्वं नास्ति तदा सहोपलम्भनियमादित्यत्र कुतस्त्योऽयं 'सह' शब्दप्रयोगः । तद् विच्छिन्नग्रहणसंवेदनात् सहध्वनेरुभयनिष्टत्वाच्च ज्ञानार्थयोः सहोपलम्भनियमेऽपि न भेदाभावः । 107A समारोपितार्थविषयाः सर्वे ध्वनयः, ततः कल्पितभेद निबन्धनः 'सह' शब्द प्रयोग: 15 कथं परमार्थभेदं साधयेत् ? तदुक्तम् - "ततः कल्पितभेद निबन्धनः 'सह' शब्द प्रयोग इति को विरोधः " [ प्रमाणविनिश्वयटीका पृ० १८५ A] इति । अत्राह - प्रमाणान्तरसिद्धे प्रस्तुतप्रमाणादन्येन प्रमाणेन प्रसिद्धे परमार्थाभेदे ज्ञानार्थयोस्वच्चत एकत्वे कल्पितभेदविषयत्वं स्यात्, सहोपलम्भनियमादित्यत्र 'सह 'शब्दप्रयोगस्य विकल्पारोपितभेदविषयत्वं भवेत् । सहोपलम्भनियमादित्ययमेव हि हेतुर्ज्ञानार्थयोर- 20 terests च 'सह' शब्दप्रयोगस्ततो हेतुनाऽभेदे साधिते सति 'सह' ध्वनेः कल्पितविषयत्वं 'सह' ध्वनेः कल्पितविषयत्वे च हेतोः सकाशादभेद सिद्धिरित्यन्योन्याश्रयदोषः स्याद्यदि 'सह' ध्वनेः कल्पितविषयत्वमुच्यत इति । सर्वध्वनीनां विकल्पितार्थविषयत्वं पुनः पुरः प्रपञ्चतः प्रत्याख्यास्यामः । एतेन यदुक्तम् १ अभिधत्ते ॥ २ तथाप्यभावे ज्ञानाभावोऽप्यस्तु || ३ सहध्वनेरुभयनिष्ठत्याश्च ॥ ४ प्रमाणान्तरसिद्धे परमार्थाभेदे कल्पितभेदविषयत्वं स्यात् ॥ 2010_05 25 Page #134 -------------------------------------------------------------------------- ________________ 64 बौद्ध सम्मतज्ञानार्थे क्यनिराकरणम । विकल्पज्ञेयमेदार्थः 'सह' शब्दोऽपि भेदिनि' । स तुल्यः कल्पनोत्थेऽपि, योऽप्याह-न 'सह' शब्दोऽर्थान्तरेण विना कचिदस्तीति नीलतद्वियोः सहोपलम्भादेव नीलस्य भेदसिद्धेर्विरुद्धो हेतुरिति तदपि तस्यासमीक्ष्यभाषित्वम् । यतो भेदिन्यप्यर्थे विकल्पज्ञेयमेव मेदमवेक्ष्य 'सह' शब्दः, विकल्पविषयत्वमन्तरेण शब्दार्थ - 5 त्वाभावात् । स च विकल्पविषयो भेदो नीलतद्वियोरप्यस्ति 'नीलं दृश्यते ' इति भेदावमर्शात् । ६९ नैक्यव्याप्तेविरुद्धता || ] यत् पुनरुच्यते विरुद्धो हेतुः स्यादिति तत् पापात् पापीयः । साध्यविपर्यय1078 पापनाद्विरुद्वत्वं भवति, न च सहोपलम्भो भेदेन व्याप्तः अपि त्वेकत्वेनैव " [ इति, तदपि निराँकारि । यदि नाम भेदिन्यर्थे विकल्पविषयगोचर: 'सह' शब्दस्तत् किमेतावताऽर्थान्तरनान्तरीयकत्वं न स्यात् विकल्पस्य परमार्थसद्विपयत्वेन 'भेदिन्यपि 'सह' ध्वनेरर्थान्तरनान्तरीयकत्वाव्यभिचारादिति । एकोपलम्भेऽपि कोऽवश्यं भेदाभावः ? एकस्याप्यनेकग्रहणाविरोधात् । 2010_05 १ अर्थे ॥ २ नील-नीलधीलक्षणे पदार्थे ॥ ३ बौद्ध एव यच्छब्देन नैयायिकमतमाशङ्कते ॥ ४ विकल्पश्चाप्रमाणम् ॥ ५ विकल्पकल्पितयोः ॥ ६ तुर्यपादः ॥ ७ आचार्येण ॥। ८ ऽर्थः ॥ ९ पदार्थे ॥ १० विवादाध्यासितं 'अपि' शब्दसहितं 'भेदिन्यपि' इति परोक्तमनूदितम् ॥ ११ सहशब्दः ॥। १२ एकोपलम्भेऽपि कोऽवश्यं भेदाभावः ॥ स्यादाकूतम् - सहोपलम्भनियमादित्यत्र 'सह' शब्द एकशब्दार्थ: । एकोपलम्भनियमादित्यर्थः । य एव हि ज्ञानोपलम्भः स एव ज्ञेयोपलम्भो य एव च ज्ञेयोपलम्भः स एवं ज्ञानोपलम्भः । न खलु ज्ञान- ज्ञेययोः पृथक पृथगुपलम्भोऽस्ति । तदुक्तम्" तेनीयं नियमार्थो दर्शितः । ज्ञेयोपलम्भो ज्ञानोपलम्भात्मक एव, नान्यथा । ज्ञानोपलम्भोऽपि ज्ञेयोपलम्भात्मक एवेति, अन्यथा त्वनिवर्त्तनम् " [ प्रमाणविनिश्चयटीका 20 पृ० १८९ B - १९० A ] इति । ततः कुतः सहशब्दस्योभयनिष्ठत्वेन हेतुर्भेदाभावाय न प्रभवेदिति १ । न । यस्मा108A देकोपलम्भेऽपि सहोपलम्भ इत्यस्यैकोपलम्भार्थत्वेऽभ्युपगम्यमानेऽपि, कोऽवश्यं नियमेन सार्वत्रिक इत्यर्थः भेदाभावोऽभेदः । यद्यपि ज्ञानार्थयोरेक एवोपलम्भस्तथाऽपि तयोरेकत्वं न भवति । एकोपलम्भनियमस्यैकत्वसाधन नियमे विपक्षे बाधकप्रमाणाभावात् । 25 10 15 Page #135 -------------------------------------------------------------------------- ________________ स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे एकस्यापि ज्ञानस्याऽनेकग्रहणाविरोधादनेकस्य ग्राह्यस्योर्थस्य परिच्छेदाविरोधात् । उपलम्भस्य ह्येकत्वं ग्राह्यस्यैकत्वं गमयेद् यद्येकेनोपलम्भेनैक एवार्थी गृह्यत इति नियमः 108B स्याद् यावतैकेनाप्युपलम्भेनाऽनेकोऽप्यर्थी गृह्यते, ततः कथमुपलम्भकत्वमुपलभ्यैकस्वैमवश्यं गमयेत् । ७० स्यान्मतिः- उपलम्भकत्वमुपलभ्यानेकत्वे न वार्यते, एकेनाप्युपलम्भेनानेकार्थग्रहणा- 5 विरोधात् । नियम एव तु वार्यते उपलम्भकत्वनियमेोऽवश्यमुपलभ्यैकत्व एव भवति । अस्ति च ज्ञानार्थयोरुपलम्भैकत्वनियमः, तत उपलभ्यैकत्वेनापि भाव्यमिति । तत्रोपलभ्याने केल्वेऽप्युपलम्भकत्वनियमं साधयितुं प्रस्तावनां रचयति तावदु भेदेऽपि रूपादीनां सहनियमोऽस्ति, मा भूत् सर्वस्यापि इति स्वभावविशेषादसौ । तत एवैकोपलम्भनियमो - 10 ऽप्यस्तु । 109A तावच्छन्दो लोकभाषायां प्रत्युत्तरप्रदानोपक्रमे वा । भेदेऽपि सति स्कन्धावस्थायां रूपादीनां रूप-रस- गन्ध-स्पर्शानां सहावस्थान नियमोऽस्ति । मा भूत् सर्वस्यापि पदार्थगशेरिति हेतोः स्वभावविशेषाद चिन्त्यरूपविशेषादसौ सहभावनियमो वक्तव्यः । अस्ति तावद् रूपादीनां सहभावनियमः । न चायं तादात्म्येन, अनभ्युपगमात् । अत एव न हेतुफलभावेन, सहभावित्वोच्च । न च नियामकान्तरमस्ति । अनियामकक्षेद्" भवेत् सर्वस्य स्यात् । तस्मात् तादात्म्य तदुत्पत्तिम्यामृतेऽपि रूपादीनां स्वभाव - विशेषादेषः । 15 • नन्वस्ति रूपादीनामेकसामग्रयधीनत्वं सहावस्थाननियमे हेतुः । रूपादयो ह्येक109B सामग्रीतः प्रसूतास्ततो भेदेऽपि सहावतिष्ठन्त इति । तत् किमेतावता रूपादीनां परस्परं 20 तादात्म्यं हेतुफलभावो वा व्याहृतः स्यात् ? कारणजनितस्तु रूपभेदो रूपादीनां परस्परमहेतुफलभृतानां स्वभावविशेषान्नातिरिच्यते । यो हि स्वतस्तादात्म्य तदुत्पच्यभावेऽपि भावानां क्वचिदविनाभावस्तमेव स्वाभावविशेषमातिष्ठामहे । 1 १ किमुक्तं भवति ? यथैकेन ज्ञानेन बहवो घटादयः परिच्छिद्यन्ते तथा स्वसंविदितत्वाज्ज्ञानस्यात्मानमर्थ चानेकरूपं परिच्छेत्स्यति एकमेव ज्ञानम्, को विरोधः १ ॥ २२' [ = द्वितीया विभक्त्यन्तं पदम् ] || ३ नील- 25 तद्वियोरित्यत्र || ४ भेदेऽपि ॥ ५ तावद् भेदेऽपि रूपादीनां सहनियमोऽस्ति मा भूत सर्वस्यापीति स्वभावविशेषादसों ॥। ६ त्रा(ता?) वा । ७ परमाणावपि रूपादयः सन्ति परं यत् • स्कन्धावस्थायाम्' इत्युक्तं तद् बौद्धेन सह निर्विवादार्थम् ॥ ८ मा भृत् सर्वस्यापीति स्वभावविशेषादसौ ॥ ९ सहभावनियमः || १० कार्यकारणभावेन || ११ नं केवलम् अनभ्युपगमात् सहभावित्वाच्च न हेतुफलभावः ॥ १२ सहभावनियमः || १३ परस्परं स्वभावेन !! 2010_05 30 Page #136 -------------------------------------------------------------------------- ________________ बौद्धमम्मतज्ञानार्थक्य निराकरणम । तेत एव स्वभाव विशेषादेकोपलम्भनियमोऽपि उपलभ्यानामनेकत्वेऽप्युपलम्भकत्वनियमोऽपि अस्तु । यथा स्वभावविशेषात् केपाश्चित् महेव सत्ता नियमस्तथा केषाश्चिदुपलभ्याना. मनेकत्वेऽप्युपलम्भकत्यनियमोऽप्यस्त्विति अपार्थः । परस्परं ह्येकान्तभेदिनामपि कुतश्चित् स्वभावविशेषात् तावत् केषाश्चित् सहैवावस्थाननियमो दृष्टस्तत एव केपाश्चि110A देकोपलम्मनियमोऽपि भवेत् , को दोष: स्यात् ? विचित्राचिन्त्यशक्तयो हि भावा 5 न छाम्थबुद्धिभिर्विचारयितुं शक्याः । तथा च ज्ञानार्थयोः पृथक सम्वेऽप्येकोपलम्भनियमोऽपि न विरुध्यते । ऐतेन यदुक्तम् "एतदुक्तं भवति न भित्रयोनियतः सहोपलम्भोऽन्योन्यसम्बन्धमन्तरेण । स च तादात्म्यनिमित्तकस्तावत् स्वयमनभिप्रतः । तदुत्पत्तावपि वेति-धूमयोरिव सहोपलम्भ- 10 व्यभिचारः । 'विषयविषयिभावलक्षणम्तु साकारपक्षे निराकृत एव । निराकारपक्षे ऽप्युक्तम् " [ प्रमाणविनिश्चपटीका पृ० १८६ A] इति, 110A तत् प्रतिव्यम् । __ स्यादेनन्-ग्राह्यभेदः प्रतिबन्धाभावात् सहोपलम्भानियमेन व्याप्तः. अस्ति च ज्ञानार्थयोर्भेदः, तथा च सेहोपलम्मानियमोऽपि प्राप्नोति । तथा च " यद् येन 15 नियतसहोपलम्भं तत् ततो न व्यतिरिच्यते यथैकस्माञ्चन्द्रमसो द्वितीयः, नियतसहोपलम्भश्च ज्ञानेन सह ग्राह्याकारो नीलादिः" [प्रणाणविनिश्चयटीका पृ० १८९] इत्यमिधायोक्तम्-"भेदः सहोरलम्भानियमेन व्याः प्रतिबन्धाभावात् , तस्य विरुद्धः VITA सहोपलम्भनियमः, तेन व्यापकविरुद्धेने भेदो निराक्रियते" [प्रमाणविनिश्चयटीका पृ १८९४-१९०A] ततो यदि ज्ञानार्थयोरभेदो न स्यात्तदा सहोपलम्भनियमोऽपि न स्यादिति । 20 तदपि न, १ तत एवैकोपलम्भनियमोऽप्यस्तु ॥ २ स्वभावविशेषादेव एकोपलम्भनियमसमर्थनेन ।। ३ धर्मात्तरे ॥ ४ त्वया मया च सहोपलम्भो न तादात्म्यनिमित्तकोऽभिप्रेतः॥ ५ प्राग्भावि कारणम् , पश्चाद्भावि कार्य यतः ।। ६ अर्थ ।। ७ ज्ञान || ८ साकारे जाने पूर्वस्यापि ज्ञानस्य ग्राह्यत्वं स्यात् ॥ ९ बोधमात्रस्याविशेषात् नियतग्राहकत्वाभावमणनेन || १० ग्राह्याणां भेदः ॥ ११ एकोपलम्भ ॥ १२ ५' पञ्चम्यन्तं पदम् ] || 25 १३ इदं वक्ष्यमाणम् ॥ १४ प्रतिषेध्यो ज्ञानार्थयो दः, तस्य व्यापकः सहोपलम्भानियमः, तेन विरुद्धः सहोपलम्भनियमः, तेन भेदो बाध्यते ।। 2010_05 Page #137 -------------------------------------------------------------------------- ________________ 111B स्त्रोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे भेदो हि सामग्रीभेदमञ्जसा अनुरुणद्धि । उपलम्भनियमस्तु ज्ञानस्वसंविदितोत्पत्तिकृतः । ___ हिर्यस्माद् भेदो ग्राह्यानेकत्वं सामग्रीभेदं कारणसामग्रया नानात्वमञ्जसा मुख्यतोऽवश्यमेवेत्यर्थः अनुरुणद्धि । पदार्थानेकत्वं हि कारणानेकत्वेन व्याप्तम् , न पुनः सहोपलम्भानियमेन । ततश्च सहोपलम्भानियमो निवर्तमानोऽपि न पदार्थानेकत्वं 5 निवर्तयितुं शक्नोति, सामग्रीभेदप्रभवस्य तस्य निवर्तयितुमशक्यत्वात् । तथा च सहो. पलम्भनियमोऽपि स्याद् ग्राह्यानेकत्वं चेति को दोषः ? किं पुनः कारणं घट-पटयोः सह पृथक चोपलम्भः, ज्ञानार्थयोः पुनः सर्वदा सहैवो. पलम्भः, अथ च परस्परं भेद उभयत्राप्यविशिष्ट इति ? उच्यते-उपैलम्भनियमस्तु ज्ञानार्थयोरुपलम्भकत्वनियमः पुननिस्वसंविदितोत्पत्तिकृतः, ज्ञानस्य स्वसंविदितस्य सतो 10 योत्पत्तिस्तनिवन्धनः । __ज्ञानं हि स्वसंविदितमेवोदयते, स्वसंवेदनं च ज्ञानोपलम्भो नान्यत् । अर्थोपलम्भोऽप्यर्थग्रहणपरिणामस्य ज्ञानस्य तादूप्येण संवेदनमेव । तथा च सत्येक एव सवेदाऽप्युपलम्भो भवति । अथेग्रहणपरिणामरूपज्ञानवेदनस्यार्थोफ्लम्मरूपत्वात् तस्यैव 112A च ज्ञानोपलम्मत्वात् । यदि हि प्रथमं ज्ञानमस्वसंविदितमुत्पद्यते तच्चार्थोपलम्भ इति 15 कथ्येत पश्चाद्न्पन्नज्ञानग्राहि ज्ञानान्तरं जायेत तच्च ज्ञानोपलम्भ इति गीयेन तदा स्यादेकोपलम्भानियमः। यदा च ज्ञान प्रादुर्भावमनुभवदेवात्मानमशेषविशेषमवेति प्रतिनियतरूपज्ञानसंवेदनं चार्थोपलम्भ उच्यते तदा कथमिवेकोपलम्भनियमो न भवेत् । न चैवं घटोपलम्भ एव सर्वदापि पटोपलम्भः, एकैकाभावेऽपि भावदर्शनात् । तस्माद् 1128 ग्राह्येकत्वाभावेऽप्येकोपलम्मनियमोऽन्यथा सिद्धो ग्राह्यानेकत्वेऽपि न दुष्यतीति । एतावता 20 ग्रन्थेने कोपलम्भनियमादिति हेतोर्विपक्षे बाधकप्रमाणाभावेन स्वसाध्यं प्रत्यन्यथानुपपन्नस्वाभाव उद्भावितः । शङ्करनन्दनस्वाह " सहसंवेदनं तावन्न सहावस्थानमैतिवर्तते । सत्यपि हि संवेदने यदि नास्त्येव १. 'ज्ञानस्वसंविदितत्वोत्पत्तिकृतः' इति टीकादर्श टिप्पणे पाठः ॥ २ भदो हि सामग्रीभेद- 25 मञ्जसाऽनुरुणद्धि ॥ ३ उपलम्भनियमस्तु ज्ञानस्वसंविदितत्वोत्पत्तिकृतः ॥ ४ अर्थग्रहणपरिणामरूपेण || ५ प्रथमोत्पन्नशानग्राहि ॥ ६ यदा घट-पौ एकत्र स्थितौ ज्ञायते तदा एकोपलम्भेन गृह्यते, यदा तु पृथग्भूतौ तदा मित्रोफ्लम्भेनेति 'सर्वदापि' इति पदम् ॥ ७ उपलम्भस्य ॥ ८ ज्ञानस्वसंवेदनेन ॥ ९ एकाव” ॥ १० ज्ञानार्थयोः ॥ ११ '२' [=द्वितीयान्तमेतत् पदम् ] ।। 2010_05 Page #138 -------------------------------------------------------------------------- ________________ ७३ बौद्धमम्मतज्ञानार्थक्य निराकरणम् । नीलं न किश्चित् संवेद्येत । तस्मात् सहसंवेदननिय मेऽस्त्येव सहावस्थाननियमः । तदयमतादात्म्ये प्रकारान्तरेण वक्तव्यः । तच न हेतु-फलभावः, वह्निशून्यस्यापि धूमस्य दर्शनात् । न च प्रकाश्य-प्रकाशकभावः, सर्वेषां स्त्रात्ममात्रपर्यवसितत्वेन तस्याऽघटनात् । 113A न चाप्रतिबन्धे सम्भवति । न हि यद्यत्रानायत्तरूपं तस्य तेन सहावस्थाननियमो भवति । तस्मात्तादात्म्यादेवायं सहावस्थाननियमः । ततो यदि नाम ज्ञानस्य स्वसंविदिततयो- 5 त्पत्तस्तादात्म्याभावेऽपि सहोपलम्भनियमस्तथापि सहारस्थाननियमो न सिध्यति" [ ] इति । स तावदतिस्पष्टं पृष्टो व्याचष्टाम्-ये भगवता सर्वज्ञेन युगप बहवो वार्त्तमानिका पदार्थास्तदाकारात्मवेदनेन प्रकारान्तरेण वा परिच्छिद्यन्ते तेपी सहावस्थाननियमो यद्यप्ति स कं 1138 सम्बन्धमवलम्बते ? न तावत् कार्यकारणभावम् , सर्वेषां परस्परं तदभावात् व्यभिचारित्वाच्च। 10 न च तादात्म्यमनभ्युपगमात् । अत एव प्रकारान्तरमपि न । अथ नास्ति, न तर्हि योगपद्यवातमानिकत्वविशेषणद्वयसम्भवः । ततो यथा हेतुफलमावाद्यभावेऽपि तेषां सहावस्थाननियमस्तथा ज्ञाना-ऽर्थयोरपि भविष्यति । न च द्वाभ्यामेव सम्बन्धाभ्यामखिलमिदं जगदितरेतरमभिसम्बध्यते, विचित्ररूपत्वाद्भावानां कस्यापिकथञ्चित् कचिदभिसम्बन्धात् । न च ये सर्वकाधिगम्याः सूक्ष्मा वस्तूनां विशेषाः प्राकृतैः प्रकाशयितुं न शक्यन्त 15 इति न सम्भवन्त्येव ते, तथाभूतानां वहूनां सम्भवात् । ततो यदि नाम प्रति114A बन्धान्तरं न शक्यते प्रकाशयितुं तथापि सहावस्थाननियमान्यथानुपपत्याऽस्तीति गम्यत एव, उपेयस्यौपयिकनान्तरीयकत्वात् । तस्मात् सहावस्थाननियमादपि नार्थज्ञानयोरभेदसिद्धिः । स्यादेवम्-यत् प्रकाशते तज्ज्ञानम् , प्रकाशन्ते च नीलादयः । इत्थं च प्रति- 20 बन्धसिद्धिः। नीलादयो यदि मिनज्ञानवशात् प्रकाशन्ते तदा प्रकाश एव न स्यात् । अर्थप्रकाशो हि ज्ञानम् । यश्च तद्रूपो न भवति स कथं प्रकाशताम् । न ह्यश्वेत १ तादात्म्याभावे सति ।। २ पदार्थाना स्वतन्त्रत्वात् ॥ ३ सर्वमपि स्वकारणनितम् , ततो न किञ्चित् कस्यापि प्रकाशकं प्रकाश्यं वा ॥ ४ कस्मिंश्चिदपि प्रतिबन्धेऽसति सहावस्थाननियमः संभवति ॥ ५ पदार्था इति सामान्योक्तावपि अत्र सर्वेषां शिष्यचित्तक्षणानां ज्ञानानि ग्राह्याणि, यतो ज्ञानैः सह परस्परं तादात्म्यं 25 नांगीकृतमस्ति, किन्तु अन्यैः पदार्थरिति ॥ ६ सर्वज्ञज्ञानान्यज्ञानानाम् || ७ अनभ्युपगमादेव ॥ ८ सहावस्थाननियमः ॥ ९ सर्वज्ञज्ञानान्यज्ञानलक्षणबाह्यपदार्थानाम् ॥ १० अस्मदीयज्ञान-बाह्यपदार्थयोः ॥ ११ परस्परम् || १२ यदस्ति तज्ज्ञानम् , प्रकाशकत्वात् ।। १३ पदार्थः ॥ १४ प्रकाशरूपः ॥ 2010_05 Page #139 -------------------------------------------------------------------------- ________________ ७४ स्थोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे एव प्रासादः श्वेतत इति भवति । अर्थः प्रकाशत इति सामानाधिकरण्यं च न स्यात् । न हन्यत्र स्थितेन नीलिम्ना पटो नील इति व्यपदिश्यते । अथ स्वयं ज्ञानरूपत्वात 114B तर्हि सिद्धं प्रकाशमानत्वाद् ज्ञानरूपत्वं नीलादीनामिति । तैदिह तावत् सर्वज्ञज्ञानेन विनेयचेतसां प्रकाशोऽस्ति । न चामीषां सर्वज्ञज्ञानादृतेऽन्यः प्रकाशो नाम । न चैतानि तद्रूपाणि, सर्वज्ञज्ञानस्य भिन्नसन्तानरूपत्वात् । 5 यच्च विनेयचेतसां स्वसंविदितत्वं नाम स्वं रूपं न स एव प्रकाशो वक्तव्यः । तस्य भिन्नसन्तान प्रत्यप्रयोजकत्वात् । अन्यथा छद्मस्थानामपि परचित्तसाक्षात्करणप्रसङ्गः । ततो यथा पररूपेणाऽपि सर्वज्ञज्ञानेन विनयचेतांसि प्रकाशन्ते तथाऽर्थोऽपि भविष्यति । न चायं जड इति विनेयचेतत्तुल्यता नाहति, विज्ञानरूपत्वस्य स्वविदितत्व एवो पयोगित्वात् परप्रत्यक्षता प्रति पुनरतिप्रसङ्गेन निरुपैयोगित्वात् । सामानाधिकरण्यमपि 115A विनेयतोभिः समानयोगक्षेमम् । यदि चा(वा?)थग्रहणपरिणामं ज्ञानमर्थप्रकाशस्तैद् यदा "संवेदनेन प्रकाशते तदार्थः प्रकाशत इत्युच्यते । ननु परचेतास्यपि पृथग्भूनेन ज्ञानेन नैव प्रकाशन्ते । तथाहि-भगवान् परचित्तं प्रतिपद्यमानस्तदाकारमात्मचित्तमेव वेदयते । तद्यदत्र प्रकाशते तच्चित्तरूपमेव, ततो मिन्नेन प्रकाशेन प्रकाशो न भवतीति नियमस्य न व्यभिचारः । न चैवं पर- 15 115B चेतसामर्थवदभावप्रमङ्गः, "तेषां स्वसंवेदनप्रत्यक्षसिद्धत्वादिति । तदेतदर्थेऽपि समानम् , अर्थग्रहणपरिणामम्य ज्ञानधर्मस्य ज्ञानाभिन्नत्वेनाभ्यनुज्ञानात् । न चैवमर्थाभावः प्राप्नोति, बाह्यार्थस्यानुमानात् साधयिष्यमाणत्वात् । स्यादेतत्-यस्य प्रकाशः प्रकाशकानातिरिच्यते न तत् प्रकाशकाद् मिन्नम् , यथा ज्ञानं स्वप्रकाशकात् संवेदनात् , अस्ति चार्थप्रकाश-प्रकाशकयोरभेद इति । 20 १ अन्यत्र नृस्थेन शानेन कथमर्थः प्रकाशते ॥ २ नीलादयः प्रकाशन्त इति सम्बन्धः ।। ३ उच्यते ॥ ४ सर्वज्ञजानरूपाणि ।। ५ सर्वज्ञानप्रकाशः ॥ ६ विनेयचेतसा स्वसंविदितत्व ।। ७ सार्वज्ञसन्तान प्रति ॥ ८ भिन्नसन्तानस्थेनापि || ९ प्रकाशिष्यते इत्यर्थः ॥१० अजडावेन कृत्वा ज्ञानेन परस्य ॥ ११ मिन्नसन्तानस्थस्य ज्ञानस्यात्मा प्रत्यक्षः कार्य इत्येवं नोपयोगित्वम् ।। १२ यथा सर्वज्ञज्ञानेन विनेयचेतांसि प्रकाशन्ते इति सामानाधिकरण्यं तथा ज्ञानेनाऽर्थः प्रकाशत इति तुल्यता ।। १३ *अत्र चार्थ इति पाठः यद्वा 25 वार्थ इति पाठ इति सम्यग् निश्चतुं न शक्यते, हस्तलिखितादर्श 'च व' इत्यनयोः समानप्रायत्वात् ॥ १४ १' [प्रथमाविभक्त्यन्तमेतत् ] | * अत्र अक्षरस्य धृष्टत्वात् °णामः इति °णाम इति वा पाठो भाति, प्रथमाविभक्त्यन्तमेतत् पदम् ॥ १५ ज्ञानम् ॥ १६ स्वस्वरूपेण ॥ १७ परचित्ताकारम् ।। १८ ज्ञानरूपमेव ।। १९ चेतसाम् ।। २० अर्थाकारे ज्ञाने वेद्यमानेऽर्थः प्रकाशत इति कृत्वा ।। २१ कुतः ।। २२ अर्थस्य ॥ २३ ज्ञानात् ॥ २४ स्वस्वरूपात् ।। 30 2010_05 Page #140 -------------------------------------------------------------------------- ________________ बौद्धसम्मतज्ञानार्थंक्य निराकरणम् । 116 तदपि 'विनेयचेनोभिर्व्यभिचारित्वादुपेक्षामहति । सर्वज्ञचेतसा हि परिच्छिद्यमानानां विनेयचेतसां प्रकाशः प्रकाशकानातिरिच्यते न च तानि प्रकाशकान्न भिद्यन्ते । ननु यज्ज्ञानं तत् सर्वमनालम्बन, स्वमज्ञानवदिति । तदत्र ज्ञानत्वादिति हेतोरुत्पन्नस्य साध्यज्ञानस्य यदि निरालम्बनत्वविशिष्टं नीलज्ञान विषयस्तदा तेनैव व्यभिचारः । अथ न विषयः, कथं तर्हि हेतुना नीलज्ञानस्य निरालम्बनत्वं परः प्रतीयाद , 5 निर्विषयत्वाविशेषेण सालम्बनन्वस्यापि प्रतीतिप्रसङ्गात् । यदिवा स्वप्नज्ञानस्य कथं निरालम्बनत्वमधिगतोऽसि ? जाग्रदवस्थायां बाधक116B स्योत्पादादिति चेत् , तत् तर्हि सालम्बनं स्यात् , तद्विरुद्धविषयग्रहणमन्तरेण बाधकत्वा योगादिति तेने व्यभिचारः । __ अस्तु तीदृष्टान्तकमेवानुमानं व्याप्तेविपक्षे बाधकादेव सिद्धत्वादिति चेत् , 10 किमिदं बाधकम् ? परस्य परनिष्ठत्वविरोध इति चेत् । कोऽयं परम्य परनिष्ठत्वाभावः । यदीतरेतरामेकान्तभेदः स प्रत्युत सालम्बनत्वं प्रयोजयति, "एकान्तामेदे आलम्बनस्यालम्मकस्थ वा कस्यचिदपि व्यवस्थापयितुमशक्यत्वात् । अथ परस्य पररूपानभिज्ञत्वम् , तदस्तु नाम, कचित् जैडेन जैडरूपस्याअँडरूपस्य वाऽपरि117A ज्ञानात् । न हि घटो घटान्तलामात्मज्ञानरूपं वा वेत्तीति नावभ्युपगमः । अंजडेना- 15 ऽपि पररूपं न बुध्यत इति तु वाचोयुक्तिरसाधीयसी । तद्धि स्पष्टं बोधरूपमेव २ भवति यत् परं किमपि नावबुध्यते, स्पष्टयोधरूपम्य परापेक्षत्वात् । न ह्यमति छेद्ये काचिच्छिदा नाम । त्वमपि वा ब्रया यदि किमपि नीलादिवेद्यनिरपेक्षं स्पष्ट बोधरूपमनुभवसि । आकार एव नीलादिकं वेद्यमस्तीति चेत् , तस्य पुनर्नीलपीतादिभेदेन वैचित्र्यं कुतस्त्यम् ? न तावत् स्वसन्ततिमात्रतः, तस्या एकरूपत्वात् कार्य- 20 वैचिव्यस्य च कारणवैचिच्यानुपारित्वात् । ततः सन्तानान्तरसाहित्यतो वक्तव्यम् । 117B तच्चादिन्यन्न जानीमः । ततो यत्सम्पर्कादसी विज्ञानगत आकारो भिद्यते स एव ज्ञानविषय इति सिद्धं सालम्बनत्वम् । १ विनेयचेतांसि बौद्धेनैव भिन्नानि मेनिरे ॥ २ चेतांसि ॥ ३ सर्वज्ञज्ञानात् ॥ ४ सर्वे प्रत्यया निरालम्बनाः ॥ ५ जाग्रदवस्थायां न कोऽप्यर्थो दृष्टः ॥ ६ ज्ञानस्य ॥ ७ कुतः ॥ ८ स्वप्नजानेन गृहीतो यः पदार्थस्तस्य 25 विरुद्धो योऽमावलक्षणो विषयस्तद्हणमन्तरेण ॥ ९ जाग्रदवस्थाभाविना ज्ञानेन ॥ १० अन्तर्व्याप्यैव ॥ ११ ज्ञानस्य ॥ १२ अर्थनिषत्वं ॥ १३ कुतः !! १४ यतः सर्वे भावाः स्वस्वभावव्यवस्थिता इति ॥ १५ अर्थेन ।। १६ अर्थस्य ॥ १७ ज्ञानस्य ॥ १८ आवयोः ।। १९ ज्ञानेन । २० स्वप्नावस्थाव्यवच्छिन्त्यै ।। २१ ज्ञानस्य ।। २२ ज्ञानस्थ या स्वसन्ततिः ।। २३ न चैवमेव भवतीति वाच्यमित्याह ।। २४ वैचित्र्यम् ।। 2010_05 Page #141 -------------------------------------------------------------------------- ________________ ७६ स्थोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे अथ ज्ञानस्य स्वगतेयमसत्प्रकाशनशक्तिर्यया बाह्यार्थाभावेऽपि नीलपीवाद्याकारवैचित्र्यमुहत इत्युच्यते । अर्थाभावेऽपीति कुतो लभ्यम् ? ज्ञानमात्रस्यैव घटनादिति चेत् , तदिदं स्वयमेव विचारयितव्यतया सन्देहतुलाधिरूढं कुतोऽर्थाभावं निश्चाययेत् ? अथार्थस्य प्रमाणबाधितत्वादिति पे, तत्र तावद्यावन्ति प्रेमाणानि प्रत्य. पाद्यन्त तावन्त्यप्रमाणत्वसमर्थनेनाऽबाधकपक्षे न्यक्षिप्यन्त । सम्प्रति प्रमाणान्तरमनुसर। 5 118A न चाप्रमाणको भावोऽभावो वा कस्याप्युपपद्यते । तस्माद्वाह्यार्थाभावे सति विज्ञानशक्तिपरिकल्पनमुपशोमते, स एव चासिद्ध इति यत् किञ्चिदेतदपीति ।। तदेवं परप्रणीतं बाह्यार्थाभावसाधकं प्रमाणमुन्मूल्यार्थाभावाभ्युपगमे परस्य मुक्तकक्षणान्यपि दातुकामः प्राह अन्यथा भ्रान्तेतरास्थितिः, निवन्धनाभावात् । सक्लेश- 10 सन्ततेरपि विभागोऽस्ति । वासनासन्ध्यसन्धी अपि सदा स्याताम्, विशेषकाभावात् । कादाचित्कौ तूपादानादपरमपेक्षते । न चातत्त्वार्थ विभागप्रणयनप्रयासः श्रेयान् । अपरमार्थभावना परमार्थावतारायेति महती श्रद्धा । न खलु ध्यानशतैरपि भाविताः मरीचिकाः पयसीभवन्ति । तदर्थ एव सर्व साधीयः । 15 __ अन्यथा प्रान्तेतरास्थितिः, यदि ज्ञानार्थयोरभेद इष्यते तदा भ्रान्तेतराऽस्थितिः, इदं ज्ञानं भ्रान्तमिदमभ्रान्तमियं स्थिति स्यात् , निबन्धनाभावात् व्यवस्थाहेतोरभावात् । अर्थव्यभिचाग-ऽन्यभिचारनिबन्धना हि प्रमाणानां भ्रान्ता-ऽभ्रान्तव्यवस्था । अर्थश्च सर्वथापि नेष्टः, ततो निबन्धनाभावात् किंकृतेयं स्थितिभवेत् ? तथा च द्विचन्द्रकचन्द्र118B ज्ञानयोगविशेष: स्यात् । 20 _स्यान्मतम्-क्लेशप्रहाण्यपहाणी ज्ञानाभ्रान्तत्व प्रान्तत्वयोर्निबन्धनम् । क्षीणक्लेशस्य ज्ञानमभ्रान्तम् ,अन्यस्य भ्रान्तमिति । तत्र, यस्मात् सक्लेशसन्ततेरपि अविद्यादिकलुषज्ञानसन्तानस्यापि भवन्मते विभागो भ्रान्ताभ्रान्तत्वव्यवस्थाऽस्ति । तस्यैव हि पुरुषस्य किश्चिद् विज्ञान प्रमाणमिष्यते किश्चिचाप्रमाणम् । स चैप विभागः कथमेकस्मिन्नेव ज्ञानसन्तानेऽविद्याजनितत्वाविशेषे सङ्गच्छते ।। 25 १ घटनम् ॥ २ 'अर्थाभावेऽपि इति कुतो लभ्यम्' इत्यस्य प्रभस्य द्वितीयं समाधानमिदं परेणोक्तम् ॥ ३ अर्थाभावसाधकानि ॥ ४ अन्यत् प्रमाणमर्थाभावसाधन बृहीत्यर्थः ॥ ५ सक्लेशसन्नतेरपि विभागोऽस्ति ।। 2010_05 Page #142 -------------------------------------------------------------------------- ________________ बौद्ध सम्मतज्ञानाथैक्य निराकरणम् । स्यान्मतिः- वासना विद्यमानाऽपि यत्र निजरूपानुगुणं कार्यं न करोति तत्र 1198 प्रामाण्यव्यवस्थाऽन्यत्र न्वप्रामाण्यस्थितिरिति तदयुक्तम्, यस्मात् वासनायाः सन्ध्यसन्धी अपीति, वासनायाः सन्धिः स्वानुरूपकार्यकरणम् असन्धिस्तु स्वानुरूपकार्याकरणम्, तावपि सदा सर्वकालं स्याताम्, विशेषकाभावात् सन्ध्यसन्धिलक्षण विशेषकारिणः कस्यचिदपि पदार्थस्याभावात् । तथाहि - विज्ञानतच्चमेवैकमिष्यते नापरम्, ततो विज्ञान - 5 रूपस्योपादानकारणस्य सर्वदापि सद्भावाद्वासनायाः सन्धिर्वा स्यादसन्धिर्वा ततो व्यवहारापेक्षयाऽपि सर्वमपि विज्ञानं प्रमाणं वा स्थादप्रमाणं वा । न चैवम्, अतः कौदा120A चित्कौ वासनासन्ध्य सन्धी कदाचिद्भा विनावुपादानादपरमपेक्षेते स्वोपादानकारणात् किञ्चिदन्यत् प्रत्ययान्तरं कादाचित्कम्, यतः कादाचित्कौ भवतस्तदपेक्षेते । स चास्माकमर्थः । " अपि च यदि नार्थस्तवं तदा किमिति लोकानां तत्र प्रवृत्यप्रवृत्यर्थं प्रमाणा - 10 sप्रमाणलक्षणं कृतम् । यस्मान्नं चातत्त्वार्थम्, तत्वं परमार्थः, न तच्चमतन्त्रमर्थक्रियाथिनामर्थे प्रवृत्ति निवृत्तिव्यवहारः, तदर्थं तन्निमित्तं विभागप्रणयनप्रयासः प्रमाणाप्रमाणयोक्षणभेदकथनप्रयासः श्रेयान् । सर्वा अपि हि प्रेक्षापूर्वकारिणां प्रवृत्यो नानर्थफलाः, किं तर्हि ? परमार्थफलाः, ततो यदि बाह्यार्थः परमार्थ एव न भवति तदा किमिति 1208 तत्क्रियार्थिनां तंत्र प्रवृत्ति निवृत्तिहेतवे प्रमाणाऽप्रमाणलक्षणं प्राणायि ? तल्लक्षणप्रणयना - 15 न्यथानुपपस्यापि बाह्यार्थः सिध्यति । ७७ ननु परमार्थनये जनमवतारयितुं व्यावहारिकप्रमाणाऽप्रमाणलक्षणमुक्तम् । विदितव्यावहारिकप्रमाणाऽप्रमाणलक्षणो हि पुमान् परमार्थनये समवतरति । यदाहु: - , " पारमार्थिकमपि प्रेमाणं न निर्हेतुकम् न च भावनाव्यतिरिक्तो हेतु:, भावना च सव्यवहारिक प्रमाणपरिच्छिन्नार्थविषया, ततश्च तत् सांव्यवहारिकं प्रमाण 20 सम्यग्निरूपितं पारमार्थिकज्ञानहेतुः सम्पद्यते, ततस्तद्विषयो यत्नः परमार्थविषय एव । 1210 मिथ्याज्ञानेन हि विषयीकृता भावा नित्यादिभिराकारैर्भाव्यमाना न पारमार्थिकज्ञाननिबन्धनं भवन्ति, अनित्यादिभिस्त्वाकारैमव्यमाना निबन्धनं भवन्त्येव, तस्मादेतो व्यामोहं व्याय परमार्थनयेऽवतारयितव्यो जनः, स्थूलविषयत्वार्देस्य व्यामोहम्य, एतद्वयामोहनिवृत्तिपूर्विका च परमार्थप्राप्तिः " [ ] इति । तस्मात् परमार्थावतारणफलो विभागप्रणयनप्रयासः कथं न श्रेयान् स्यादिति ? 2010_05 १ वासना सन्ध्यसन्धी अपि सदा स्याताम्, विशेषकाभावात् ॥ २ कादाचित्कौ तूपाटानादपरमपेक्षते ॥ ३ न चातत्त्वार्थ विभागप्रणयनप्रयासः श्रेयान् ॥ ४ अर्थ | ५ तत्त्वज्ञानम् || ६ सत् ।। ७ सांव्यवहारिकेण प्रमाणेन || ८ सांव्यवहारिकात् प्रमाणात् ॥ ९ * " प्रामाण्यं व्यवहारेण शास्त्र मोहनिवर्तनम् ।" [१७] इति बौद्धाचार्यधर्मकीर्तिविरचिते प्रमाणवार्तिके || १० नित्यत्वादिरूपस्य ॥ 30 25 Page #143 -------------------------------------------------------------------------- ________________ ७८ स्थोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे अत्र परस्य जडत्वमुपदर्शयन्नुत्तरमाह-अपरमार्थस्य जलधारणाद्यर्थक्रियाकारिणो 121B घटाद्यर्थस्य भावनाऽनित्या-ऽनात्मकादिरूपेण चिन्तनं परमार्थावताराय परमार्थनये जनमव तारयितुं प्रभवतीति वदतो वादिनो महती श्रद्धा लक्ष्यते। स्वसिद्धान्तोदितार्थश्रद्धालय एव ह्येवं वदन्ति न पुनस्तार्किकाः। घटादिरों हि सर्वप्रकारमविद्यमानोऽपि विचित्र भावनामिर्भाव्यत इत्येतदपि तावदागमेकशरणे: श्रद्धालुमिरेवावगन्तुं शक्यम् , यत् पुनरसो तथा भाव्यमानः 5 परमार्थनयावताराय प्रभवति तदत्यन्तश्रद्धावतामपि मनाग् मनसो 'विचिकित्सामुप1224 जनयति । अत्रैवार्थे दृष्टान्तमाह- नै खलु ध्यानशतैरपि विचित्रकारध्यानैरपि भाविता मरीचिकाः पयसीभवन्ति पयोऽमिर्थक्रियां कुर्वन्ति । अपि च, मरीचिकानां पयसश्च स्वलक्षणत्वादद्यापि कथमपि ध्यानानुभावतो मरीचिकाः पयसीभवन्ति इति श्रदीयते, घटादयस्तु भावाः सर्वथाऽप्यपरमार्थसन्तो भाव्यमानाः परमार्थहेतवो भवन्तीत्येतच्छद्धा- 10 गम्यमपि न भवति । तदर्थापलापिनां परमार्थावतारार्थमपि बाह्यार्थप्रवत्तिनिवृत्तिहेतुप्रमाणाप्रमाणलक्षणप्रणयनं न साधीयः । तत् तस्मादर्थ एव बाह्यार्थ घटादो सत्येव सर्व साधीयः सर्व प्रमाणेतरव्यवस्थादिकं युक्तं भवति । 1228 ननु यदि बाह्यार्थः परमार्थस्तदैकरूप एव शब्दादिर्थः कथमेककालं जन्तूनां प्रीति-सन्तापादिहेतुर्भवति । तथाहि तेनैव गीतध्वनिना हरिणो हियते, प्राणिविशेष: 15 पुनः कोऽपि श्रवणादेव दुःखी भवति, तथा तेनैव गन्धेन मनुष्यः सुकरश्व, तथा तेनैव रसविशेषेण लवणारव्ये नोष्ट्रो मनुष्यश्च, तथा लेष्मप्रकृतिः पित्तप्रकृतिश्च यथायोगं सुखी दुःखी च भवति । तस्माद्यथैकोऽों नीला-नीलरूपो न भवति नीलत्या. ऽनीलत्वयोर्विरोधात्तथा नैकोऽर्थ इष्टानिष्टरूपो भवति, तयोविरोधादेव । भवति चैकस्मिन्नप्यर्थे बहूनां प्रतिपत्तृणां युगपदिष्टाधाभासः प्रत्ययः, ततो नार्थः परमार्थ इति । 20 अनोच्यते - स द्रव्याद्याहितविश्वशक्तिः क्रमाक्रमाभ्यां सातासातोदयक्षयहेतुः । सदसद्रूपते अपि यत्रैकत्र कस्तत्रान्यानवसरः ? 123A स इति स शब्दादिरों द्रव्याद्याहितविश्वशक्तिद्रव्य-क्षेत्र-मावैः सहकारिभिरुप जनित विचित्रपरिणामः क्रमाक्रमाभ्यां पर्याय-योगपद्याभ्यां सातासातोदयक्षयहेतुः, सातं 25 सातवेदनीयं कर्म, तदितरदसातम् , तयोरुदयो विपाकः फलदानकालः, क्षयो नाशः, तयोर्हेतुनिमित्तं भवति । शब्द-गन्ध-रसादिग्र्थो हि द्रव्यादिभिराहितविचित्रशक्तियुगपत् १ अपरमार्थभावना परमार्थावतारायेति महती श्रद्धा ॥ २ जुगुप्साम् ॥ ३ न खलु ध्यानशतैरपि भाविता मरीचिकाः पयसीभवन्ति ॥ ४ तदर्थ एव सर्व साधीयः॥ ५ प्रतिभासः ॥ ६ ज्ञानम् ॥ ७ स द्रव्याघाहितविश्वशक्तिः क्रमाक्रमाभ्यां साहासातोदयक्षय हेतुः ॥ 30 2010_05 Page #144 -------------------------------------------------------------------------- ________________ बौद्धसम्मतझानार्थक्य निराकरणम । क्रमेण वा जन्तूनां यदि प्रीति-तापादिकमुपजनयति तदा को दोष: । एकरूपत्वे हि भावानामेतद्विरुध्यते, नानेकरूपत्वे । नन्वेको युगपद्विरुद्धक्रियाद्वयकारी कथं घटत इति, उच्यते- सदिति, सद्रूपता 123B सच्चमसदूपता चासत्रम् , अपिरतिशयोक्ती, एकस्यैव तावद् युगपत् सवासच्चे दुरुपपादे, ततस्ते अपि यत्रास्मसिद्धान्ते एकत्रैकस्मिन् वस्तुन्यङ्गीक्रियेते. कस्तत्राघटमानविधान- 5 पटीयसि सिद्धान्तेऽन्यानवसरोऽन्यस्य युगपद्विरुद्धग्रीति-तापादिक्रियाहेतुत्वस्थानवकाशः स्यात् , अवकाश एवेत्यर्थः । यथैकमपि घटादिवस्तु सामान्यविशेषात्मकं सदसद्रूपमभिलाप्यानभिलाप्यं नित्यानित्यं च युगपदेव भवति प्रमाणेन तथैव प्रतीयमानत्वात् प्रमाणप्रतीते चार्थे विरोधाभावात् तथैकोऽपि शब्दादिर्यदि युगपदनेकस्य क्रमेणैकस्य प्रीति-सन्तापहेतुर्भवति तदा भवतु नाम, को दोषः, तस्य तथैव स्वहेतुभ्यः समुत्पादात् । 10 इदमत्र रहस्यम्-एक एवार्थ एकस्मिन्नेव समये एकस्यैव पुसः प्रीति-तापादिहेतुभवन् विरुध्यते, न पुनरेकस्यैव समयभेदेन समयाभेदेऽपि वानेकस्य । एकश्चैकदैकस्यैव प्रीति-तापादिहेतु स्त्येव, ततः कुनो विरोध इति । ____ अत एवाणोरेकस्य षडंशतापि । भावभेदेऽप्येकत्वमविरोधि, स्यादभेदात् । अणुत्वं च, अल्पतराभावात् । तन्निबन्धनः स्कन्धो- 1 ऽपि एकानेकात्मकः । तत् नानारूपत्वात् क्रमज्ञानं नाना सन्तानजन्यम् , अन्यथाऽहेतुत्वमपि । 124 अत एवेति । यत एवैकोऽपि प्रीति-तापादिहेतुर्यत एव चैकस्मिन्नपि घटादौ सदसदूपते भवत: अत एवास्मादेव निदर्शनादणोः परमाणोरेकस्यापि द्रव्यरूपतयाऽदयस्यापि षडंशतापि षड्दियोगेन पटेस्पर्शपर्यायवत्तापि भवति । यथकस्य विरुद्धा- 20 नेकक्रियाकारित्वं सदसद्रूपत्वं वा न विरुध्यते युक्तिमिरुपपादितत्वात् तथैकस्याप्यणो स्नेकांशत्वं न विरुध्यत एव । नन्वंशा द्रव्यामेदिनस्तत्कथं परमाणुद्रव्यमनेकमेव न 124B स्यादिति । न, भावभेदेऽपि भावरूपांशानामनेकत्वेऽपि एकत्वमविरोधि, परमाणु द्रव्यस्यैकत्वं न विरुध्यते । स्यात् कथश्चित परमाणुद्रव्यतो भावांशानां 'भेदात् । यदि हि द्रव्य-पर्याययोरेकान्तेनैवाभेदो भवेत् तदानेकपर्यायाभेदेन द्रव्यस्यैकत्वं 25 १ सदसदूपत अपि यत्रैकत्र, कस्तवान्यानवसरः ?॥२ पुरुषस्य प्रीति-तापादिहेतुः ।। ३ नानारूपसन्तानजन्यम् , अन्यथाऽहेतुत्वमिति इति मूलादर्श पाठः॥ ४ अत एवाणोरेकस्य षडंशतापि ॥ ५ स्पर्शः संयोगमात्रम् ॥ ६ प्रीति-तापादि ॥ ७ भावभेदेऽपि एकत्वमविरोधि स्यादऽभेदात् ।। ८. अत्र मूलादर्श टिप्पणे च 'अभेदात्' इति पाठो वर्तते। टीकायां तु भेदा इति लिखित्वा तदनन्तरं चत्वारि पञ्च वा अक्षराणि पृष्टानि वर्तन्ते, ततः परं त् इति वर्तते ॥ 30 2010_05 Page #145 -------------------------------------------------------------------------- ________________ स्थोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे सर्वथाऽपि हीयेत । यदा तु भेदोऽप्यस्ति तदैकत्वमपि न विरुध्यते । अणुत्वं चाऽविरोधीति सम्बन्ध: । अल्पतराभावात् , विवक्षितादणोरन्यस्य कस्यचिदप्यल्पस्याभावात् । परमाणवो हि भावांशैः सांशा अप्यनेकत्वं स्थूलत्वं च न भजन्ते, द्रव्यांशेरेव सांशस्य तद्रूपत्वात् । एतेन यदुक्तम्___ "मध्यव्यवस्थितस्याणोः पूर्व-पश्चिम-दक्षिणोत्तरा-ऽधर्वव्यवस्थितैः परमाणुभिर्योगो 5 ऽस्ति । न चैकेनैव रूपेण सर्वैरपि सम्बध्यते, यदि हि यत्रासौ सम्बध्यमान एको व्यवस्थिस्तत्रापगेऽपि भवेत्तदा स्यादेकेनैव रूपेण सर्वेषामभिसम्बन्धः । तच्च नास्ति, परमाणूनां सप्रतिघत्वात् । अस्ति चाभिसम्बन्धः । ततो मध्यव्यवस्थितस्य पडंशत्वप्रसङ्गः" [ ] इति । तदवाधकमेव, भावांशैः सांशत्वस्याभ्यनुज्ञानात् । न चाणुत्वव्याघात:, अल्पा- 10 न्तरस्याभावात् । यदा तु परमाणवः स्कन्धोपादानकारणमेकानेकात्मकाः सिद्धास्तदा 125A तेन्निबन्धनस्तजन्मा स्कन्धोऽपि स्कन्धरूपो घटादिरप्यर्थ एकानेकात्मकः प्रमाणोपपन्नो जातः, कारणावतध्ये हि कार्यस्यावितथत्वात् । सम्प्रत्युपसंहरनर्थसाधकमनुमानमाह-तदिति । नानारूपत्वाद् विचित्ररूपत्वात् क्रमज्ञानं नानासन्तानजन्यम् , एकसन्ततिविज्ञानानि विचित्राणि विभिन्न विजातीयकारणसन्तानकार्याणि। 15 अन्यथेति यदि नानासन्तानजन्यत्वं नेष्यते तदा निर्हेतुकत्वं नानारूपत्वस्याऽहेतुत्वं 125 स्यात् । कार्यनानात्वं हि कारणनानात्वेन व्याप्तम् , कारणनानात्वं च सन्ताननानात्वम् , न पुनः क्षणनानात्वम् । न खलु क्षणभेदात् कार्यभेदो युक्तो यतः प्रबन्धवति चक्षुर्विज्ञानोत्पादे परस्परविमिन्ना अपि चक्षुःक्षणा एककार्यकारिणो दृश्यन्ते, हेतुप्रत्ययसन्तानाविशेषात् । तस्माद् यद्भेदेऽपि यन्न भिद्यते न तत् तद्भेदभेदम् , यथा 20 बीजभेदे धूमः। क्षणभेदेऽपि च कार्यमभिन्नमतो न तथा । सन्ताननानात्वं पुनः कार्यनानात्वं न कदाचिदपि व्यभिचरति । ततः कारणसन्ताननानात्वेन कार्यनानात्वं व्याप्तम् । अस्ति चैकस्यामपि सन्ततौ नील पीतादिभेदेन ज्ञाननानात्वम् । ततस्तदपि विजातीयमिन्नसन्तानजन्यम् , ज्ञानसन्तानाच विजातीयः सन्तानोऽर्थ एव । यदवोचाम१ तनिबन्धनः स्कन्धोऽपि एकानेकात्मकः ॥ २ तन्नानारूपत्वात् कमज्ञानं नानासन्तानजन्यम् ॥ ३ नीलपीताद्यर्थ ॥ ४ अन्यथाऽहेतुत्यमपि ॥ ५ उपादान-सहकारिसन्ताना ॥ ६ तद्भेदात् भेदो यस्य ।। ७ बहुभिः शाल्यादिभिभिन्नैयथा दह्यमानैरपि एक एव धूमो भवन् [न] तभेदभेदी भण्यते ॥ ८ क्षणभेदभेदी || ९ ज्ञानसन्ततौ ।। 25 2010_05 Page #146 -------------------------------------------------------------------------- ________________ विकल्पपतिभासस्य अवस्तुत्वनिराकरणम । "सेहेतुरेका विदां विचित्रता 'निमित्तिभेदो हि निमित्तमेदतः । महोपलम्भस्तु सहावधारणः सवित्तिवित्तिप्रमप्रभावितः ॥" 1264 तदयं नानासन्तानजन्यत्वे साध्ये नानारूपत्वादिति हेत[:] स्वभावः । निर्हेतुकत्तप्रसङ्गो विपक्षे बाधकम् ।। न चावस्तु प्रतिभासः, विकल्पस्य सम्यगनुभवत्वात् 5 अदुष्टेन्द्रियजत्वात् तदविनाभावात् । कचिदविकल्पस्यापि व्यभिचारः । अधामी परमाणवो वस्तुमन्तो भवन्तु, निर्विकल्पकबुद्धौ प्रतिभामनात् । स्कन्धस्तु पास्तवो न युक्तः, नग्राहिणो विकल्पस्थावस्तुविषयत्वेन तम्यावस्तुत्वादिति । तन्न । गतो नावस्तु अपरमार्थसन् प्रतिभासो विकल्पम्य सम्यगनुभवत्वात् सम्यगज्ञानरूपत्वात् । 10 सम्यगनुभवन्वं चाऽदुष्टेन्द्रियजत्वात् , काचकामलादिदोषैग्नुपहतेभ्य इन्द्रियेभ्यः समुत्पा दात् । अष्टेन्द्रियजत्वं च तदविनाभावात् तैग्दुष्टेन्द्रिय विनाऽभावादनुत्पादाद् विकल्पस्य, 126B न खलु पुगेवस्थितघटग्राहि घटोऽयमिति ज्ञानमिन्द्रियामावे कदाचिदपि प्रादस्ति । तदष्टेन्द्रियजत्वेन सम्यगनुभवत्वानिश्चयात्मिका धीः प्रमाणम् । तथा च तत्प्रतिमासो वस्न्वेष, ततः कथं स्कन्धो वस्तु न स्यात् । ननु मरीचिकायामिन्द्रियजोऽपि जलविकललो भ्रान्तो दृष्टम्नतोऽन्यत्रापि भ्रान्तत्वशङ्का न निवर्तत इति । न । यतः क्वचित् कस्याश्चिदवस्थायामविकल्पस्यापि निर्विकलाकस्यापि व्यभिचारोऽर्थाभावेप्युत्पादो भ्रान्तन्वं विद्यते । चन्द्रद्वयावमासिनी हि निर्विकलिकाऽपि धीन्तिा । न चास्यां भ्रान्तायामन्या अपि निर्षिकल्पिका धियो भ्रान्ता एव । तथा यद्यपि किञ्चिदेकं विकल्पज्ञानं भ्रान्तमजनिष्ट तथापि नान्यानि सर्वा. 20 प्यपि भ्रान्तान्येव । 127A स्यादेवन्-घटोऽयमिति ज्ञानमिन्द्रियजमप्यर्थानोन्पद्यते, व्यवधानेनोत्पादान् । लोचनोत्पलोन्मीलनान्तरं हि प्रथमं निर्विकल्पकमुदयते, ततः माङ्कतिकशब्दानुम्मरणम् , ततः शब्दयोजनम् , ततो विकल्पोत्पादः । तदुक्तम्१ प्रसः (=प्रथमसमासो बहुव्रीहिरित्यर्थः] । सहेतुः सहेतुका विचित्रता एकत्र एकस्यां ज्ञानसन्ततो 25 षिदां ज्ञानानाम् ॥ २ कुतः ।। ३ निमित्तं विद्यते येषां तानि निमित्तीनि ज्ञानानि तेषां भेदो नानात्वम् ।। ४ कारण ॥ ५ सहावधारण इति सहाऽवधारणेन नियमेन वर्तते सहावधारणः, सहोपलम्भनियम इत्यर्थः, ज्ञानार्थयोः सहोपलम्भनियम इत्युक्तं भवति ॥ ६ मह वित्या ज्ञानेन वर्तते या वित्तिनि, स्वसंविदितं ज्ञानमित्यर्थः, तस्य प्रसव उत्पादः, तत्प्रभावात् ।। ७ स्कन्धस्य ॥ ८ न चावस्तु प्रतिभासो विकल्पस्य मभ्यगनुभवत्वात् ।। ९क्वचिदविकल्पस्यापि व्यभिचारः॥ 30 15 2010_05 Page #147 -------------------------------------------------------------------------- ________________ स्थोपाटीकासहिते द्रव्यालकारे द्वितीये प्रकाशे " अर्थोपयोगेऽपि पुन: स्मात्तै शब्दानुयोजनम् । अक्षधीयद्यपेक्षेत सोऽर्थों व्यवहितो भवेत् ।" [प्रमाणविनिश्चयः पृ० २५३ A १० १] इति । अत्रोच्यते___न चार्थस्य स्मृत्यादिव्यवधा, अविष्टाभिलापस्यास्य यथा- 5 सङ्केतक्षयोपशमुपादानभेदादुत्पादात् , अन्तर्वहि षाद्रव्येभ्यो वा । चार्थस्य ग्राह्यस्य स्मृत्यादिभिर्विकल्पोत्पादे व्यवधा ? आदिशब्दाच्छन्दयोजना1278 परिग्रहः । यस्मादाविष्टामिलापस्य शब्दोल्लेखसम्पृक्तस्य यथासक्केतक्षयोपशममिति सङ्केतेन क्षयोपशमस्तस्यानतिक्रमेण यथासङ्केतक्षयोपशमम् । उपादानं परिणामिकारणम् , उपादानमेव भिद्यते विशिष्यतेऽन्यस्मादिन्युपादानभेदः, तस्माद्विकल्पस्योत्पादात् । स एष 10 कोऽपि क्षयोपशमस्यातिप्रकर्षों य एकदा सङ्केतप्रमावित: स्मरणादिव्यवधानानपेक्ष एव निश्चयज्ञानमुत्पादयति तथैवानुभवात् । तदुक्तम् "न हि सर्वत्रैव स्मृत्यपेक्षो वाच्ये वाचकप्रयोगः तथाऽननुभवात् , अन्तर्जल्पाकारबोधोपलब्धेः" [ अनेकान्तजयपताकायां तृतीयेऽधिकारे पृ० १८० ] इति । इदमुक्तं भवति-ज्ञानधर्मः कश्चिद्वाह्याधीनो यथाऽर्थग्रहणपरिणामः, बाह्यादृते 15 तदनुपपत्तेः । कश्चित् तद्विपरीतो यथा बोधरूपत्वम् , बाह्यानपेक्षादपि परिणामिमात्रात् 1294 तदुत्थानात् । तद्वदयं शब्दोल्लेखोऽपि विशिष्टक्षयोपशमाहितज्ञानधर्मः परिणामि मात्रभावी बाह्यनिरपेक्षः । अत एव मेर्वविकल्पानुयायी । शब्दग्रहणपरिणामस्तु यो ज्ञानधर्मः स बाह्यं ग्राह्यमनुरुणद्धि । अत एव श्रोत्रविज्ञान एवास्य सम्मवः । अन्यो हि शब्दोल्लेखः, अन्यश्च शब्दग्रहणपरिणाम इति । 20 १ विकल्पञ्चानम् ॥२.न्यायमझरी-न्यायवार्तिकतात्पर्यटीकासम्मतिटीका-सिद्धिविनिश्चय टीका दिग्रन्थेषूद्धृतोऽयं श्लोकः ॥ ३. द्रव्येभ्योऽपि वा इति मूलादर्श पाठः ॥ ४ न चार्थस्य स्मृत्यादिव्यवधा॥५ आविष्टाभिलापस्यास्य यथासक्तक्षयोपशमम् उपादानभेदात् उत्पादात् ।। ६ ज्ञानरूपम् ।। ७ अनेकान्तजयपताकासुत्रम् ॥ ८ अननुभवोऽपि कुतः१ अन्तर्जल्पाकारः शन्दोलेखो यत्र, स चासो बोधश्च, अन्तःशब्दोलखवान् बोधः ॥ ९ बाह्यमर्थ विना ॥ १० ज्ञानरूपात् ।। ११ 25 बोधरूपत्व ॥ १२ जनित ॥ १३ ज्ञानरूपपरिणामिमात्रभावी ।। १४ 'रिणाममात्रभावी इत्यतः 129 A पत्रस्य प्रारम्भः, 128 पत्राङ्कस्य यद्यपि प्रमादादिना केनापि कारणेन अत्राभावः, तथापि प्रन्थोऽत्र अखण्डित एव भाति ।। १५ मानसस्पर्शनादि ॥१६ शब्दोलखोऽन्तर्जल्पाकारः|| १७ शब्दलक्षणमर्थम् ।। १८ अयं घट इति बहिर्मुखप्रतिभासात् ।। 2010_05 Page #148 -------------------------------------------------------------------------- ________________ ८३ विकल्पप्रतिभासावस्तुत्वनिराकरणम् । ननु बाह्यतयाऽध्यवसीयते शब्दोल्लेखः । वदयं बाह्यव्यवस्थानिबन्धनत्वेन बाह्यकृतः। अन्यथा नीलादिप्रतिभासोऽपि तथा न प्रामोति । बाह्यतयाऽध्यस्तस्य ह्याकारस्य बाह्यव्यवस्थानिबन्धनस्य बाह्यकृतत्वं व्यापकं बाह्यार्थवादिनः । न चायमप्यर्थेनैव जन्यते । जनकत्वं हि भेदकत्वेन व्याप्तम् , कारणभेदस्याभेदकत्वे विश्वस्याभेदकत्व प्रसङ्गात् । अर्थान्तरकार्यस्य चाधानमभेदकत्वम् । अतो विरुद्धव्याप्तोपलब्ध्या शब्दोल्लेख- 5 1298 जनकत्वमर्थस्य प्रतिषिध्यते । तदस्याऽर्थादन्यो बाह्यः शब्दो जनकः । न चेद्रियाद् विज्ञानोत्पादकालेऽर्थात्मानोऽर्थसन्निधौ वा शब्दाः सन्ति । तदिन्द्रियार्थोत्पन्न ज्ञानमविकल्पकमेव । सविकल्पकं तु मानसं विज्ञानमर्थन्द्रियानपेक्षमिति । ___ अत्राह-अन्तरिति उत्पादादिति योगः । वाशब्द उपादानभेदापेक्ष: । यद्युपादोनभेदात् स्मृत्यादिव्यवधानानपेक्षस्य विकल्पस्याविष्टामिलापस्योत्पादो न घटते 10 तदाऽन्तरुपौदानसमीपे बहिर्लाह्यार्थसन्निधौ यानि भाषाद्रव्याणि शब्दपरिणामयोग्याः पुद्गलास्तेभ्यो वा घटताम् । अयमर्थः- अर्थादर्थग्रहणपरिणामः, भाषाद्रव्येभ्यस्तु शब्दोल्लेखः । यदि चायं 130A बाह्यतयाऽध्यवसीयते तदा बाह्यकृतोऽस्तु नाम । बाह्यव्यवस्थानिवन्धनं तु न भवत्येव, ग्रहणपरिणामो हि बाह्यव्यवस्था निबन्धनम् , अयं तु शब्दोल्लेखः । अन्यो हि ज्ञानस्य 15 शब्दग्रहणपरिणामोऽन्यश्च शब्दोल्लेखः । न च जैन्यत्वादर्थग्रहणपरिणामवदयेमपि ग्रहणपरिणाम ऐवं किं न भवतीति वाच्यम् । न हि यावतो ज्ञाने "व्यापारस्तोवता प्रहणपरिणामो ज्ञानस्य, इन्द्रियैर्व्यभिचागत् । ततो वाह्यतयाध्यवसीयमानौ ज्ञानस्य शब्दार्थोल्लेखौ बाह्यकनावित्यत्र नास्ति विप्रतिपत्तिः । अपि च, शब्दोल्लेखस्य बाह्यतयाऽध्यवसायः किमर्थात्मना यथा 'नीलाकारं मे 20 १ शब्दोलखो बाह्यकृतः, बाह्यव्यवस्थानिबन्धनत्वात्, यथा नीलाकारादि ज्ञानम् ॥ २ बाह्यत्वेन ॥ ३ शब्दोलखः ॥ ४ कारणान्तरजन्यकार्याजनकत्वेन । कोऽर्थः। सर्वमपि कारणम् आत्मीय नियतं कार्य जनयति. न तु भिन्नकारणजन्यं कार्यमिति ।। ५ कारणान्तरजन्यकार्यजनकत्वे इष्यमाणे ॥ ६ अर्थान्तरं शब्दः, तस्य कार्य शब्दोलखः, तस्य आधानं करणं यत्र बाह्येन वस्तुना तदभेदकत्वम् ॥ ७ विवादाध्यासितो नीलादिरों नीलादिशब्दजन्यशब्दोल्लेखजनको न भवति, भेदकत्वात् , कारणान्तरजन्यकार्याजनकत्वात् । अत्र प्रतिषेध्यं 25 शब्दोल्लेखजनकत्वम्, तस्य विरुद्धमजनकत्वम् , तेन शब्दोलेखाजनकत्वेन विशेषेण सामान्य कारणान्तरजन्यकार्याजनकत्वं व्याप्तम् , तस्योपलब्धिः, तया ।। ८ शब्दोलेखस्य ॥ ९ न तदुत्पत्तिरपि ।। १० अन्तर्बहिर्भाषाद्रव्येभ्यो वा ॥ ११ नार्थः शब्दजन्यशब्दोलेखजनकः, अभेदकत्वप्रसङ्गात् । प्रतिषेध्यस्य जनकत्वस्य विरुद्धमजनकत्वम्, तेन व्याप्तस्याभेदकत्वस्योपलन्धिप्रसङ्गः ।। १२ ज्ञानलक्षणस्योपादानस्य समीपे ॥ १३ कार्यत्वात् ॥ १४ शब्दोलेखः ॥ १५ जन्यत्वाविशेषात् ।। १६ जनकत्वब्यापारः ॥ १७ सम्बन्धित्वेन ॥ 30 १८ अर्थरूपेण ॥ 2010_05 Page #149 -------------------------------------------------------------------------- ________________ स्वोपज्ञटीकासहित प्रस्थालङ्कारे द्वितीय प्रकाशे 130B ज्ञानमुत्पन्नमतो नीलेन भाव्यम्, उन शब्दात्मना यथा शब्दाकारं मे ज्ञानमुत्पन्नमतः शब्देन माध्यम्' इति ? उभयथाप्यसिद्धिः । न हि शब्दोल्लेखो बहिस्थघटवस्तुतया बहिस्थघटशब्द तथा वाऽध्यवसीयते । किन्तु बहिस्थं वटवस्तु घटशब्दवाच्यमित्येवम् । ऐतोपादानभेदजनितत्वे वा भाषाद्रव्यजनितत्वे वा शब्दोल्लेखस्य घटते, किं बहिः शब्दसन्निधाना- सन्निधानाभ्याम् । न चैवं निर्विकल्पकेऽपि शब्दोल्लेखप्रसङ्गः । सत 5 एव हि शब्दोल्लेखस्य कारणं मृग्यते, न पुनरसतः समुत्पाद: । न चाप्यवश्यं कारणानि कार्यवन्त्येव । तन भाषाद्रव्याणि निर्विकल्पकेऽपि शब्दोल्लेखमुपजनयन्ति । सम्प्रति यद्यस्माद् ज्ञाने भवति तद् दर्शयति अवहितेन्द्रियस्य बोधात् तत्त्वम् । अर्थात् तद्ग्रहणपरिगतिः । भाषाद्रव्येभ्यः 'अहिरहि:' इत्यभिलापोल्लखः । अन्यथा 10 स्मृतावपि स न स्यात् । ૮૫ अवहितेति परिच्छेदं प्रत्यवधानवन्तीन्द्रियाणि यस्य तथाभूतस्य प्रतिदत्तुबौधात् बोधरूपात् परिणामिकारणादात्मन इत्यर्थः तत्त्वं विकल्पज्ञाने बोधरूपत्वम् । तथाऽर्थाद् विषयात् तस्याऽर्थस्यं ग्रहणपरिणतिः परिच्छेदपरिणामो त्रिकल्पज्ञाने भवति । तथा भाषाद्रव्येभ्यः शब्द परिणाम योग्य पुद्गलेभ्योऽहिरहिः सर्पः सर्प इत्येवं योऽभिलापः शब्दस्तस्य विकल्पज्ञाने उल्लेखो भवति । तस्माद् यथाऽर्थसन्निधानवशतोऽर्थ ग्रहणपरिणामो ज्ञाने भवति तथा मापाद्रव्यसन्निधानतः शब्दोल्लेखः । एतेन यदुक्तम् “र्तद्धयर्थ सामर्थ्ये नोत्पद्यमानं तंदूरमेवानुकुर्यात्, न ह्यर्थे शब्दाः सन्ति तदात्मानो वा येन तैंस्मिन् प्रतिभासमाने "तेऽपि प्रतिभासेरन् " [ प्रमाणविनिश्चयः पृ०२५२B] 20 इति, 131B तत् प्रत्युक्तम् । यतो यद्यप्यर्थात्मानो न भवन्ति शब्दास्तथाप्यर्थ समीपे भाषाद्रव्याणि सन्तीति । 15 १ एतच्च शब्दो लेख स्वरूपं ' बहिःस्थं घटवस्तु घटशब्दवाच्यम्' इति ।। २ ज्ञानविशेष | ३ शब्दो लेखस्य भाषाद्रव्येभ्यो जनितत्वेऽङ्गीक्रियमाणे ॥ ४ अवहितेन्द्रियस्य बोधात् तत्रम् ॥ ५ अर्थात् तद्ग्रहण- 25 परिणतिः ॥ ६ कर्म ॥ ७ भाषाक्रव्येभ्योऽहिर ही ( ऽहिर हिरि ? ) त्यभिलापोल्लेखः ॥ ८ विकल्पज्ञानं शब्दलेखात्मकम् ।। ९ अर्थ ।। १० अर्थ ।। ११ शब्दाः || 2010_05 Page #150 -------------------------------------------------------------------------- ________________ बौद्धसम्मत विकल्पप्रतिभामावस्तुन्धनिराकरणम् । अन्यथेति यदि स्मृत्युपनीतं शब्दं विना ज्ञाने शब्दोल्लेखो नेष्यते तदा स्मृतावपि स न स्यात् । गृहीनमक्रेनम्य हि पुमो घटशब्दो घटवाचक इत्येवमर्थे शब्दनियोजनरूपं स्मरणमुत्पद्यते । न च तदानीं स्मृत्यन्तरं साक्षाच्छब्दो वास्ति । ततः स्मृत्युपनीतं शब्दमन्तरेण नार्थ शब्द नियोजनमित्यस्य स्मृत्येव च व्यभिचारः । तेन "शब्दस्य मतकालभावित स्मरण व व्यापकम् । व्याप्यं शब्देन विशिष्टत्वग्रहणमर्थस्य । ततो न सङ्कतं तत्स्मरणं चान्तरेण शब्देन विशिष्टो गृह्यते" [प्रमाणविनिश्चयटीका पृ० ५७ A पं० ४] इति, 112A तत् प्रत्युक्तम् . पोग्यदेशावस्थितादर्थाद्वाचकशब्दस्मरणेन सविकल्पैकेन व्यमि चारात् । तद् यथा किश्चिदतिस्वम्यस्तविषयं विज्ञानं प्रमाणान्तरसंवादब्यवधानमन्त- 10 रेणापि स्वतः प्रमाणम् , अन्यच्चानभ्यस्तविषयं प्रमाणान्तरसंवादव्यवधानेन परतः, तथाऽनेकधा व्यापारितशब्दस्य किश्चिदर्थे निश्चय विज्ञानमनपेक्षितस्मृत्यादिव्यवधानमुत्पद्यते, तदिनरचान्यथा । अपि च, स्मृत्यादिव्यवधानेनाथों जनयतीन्यल्पमिदमुच्यते, निर्विकल्पकस्यापि उपवधानेनेवाऽस्मामिरुत्पादाभ्युपगमात् । सर्वोऽपि धर्थः साक्षाज्ज्ञानावरणीयकर्मक्षयो- 15 पशमं जनयति ततो ज्ञानम् । अत एव कचिदिन्द्रियार्थसन्निपातेऽपि न ज्ञानोद्भवः । किच, सर्वमपि कारकमवान्तव्यापारेषु कर्तृत्वमनुभूय विवक्षितं कर्म करोति । अथस्यापि च सविकल्पकज्ञानोत्पादे स्मृत्यादयोऽवान्तरव्यापागः । न च व्यापाराः कारकं व्यवदधति । लोक-शास्त्रप्रसिद्धानां कारकाणामुच्छेदप्रसङ्गात् । तदर्थो यद्यपि स्मृत्यादिकमावहान्नेत्र विकल्पमुपजनयति तथापि साक्षादेव जनकः । कारणस्य ह्यन्तरे 20 कारणान्तरापाते व्यवधानं न व्यापारापाते । न च योग्यदेशस्थादर्थाद् विज्ञानोत्पादे. ऽर्थान्तरमन्तग प्रविशति, स्मृत्यादयस्त्ववान्तरव्यापारा नार्थान्तरम् , तावत एव समुदायस्य विकल्पोत्पादहेतुत्वात् । ततो यदुन्यते " अपेक्ष्यमाणत्वं साक्षाजनकत्वेन व्याप्तम् , परम्परयाऽतीतस्यापि व्यापार1334 दर्शनात् । तेद्भाबभावित्वमेव ह्यपेक्षा । साक्षाचा जनकत्वे तद्भावमावित्वस्याभावः " 25 [प्रमाणविनिश्चयटीका पृ० ६१ B] इति, 132B १ अन्यथा स्मृतावपि स न स्यात् ॥ २ आविष्टामिलापो योऽर्थो गृह्यते तद् व्याप्यमित्यर्थः ॥ ३ शब्द || ४ वाचकशब्दस्मरणं विनापि अभ्यासदशायां सविकल्पकमुत्पद्यत इत्यर्थः ॥ ५ तस्मात् ।। ६ सविकल्पकं ज्ञानं कर्म ॥ ७ अभ्युपगम्यापि स्मृत्यादीनामव्यवधायकत्वमाह ॥ ८ '५' [=तस्मात् ॥ ९ कारणभाव एव भाविस्वं कार्यस्य ।। 30 2010_05 Page #151 -------------------------------------------------------------------------- ________________ स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे तन्निसारम् , अवान्तरव्यापारैस्तद्भावभाविन्यस्यानिषेधात् । व्यापारवत एव हि निमित्तस्य कार्य प्रति निमित्तत्वात् । यदि चापेक्ष्यमाणत्वं साक्षाजनकत्वेन व्याप्तं न तनुमानं लिङ्गमपेक्षेत, स्वरूपनिश्चय-सम्बन्धस्मरणव्यवहिनाल्लिङ्गाल्लिङ्गिज्ञानोत्पत्तेः। अतीतस्य तु 133B भाव एव नास्तीति कुतस्तद्भावभाविवचिन्ता । तदपि च परम्पराकारणमिष्टमेव । तस्मादर्थादुत्पद्यमाने विकल्पे शब्दोल्लेख: स्मृताविव स्मृत्यायनपेक्षो वा स्मृत्यादि- 5 सापेक्षो वा भवतु, न कश्चिद्विरोधः । एवं चैतदपि प्रत्युक्तम् " विशेषणं 'विशेष्यं च सम्बन्धं लौकिकी स्थितिम् । गृहीत्वा सङ्कलय्यैतत् तथा प्रत्येति नान्यथा ॥ सङ्कतंस्मरणोपायं दृष्टसंकलनात्मकं । पूर्वापरपरामर्शशन्ये तेंचाक्षुषे कथम् ॥” [प्रमाणविनिश्चयः पृ० २५३] इति। 10 सर्वस्यापि विशेषणादिग्रहणस्यावान्तरव्यापारत्वेन सहकारित्वेन चाव्यवधायि(य?)कत्वात् । ननु यदि ग्राह्यार्थसमीपवर्तीनि शब्दपरिणामयोग्यपुद्गलद्रव्याणि विज्ञाने शब्दोल्लेखमुपकल्पयन्तीत्युच्यते, तदाऽर्थवच्छब्दोऽपि चाक्षुषादिविज्ञाने प्रतिभातीत्यायातम् । न चैतद्युक्तम् , श्रोत्रविज्ञानस्यैव शब्द विषयत्वादित्यत आह 15 उच्चार्यमाणो ध्वनिस्तजन्मा अन्य एव । स एव च श्रावणः । "उच्चार्यमाणस्तावोष्ठपटसंयोगेन पुरुषेण निष्पाद्यमानो ध्वनिः शब्दस्तेग्यो भाषाद्रव्येभ्यो जन्म यस्यासौ तजन्मा, भाषाद्रव्यैः परिणामिकारणत्वेन निष्पादित इत्यर्थः, 134B अन्य एव विकल्पप्रतिभासिशब्दोल्लेखादन्यजातीय एव । ततश्च यद्यपि शब्दोल्लेखव- 20 चाक्षुषादि ज्ञानमुपजायते तथापि न शब्दो विषयः, तद्ग्रहणपरिणामस्य श्रोत्रज्ञान एवं भावात् । 134A १ विपक्षे बाधकमाह ॥ २ धूमत्वेन निश्चितो धूमः ॥ ३ स्मरणाभ्याम् ॥ ४ जात्यादि ।। ५ व्यक्त्यादि ।। ६ समवायादि ॥ ७ पूर्व विशेषणं गृह्यते पश्वाद्विशेष्यमितियादिक्रमभावो लौकिकी स्थितिः ।। ८ तेन रूपेण प्रत्येति घटोऽयं पटोऽयमिति ।। *कारिकेयं प्रमाणवार्तिके (२११४४]sपि विद्यते । न्यायमञ्जरी- 25 न्यायवार्तिकतात्पर्यटीका-सम्मसिटीका-सिद्धिविनिश्चय टीकादिग्रन्थेष्वपि उद्धृतेयं कारिका ॥ ९ '६' [विग्रहे षष्ठयन्तम् ] ॥ १० विकल्पनम् ॥ ११ निर्विकल्पके ॥ १२ विकल्पनम् ॥ इयं कारिका प्रमाणवर्तिके [२।१७४]ऽपि विद्यते । सम्मतिटीकादिग्रन्थेष्वपि उद्धृतेयं कारिका ॥ १३ समाधिः ।। १४ सहकारिभावेन ॥ १५ भाषाद्र ।। १६ सर्वेन्द्रियभवे ॥ १७ उच्चार्यमाणो ध्वनिस्तजग्माऽन्य पव ॥ १८ ध्वनिः॥ 30 2010_05 Page #152 -------------------------------------------------------------------------- ________________ बौद्धसम्मतविकल्पप्रतिभासावस्तुन्वनिराकरणम । अपि च, यो भाषाद्रव्यः परिणामिकारणत्वेन जन्यते शब्दस्तस्यैव श्रोत्रविज्ञानग्राह्यत्वनियमस्तदाह-से एव च भाषाद्रव्यजन्मा ध्वनिः श्रावणः श्रवणेन्द्रियस्यैव ग्राह्यः । योऽयं सर्वेन्द्रियप्रभवे विकल्पज्ञाने ग्राह्यार्थसमीपदेशवतिभाषाद्रव्यैः शब्दोल्लेख उपकल्प्यते सर्वेन्द्रियविज्ञानाऽविरोधी न तस्यैकेन्द्रियविज्ञानावस्थाननियमः । यः पुनर्भापाद्रव्यरेव शब्दपरिणामपरिणतेविज्ञाने स्वग्रहणपरिणामो जन्यते स नियमेन 5 135A श्रोत्रन्द्रियविज्ञानावस्थाय्येव । ___एतेन यदुक्तम्-"यद्यमिलापवद्विज्ञानं तदा चेतना-ऽचेतनयोस्तादात्म्यमायातम् , न चैतद्युक्तम्" [ . ] इति, तत् प्रत्युक्तम् , भाषाद्रव्यपरिणामस्य शब्दस्य विज्ञानेऽनभ्युपगमात् । अर्थसारूप्यमात्रमपि ह्यस्माभिर्विज्ञाने नाभ्युपगम्यते, किमुत शब्दाभेदोऽभ्युपगंस्यते ? तद्विकल्पज्ञानमुत्पद्यमानं स्मृत्यादि निरपेक्षमेवोत्पद्यते, ततो नार्थस्य 10 व्यवधानमस्ति । तथा चार्थेन्द्रियभवत्वेन सम्यगनुभवत्वाद्विकल्पो नाप्रमाणम् , ततश्च तत्प्रतिभासो नावस्त्विति स्थितम् । 1358 स्यान्मतिः-इन्द्रियार्थप्रभवस्यापि विकल्पज्ञानस्य विकल्पकत्वमेव निज रूपमप्रमाण्यनिबन्धनम् , यथा मनोराज्यादिविकल्पानाम् , ततोऽप्रामाण्याद्विकल्पप्रतिमासोऽवस्त्वेवेत्यत 15 न चास्य स्वरूपमेव भ्रान्तिहेतुः, अविकल्पस्यापि प्रसङ्गात् । नै चास्य विकल्पकज्ञानस्य स्वरूपमेव विकल्पकत्वस्वभाव एव भ्रान्तिहेतुर्भ्रान्तत्वस्य निबन्धनम् । अविकल्पस्यापि प्रसङ्गात् , निर्विकल्पकस्यापि द्विचन्द्रादिज्ञानवद् निर्विकल्पकत्वं भ्रान्तिहेतुः स्यादित्यर्थः । ___स्यादेवम्-यद् विज्ञानं ग्राह्यस्य पूर्वदृष्टेनैकत्वं परिच्छिनत्ति तत् सविकल्पकम् । पूर्व- 20 दृष्टेनें च वस्तुन एकत्वं क्षणिकन्वादसदेव, तत: सविकल्पकत्वे सति वस्तुतोऽमदर्थग्राह कत्वं भवति, अतः सविकल्पकत्वं भ्रान्तिहेतुरुच्यते। निर्विकल्पकत्वे तु सति असदर्थ135A ग्राहकत्वं न भवति अतो निर्विकल्पकत्वं भ्रान्तिहेतुर्नोच्यत इति। ।। तम, आह १ स एव च भाषणः ॥ २ अभिलापस्याचेतनत्वाद् विज्ञानस्य च चेतनत्वादित्यर्थः ।। ३ विकल्पप्रतिभासो 25 विकल्पं प्रतिभासमान आकारः स्कन्धरूप इत्यर्थः ॥ ४ न चास्य स्वरूपमेव भ्रान्तिहेतुः ।। ५ निर्विकल्पक ।। ६ निजं स्वरूपम् ॥ ७ मनोराज्यादिविकल्पानां तु अप्रामाण्यम् अर्थादनुत्पन्नत्वात् ॥ ८ घटादिनाऽभेदः ॥ ९ स एवायं तत्सदृशो वेति ॥ १० वस्तुना ॥ ११ इदानीन्तनस्य ।। 2010_05 Page #153 -------------------------------------------------------------------------- ________________ म्वोपनटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे पूर्वदृष्टैकत्वग्रहेऽपि अर्थोत्पत्तिस्तुल्या, वस्तुनस्त्रिकालान्वयस्य सद्भूतत्वात् । 'पूर्वदृष्टैकत्वग्रहेऽपि पूर्वकालदृष्टेन वस्तुनेदानीं गृह्यमाणम्य तादात्म्यपरिच्छेदेऽपि, अर्थोत्पत्तिर्विकल्पस्य परमार्थसतोऽर्थादुत्पादम्तुल्या निर्विकल्पकज्ञानेन समा । वस्तुनः पदार्थम्य यस्त्रिकालान्वयस्त्रिकालावस्थानम् , तस्य सद्भूतत्वात् प्रमाणाबाधितत्वात् पर- 5 मार्थसच्चादित्यर्थः । वस्तुनो हि त्रिकालान्वयित्वं प्रमाणोपपत्रम् । यच प्रमाणो पपन्नं तत् परमार्थसदेव, अतः कथं विकल्पस्याऽसदर्थग्राहकत्वं स्यात् ? तदसदर्थग्राहकत्वं 1368 विकल्पस्य नास्त्येव । स्वरूपं चेद् भ्रान्तिहेतुरुच्यते तदा निर्विकल्पकस्यापि प्रामोति । नन्वेवं पूर्वदृष्टापरदृष्टयोरेकत्वग्रहाभ्युपगमे विकल्पम्यामनिहितग्राहित्वप्रमङ्गः, पूर्वदृष्टस्यामन्निहिनत्वात् । तथा चाम्येन्द्रियजम्यापि मानसज्ञानेनाभेदः स्यात् । 10 अभेदे चासत्रिहितार्थग्राहितयाऽतीतानागतगोचरत्वं वस्तुप्रंमेदाऽनित्यत्वदःखहेतुर्वविषयत्वं ब्रौतरूपाऽन्यथाऽनुपपस्याऽज्ञातरूपानुमरणमर्थसनिधानानपेक्षत्वमिच्छामात्रवृत्तित्वं च मानसधर्मा ऐन्द्रियकम्यारि विकल्पस्य म्युः । अर्थतेऽस्य न भवन्ति तदा मानसस्यापि मा भूवन् । तदुक्तम् "विचारकत्वे चेन्द्रियमनोविज्ञानयोरभेदप्रसङ्गात् । अभेदे चातीतीनागतवम्प्रभेद- 15 ग्रहणाग्रहणोहानुहार्थभावापेक्षानपेक्षादिप्रसङ्गः" [प्रमाणविनिश्चयः. पृ० २५३ B] इति । 137A अत्राह १ पूर्वरष्टैकत्वग्रहेऽपि अर्थात्पत्तिस्नुल्या ॥ २ वस्तुनः ॥ ३ एकत्यपरिच्छेदेऽपि ।। ४ कोऽर्थः ? अर्थादेव निर्विकल्पक सविकल्पकं च ज्ञानमुत्पन्नम् ॥ ५ वस्नुननिकालाम्ययस्य सदभूतत्वात् ।। ६ विकल्पकत्वम् ॥ ७ विशेषाः ॥ • अत्र 5 सदृश चिह्न हस्तलिग्वितादर्श उपरितने भागे विद्यते, अतो 20 प्रभेदाऽ इति लिखितमस्माभिः, किन्तु अग्रे १३ टिप्पणे 'नित्यत्व' इति पाठो वर्तते, अतः सन्देहः । "अतीतानागतवस्तुप्रभेदा अनित्यत्यदु.खादिनिवृत्तिनिमित्तभेदस्वरूपाः (१), ते ऐन्द्रियकज्ञानेनापि गृह्येरन , मानसशानेन वा न गृह्मरन्" इति तु प्रमाणविनिश्चयटीकाया भोटभाषानुवादे [पृ० ६६ A] भाति ।। ८ एतद्विषयस्वम् ॥९ यथा कृतकत्वं चेदङ्गीकरोषि तदाऽज्ञातमप्यनित्यत्वमङ्गीकुरु ॥ १० यस्य ज्ञानस्य मानसस्य ।। ११ '३' [-तृतीया विभक्तिरत्र विग्रहे ज्ञेया ॥ १२ एकं किञ्चिचिन्तयन् यदा तन्न प्रतिभाति तदा तन्निवर्य 25 द्वितीयं चिन्तयनीति इच्छामात्रायत्तता ॥ १३ विकल्पस्य ।। १४ पूर्वापरदृष्टार्थकत्वग्रहः ॥ १५ पूर्वोपात्तधर्माः क्रमेण योज्याः ॥ १६ नित्यत्वदुख:हेतुत्व ॥ • अत्र - [अ]नित्यत्व ' इति पाठोऽपि सम्भवेत् , दृश्यता दि. १७ ॥ 2010_05 Page #154 -------------------------------------------------------------------------- ________________ बौद्ध सम्मत विकल्पप्रतिभासावस्तुत्वनिराकरणम् | न च पूर्वदृष्टत्वग्रहादेवातीतगोचरत्वादयः, नोइन्द्रियजस्यैव सामर्थ्यात् । इन्द्रियं हि रूपायाभास इव भेदान्तरेऽपि समर्थम् । ने चेति, न च पूर्वदृष्टत्वग्रहादेव पूर्वापरदृष्टयोरेकत्वं परिच्छिद्यत इत्येतावतैवाऽतीतानागतगोचरत्वादयो मानमधर्मा इन्द्रियजस्यापि विकल्पस्य भवन्ति । पूर्वापर- 5 दृष्टयोरेकत्वग्रहेऽपि हि विकल्पस्य नासन्निहितविपयत्वम् पूर्वदृस्य द्रव्यापेक्षया सम्प्रत्यपि विद्यमानत्वेन सन्निहितत्वात् उत्पादव्ययधौव्ययुक्तस्यैव वस्तुनः सच्चात् । 137B ततः कुतोऽसन्निहितविषयत्वाद् मानसादभेदेन विकल्पस्यातीतगोचरत्वादयो मानसधर्माः प्रसज्येra | 138B अथवा वार्त्तिकेनैव कारणमुच्यते - नोइन्द्रियजस्यैव विकल्पस्थातीतग्रहादौ शक्तत्वात् । 10 हियस्मादिन्द्रियं रूपाद्याभास इव, आदिशब्दाद्रसाद्याभासपरिग्रहः, भेदान्तरेऽपि रूपाद्याभासलक्षणविशेषाद्विशेषान्तरेऽपि स्वैजन्मनो विकल्पस्य कर्त्तव्ये समर्थम् । यथाहीन्द्रियमसैन्निहितविषयत्वाविशेषेऽपि स्वजन्मनो विकल्पस्य मनोजन्मनो विकल्पाद्रूपाद्यमास138A लक्षणं विशेषं करोति तथाऽतीतानागताविषयत्व-वस्तु प्रभेदाग्रहणानूहकत्वाऽर्थभावापेक्षत्वेच्छानिवत्वलक्षणमपि विशेषं करोति, तत् कुतोऽसन्निहितविषयत्वेनेन्द्रियज- 15 मानसविकल्पयोरमेदप्रसञ्जनेऽपीन्द्रयजस्यातीतगोचरत्वादयो मानसधर्मा भवेयुः । मानसस्य तु भवन्त्येव, एतन्निर्वर्त्तकस्येन्द्रियस्य तत्राभावात् । ८९ 9 अथ पूर्वापरयोरेकत्वग्रहाभ्युपगमेऽतीतगोचरत्वं भवद्भिरपीष्टमेव, तत् किमुच्यतेअतीतगोचरत्वादयो न भवन्तीति । उच्यते-द्रव्यापेक्षयाऽपि यदिदानीमसैद्वस्तु यथा भरतादयः तैंद्विषयमतीतविषयत्वमिन्द्रियजविकल्पस्य वार्यते । यत् पुनरिदानों द्रव्या- 20 पेक्षया सदेव पर्यायापेक्षया पुनरसद् तद्विषयमतीतविषयत्वमिष्टमेव । इदमत्र हृदयम्-इन्द्रियविकल्पस्तावदसन्निहित विषय एव न भवति, त्रिकालान्वयिनः पुरोऽवस्थितस्य वस्तुनो ग्रहणात् । अथापि विनष्टपर्यायापेक्षयाऽसन्निहितविषयत्वमुच्यते १२ १ न च पूर्वदृष्टत्वग्रहा देवातीतगोचरत्वादय ॥ २ नोइन्द्रियजस्यैव सामर्थ्यात् ॥ ३ इन्द्रियं हि रूपाधाभास इव भेदान्तरेऽपि समर्थम् ॥ : '५' [ = विग्रहे पञ्चम्यन्तम् । स्वस्माज्जन्म 25 यस्य स स्वजन्मा, तस्य ] || ५ तदभिप्रायेण ॥। ६ इन्द्रियजन्यस्य || ७ रूपाद्याभासस्य विशेषस्य ॥ ८ अस्तु तावत् पर्यायापेक्षया इन्द्रियज विकल्पस्यातीतविषयत्वम् । ९ भरतादिरूपेण || १० भरतादिद्रव्यवि ॥ 2010_05 Page #155 -------------------------------------------------------------------------- ________________ स्वोपज्ञटीकासहिते व्रन्यालङ्कारे द्वितीये प्रकाशे तथाप्यतीतगोचरत्वादयो न भवन्ति, नोइन्द्रियस्यैव तत्करणे सामर्थ्यादिन्द्रियस्थासमर्थत्वात् । विचित्रशक्तयो हि भावा भवन्तीति । ܢ ननु रूपाद्यामासवदिति दृष्टान्तः परासिद्धः, न खलु पैरे प्रत्यक्षपृष्ठभाविनि विकल्पे रूपाद्यवभासमशिश्रियन्निति । तम, परैरपीष्टत्वात् । तदुक्तम् - "इन्द्रियकृतस्तु रूपग्रहणप्रतिनियमोsस्तु" [प्रमाणविनिश्रयटीका पृ० ६६ A पं० ४ ? ] इति । तस्मादि - 5 न्द्रियार्थजो विकल्पो निविकल्पकमिव प्रमाणमेव ते । 139A स्यादेतत्-यदीन्द्रियजो विकल्पो वस्त्ववभासी, तदा कथं स्पर्शन विकल्पे वर्णामासो भवति ? तथाहि - निशास्वव्यावृते नेत्रे घटादीन् स्पृशतः सतः दृश्य वस्तुगता बुद्धिर्घटोऽयमिति जायते ।] न चान्येन्द्रियजग्राह्यमर्थमन्येन्द्रियजो विकल्पो गृहन वस्तुविषये [ भवितुमईतीत्या] इ - स्पार्शनादौ तु स्मार्ती वर्णाद्याभासः, अस्पष्टत्वात् - ऐन्द्रियस्य स्पष्टत्वात्-अनुभवाभावेऽभावाच्च । आशुभवनादेकत्वभ्रमः । स्पार्शनादाविति । आदिशब्दाच्चाक्षुषादिपरिग्रहः । स्मार्त्तः स्मृतिरूपः वर्णाद्याभासः । आदिशब्दात् स्पर्शग्रहः। [स्पार्शन- चाक्षुष विकल्पयोर्योऽयं ] बैर्ण-स्पर्शप्रतिभाससङ्करावभासः स स्मृतिरेव । तथाहि - स्पर्शनेन्द्रियजे हि विकल्पे स्पर्श एवावभासते यः पुनस्तदानीं 15 1398 [वर्णावभासो भवति स व ]र्णस्य तदानीं स्मरणात् । तत् कुतोऽन्येन्द्रिय जे ग्राह्यमर्थमन्येन्द्रियजो विकल्पो गृह्णाति " येनार्थाभावेऽप्युत्पादो भवेत् तस्य । वर्णाद्याभासस्य स्मार्तत्व हेतुमाह - ] अस्पष्टत्वात् । यथा घटं स्पृशन् पश्यन् वा स्पर्श रूपं वाऽतिस्पष्टमनुभवति न तथा रूपं स्पर्श वा तस्य सामान्येनैव रूप-स्पर्शावभासात् । यदि विन्द्रियजे ज्ञाने रूप-स्पर्शावभासः स्यात् तदाऽतिस्पष्टः स्यात् ऐन्द्रियस्य स्पष्टत्वात् 20 इन्द्रियजज्ञानप्रतिभासस्य स्पष्टत्वा [त् । वर्णाद्याभासस्य स्मार्तत्वे हेत्वन्तरमाह- अनुभवाभावेऽभावाच्च । यः पूर्वं घटं नाद्राक्षीन चास्प्राक्षीनासौ घटं स्पृशन् पश्यन् वा वर्णस्पर्शानुभवति । सोऽयमनुभवाभावेऽभावो वर्णाद्याभासस्य स्मार्तत्वे हेतुः ] । तस्माद1404 स्पष्टत्वादनुभवाभावेऽभावाच्च वर्णाद्यामासोऽयं स्मार्त्त एव । , 10 १ अतीतपर्याय विकल्पकरणे ॥ २ बौ[द्धाः ] || ३ विकल्पे ॥ ४ [नीला १] द्याभासः ॥ * अत्र 139 पत्र 25 चतुर्ष्वपि पार्श्वेषु किञ्चित् किञ्चित् खण्डितं वर्तते, अतः कश्चिद् मूलभागः कश्विश्च टिप्पणभागः खण्डितः, अतः खण्डितांशपूरणाय यावानंशोऽस्माभिः कल्पितः स [ ] एतादृशे चतुरस्रकोष्ठके निवेशितः || ५. चाक्षुषविकल्पग्राह्यत्वाद् वर्णाभासस्येति भावः ॥ ६ '६' [ षष्ठ्यन्तं पदम् ] ॥ ७ अन्येन्द्रियज विकल्पग्राह्यम् ॥ ८ स्पार्शनादौ तु स्मार्ती वर्णाद्याभासः ॥ ९ यथासङ्ख्यम् || १० विकल्प ॥ ११ ग्रहणेन ॥ १२ विकल्पस्य || १३ स्पृशतः पुंसो रूपं सामा[न्येनैवावभासते एवं पश्यतः स्पर्शः सामान्येनैवावभासते ] ॥ 30 2010_05 Page #156 -------------------------------------------------------------------------- ________________ विकल्पप्रतिभासावस्तुत्वनिराकरणम् । ननु यदि वर्णाद्याभासः स्मार्त्तः स्यात्तदा क्रमानुभवः स्यात् , अथ च स्पर्शवर्णानुभवकाल एव वर्ण-स्पर्शावनुभूयेते । तस्मात् प्रतिभाससङ्करोऽस्त्येवेति । अत्राह आश्विति । आशु शीघ्र स्पार्शनादिप्रत्यक्ष-स्मृत्योर्मावादेकज्ञानग्राह्यत्वविभ्रमः स्पर्शवर्णयोर्भवति । यदैव स्पर्शानुभवः प्रादुर्भवति तदैव वर्णस्मृतिरपि । ततोऽत्यन्तं शीघ्र भवनात् क्रमो नानुभूयते । तत् स्पर्शनजे विकल्पे स्पर्श एवावभासते न वर्णः, नेत्रजे 5 140% तु वर्ण एवावभासते न स्पर्श:. ततः परस्परविषयसाकर्याभावानेन्द्रियजो विकल्पोऽर्थ मावानपेक्षः। तस्मादिन्द्रियार्थोत्पादात् सम्यगनुभवत्वेन निश्चयात्मा विकल्पः प्रमाणमेव । तथा च तत्प्रतिमासस्य वस्तुतैवेति स्थितम् । एतेन “यत् प्रत्यक्षं तन्नामिलापसंसर्गयोग्यप्रतिभासं यथा निर्विकल्पकम् । यदभिलापसंसर्गयोग्यप्रतिमासं न तत् प्रत्यक्षं, यथा शाब्द-लैङ्गिकविकल्पो" [ ] इति 10 प्रसङ्ग-विपर्ययौ प्रत्याख्यातौ । न हि निर्विकल्पस्य प्रत्यक्षत्वप्रयुक्तममिलापसंसर्गायोग्यप्रतिभासत्वम् , अपि तर्हि ? तथाप्रतिभासहेतुसामग्री विरहप्रयुक्तम् । नाप्यमिलापसंसर्गयोग्यप्रतिभासत्वप्रयुक्तमप्रत्यक्षत्वं शब्द-लैङ्गिकविकल्पयोः, अपि त्वनिन्द्रियकारणत्वप्रयुक्तमिति । ननु यदि घटोऽयमिति विज्ञानं निश्चयात्मकं प्रमाणं तदा घटस्य सर्वा- 15 स्मनापि निश्चयः प्राप्नोति, तदन्यस्यानिश्चितस्याभावात् , भावे वाऽतत्स्वभावत्वम् । न हि यो यदेकयोगक्षेमो न भवति स तत्स्वभावो युक्तः, तन्मात्रनिबन्धनत्वाद् 141A मेदव्यवहारस्य । सर्वात्मनिश्चये च प्रमाणान्तरावृत्तिः स्यात् , एकेनैव प्रमाणेन निश्चयात्मनाऽशेषस्यापि वस्तुधर्मस्य निश्चयादनित्यत्वादी भ्रान्तिसद्भावायोगादिति । अत्राह 20 निश्चयात्मकत्वेऽपि अवायस्य नियतपर्ययपरिच्छेदः, क्षयोपशमस्य द्रव्याद्यपेक्षयाऽल्पशक्तित्वात् । धूमो देशादिभेदैरवच्छिन्नं वहिं गमयति, इन्द्रियं साक्षाद् बहुतरविशेषैः । र आशुभवनादेकत्वभ्रमः ॥२ आशुभावित्वमेव भावयति ।। ३ प्रतिभासमानस्याकारस्य वस्तुतैवेत्यर्थः ।। ४ एतेन यत् प्रत्यक्षमित्यादि । यत्र परसिद्धन हेतुना असिद्ध साध्यं साध्यते स प्रसङ्गः तर्क इत्येक एवार्थः। 25 प्रत्यक्षं प्रत्यक्षमिति प्रसिद्ध हेतुकृतम् । प्रसङ्गस्तु विपर्ययनिष्ठो भवति, स च साध्याभावे साधनाभावरूप इति ॥ * तुला-उदयनाचार्यविरचितायां प्रशस्तपादभाष्यटीकायां किरणावल्यां [पृ० १८५] समाभप्रायमेतत् पं० १४ पर्यन्तम् || ५ बौदोक्तौ ॥ ६ अभिलाफ्संसर्गयोग्यप्रतिभासहेतु ॥ ७ मानसकारणप्रयुक्तमित्यर्थः ॥ ८ निश्चितादाकारादन्यस्य ॥ ९ अनिश्चिताकारस्य ॥ १० निश्चिताकारास्वभावत्वम् ॥ ११ एकयोगक्षेमाभावनिबन्धनत्वात् ।। १२ '६' षष्ठयन्तं विग्रहे शेयम् ] ॥ 30 2010_05 Page #157 -------------------------------------------------------------------------- ________________ 1418 स्थोपक्ष टीकासहित द्रभ्यालकारे द्वितीये प्रकाशे 'निश्चयात्मकत्वेऽपीति । वस्तुरूपनिश्चयात्मकमिन्द्रियजं ज्ञानमिहावायः । स यद्यपि निश्चयात्मा वस्तुरूपग्राही च तथापि तेन नियतपर्ययपरिच्छेदो नियतानां कियनामपि पर्यायाणां वस्तुधर्माणां निश्चयो भवति । क्षयोपशमस्य द्रव्याद्यपेक्षया द्रव्याद्यपेक्षम्येत्यर्थः । "हेतुककरणेथम्भृतलक्षणे" [सि. २।२।४४] इत्यनेनेत्यम्भूतलक्षणा चेयं तृतीया । आदिशब्दात् क्षेत्र भावग्रहः । अल्पशक्तित्वात् प्रतिनियतपर्ययनिश्वायि- 5 ज्ञानजनकशक्तित्वात् । ज्ञानावरणीयकर्मक्षयोपशमान प्रमाणानि प्रादःपन्ति । कर्मक्षयोपशमय प्रतिनियतद्रव्य-क्षेत्र-भावापेक्षः । ततो येन द्रव्यादिना यावत्पर्यपनिश्चायिज्ञानजननदक्षः क्षयोपशमः प्रबोधित: स तावत्पर्ययनिश्चायकमेव प्रमाणापजनयति । प्रमाणमपि निश्चयात्मकतयोत्यममपि तावत एव पर्यायानिश्चिनोति नाधिकान् । दुरतिक्रमा हि कारणानामाज्ञा न 10 पग्मुखापेक्षः कार्यर्लयितुं शक्यते । तद्यद्यपि वस्तुग्राही निश्चयात्मा चेन्द्रियजो विकल्पस्तथाऽपि न वस्तुनः सर्वधर्मानवगच्छति, कियतामेवावगमे क्षयोपशमेनादिष्टत्वात् । अत एव प्रमाणान्तराण्यप्युपपद्यन्ते, अनिश्चितरूपाणामपि कियतां वस्तुपर्यायाणां सत्यात् । 142A द्रव्याचपेक्षया क्षयोपशमन्य प्रतिनियतमादिज्ञानजननशक्तत्वमेव पयति धूम इति । देशादिभेदा देशादिविशेषास्तवच्छिन्नं विशेषितम् । आदिशब्दादागरंवादि- 15 ग्रहः । यो हि धूमदर्शनात् क्षयोपशमः समुल्लमति, तेंदुत्पनं ज्ञानं वहिमा गमयदपि देशादिविशेषेविशेषितं गमयति । तथा ईन्द्रियं साक्षाद्बहुत विशेषैरिति वहि गमयतीति सम्बन्धः । अत्र साक्षाच्छन्दोपादानात् पूर्वत्र पेशेक्षता गम्यते । इन्द्रियर्य: क्षयोपशमः प्रबोध्यते तदुत्पन्नं ज्ञानं वह्नि साक्षादात्मानं गमयति तथा बहुत विशेष142B मर्मासुररूपोष्णस्पर्शादिभिर्विशिष्टं च गमयति । तस्माद्विचित्र हेतुप्रभवः क्षयोपशमो 20 विचित्रशक्तिः, तत्प्रभवं विज्ञानमपि विचित्रशक्त्येव भवति । ततो निश्चयात्मकमपि ज्ञानं न सर्वात्मना स्व विषयं निचिनोति, तथा च प्रमाणान्तरस्याप्यवकाशः । अन्यदपि क्षयोपशमसामयं दर्शयति क्षयोपशमादेव च कमः-जनकाध्यापकं पश्यन् जनकत्वं निश्चित्य अध्यापकत्वं निश्चिनोति । १ निश्चयात्मकत्वेऽप्यवायस्य नियतपर्ययपरिच्छेदः, क्षयोपशमस्य द्रव्याधपेक्षयाऽलएशक्तित्वात् ॥ २ कालश्चत्येके ।। ३ धूमौ देशादिभेदैरवच्छिन्नं यदि गमयति ॥ ४ अगरोरयम् ।। ५५' [पञ्चम्यन्तं विग्रहे पदम् , तस्मादुत्पन्नमिति अर्थः] ॥ ६ इन्द्रियं साक्षाद बहुतरविशेषैः ॥ ७ तार्णपार्णादिभिः ।। ८ सूत्रे ॥ ९ वडूः ॥ १.५' पञ्चम्यन्तं पदम् , तस्मादुत्पन्न मित्यर्थः ।। 25 2010_05 Page #158 -------------------------------------------------------------------------- ________________ विकल्पपतिभासस्य अवस्तुत्वनिराकरणम् । क्षयोपशमादेव च क्रमः । युगपदनन्तधर्मान्मकेऽपि वस्तुनि योऽयं धर्माणां क्रमेण निश्चयः सोऽपि क्षयोपशमादेव । यत्र यत्र क्षयोपशमः प्रथमं भवति स स 143A प्रथमं निश्चीपत इत्यर्थः । क्रममेव दर्शयति-जनकेति । जनकः पिता स चासावध्यापकः पाठयिता वेति विशेषणसमापः । तं जनकाध्यापकं पश्यन् द्गदवलोकयन् , 'पुत्र शिष्यः' इति सामर्थ्य लभ्यम् . जनकत्वं निश्चित्याध्यापकत्वं निश्चिनोति । जनकाध्यापकत्वा. 5 विशेषेऽपि हि पितरमायान्तं दृष्ट्वा बालक: प्रथम पिता मे आगच्छतीति वदति पश्चादुपाध्याय इति, पितृन्दनिश्चयन एव प्रथम क्षयोपशमस्याविर्भावात् , पश्चादुपाध्यायत्व निश्चयने । तद्यद्यपीन्द्रियजो विकल्यो वस्तुसामर्थ्यभावी निश्चयात्मा च तथाऽपि न 1430 वस्तुनः सर्वात्मना निश्रयः, क्षयोपशमम्य प्रतिनियतधर्मनिश्वायिज्ञानजनन एवं सामर्थ्यात् । अत एवैकस्मिन् प्रमाणे प्रवृत्तऽपि सर्वेषां वस्तुधर्माणामनिश्चगदनिश्चित- 10 धर्मनिश्वयाय प्रमाणान्तगणि प्रवर्तन्ते । स्यान्मतम्-यद्यपीन्द्रियजो विकल्पोऽर्थसामर्थ्य मावी तथापि न प्रमाणम् , गृहीतग्राहित्वात् । स्वमतेऽपि हि नेत्रोन्मीलनान्तरमाविनाऽवग्रहेण प्रथमं सर्वात्मना वस्तुनि परिच्छिन्ने पश्चात् तत्रैवावायधीरुदयते, गृहीतग्राहि चाप्रमाणमेव । तदुक्तम् ___ "अधिगते तु स्वलक्षणे तंत्सामर्थ्यजन्मा विकल्पस्तदनुकारी कार्यतस्तद्विषयत्वात् 15 144A स्मृतिरेव, न प्रमाणम् , अनधिगतवस्तुरूपानधिगतेः" [हेतुविन्दुः पृ० ३ ] इति । १ जनकाध्यापकं पश्यन् जनकत्वं निधित्याध्यापकत्वं निश्चिनोति ॥ २ पुत्ररूपः शिष्यः ॥ ३ ७' [=सप्तम्यन्तमिदं पदम् ] ॥ ४ स्वसिदान्तश्रद्धालोर्वचः ॥ ५ * दृश्यतां पृ० ३१ पं० १६ पृ० ३२ पं. ८ | "तस्मादनधिगतार्थविषयं प्रमाणमित्यपि 'अनधिगते स्वलक्षणे' इति विशेषणीयम् । अधिगते तु स्वलक्षणे तरसामर्थ्यजन्मा विकल्पस्तदनुकारी कार्यतस्तद्विषयत्वात् स्मृतिरेव, न प्रमाणम् , अनधिगतवस्तुरूपानधिगतेः" 20 इति बौद्धाचार्यधर्मकीतिविरचिते हेतु बिन्दौ पृ० ३। "तदेवं नीलं दृष्ट्वा 'नीलम्' इति ज्ञाने प्रतिभास मानं सामान्य न काञ्चिदर्थक्रियामपकल्पयतीति प्रसाध्य अनर्थक्रियाकारिविषयस्यापि विकल्पस्य प्रत्यक्षपष भाविनः प्रामाण्यप्रसादतिव्याप्तिरिति "तत्रापूर्वार्थविज्ञानम्" [ ] इति प्रमाणलक्षणे मीमांसकविशेषणमुपादेयमिति दर्शयन्नाह-तस्माद् यत एवमनर्थक्रियासाधनविषयतया दर्शनपृष्ठभाविनो विकल्पस्य प्रामाण्यमयुक्तं तस्मादस्मदभिमतं "प्रमाणमविसंवादि ज्ञानम्" [प्रमाणवा० १ । ३] इति प्रमाणलक्षणं 25 ब्युदस्य अनधिगतार्थविषयं प्रमाणम् "तत्रापूर्वार्थविज्ञानं प्रमाणम्" इत्यपि एतस्मिन्नप्याहोपुरुषिकयाऽन्यस्मिन् प्रमाणलक्षणे क्रियमाणे अतिव्याप्तिपरिहाराय विशेषणीयं विशेषणमुपादेयम् । कथं विशेषणीयम् ? अनधिगते स्वलक्षणे इति । अनेन हि विशेषणेन अनुमानविकल्पस्य च प्रामाण्य सिध्यति आलोचनाज्ञानपृष्ठभाविनश्च विकल्पस्य प्रामाण्यं व्युदस्यत इति सर्व सुस्थम् । तदेवं विधिविकल्पस्यानर्थक्रियासाधनविषयतयाऽनधिगतसामान्याधिगमेऽपि प्रामाण्यं निराकृत्य 'च'शब्द- 30 समुचितं स्मृतित्वं प्रतिषेधविकल्पेन साधारणमप्रामाण्यकारणं दर्शयन्नाह-अधिगते तु स्वलक्षणे आलोचनाज्ञानेन तत्सामर्थ्यजन्मा स्वलक्षणाधिगमबलभावी विकल्पस्तदनुसारी साक्षादनुत्पत्तदर्शनसंस्कारावेध 2010_05 Page #159 -------------------------------------------------------------------------- ________________ स्वोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे वशाचास्पष्टनीलस्वलक्षणाकारानुकारी, दृश्यविकल्प्ययोश्चैकीकरणादेवमुच्यते, वस्तुतस्तु न किञ्चिदसावनुकरोति, स स्मृतिरेव, कुतः ! कार्यतस्तविषयत्वात् , न परमार्थतः, कार्यमत्र स्वलक्षणे पुरुषस्य प्रवर्तनं तदध्यवसायश्च । यतश्च कार्यतस्तद्विषयत्वात् स्मृतिरेवातो न प्रमाण दर्शनबलोत्पन्नो विकल्पः । तथाहि-स्मृतेरप्यनुभूतस्वलक्षणांशविषयाया न परमार्थतस्तद्विषयत्वम् , स्वलक्षणस्येन्द्रियबुदाविव स्फुटरूपतया स्मृतावप्रतिभासनात्, किन्तु यथोक्तात् कार्यत एव । तच्च विधिविकल्पेऽपि समानमिति कथमसौ स्मृतिन स्यादिति । 5 तत्रैतत् स्यात्-नन्दनुमानविकल्पः स्मृतिरूपोऽपि प्रमाणमिष्यते । तथाहि-यदेवानमिव्यावृत्तं वस्तुमात्रं महानसादावनुभूतमासीत् तदेव प्रदेशविशेषे धूमदर्शनात् स्मर्यते, तद्वद् विधिविकल्पोऽपि प्रमाणं भविष्यतीत्याहअनधिगतस्य वस्तुनो रूपस्य अनधिगतेरिति । एवं मन्यते यत् महानसादावनग्निव्यावृत्तं वस्तुमात्र प्रागनुभूतं न तत् तद्देशादिसम्बन्धितया एव अनुमानविकल्पेन स्मयते, किन्तु यत्र प्रदेशे प्रागननुभूतं तत्सम्बन्धितया। ततः साध्यमिदृष्टान्तभिग्राहिदर्शनद्वयानधिगतस्यानमिव्यावृत्तस्य वस्तुरूपस्यायोगव्यवच्छेदेना- 10 घिगमाद् युक्तमस्य प्रामाण्यं न तु दर्शनपृष्ठभाविनो विकल्पस्य तद्विपरीतत्वादिति ।" इति अर्चटभट्टविरचितायां हेतु बिन्दुटीकायाम् पृ० ३३-३४ । “अनधिगतार्थविषयं प्रमाणम्' इति प्रमाणलक्षणं परेण कारिकया दर्शितमिति दर्शयन्नाह-तत्रापूर्वेति । अहमहमिकया क्रिया आहोपुरुषिका, तया करणभूतया । तत् स्वलक्षणमस्पष्टरूपतया अनुकरोतीति तदनुकारीति विवक्षितमिति प्रकटयन्नाह-अस्पष्टनीलस्वलक्षणानुकारी अस्पष्टनीलस्वलक्षणाभासमित्यर्थः । सर्व एव हि विकल्पोऽस्पष्टस्वलक्षणामः । नीलादि पश्यतस्तु विकल्पो य: 15 स्पष्टार्थप्रतिभासाभिमानः स तद्विकल्पसमसमयजन्मनो निर्विकल्पस्य प्रसादात् । यथा चैतत् तथोभे(चे) समीचीनमाचार्यो विनिश्चयमिति(य इति) तत एवा[व]गन्तव्यम् । कथं पुनरस्पष्टनीलस्वलक्षणानुकारि न तु निर्विकल्पवत् स्पष्टस्वलक्षणानुकारीत्याशङ्कय योज्यम्-साक्षादव्यवधानेन अनुत्पत्तः ततः स्वलक्षणादिति प्रकरणात् । यदि ततः तमोत्पन्न तर्हि तस्य नियतनीलाद्याकारपरिग्रहः कुतस्य इत्याशङ्कय योज्यम्-दर्शनेति । दर्शनेनानुभवेनाहितः संस्कारो वासना तस्याऽऽवेध आक्षेपः तद्वशात् , चो व्यक्तमेतदित्यस्मिन्नथें । 20 ननु यत् तत्रावभासते तत् स्वलक्षणम् , येन(नाs?)स्पष्टनीलस्वलक्षणानुकारीस्युच्यत इत्याह-श्येति । रश्यविकल्प्ययोरेकीकरणात् दृश्य-विकल्प्यावर्थावेकीकृत्यास्य प्रवृत्तरित्यर्थः । दृश्यविकल्प्यकीकरणं च तस्य तथोत्पत्तरेव द्रष्टव्यम् । तदवभासिनोऽबाह्यत्वादेव न परमसावनुकरोतीत्याशयः । स विकल्पः । तद्पो(पा)नालम्बने कथं गृहीतग्राहित्वलक्षणं स्मृतित्वमित्याशङ्कयाह-तथाहि इति । __ स्मृतिरूपत्वमेवानुमानविकल्पस्य प्रतिपादयन् परः प्राह-तथाहीत्यादि । अग्नित्वादिना रूपेणानवच्छिन्नत्वात् 25 अनमिव्यावृत्तं वस्तुमात्रमित्याह । महानसः सूपकारशाला । आदिशब्दादयस्कारकुख्यादेग्रहणम् । प्राक् पूर्व व्याप्तिग्रहणकाल इत्याक्तम् । प्रदेशविशेष पर्वतादौ । तद् अनुमानविकल्पवत् । __ नन्वधिगतावधिगन्तुरप्यनुमानविकल्पस्य प्रामाण्यप्रदर्शनेनास्यापि तथाभूतस्य प्रामाण्यमावेदितमेवेति किमनेनोक्तानतिशायिना उक्तेनापीत्याशङ्कयाह-एवं मन्यत इति । पूर्वपक्षिणा एतस्मिन्नुक्तऽप्येवं ब्रुवाणो नियतमेषं वक्ष्यमाणकं मन्यते चेतसि निवेशयति । यदित्यादिना मननीयमेव दर्शयति । आदिशन्दात् कालस्य 30 परिग्रहः । साध्यमिग्राहि पर्वतादिग्राहि । दृष्टान्तर्मियाहि महानसादिधर्मिग्राहि । तत्र दृष्टान्तर्मिग्राहिणा दर्शने[न] नैव पर्वतादिविशिष्टमनमिना व्यावृत्तं वस्तु गृहीतम् । नापि तदाह न पर्व(नापि पर्व)तादिसाध्यमिग्राहिणान्वयाद्यवेदिनो(ना)पि । तथात्र विप्रति(तथात्वेऽविप्रति)पत्तिप्रसङ्गात् तद्विशिष्टमनग्निव्यावृत्तं वस्तु गृहीतमिति दर्शनान्वया(दर्शनद्वया)नधिगतमुक्तम् । अयोगव्यवच्छेदेन सम्बन्धव्युदासेन । तविपरीतत्वात् अनुमानविकल्पविपरीतत्वात् । तेन यदा(यथा)दृष्टस्यैव निश्चयनात्" इति दुबैकमिश्र- 35 विरचिते हेतुबिन्दुटीकालोके पृ० २८७-२८८ ॥ ६ अधिगतस्वलक्षणसामर्थ्यजन्मा ।। ७ कार्यमत्र स्वलक्षणे प्रवृत्तिस्तदध्यवसायश्च ।। 2010_05 Page #160 -------------------------------------------------------------------------- ________________ बौद्धसम्मत विकल्पप्रतिभासावस्तुत्वनिराकरणम् । अत्राह अव्यक्तसन्मात्रग्रहाद विशेषावसायो भिन्नगोचरः प्रमाणम् । नेत्रमुन्मोलयतः सन्मात्रावगमोऽनुभवसिद्धः । ___अव्यक्तेति । अव्यक्तं विशेषांशव्यक्तिरहितं यत् सन्मात्रं सामान्यमानं तस्य यो ग्रोऽवग्रहज्ञानं तस्माद् भिन्नगोचर इति सम्बन्धः । मिन्नगोचरत्वे स्वरूपकथनद्वारेण 5 हेतुमाह-विशेषावसायो विशेषांशस्य निश्चयोऽवाय इत्यर्थः । विशेषावसायो यतो नाव्यक्तसन्मात्रावसायस्ततो भिन्नगोचरो मिन्नविषयः सन् प्रमाणम् । वस्तुनो द्वावंशी सामान्य विशेषश्च । तत्र सामान्यमवग्रहग्राह्यम् , विशेषः पुनरवायावसेय इति कुतो गृहीतग्राहित्वं 144B येनाप्रामाण्यं स्यात् ? भवद्भिरपि चोक्तम्- “एकस्मिन्नपि वस्तुनि घटादौ विकल्प्य माने विकल्पप्रतिभासोऽनेकावस्थासाधारणः, प्रत्यक्षप्रतिभासस्त्वसाधारणः । तस्मात् 10 साधारणासाधारणविषयतया तयोर्भेद:" [ ] इति । अपि च, यदि निर्विकल्पकप्रतिमासे एव सविकल्पके स्यात् तदाऽस्यार्थान्वयव्यतिरेकानुविधायित्वमेव हीयेत, विनिवृत्तेऽपि वस्तुनि विकल्पावस्थायां वस्तुप्रतिभासस्यानुवृत्ते: । तनावग्रहा-ऽवायधियोरेकविषयत्वम् । ननु वस्तुसामर्थ्य भाव्यवग्रहः सर्वात्मनापि वस्तु गृह्णात्येव, अन्यथा वस्तु- 15 सामर्थ्यमावित्वमेवास्य न स्यात् । ततो विशेषांशस्याप्यवग्रहेण ग्रहणात्तद्विषय एवो तगे विकल्पो गृहीतग्राही अप्रमाणमेवेति । नैवम् । यतो नेत्रैमुन्मीलयतो विकाशयतः 145A सन्मात्रावगमः, मात्रग्रहणेन विशेषांशावगमनिरासः, अव्यक्तसन्मात्रस्यैव परिच्छेदोऽनुभव सिद्धः स्वसंवेदनसिद्धः । निद्रामुद्रां ह्यपहाय पुमान् पुरः पटादि वस्तु पश्यन् प्रथममास्मनोऽध्यक्तसन्मात्रांशावगममनुभवादेवावगच्छति । द्वयममुना योगेन क्रियते-अनु- 20 भवेनावग्रहस्य सत्ता साध्यते, तथा अस्यैव सन्मात्रग्राहित्वं चेति । ननु यदि प्रथममवग्रहज्ञानं वस्तुसामर्थ्यभाव्यप्येकांशावभासि स्यात्तदा वस्तुसामर्थ्य भाव्येव न स्यादिति । उच्यते न च क्षयोपशमाधीना छद्मस्थधीर्वस्तुभाविताऽपि यथावस्तु । अनन्तात्मनः कियदग्रहोऽप्यदोषाय । ___25 १ अव्यकसम्मात्रप्रहाद विशेषावसायो भिन्नगोचरः प्रमाणम् ॥ २ यतस्त्रिकालानुयायित्वेन अन्यैर्वस्तुभिः सह सदृशतया गृहाति पदार्थम् ॥ ३ यतो वर्तमानकालरवेन सजातीयविजातीयव्यावृत्ततया वस्तु गृह्णाति ॥ ४ १' [=प्रथमाविभक्त्यन्तम् ] ॥ ५ निर्विकल्पिकगतप्रतिभासस्य ॥ ६ नेत्रमुन्मीलयतः सन्मात्रावगमोऽनुभवसिद्धः ॥ ७ सूत्रेण ॥ 2010_05 Page #161 -------------------------------------------------------------------------- ________________ 145B स्वोपज्ञटीकमहिने द्रव्यालङ्कारे द्वितीये प्रकाशे " ने च क्षयोपशमाधीना क्षयोपशमायत्ता च्छद्मस्थधीः प्राकृतपुरुषबुद्धिर्वस्तुभावितापि वस्तुमिः कृतापि, भावितं वासितं कृतमित्येक एवार्थः यथावस्तु वस्तुनोऽनतिक्रमेण भवति । यावद्भिः पर्यायैर्वस्तु युक्तं तावद्भिर्नावगच्छतीत्यर्थः । यद्यपि प्राकृतपुरुषधीवस्तुसामर्थ्यभाविनी तथापि क्षयोपशमपारवश्यदावदग्धा सती न सर्वात्मना वस्तुनवगन्तुं शक्नोति । ९६ 1 यद्यग्रहो वस्तुन एकदेशमेव गृह्णाति तदा वैस्तुनो मेदः प्रामोति, गृहीता· गृहीतशयोर्विरुद्धधर्माध्यासेन भेदादिति । उच्यते - अनन्तात्मन इति । अनन्ता आत्मानः स्वभावाः पर्याया यस्य तस्य वस्तुनः कियदग्रहोऽपि प्रमाणेन क्रियतोऽप्यंशस्यापरिच्छेदोऽपि न दोषाय, वस्तुनोऽनेकत्वस्येष्टत्वात् । तत् प्रमाणस्यावायस्य सामान्यविशेषरूपः प्रतिभासो वस्त्वेव | 10 अन्यथाऽनुगतव्यावृत्तबुद्धि-शब्दावपि न स्याताम्, एकरूपत्वात् । 5 सम्प्रत्युत्तरवादस्य प्रस्तावनां रचयन् विकल्पप्रामाण्यवादमुपसंहरति-तेदिति । प्रमाणस्य प्रमाणलक्षणयुक्तस्य । वस्त्वेव परमार्थसन्नव । एवं च प्रमाणोपनीतत्वात् सामान्यविशेषात्मकः स्कन्धोऽपि वस्त्वेव । अयं च विकल्पप्रामाण्ये न्यायः- बाह्योsर्थी 146A विवक्षित विकल्पविषयः, सैम्यक्प्रवृत्तिविषयत्वात् यदेवं न भवति न तत् सम्यक्प्रवृत्ति - 15 विषयो यथा सम्प्रतिपन्नो वैस्त्वंश इति स्वभावः । सम्यक्प्रवृत्तिविषयत्वं निश्चितत्वेन व्याप्तम्, न ह्यनिश्चितः सम्यक्प्रवृत्तियोग्यः, न चाविषयो निश्चेतुं शक्योऽतिप्रसङ्गात् । निश्वयश्व विकल्प एवेति व्यापकाभावो बाधकम् । स्यादेवम् अस्तु नाम स्कन्धलक्षणोऽर्थः परमार्थः, स पुनः सामान्यविशेषात्मक इति तु न संसद्दामहे । स्वलक्षणानां सकलसजातीयविजातीयव्यावृत्तस्वरूपत्वेन 20 कलयापि सामान्यांशस्याभावात् । यत् प्रमाणवार्तिकम् - १ न च क्षयोपशमाधीना छद्मस्थधीर्षस्तुभाषिताऽपि यथावस्तु || २ अत्र हस्तलिखितादर्शे 'क्षयोपशमै पारवश्यदावदग्धा' इति विभक्तिसंकेतयुक्तः पाठो वर्तते, ततोऽत्र 'क्षयोपशमेन पारवश्यम्, तदेव दाव:, तेन दग्धा' इति विग्रहो ज्ञेयः || ३'६' [ = षष्ठ्यन्तं पदम् ] ॥ ४ अनन्तात्मनः कियदग्रहो ऽप्यदोषाय || ५ तत् प्रमाणस्यावायस्य सामान्यविशेषरूपः प्रतिभासो वस्त्वेव || ६ '५' अत्र '५' इत्यस्य 25 'तस्मात्' इत्यर्थः भाति || ७ न केवलं परमाणवः || ८ अनुमानम् || ९ बाह्यग्रहणं सुखादिव्युदासार्थम् तेन न भागासिदो हेतुः || १० इन्द्रियजविकल्पविषयः || ११ 'सम्यग् ग्रहणं संशय-विपर्ययनिरासाय | १२ क्षणिकत्वांशो न प्रवृत्तिविषयोऽस्मदादीनाम् || " 2010_05 Page #162 -------------------------------------------------------------------------- ________________ 146B सामान्य-विशेषसाधनम् । "सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः । स्वभाव-परभावाभ्यां यस्माद्वयावृत्तिभागिनः॥" [प्रमाणवा० ३।४०] इति । अत्राह-अन्यथेति । यदि व्यावृत्तस्वभाव एवैको वस्तुनः स्यात्र सामान्यस्वभावोऽपि तदा घटोऽयं घटोऽयमिति सकलसदृशपरिणामघटकदम्बकानुयायिनी याऽनुगताकारा तथा सीमन्तिनीमस्तकस्थित: श्यामोऽयं घट इति व्यावृत्ताकारा च या 5 बुद्धिस्तथैर्वम्भूत एव च यः शब्दस्तावनुगतव्यावृत्तबुद्धि-शब्दौ न स्याताम् , एकरूपत्वात् सर्वभावानां व्यावृत्तकरूपत्वात् व्यावृत्तावेव बुद्धि-शब्दौ स्यातामित्यर्थः । ___ यद्यपि घटादयो भावाः परस्परमसंस्पृष्टस्वभावास्तथापि जलाद्याहरणाघेकार्थक्रिया147A सामर्थ्य तेषु पश्यतः पुरुषस्यानुगताकारबुद्धि-शब्दो भविष्यतः । तदुक्तम्"एकप्रत्यवमर्थिज्ञानाद्यकार्थसाँधने । 10 "भेदेऽपि नियताः केचित स्वमावेनेन्द्रियादिवत् ॥ ज्वरादिशमने काश्चित् सह प्रत्येकमेव वा । दृष्टा यथा वौषधयो नानात्वेऽपि न चापराः ॥" [प्रमाणवा० १७४-७५] इति चेत् । न, एकार्थक्रियाकारित्वे सत्यप्यनुगतबुद्धि-शब्दानुत्पाददर्शनात् । तदेवाह एकार्थक्रियाकारित्वेऽपि च न चक्षुरादयः समानबुद्धि-शब्द- 15 हेतवः । एकथिति । आदिशब्दादालोकादीनां गुडूच्यादीनां च ग्रहः । चक्षुरादिसामया गुडूच्यादिसामग्याश्चार्थज्ञानादिका ज्वरोपशमनादिका चैकार्थक्रियास्ति, न पुनः 147B चक्षुरादयो रूपादौ 'चक्षुः' इत्याद्यनुगतबुद्धि-शब्दोत्पादनिबन्धनं भवन्ति । तदेकार्थक्रिया कारित्वमनुगतबुद्धि-शब्दोत्पादे व्यभिचारि । ततोऽनुगतबुद्धि-शब्दनिबन्धन भावेषु 20 सामान्यांशोऽभ्युपेयः । १ स्वरूपेण ॥ २ स्वभावः सजातीयः पदार्थः । परभावो विजातीयः ॥ ३ चसः चतुर्थसमासः, कर्मधारयसमास इत्यर्थः । परो भाव इति विग्रहः ॥ ४ '५' [=पञ्चम्यन्तं पदम् ] || ५ अन्यथाऽनुगतव्यावृत्तिबुद्धिशब्दावपिन स्याताम् ॥ ६ अनुगतव्यावृत्ताकार इत्यर्थः ॥ ७ परः ॥ ८ अयं वटोऽयं घट इत्युलेखेन एकाकारज्ञानमेकप्रत्यवमर्शः ॥ ९ ६' [=षष्ठयन्तं विग्रहे ज्ञेयम् ॥ १० निष्पादने ॥ 25 ११ भिन्नत्वेऽपि नानात्वेऽपि ॥ १२ युगपत् ॥ १३ 'च' मूलादर्श नास्ति, टिप्पणे एव विद्यते ।। १४ एकार्थकियाकारित्वेऽपि च न चक्षुरादयः समानबुद्धि-शब्दहेतवः ॥ १५ '६' [-षष्ठयन्तं विग्रहे पदम् , अर्थस्य ज्ञानम् ] ॥ 2010_05 Page #163 -------------------------------------------------------------------------- ________________ स्थोपाटीकासहित द्रव्यालङ्कारे द्वितीये प्रकाशे तत्कार्यावधिः समानपरिणामस्तत्राप्यस्ति । म्यान्मतम्-चक्षु रूपा-ऽऽलोक मनस्कारेष्वपि 'चक्षुर्ज्ञानजनकम् , रूपं ज्ञानजनकम्' इत्येवमनुगतबुद्धि-शब्दावेकार्थक्रियानिबन्धनो विद्यते एव, तत् कुतो व्यभिचार इति ? तन्न. यस्मात् तत्कार्यावधिम्तदिन्द्रियज्ञानलक्षणं कार्यमवधियस्य स समानपरिणामस्तत्रापि चक्षुरादिषु गुडूच्यादिषु चाऽस्ति । अयमर्थः-यावतोग्नुगतबुद्धि-शब्दयोश्चक्षुरादयो निमित्तं 5 148A भवन्ति तावनोविषये तेषां सामान्यांशोऽप्यस्ति, ततश्च 'अयमपि ज्ञानजनकोऽयमपि ज्ञान जनकः' इत्येवमप्यनुगतबुद्धि-शब्दो नैकार्थक्रियानिबन्धनौ, अपि तर्हि ? सामान्यांशनिवन्धनावेव । ततो यदि क्वचिदपि सामान्यांशाभावेऽप्यनुगतबुद्धि-शब्दावेकार्थक्रियानिवन्धनौ स्याता तदा न स्यादेव व्यभिचारः । तत्तु नास्ति, ततो व्यभिचार एव । क्रिया अपि विलक्षणा नैकत्वहेतवः । तथा चैकः परा- 10 मर्शोऽप्यसिद्धः । किञ्च, यन्निवन्धनावनुगतबुद्धि-शब्दौ भावेष्विष्येते ता अपि क्रिया यदि सर्वथा विलक्षणा एवं तदाऽनुगतबुद्धि-शब्दो तभिवन्धनौ न प्राप्नुतः, विलक्षणस्य विलक्षण1480 बुद्धि-शब्दयोरेव हेतुत्वात् । एतदेवाह-क्रिया अपि जलधारणादिका विलक्षणाः सर्वथा सदृशपरिणामशून्या नैकत्वहेतवो नैकत्वनिबन्धनबुद्धि-शब्दनिमित्तं प्राप्नुवन्ति । कार्ये 15 कारणोपचागदेकत्वशब्देनैकत्व निबन्धनावनुगतबुद्धि-शब्दावुच्यते । एकत्वं च सदृशपरिणाम एव, परस्पराभेदस्यानभ्युपगमात् । __ स्यादेतत्-विलक्षणा अपि क्रिया एकैपरामर्शजनकत्वेनोपचरितसादृश्याः सत्यो भावेष्वनुगतबुद्धि-शब्दनिबन्धनं भवन्त्येवेति । उच्यते-'तथेति । यदा ताः क्रिया 149A विलक्षणाः सत्यो भावेष्वनुगतबुद्धि-शब्दनिवन्धनं न प्राप्नुवन्ति तथा च सति एक: 20 परामशोऽपि तद्विषयोऽस्माकं न सिद्धः । यथा ता: क्रिया विलक्षणा: सत्यो नानुगतबुद्धि-शब्दनिबन्धनं भावेषु भवितुमर्हन्ति तथा परामर्शमप्येक विषयमुत्पादयितुं न शक्नु १ आलोको मनस्कारश्च ज्ञानजनक इति ॥ २ तत्कार्यावधिः समानपरिणामस्तत्राप्यस्ति ॥३ प्रसः [ प्रथमसमासो बहुव्रीहिरित्यर्थः] ।। ४ एकार्थक्रिया निबन्धनं ययोः ॥ ५ सजातीयविजातीयव्यावृत्ता एव ।। ६ किया अपि विलक्षणा नैकत्वहेतवः ॥ ७ एकत्वं सदृशपरिणामः कारणरूपः, तस्य 25 कार्यम् अनुगतबुद्धि-शब्दरूपम् , तत्र कार्ये एकत्वस्य सदृशपरिणामस्य कारणरूपस्योपचारः सूत्र ॥ ८ . अत्र 'प्रसआ' इति लिखितं भाति तत्र 'प्रस' इति स्पष्टम् , तस्य च प्रथमसमासो बहुव्रीहिरित्यर्थः । किन्तु 'आ' इत्यस्य अर्थो न ज्ञायते । दृश्यतां पृ० १९ टि० १ ॥ ९ स च भेद एव संगच्छते ॥ १० एताः सर्वा जलधारणक्रिया इत्युल्लेखेन एकाकारज्ञानजनकत्वेन ॥ ११ तथा चैकः परामर्शोऽप्यसिद्धः ।। १२ क्रिया ॥ १३ एतदेव स्पष्ट विवृणोति || १४ एकरूपम् ।। 30 2010_05 Page #164 -------------------------------------------------------------------------- ________________ सामान्य-विशेषसाधनम । वन्त्येव । न खलु सर्वथा विसदृशपरिणामेषु स्तम्भ-कुम्भा-ऽम्भोरुहेविवेकः परामर्शी भवति । तेनैतदपि प्रत्युक्तम् "एकप्रत्यवमर्शस्य हेतुत्वाद् धीरभेदिनी। एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता ॥" [प्रमाणवा० ११११०] इति। 1498 सविकल्पिका-ऽविकल्पिकानां धियां सर्वथा विसदृशपरिणामाभ्युपगमे एकपरामर्श- 5 स्यैव चिन्त्यत्वात् । तस्मात् सदृशपरिणामाभ्युपगम एव भावेष्वनुगतबुद्धि-शब्दौ घटेते, नान्यथा । ननु यदि सदृशपरिणामेष्वेवानुगतवुद्धि-शब्दौ तदा कथं निवृत्तपाकक्रियासदृशपरिणामेषु पाचकेषु तो भवत इति । अत्राह निवृत्तपाकादौ पाचकादौ ज्ञान-शक्यपेक्षौ बुद्धि-शब्दौ । 10 निवृत्तपाकादौ पाचकादाविति । आदिशब्दाद्याजकादिपग्ग्रिहः । पाचकादौ ह्यनुगतबुद्धि-शब्दयोनि शक्तिः पाकादिक्रिया च निबन्धनम् । यः पाकादिक्रियां कर्तुं जानाति शक्रोति अनुतिष्ठति च स पाचको याजको वा व्यपदिश्यत इत्यर्थः । ततो यद्यपि निवृत्तपाकादौ पाचकादौ क्रिया नास्ति तथापि ज्ञान-शक्ती स्तः, ततस्तदपेक्षा150A वनुगतबुद्धि-शब्दो भविष्यतः । अत एव समग्रसामग्रीकत्वाभावादीषत् स्खलत एव । 15 न खलु यथा पाकादिक्रियां कुर्वाणे पाचकादावस्खलितो पाचकादिबुद्धि-शब्दो तथैवाऽकुर्वाणेऽपि । अत्र चानुभव एव प्रमाणम् । यस्य तु शास्त्रसंस्कारादिना ज्ञान-शक्ती एव स्तो न तु क्रिया तत्र स्खलितावपि न भवतः, परिपूर्णनिमित्तायाः कदाचिद150B प्यभावात् । अनुष्ठितपाकादिक्रियेऽपि च पुंसि शब्दप्रत्ययान्तरनिमित्तमनुतिष्ठति पाकादि शब्द-प्रत्ययौ न मत्रत:, शब्द-प्रत्ययान्तराभ्यां बाधितत्वात् । तस्माद्यत्र परिपूर्ण 20 निमित्तमस्ति तत्र पाचकादिबुद्धि-शब्दावस्खलितो भवतः. यत्र तु निवृत्तक्रियत्वादपरिपूर्ण नषत्स्खलितो, यत्र तु क्रिया न वर्तमाना नापि भूतपूर्वा तत्र भवत एव नेति माव: । ___ स्यादेवम्-'प्रधानकार्योऽयं प्रधानकार्योऽयम्' यदि वा 'ईश्वरकार्योऽयमीश्वरकार्योंऽयम्' इत्येवं यावनुगतबुद्धि शब्दौ भावेषु केषांश्चित् प्रादुर्भवतम्तौ कथं न्वन्मते घटेते ? न 25 खलु तेषु प्रधानादिकार्यत्त्रपरिणामः मम्भवतिभावानां प्रधानादिकार्यन्वस्य भवद्भिग्नङ्गी१ प्रतिव्यक्तिभिन्नजलधारणक्रियागतवुद्धयो भिन्ना अपि 'एताः सर्वा जलधारणक्रियाः' इत्येकज्ञानस्य हेतुत्वादभिन्नाः, तस्याश्चाभिन्नाया व्यक्तयो हेतव इति ता अप्यभिन्ना भण्यन्ते इति कारिकार्थः ॥ २ सप्तम्यन्तम् ॥ ३ निवृत्तपाकादौ पाचकादौ ज्ञानशक्त्यपेक्षौ बुद्धिशब्दौ ॥ ४ पुंसः ॥ ५ पच्यादिक्रिया ॥ ६ अनुगतबुद्धि-शब्दौ ।। ७ परिपूर्ण हि निमित्तं त्रिकरूपमनुष्ठानादि ।। ८ तस्य पुंसः ।। ९ सति ।। २० सांख्यादीनाम् ।। 30 151A 2010_05 Page #165 -------------------------------------------------------------------------- ________________ १०० स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे करणात् । ततो यथा प्रधानादिकार्यत्वलक्षगसदृशपरिणामाभावेऽपि भावेष्वनुगतबुद्धिशब्दौ भवतस्तथा घटादिषु सदृशपरिणामाभावेऽपीति । अत्रोच्यते 151B प्रधानादिकार्यरूपौ तु संकेत- व्यामोहनिमित्तौ, तदभावेऽभावात् । अध्यक्षतो वस्तुमात्रावगमात् । स प्रेधानादीति । आदिशब्दादीश्वरादिग्रहः । प्रधानादिकार्या ईश्वरकार्या वा भावा इत्येवंरूपौ यावनुगतबुद्धि शब्दौ भवतो भावेषु तौ सङ्केत - व्यामोहनिमित्तौ, तात् तथा समयात् व्यामोहात् कुशास्त्रश्रवणसंस्काराद् भवतो न सदृशपरिणामात् । तदभावे तयोः सङ्केत - व्यामोहयोरभावे अभावात् प्रधानादिकार्य लक्षणयोर्बुद्धि-शब्द योग्नुत्पादात् । अध्यक्षतोऽध्यक्षेण वस्तुमात्रावगमात् वस्तुमात्रस्य प्रधानादिकार्यत्वरहितस्यात्रबोधात् । 10 वृद्वैहिं न यस्य प्रधानादिकार्यमिति सङ्केतः कृतो नापि व्यामोहोऽस्ति न तस्य पुरः पदार्थान् पश्यतः प्रधानादिकार्या एत इति बुद्विरुदयते । अत एव तथा शब्दोऽपि 1524 न भवति, बुद्धिनिबन्धनत्वात् तस्य । वृक्षादिष्वप्येवं किं नेष्यत इति चेदाह - 5 वृक्षादिषु स्वतः सर्वस्य समानपरिणामावगमः । शब्दः 15 संकेतमप्यपेक्षते, क्षयोपशमान्यथानुपपादात् । "वृक्षादिषु आदिशब्दात् पटादिषु स्वतः सङ्केत - व्यामोहौ विना सर्वस्य नैकस्य कस्यचित् समानपरिणामावगमः सदृशपरिणामावबोधो भवति । यथा हि 'प्रधानादिकार्यम्' इति सङ्केत- व्यामोहौ विना न भावेषु प्रधानादिकार्यत्वलक्षणसदृशपरिणामः प्रत्यक्षतो 152B वीक्ष्यते, नैवं वृक्षत्वादिलक्षणः, तस्य सङ्केत - व्यामोहौ विनापि प्रतीयमानत्वात् । 20 अकृतवृक्षशब्दवाच्यत्वसङ्केतोऽपि हि बालको वृक्षान् पुरः पर्यस्तेषु सदृशपरिणामं प्रतिपद्यत एव । न च यो यदभावेऽपि भवति स तन्निबन्धन इति वदन् कृती भवति । तत् प्रधानादिकार्यलक्षणावनुगतबुद्धि-शब्दौ भावेषु सङ्केत - व्यामोहकृतौ, तद्भावे भावादभावेऽमावाश्चेति । १ प्रधानादिकार्यरूपौ तु सङ्केतव्यामोहनिमित्तौ ॥ २ तदभावेऽभावात् ॥ ३ अध्यक्षतो 25 वस्तुमात्रावगमात् ॥ ४ बुद्धेरनुदयादेव ॥ ५ तथा तेन प्रकारेण 'प्रधानेश्वरादिकार्याः' इत्युलेखेन शब्दोऽपि ॥ ६ वृक्षादिषु स्वतः सर्वस्य समानपरिणामावगमः ॥ ७ • अत्रेदं बोध्यम्-अत्र पूर्व ग्रन्थाकाराभ्यामीदृशः पाठः लिखित आसीत् 2010_05 Page #166 -------------------------------------------------------------------------- ________________ 153A सामान्य-विशेषसाधनम् । शब्दः सकेतमप्यपेक्षते । सदृशपरिणामेषु भावेवेकः शब्दः प्रवृत्तिमातन्वानः सङ्केतमपि समयमप्यपेक्षते. न केवलं सशरिणामदर्शनमिति अपिशब्दार्थः, क्षयोपशमस्या ऽन्यथा सदृशपरिणामदर्शनं सङ्केतकरणं च विनाऽनुपपादादनुपपद्यमानत्वात् । विश्वरूपो 153B हि ज्ञानावरणीयादिकमणां क्षयोपशमः क्वचित् कदाचित् कथञ्चिद्भवति, क्षयोपशमा धीनाश्च छमस्थजनानां सर्वाः प्रवृत्तयः। अयमर्थ:-अनुगतबुद्धः सदृशपरिणाम एवैकं 5 निमित्तानुगतशब्दस्य तु सदृशपरिणामः सङ्केतश्चेन्युभयं निमित्तमिति । तदनुगतबुद्धि-शब्दान्यथानुपपन्या सामान्यांशोऽपि भावेष्वङ्गीकर्त्तव्य एवेति स्थितम् । नन्वयमनुगतप्रत्ययो भ्रान्त एवेति कथं तदन्यथानुपपच्या वस्तुसन् सामान्यांशो भावेषु साध्यत इति । अत्राह न चायं भ्रान्तः, सर्वत्राऽस्खलितत्वात् , निवन्धनाभावाच्च । 10 अतत्कार्यकारणव्यावृत्तिश्चक्षुरादावप्यस्ति । वासनाहेतुर्न सर्वत्र स्यात्, व्यामोहासम्भवात् । तदयं शाश्वतिको निर्भासो बाह्यसदृशपरिणतिनिबन्धनः प्रमाणम् । ने चायमनुगताकारः प्रत्ययो प्रान्तो निर्विषयः, सर्वत्र सर्वदाऽस्खलितत्वात् । अस्खलितत्वं च प्रमाणाबाधितत्वं सर्वपुरुषमावित्वं चोच्यते । नायं प्रत्ययः प्रमाणेन बाध्यते नापि 15 154A कस्यचिन्न भवति, किन्तु प्रमाणाबाधितः सर्वपुरुषभावी चायं तस्मादभ्रान्त एव । न केवलमस्खलितत्वान भ्रान्तः, तथा निवन्धनाभावाच्च । यद्ययं प्रत्ययः सदृशपरिणामनिबन्धनो न भवति तर्हि निवन्धनान्तरं किश्चिद्वाच्यम् । न खलु भ्रान्तिरपि निर्निबन्धना सम्भवति, अहेतोर्देश-कालनियमाभावात् । निबन्धनान्तरं च किञ्चिदपि नास्त्येव । 20 "छ । वृक्षादिलक्षणो पुनः सदृशपरिणामकृती, संकेत-व्यामोहाभावेऽपि भावात् । ननु मा भूद् वृक्षोऽयमित्यनुगताकारः प्रत्ययः संकेतनिबन्धनस्तदभावेऽपि भावात् , शब्दः पुनस्तन्निबन्धन एवास्तु संकेताभावे नियतं तस्याभावात् । न खलु सदृशपरिणामं वृक्षेषु पश्यन्नपि शिशुस्तेषामेकशब्दवाच्यत्वमवस्यतीति । अत्राह" किन्तु पश्चाद् ग्रन्थकाराभ्यामेव च । वृक्षा इत्यस्य स्थाने 'चेति' इति कृतम् , ततः परं '[दिलक्षणौ .........."अत्राह' इति च सर्वोऽपि पाठः [ . ] एतादृशे कोष्ठके निक्षिप्य ग्रन्थकाराभ्यामेव परित्यक्तः। 25 " शब्दस्य ॥ १ क्षयोपशमान्यथानुपपादात् ।। २ नानारूपः ॥ ३ कर्माणां इति हस्तिलिखितादर्श पाठः ॥ ४ अनुगतप्रत्ययान्य' ॥ ५ न चायं भ्रान्तः ॥ ६ न चायं भ्रान्तः सर्वत्रास्खलितत्वात् ॥ ७ द्विचन्द्रादिशानं प्रमाणबाधितम् ॥ ८ सर्वपुरुषाबाधितत्वं च ॥ * 'सर्वपुरुषाबाधितत्वं च' इति 'सर्वपुरुषभाविलं च' इत्यस्य टिप्पणं भाति ॥ 30 2010_05 Page #167 -------------------------------------------------------------------------- ________________ 155A १०२ स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे स्यादेवम्-अतत्कार्येभ्योऽतत्कारणेभ्यश्च व्यावृत्तिरस्ति निबन्धनम् , तदुक्तम् ___ "इतरेतरभेदोऽस्य बीजं संज्ञा यदर्थिका।" [प्रमाणवा० १७३] इति । तदयुक्तम् , अतत्कार्यकारणव्यावृत्तश्चक्षुरादिभिर्व्यभिचारात् । तदाह-अतदिति । तद् 154B विवक्षितं कार्य कारणं च येषां ते तथा, न तथा अतत्कार्यकारणास्तेभ्यो व्यावृत्तिर्या सा चक्षुरादावप्यस्ति, आदिशब्दाद् रूपा-ऽऽलोकादिग्रहः । चक्षू-रूपा-ऽऽलोक-मनस्काराणाम- 5 ज्ञानजनकेभ्य: स्वकारणभिन्न कारणेभ्यश्च घटादिभ्यो व्यावृत्तिरस्ति, न चासावनुगतप्रत्ययनिबन्धनम् । न खल्वतत्कार्यकारणव्यावृत्तावपि चक्षु-रूपा-ऽऽलोक-मनस्कारेषु घटेष्विवानुगताकारः प्रत्ययः प्रादुरस्ति । चक्षुरिति प्रत्ययस्य रूपा-ऽऽलोक-मनस्कारेश्वभावात् । तस्मादतत्कार्यकारणव्यावृत्तिरेकाकारप्रत्ययस्य निबन्धनं नोपपद्यते । ___ अनुगताकारप्रत्ययस्यानादिभवाम्यस्ता कुवासना निबन्धनं न सदृशपरिणाम इति 10 चेत् , उच्यते-वासनेति । वासनाऽविद्या हेतुर्यस्य स तथाभूतो यद्यनुगताकारः प्रत्ययः स्यात् तदा न सर्वत्र पुरुषे देशेऽवस्थायां वा स्यात् , किन्तु क्वचिदेव । कस्मात् ? व्यामोहाऽसम्भवात् , स्वत: कुशास्त्रश्रवणाद्वा बुद्धिवैपरीत्यं व्यामोहः । सर्वत्रेति पदं योज्यते । व्यामोहनिमित्ता हि वासना, व्यामोहस्य च सर्वत्र पुरुषे देशेऽवस्थायां वा सद्भावो न सम्भवति । ततो यद्यनुगताकारः प्रत्ययो वासनानिवन्धनः स्यात्तदा 15 सार्वत्रिको न स्यात् । तदित्युपसंहरति । तत् तस्मादयं शाश्वतिकः सदाभावी निर्भासोऽ1558 नुगताकोगे ज्ञानप्रतिमासो बाह्यसदृशपरिणतिनिबन्धनः बाह्यानां घटादीनां यः सदृशपरिणाम स्तत्कारणकस्तत्प्रभवो वस्तुविषयत्वेन प्रमाणम् , न पुनरन्य निबन्धनत्वेनाप्रमाणमित्यर्थः । सन्ध्यादौ पाठेऽपि ""ऋवर्णोवर्ण" [सि० ७४७१] इत्यादिसूत्रे वर्जनाच्छश्वद्भवः १ इतरस्मादितरस्मात् , कोऽयः १ अतत्कार्यादततत्कारणाच यो भेदः ॥ २ अनुगतप्रत्ययस्य ॥ ३ शब्दः ॥ 20 ४ य इतरेतरभेदोऽर्थः प्रयोजनमस्याः ॥ ५ अतत्कार्यकारणव्यावृत्तिश्चक्षुरादावप्यस्ति ।। ६ न ज्ञानं यानि जनयन्तीति ॥ ७, ८ 'अतत्कार्येभ्यः, अतत्कारणेभ्यः' इति द्वयं विशेषणाभ्यामुक्तम् ॥ . वासनाहेतुर्न सर्वत्र स्यात् ।। १० तदयं शाश्वतिको निर्भासो बाद्यसदृशपरिणति निबन्धनः प्रमाणम् ॥ ११ यस्य ॥ १२ * "भर्तुसन्ध्यादेरण । ६।३२८९ । भं नक्षत्रं तद्वाचिभ्यः, ऋतुवाचिभ्यः सन्ध्यादिभ्यश्च कालवाचिभ्यः शेषेऽर्थे अण् प्रत्ययो भवति । इकणोऽपवादः ।..................."सन्ध्या 25 सन्धिवेला अमावास्या त्रयोदशी चतुर्दशी पञ्चदशी पौर्णमासी प्रतिपत् शश्वत् इति सन्ध्यादिः। 'ऋवर्णोवर्णात्' [७ । ४ । ७१] इति सूत्रे अशश्वदिति प्रतिषेधात् 'शश्वत्' शब्दादिकणपि, शाश्वतम् , शाश्वतिकम् ।" इति सिद्ध हेमबृहदवृत्तौ ॥ १३ * "ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्येतो लुक् । ७१४ । ७१ । अवर्णान्ताद् उवर्णान्ताद् दोस्शब्दादिसन्तात् उसन्तात् शश्वदकस्माद्विवर्जितात् तकारान्नाच परस्य इकप्रत्ययस्य सम्वन्धिन इत इकारस्य लुग भवति, मातुरागतं मातृकम् , पैतृकम् , 'ऋत इकण' [६।३।१५१] 1......... 30 "शश्वदकस्मात् प्रतिषधः किम् ? शश्वद् भवं शाश्वतिकम् , 'वर्षाकालेभ्यः।६।३७९] इतीकण । आकस्मिकम्।" इति सिद्ध हेमवृहद्वृत्तौ ।। १३ * छ” इत्यक्षरादनन्तरं श्वच्छब्दादिकणपि भवति श° इति पाठोऽत्र लिखिल्वा ग्रन्थकाराभ्यामेव घृष्ट्वा अपाकृतः ॥ 2010_05 Page #168 -------------------------------------------------------------------------- ________________ १०३ सामान्य--विशेषसाधनम् । शाश्वतिको “वर्षाकालेभ्यः" [सि० ६।३।८०) इतीकणपि । तद्वस्तुनः सामान्यविशेषरूपत्वान भ्युपगमेऽनुगतव्यावृत्तबुद्धि-शब्दो न स्यातामिति स्थितम् । ननु यथा सादृश्य-सदृश्य निबन्धने वस्तुन्यनुगत-व्यावृत्तिबुद्धिस्तथा सादृश्य-वैसदृश्ययोरपि प्रामुतः, तैयोस्तत्रापि भावात् । तथा चानवस्थितिः । अथ तयोस्ते विनाऽपि अनुगतव्यावृत्त शुद्धी इष्यते तदा वस्तुन्यपि तथाभावप्रसङ्ग इति । तन्न । यतो यथा 5 घटादीनां प्रत्यक्षज्ञानयोगात् प्रत्यक्षत्वं प्रत्यक्षज्ञानस्य तु स्वत एव तथाऽत्रापि भविष्यति । ये तु ज्ञानस्यापि परतः प्रत्यक्षन्वममंसत तेषां सामान्यैयभिचारः । तुल्यज्ञानगोचरो वस्तुभावः समानपरिणामः स सामान्यम् । अन्यो विशेषः । तौ वस्तुनः स्यादभिन्नावन्योन्याविनाभूतौ सद्भूतौ । अत एवाविरोधः । 10 ___ तत्र सामान्यांशस्वरूपं कथयति-तुल्यस्य सशस्य ज्ञानस्य प्रत्ययस्य गोचरो 156A विषयो वस्तुभावो वस्तुपर्यायः समानपरिणाम उच्यते । स इति समानपरिणामः सामान्य मित्युच्यते। न पुनर्यथा परे प्राहुः-नित्यमेकं निरंशं सर्वस्वव्यक्त्यनुयायि च, तथाभूतम्य निषेत्स्यमानत्वात् ।। विशेषांशस्य स्वरूपमाह-अन्यो विशेषः उक्तलक्षणात् समानपरिणामादन्यो विपरीत. 15 लक्षणो विशेषो विशेषांशः । योऽतुल्यज्ञानगोचरो वस्तुभावः स विशेषांश इत्यर्थः । ___ साविति सामान्य-विशेषौ वस्तुनो धर्मिणः सकाशात् स्यात् कथञ्चिद् भिन्नौ व्यतिरिक्तावन्योन्याविनाभूतौ परस्परनान्तरीयको, सामान्यांशं विना विशेषांशो न भवति 156P विशेषांशं च विना सामान्यांश: । सद्भूतौ प्रमाणाबाधितो परमार्थसन्तावित्यर्थः । प्रमाणाबाधितत्वं च पूर्वोदितनीत्या द्रष्टव्यम् । एतेन ये सामान्यं परमार्थसदपि म्व- 20 व्यक्तिभ्य एकान्तमिन्नमभिदधति ते निरस्ता तथा विशेषांशमपि ये वस्तुस्वभावरूप मन्यन्ते न पुनर्विशेषपरिणामरूपं वस्तुनो मिभाभिन्न धर्म तेऽपि च । ___अत एवेति, यत एव सामान्यविशेषौ वस्तुधर्मो सद्भुतौ अत एवाविरोधः । १ . “वर्षाकालेभ्यः । ६३८० । वर्षाशब्दात् कालविशेषवाचिभ्यश्च शेषेऽर्थे इकण् प्रत्ययो भवति ॥" इति सिद्धहेमबृहदवृत्तौ ॥ २ अनुगत-व्यावृत्तिबुद्धयोः सादृश्य-वैसदृश्यबुद्धयोः ॥ ३ यथा सामान्येषु 25 सामान्यान्तरं विनापि अनुगता बुद्धिस्तथा सादृश्य-वैसदृश्ययोरपि स्वत एव सादृश्य-वैसदृश्यबुद्धी स्यातामित्यर्थः ।। ४ तुल्यज्ञानगोचरो वस्तुभाष: समानपरिणामः स सामान्यम् ॥ ५ सर्वपुरुषविज्ञानानां विषयः ॥ ६ तौ वस्तुनः स्यादभिन्नावन्योन्याविनाभूतौ सद्भुतौ ॥ ७ केवलानेव विशेषान् बौद्ध। मन्यन्ते, न पुनः सामान्यगर्भित वस्तु ।। ८ अत एवाविरोधः ।। 2010_05 Page #169 -------------------------------------------------------------------------- ________________ १०४ स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे वस्तुनः सकाशादेकदा सामान्य- विशेषयोर्भेदाभेदसद्भावलक्षणो विरोधो न भवति । तथाहि - भेदा ऽभेदयोर्विरोधः परस्पराभावरूपत्वं वा स्यादेकान्तभेदाभेदेवत्, धर्मिणि 1574 परस्पराभावापादकत्वं वा शीतोष्णवत्, परस्पराभाववच्त्रं वा दण्डित्व- कुण्डलित्ववत् । तत्र नाद्यः, कथञ्चिद्भेदाभेदयोरभ्युपगमात् तयोश्च परस्पराभावरूपत्वाभावात्, एकान्तभेदाभेदयोरेव तेंदूपत्वात् । अन्यथा कथञ्चिच्च व्याघातः, द्वितीयरूपाभावेनैकान्तत्व- 5 प्रसङ्गात् । कथञ्चिच्च व्याघातादेव द्वितीयोऽपि न । नापि तृतीयः कृतकत्वाऽनित्यत्वादेरपि परस्पराभाववत्तामात्रेण विरोधप्रसङ्गात् । चतुर्थस्तु प्रकाशे न सम्भवति । तत् सामान्य विशेषौ धर्मों धर्मिणः कथश्चिद व्यतिरिक्ता ऽव्यतिरिक्तौ प्रमाणोपनीती परमार्थसन्ताविति । " स्यान्मतम् - येषामेकं सत् सामान्यं भूतेषु कण्ठगुण इव स्वव्यक्तिष्वनुगतं तेषां 10 157B निबन्धनोऽनुगताकारः प्रत्ययो युज्यते ग्राह्यस्याप्यनुगतत्वात् । भवतां तु सदृशपरिणामः सामान्याख्यः प्रतिव्यक्ति भिन्नः कथमनुगताकारप्रत्ययहेतुः स्याद् ग्राह्यस्याननुगतत्वात् ? अन्यथा विसदृशपरिणामस्यापि विशेषाख्यस्य तद्धेतुत्वप्रसङ्गः, प्रतिव्यक्तिभिन्नत्वस्याविशेषादिति । 1 , अत्राह प्रतिव्यक्ति भेदाविशेषेऽपि अनयोर्भिन्नधी हेतुत्वम्, सामर्थ्यवैचित्र्यात्, घटोदञ्चनादिवत् । प्रतिव्यक्तीति । व्यक्ति व्यक्ति प्रति प्रतिव्यक्ति भेदाविशेषेऽपि अनयोः सामान्यविशेषधर्मयोन्निधहेतुत्वम् । सामान्यांशोऽनुगताकारप्रत्ययहेतुः, विशेषांशः पुनर्व्यावृत्ताकार प्रत्यय हेतुः, सामर्थ्यवैचित्र्यात् । विचित्रं हि पदार्थानां सामर्थ्य कस्यचित् कदा- 20 चित् कचिद् भवति । ततः सदृशपरिणामः प्रतिव्यक्ति भिन्नोऽप्यनुगताकारप्रत्ययजनने 158A समर्थो विसपरिणामस्तु तथाभृतोऽपि व्यावृत्ताकारप्रत्ययजेनने । घटोदञ्चनादिवदिति साधर्म्यम्, आदिशब्दाच्छरावादिग्रहः । यथाहि मार्द्दत्वाविशेषेऽपि घटो घटोऽयम्' इति प्रत्ययजनने समर्थो न 'उदश्चनमिदम्' इति । उदञ्चनमपि 'उदश्चनमिदम्' इति 15 १ एकान्तभेदो हि एकान्ताभेदाभावरूपः, एकान्तामेदो हि एकान्तभेदाभावरूपः || २ परस्पराभावरूपत्वात् ॥ 25 ३ एकस्य भेदस्याभेदस्य वा अंगीकारे द्वितीयस्य निराकरणे एकान्तत्वमेवायातीत्यर्थः || ४ विकल्पो ॥ ५ नै० [ = नैयायिकानाम् ] ॥ ६ भूतानि ग्रह-नक्षत्राणि तेषां कण्ठे दीर्घगुणोऽर्चनार्थ निबध्यते ॥ ७ सामा° ॥ ८ अनुगताकारप्रत्यय हेतुत्व ॥ ९ प्रतिव्यक्ति भेदाविशेषेऽप्यनयोर्भिन्नधीहेतुत्वम् । १० प्रतिव्यक्ति भिन्नोऽपि ॥ ११ समर्थः ॥ 2010_05 Page #170 -------------------------------------------------------------------------- ________________ सामान्य-विशेषसाधनम् । १०५ प्रत्ययजनने समर्थ न 'घटोऽयम्' इति । तथा सदृश-विसदृशपरिणामयोः प्रतिव्यक्ति परिसमाप्तत्वाविशेषेऽप्यनुगत-व्यावृत्ताकारप्रत्यययोजनकत्वम् , सामर्थ्यवैचित्र्यात् । 1588 अपि च, भावान् पश्यतः पुरुषस्य नैकं भृतेषु कण्ठगुण इव बहुष्वनुगतं किश्चिदाभासते । तथाहि-गौरय गौरयम्' इति प्रत्ययो य उत्पद्यते न तत्र व्यक्तिभिन्नस्यानुगतस्य कस्यचिदप्यनुसन्धानमन्ति, न हि 'यच्छाबलेये रूपं तद् बाहुलेयेऽपि' 5 इत्येवमाकारोऽयं प्रत्ययः संवेद्यते । नापि व्यक्त्यभिन्नस्यानुगतस्य कस्यचित , 'य एव 159A बाहुलेयः स एव शाबलेयः' इत्येवं प्रत्ययाननुभवात् । ततो मेदा-ऽमेदाम्यां सामान्यासंवेदनान सामान्यामासं विज्ञानम् । ननु परस्परविलक्षणानां भेदानामेकोपाधिसम्बन्धमन्तरेण न 'गौौः ' इति प्रत्ययाभेद उपपद्यते । न हि स्वात्मन्येषां विजातीयाभिमतमेदवलक्षण्यमस्ति । तच्छा- 10 बलेयापेक्षया बाहुलेय-घंटेयोरविशेषेऽपि यच्छाबलेय-बाहुलेययोर्गोगोंरिति प्रत्ययो न घटे तदेकगोत्वसम्बन्धादिति सिद्ध: सामान्यप्रतिमास इति । तदपि न, गौगौरिति प्रत्ययेन 1598 विशेषस्य 'इहै इदानीम् अयम्' इत्येवं देश-काल-स्वरूपेवेतो विषयीकरणात् "नित्ये ध्यापिन्येकस्मिंश्च देशादीनामभावादिति कथं सामान्यस्य प्रतिमासः स्यात् ? यत् पुनर्भेदाविशेषेऽपि बाहुलेय-शावलेययोरेव 'गौ!:' इति प्रत्ययो न घटे तत्र सदृशपरिणामा- 15 भावः कारणम् । बाहुलेय-शावलेयौ हि परस्परं सदृशपरिणामवन्तौ, न तु घटः । स्यादेवम-'गोर्गोंः' इति प्रत्ययो देशादिनियतान विशेषानेवानुसन्धत इति काममनुमन्यामहे, किन्त्वेकगोत्वोपाँधीनिति बम: । न, गोत्वविशेषेणानां गवाम प्रतिभासनात् । न हि यथा दण्डग्रहणपुरस्सरं दण्डिनि विज्ञानमेवं गोत्वग्रहणपूर्वक 160A शावलेयादिषु । एकमेव हि 'गौः' इति विज्ञाने किञ्चिदामासते, द्वयोरत्र तेटेस्थयोविशेषण- 20 विशेष्यभूतयोर्वाऽनवगमादिति नायं गोत्वमुखेन विशेषावगमः । "भेद-सामान्ययोः सम्बन्धेसौक्ष्याद् दण्डवैदेप्रतिभासः सामान्यस्येति चेत् , कृतस्तहिं 'घटेषु रूपादयः, इह १ कर्तृभूतयोः ॥ २ कर्मभूतयोः ॥ ३ पृथग् सिद्धस्य । एतावता संयोग निषेधति ॥ ४ अयुतसिद्धस्य । अनेन समवायप्रतिषेधः ॥ ५ अनुसन्धानमस्ति ॥ ६ एकस्मात् सामान्यात् शाबलेयबाहुलेयव्यक्त्योरभेदे .. तयोरप्यभेदः प्राप्नोतीत्यभिप्रायः ॥ ७ शावलेयबाहुलेयरूपविशेषाणाम् ।। ८ विशेषाणां भेदानाम् ॥ ९ ऽस्व ॥ 25 १० ५'-तस्मात् ] ॥ ११ भेदावि ॥ १२ देशनियमः ॥ १३ कालनियमः ॥ १४ वस्तुस्वरूपनियमः।। १५ '६' [षष्ठयन्तम् ] ॥ १६ सामान्ये ।। १७ '७' [सप्तम्यन्तम् ] ।। १८ प्रस[-प्रथमसमासः, बहुव्रीहिरित्यर्थः ।। १९ प्रस [-प्रथमसमासः, बहुव्रीहिरित्यर्थः] ॥ २० पूर्वकम् ॥ २१ व्यक्तिसामान्ययोः स्वतन्त्रयोरित्यर्थः ।। २२ व्यक्ति ।। २३ समवायरूप ।। २४ ६' [=षष्ठयन्तं विग्रहे पदम् ] || २५ वैयधिकरण्येन ॥ 2010_05 Page #171 -------------------------------------------------------------------------- ________________ १०६ स्वोपज्ञटीकासहिते व्यालङ्कारे द्वितीये प्रकाशे तन्तुषु पट:' इति गुणा-त्रयविनां द्रव्याऽवयवेभ्यो मेदप्रतिमासः १ तेत्रापि हि समवायसम्बन्धस्य सौक्ष्म्यमस्त्येव । अपि च, कोऽर्थः सामान्याद्यतेऽवसीदति येन व्यक्तिभ्यः पार्थक्येनाप्रतिभासमानमपि सम्बन्ध सौक्ष्म्यावलम्बनेन तत् समर्थ्यते, सदृशप्रत्ययस्य प्रतिव्यक्तिपरिसमाप्तसदृशपरिणामेनाप्युपपद्यमानत्वात्, सामान्यनिबन्धनस्य च प्रयोजनान्तरस्याभावात् । तन्न 'गौगः ' इति प्रत्यये व्यक्तिभ्यो भिन्नस्यामिन्नस्य वा कस्य - 5 चिदप्यनुगतस्यानुमन्धानमस्ति उपपद्यते वा । तदयं प्रत्ययः 'समाना गावः' इत्येवमाकार एव । स चैवमाकार: प्रतिव्यक्तिपरिसमाप्तेनापि सदृशपरिणामेन शक्य आविर्भावयितुम् । 160B अथ मिथ्याग्रहादनुगताकार इष्यते तदा प्रतिव्यक्तिभिन्नत्वाविशेषेऽपि सामर्थ्य वैचित्र्याद सहपरिणाम एवं जनयति न विसदृशपरिणाम इति परमार्थः । 161A तदेवं स्वसिद्धान्तस्थिति कथयित्वा परसिद्धान्तं दूषयतिअनुगतैकसम्बन्धनिबन्धना तु धीस्तद्वन्त इति स्यात्, भूतवत् कण्ठे गुणेन । न हि सम्बन्धेनाऽपि अन्येन अन्ये समाना नाम | सङ्ख्यादिमन्तोऽपि स्युः | अभिन्नाभिधान प्रत्यय हेतुत्वमपि समवायनिमित्तम् । अनुगतेति । अनुगतं सकलस्वव्यक्त्यनुयायि एकमखण्डं तेन सह यो व्यक्तीनां सम्बन्धः 15 समवायः तन्निबन्धना तु वीर्मावेषु सामान्यबुद्धिर्यदि स्थात्तदा 'तद्वन्तः' इति स्यात्, 'अनुगतैकपदार्थवन्तोऽमी भावा:' इत्येवं प्रत्ययः स्यात् न समाना इत्येवम् । दपि चात्र केनाप्यभ्यधायि - " पिण्ड एव कुण्डे बदरवत् कृतो नोपलभ्यते इति चेत्, अनन्य देशत्वात् "" [आत्मतच्च ०] इति, तदपि न सोधीयः, यतो यद्यनन्यदेशत्वं पिण्ड सामान्ययोरेकदेशत्वमुच्यते तदा समवायोऽपि नानयोः स्यात् आधाराधेयभावे 20 एव तत्सम्भवात् भिन्नदेशयोरेव च कुण्ड-बदरयोराधाराधेयभावदर्शनात, त्मा - ssकाशयोरपि समवायप्रसङ्गः । अथापि पिण्डस्य स्वावयवा देशः सामान्यस्य तु पिण्ड 161B एवेत्यनन्य देशत्वमुच्यते तथापि तद्वत्ताप्रत्ययप्रसवप्रसङ्गः प्रतिरोद्धुमशक्यः एवं भावेऽपि गुणिनि घटादी 'रूपवानयं स्पर्शवानयम्' इत्यादिप्रत्ययप्रादुर्भावोपलम्भात् । तस्मादनुगतक अन्यथाss , , 2010_05 10 25 १ घट-रूमयोः तन्तु-पटयोः || २ काका || ३ प्रत्ययः || ४ पूर्वोक्तयुक्त्या तावदनुगताकारो निषिद्धः । अथासौ मिथ्याभिनिवेशादिष्यते तदेत्युत्तरम् ॥ ५ अनुगतैकसम्बन्धनिबन्धना तु धीस्तवन्त इति स्यात् || ६ प्रथमं बौदमाशङ्कय नै[यायिकमाशङ्कते ] ॥ ७ '७' [ = सप्तम्यन्तम् ] ८ सामान्यम् ॥ ९ उदयनः ॥ १० ॥ उदयनाचार्यविरचिते आत्मतत्वविवेके क्षणभङ्गवादे [पृ० ४०२ ] पाठोऽयं विद्यते ॥ ११ जैनः । १२ पिण्डसामान्ययोः ॥ १३७' [ = सप्तम्यन्तम् ] ॥ १४ इत्येवं सत्यपि । पिण्डस्य स्वावयवा देशः, सामान्यस्य तु पिण्ड एव ॥ 30 Page #172 -------------------------------------------------------------------------- ________________ सामान्य-विशेषसाधनम । १०७ पदार्थवन्तोऽमी भावा इत्येवं प्रत्ययः स्यात् , न समाना इत्येवम् , यदि सत्यं सामान्यनिबन्धनः समानप्रत्ययः पदार्थेषु ।। __भूतवत् कण्ठे गुणेनेति निदर्शनम् , भूतानि ग्रह-नक्षत्राणि, तेषां कण्ठे दीर्थों गुणोऽर्चनार्थ निबध्यते, तेनैकेन कण्ठे गुणेन यथा भृतानि तद्वन्तीति गृह्यन्ते न तु समानानीति तद् मावा अपि सामान्यवन्त इति गृह्येरन् । ___हिर्यस्मात सम्वन्धेनाऽप्यन्येन एकेन पदार्थेनाऽन्येऽसमानाः सन्तो न समानाः क्रियन्ते । ततः सम्बद्धनाऽपि सामान्येन स्वभावतोऽसमानाः सन्तो भावाः कथमिव समानाः क्रियेरन् । केवलं तद्वन्तोऽमी इति स्यात् । यदि पुनः स्वतोऽसमाना अप्यन्येन योगात् समाना भवेयुस्तदा सङ्ख्गदिमन्तोऽपि स्युरिति समाना इति सम्बन्धः। 162A आदिशब्दात संयोग-कार्यद्रव्यपरिग्रहः । द्वित्वादिसङ्ख्यावन्त: संयोगिनः कार्यद्रव्या- 10 वपवाश्च सङ्ख्यया संयोगेन कार्यद्रव्येण चेकेन त्वन्मते सम्बद्धास्ततस्तेष्वपि समाना इति प्रत्ययः प्रादुःष्यात् , यदि सत्यमखण्डेनकेन सम्बन्धः समाना इति बुढेहेतुर्भवतो मतः । ___अन्यस्य नित्यत्वेन विशेषणात् सङ्ख्यादिष्वप्रसङ्ग इति चेत् । न, अनित्यस्य सतो जनकस्यैव समवायित्वात् । तद्यदि सामान्यस्य गवादिव्यक्तयः समवायिन्यस्तदा तेन तत्कार्येण नियमतो माव्यम् , तथा च नित्यत्वहानिरिति नित्यत्व विशेषणं कस्य- 15 चिदप्यनित्यपदार्थसमवेतस्यासिद्धम् । सामान्यस्य विचार्यत्वान तेन व्याप्तिव्यभिचारः। समवायं प्रति तु व्यक्तयः समवायिन्य एव न भवन्ति । समवायित्वे वा समवायस्यापि पक्षनिक्षेपः । न चाभिन्नाभिधान-प्रत्ययहेतुर्यः स एव सामान्यमिति वक्तव्यम् । यतः समवायनिवन्धनं सामान्यस्यामिमामिधान-प्रत्ययजनकत्वम् । समवायश्च सङ्ख्यादीनाम• 20 यस्ति । समवायाविशेषेऽपि सामान्यस्यैवाभिन्नाभिधान-प्रत्ययजननप्रकृतिर्न सङ्ख्यादीनामिति पेन् ।एवं तर्हि निःसामान्या अपि व्यक्तयः प्रकृत्यैवाभिन्नाभिधान-प्रत्ययं जनयिष्यन्ति, कृतमश्रद्धेयधर्मवत्तयाऽनेकपिशुनप्रवेशकारिणा सामान्येन । ____ अपि च, नित्यमेकमनंशममूर्त सामान्यं भवद्भिरिष्यते । एवम्भूताभासश्चानुगतप्रत्ययो न संवेद्यते । तदाह 25 न च यथारूपमन्यधीः, वर्णादिग्रहणपरिणामसंवेदनात् । व्यक्तेर्वर्णादिप्रतिभासे तुल्यतापि तस्या एवास्तु । १. हि सम्बन्धेनाप्यन्येनाऽन्ये समाना नाम ॥ २ सह ॥ ३ कार्यद्रव्यस्यावयविनोऽवयवा हस्तपादादयः ॥ ४ सामान्ये न] ॥ ५ सामान्यस्य ।। ६ सामान्येन ॥ ७ गवादिकार्येण || ८ सामान्यरूपस्य ॥ ९ अभिन्नाभिधानप्रत्ययहेतुत्वमपि समवायनिमित्तम् ॥ 162B 30 2010_05 Page #173 -------------------------------------------------------------------------- ________________ स्वोपज्ञटीकासहिते व्यालङ्कारे द्वितीये प्रकाशे ने चेति, रूपस्य स्वभावस्यानतिक्रमेण यथारूपं यथासामान्यस्वभावमित्यर्थः, 163A अन्यस्य सामान्यस्य धीर्बुद्धिः । येयं सामान्यविषया बुद्धिस्त्वयेष्यते सा यथा सामान्यस्य स्वरूपं तथा नोपजायत इत्यर्थः । वर्णादिग्रहणपरिणामसंवेदनादिति । वर्णः सितपीतादिः दे: । आदिग्रहणात् संस्थानादिग्रहः । 'गौरयं गौरयम्' इति प्रत्ययस्य वर्ण संस्थानग्रहणपरिणामः संवेद्यते, सामान्यं चामूर्त्तत्वेन वर्ण-संस्थानरहितम् ततोऽसौ प्रत्ययः 5 कथं सामान्यविषयो घटेत ? न हि रक्तपटग्रहणपरिणामस्य ज्ञानस्य सितः पटो विषयीभवति । १०८ नन्वयं वर्ण-संस्थानप्रतिभासः सामान्यज्ञाने व्यक्तिकृतो न सामान्यकृतः । 1638 सामान्यज्ञाने हि विशेष्यत्वेन व्यक्तयो विशेषणत्वेन च सामान्यमवभासते । तत् कृतो न यथारूपं धीर्भवतीति ? न, व्यक्तेरिति । यदि सामान्यज्ञानस्य वर्णादिप्रतिभासो 10 व्यक्तेः सम्बन्ध्यभ्युपगम्यते तदा तुल्यतापि सामान्याकारामासोऽपि तस्या एव व्यक्तेरेव सम्बन्धी अस्तु । यदि व्यक्तिकृतः सामान्यज्ञानस्य वर्ण-संस्थानादिप्रतिभास इष्यते तदा समानाकारप्रतिभासोऽपि तत्कृत एवेष्यताम्, पूर्यते सामान्येन । कथं च स्वाश्रयमात्रव्यापिनः सामान्यस्यान्योत्पत्तौ सम्भवः, स्वव्यक्त्यभावेऽभावात् नित्यत्वात् व्यक्तिशून्यतापादात् । अपि च, इदं सामान्यं यदि स्वाश्रयमात्रव्यापि तदा कैथं च स्वाश्रयमात्रव्यापिनः स्वव्यक्तिष्वेवावस्थायिनः स्वव्यक्त्यन्तैरालाडव्यापिन इत्यर्थः सामान्यस्याऽन्योत्पत्तावन्यस्या 1644 व्यक्तेरुत्पादे सति सम्भवः स्यात्, "स्वव्यक्त्यभावे स्वाश्रयाभावेऽभावात् सामान्यस्या ' सच्वात् । नैवोत्पन्नव्यक्तिदेशे हि पूर्व सामान्यं नास्ति व्यक्त्यभावे तस्यासच्चात्, अतः कथं नवोपभव्यक्तेः पूर्वोत्पन्न व्यक्तिसादृश्यं सम्भवेत् ? नुन स्वरूपसच्चा सर्वयोः सामान्यं व्यक्तिमपेक्षते किन्तु सम्बद्धत्वे । ततो व्यक्तयभावे सामान्यं नास्तीति कोऽर्थः ? असेतीभिर्व्यक्तिभिर्न सम्बध्यते । न तु स्वरूपत एव नास्ति । अथैवं वितर्कयेः- पूर्वमसम्बद्धं पश्चात् कथं सम्बध्यते नित्यैकरूपत्वादिति ? व्यक्तिभावादिति ब्रूमः असम्बन्धस्य व्यक्त्यभावप्रयुक्तत्वात् । तस्मादभिनवोत्पन्नव्यक्तीनां पूर्वोत्पन्नव्यक्तिभिः सादृश्यं सम्भवत्येव, सामान्यस्य पूर्वमपि सम्भवादिति । 25 १ न च यथारूपमभ्यधीः ॥ २ व्यक्तेर्वर्णादिप्रतिभासे तुल्यतापि तस्या पषास्तु ॥ ३ कथं च स्त्राश्रयमात्रव्यापिनः सामान्यस्यान्योत्पत्तौ सम्भवः || ४ * "न्तराव्यापिनः' इति पूर्व पाठो लिखित आसीत्, पश्चात् तं संशोध्य पाठोऽयं ग्रन्थकाराभ्यामेव लिखितः ॥ ५ स्वव्यक्त्यभावेभावात् || ६ विषये ॥ ७ नैया ॥ ८ '७' [ = सप्तम्यन्तम् ] ॥ ९ सह ॥ 2010_05 15 20 Page #174 -------------------------------------------------------------------------- ________________ सामान्य-विशेषसाधनम् । उच्यते- इह तावदियं न्यायस्थितिः । यो यस्यानित्यः सन् समवायी स तस्य कारणत्वे सत्येव तथा भवति, यथा द्रव्य-गुण-कर्मणां समवायिनः। कारणम164B कारणमपि वा 'नित्यसंस्तथी स्याद् , यथा परमाणवो रूपादीनाम् । ततो यदि पूर्वावस्थितस्य सामान्यस्याभिनवोत्पादमाजो व्यक्तयः शमवायात् सम्बन्धिन्यस्तदा तासां सामान्य प्रति कारणत्वं वा नित्यत्वं वा गलेपादिकयाऽपि परोऽभ्युपगमयितव्यः, 5 समवायित्वस्य प्रकारान्तरेणादर्शनात् । तत् किमुच्यते सामान्यासम्बन्धस्य व्यक्त्यमावप्रयुक्तत्वादिति ? सामान्यस्य हि व्यक्तिमिः सह सम्बन्धे न व्यक्तीनां सवमात्रं प्रयोजकम् , अपि तर्हि कारणत्वविशेषितं नित्यत्वविशेषितं वा । ततो यद्यपि पश्चादुत्पन्नाया व्यक्तेः सत्ता समजनि तथापि नासो पूर्वस्थितस्य सामान्यस्य सम्बन्धिनी भवितुमर्हति, सम्बन्धप्रयोजकस्य कारणत्वस्य नित्यत्वस्य चाऽभावात् । ततो यदि 10 नाम व्यक्त्यभावेऽपि सामान्यावस्थानमादृतं तथाप्यभिनवोत्पभव्यक्तेः पूर्वोत्पन्नपक्तिभिः 165A सह सादृश्यं न घंटामञ्चति । यत् पुनरावाभ्यां पूर्व सामान्यावस्थानाभावोऽभिनवोत्पन्न व्यक्तेः पूर्वोत्पभव्यक्तिभिः सादृश्याभावायोपन्यस्तः स केवलं सूक्ष्मेक्षिकामकक्षीकृत्य । परमार्थतस्तु सामान्यसम्भवेऽपि सादृश्यं न सम्भवति । ननु व्यक्त्यैव सह सामान्यमप्युत्पद्यते तत: स्यादेव सादृश्यसम्भवः । तदपि 15 न, कृतः ? नित्यत्वात् । सामान्यं हि नित्यं कृतो व्यक्तिवदुत्पादभारमाविशेत् ! ____ यद्यपि पूर्व नासीन च सहैवोल्पद्यते तथापि पूर्वोत्पन्नव्यक्तिस्थं सामान्यं नवां व्यक्तिमुत्पद्यमानामेव गत्वा सदृशप्रत्ययमुत्पादयतीति चेत् । न, व्यक्तीति । यदि हि 165B चिरसंस्तुतामपि पूर्वोत्पना व्यक्तिमपहाय नवसङ्गमरसिकतयाऽभिनवोत्पादिनी सामान्य व्यक्तिमुपश्लिष्येत्तदा पूर्वा व्यक्तिः सामान्यप्रवासोद्वसीकृता सदुःखमहोरात्राणि यापयेत् । 20 चिरेश्रीतामपि व्यक्ति पूर्वी त्यक्त्वा व्रजेद्यदि । सामान्यमपगं व्यक्ति नवसङ्गमनोत्सुकम् ॥ वराकी तदनेनेयमकस्मादुज्झिता सती । वियोगविधुरा दुःखमहोरात्राणि यापयेत् । १ यो घटादिर्यस्य रूपादेः ॥ २ आधारः ॥ ३ समवायित्वेन ।। ४ तत्(१) ॥ ५ परमाणवो हि रूपादीन् प्रति 25 कारणानि, अणुस्त्वं प्रति अकारणानि अणुत्वस्य नित्यत्वात् ।। ६ यो ॥ ७ नित्यः सन् यः समवायी आधारः स कारणमकारणमपि परमाण्वादिः॥ ८ समवायी || ९ यदि व्यक्तीनां कारणत्वं नाङ्गीकरोषि तदा नित्यत्वमंगीकुरु ॥ १० सामान्यस्यावस्थानं न घटत इत्यर्थः ।। ११ सम्बन्धनिबन्धनकारणत्व-नित्यत्वाभावात् ॥ १२ चिरं प्रीतं प्रेम यस्याम् ॥ THI 2010_05 Page #175 -------------------------------------------------------------------------- ________________ स्वोपाटीकासहिते द्रभ्यालकारे द्वितीये प्रकाशे अन्याप्यान्मानमेतेम्मै चपलप्रीतये ततः । अर्पयन्ती परित्यागशङ्कया हृदि तर्कयेत् ॥ इति । 1668 तस्माद्यदि सामान्य स्वाश्रयमात्रव्यापि तदा हेतुशतैरप्युत्पद्यमानव्यक्ती न सम्मवति । ततो यदुक्तं "विचित्रा हि पदार्थानां शक्तिः, तेन सामान्यस्यैवेशी शक्तिर्यया हेतुविशेषेरुत्पद्यमानेऽर्थे पूर्वस्थानादचलदेव वर्तते, चलने हि पूर्वस्थानं 5 तच्छ्न्यं स्यात्" [ ] इति, तद् देष्टिकमापितमिव लक्ष्यने । यदि हि परोपन्यस्तदूषणोपद्रवोपद्रुतैः शक्तिवैचित्र्यमन्त्रानुस्मरणं शरणं क्रियेत तदा स्थिता वादप्रतिवादसङ्कथा, शक्तिवैचित्र्यमन्त्रानुम्मरणस्य हलधरजनेनापि शक्यक्रियत्वात् । ___ ननु मूर्तस्यायं स्वभावो यदेकत्र सर्वात्मना स्थितं स्थानान्तरमाकामितुं न समर्थायते । अमूर्त च सामान्यम् । तद्यदि पूर्वस्थानादचलदपि स्थानान्तरमाकामेदा- 10 क्रामतु नाम को विरोध इति ? तदपि न । एवं ह्यात्मनां विभुतां प्रकल्या(लप्या १)लम् । 166A सा हि गुणत्वेनादृष्टानां स्वाश्रयसम्बन्धं विना साक्षाद् द्रव्यान्तरेरसम्बन्धादसम्बद्धस्य च हेतुत्वप्रक्लप्सावतिप्रसङ्गादग्न्यायुद्धज्वलनादीनां च सर्वात्मसाधारणादृष्टकतत्वात् पर्यकल्पि । एत तां विनाऽपि घटामश्चते, अदृष्टानां त्वन्मतेनामूर्तत्वेन दूरस्थितानामपि हेतुत्वघटनात् । मूर्तानामेवायं स्वभावो यद् दवीयोदेशस्थितानामहेतुत्वं नाम नामिति वाचोयुक्तत्रापि 15 सुखोचारणीयत्वात् । अतिप्रसङ्गोपद्रवोऽपि अमूर्तत्वमन्त्रानुम्मरणादेव प्रतिधानिष्यते । अथैवमाचक्षीथाः-यथा न किमप्यमूर्त सत् व्यवधानेन कस्यचिद्धेतरुपालाभीति कथमदृष्टानां तथाभावो विभावयितुं शक्यते इति । एवं तर्हामृतं सत्र किमपि पूर्वस्थानादचलदपि स्थानान्तरमाक्रामदुपालम्भीति सामान्यस्यापि कथं तथाभावो 166 विमावयितुं शक्यताम् । तस्मादमूर्तत्वमपि पूर्वस्थानादचलतः सामान्यस्य स्थानान्तराक्रमणे 20 शरणं भवितुं नार्हति । अपि च, यदन्तरालेप्ववर्तमानमेककालमनेकेषु वर्तते तदनेकमेव, अन्तरालाव्यापिनो" युगपदनेकवर्तिनोऽनेकभाजननिषण्णनारङ्गफलानामिवानेकत्वनान्तरीयकत्वात् । यत् पुनरेकं सद् युगपदनेकेषु तदन्तरालानि व्यामोत्येव, एकस्य युगपदनेकवत्तिनो मन्दारदामदोरस्येवाऽन्तरालव्याप्तिनान्तरीयकत्वात् । ततो यदि सामान्यमन्तरालान्यनन· 52 १ सामान्याय ॥ २ * 166 संख्याके द्वे पत्रे, तत्र एकम् इतः परं 166 A पत्रे लिखिरवा घृष्ट दुष्पठम् ।। ३ सामान्यम् ।। ४ दिष्टं देवं प्रमाणमस्य ।। ५ पर्यकल्पीति उत्तरेण सम्बन्धः ।। ६ पुण्यपापानाम् ।। ७ आश्मा ।। ८ -तृतीयान्तम् , 'स्वाश्रयेण सम्बन्धं विना' इत्यर्थः॥९ तापा(१)दिभिः ॥१० विभुताम् ।। ११ यदि असम्बद्रोऽपि हेतुस्तदा विवक्षितादन्योऽपि कथं न हेतुरित्यतिप्रसङ्गः॥ १२ व्यवधानेन कारणभावः ।। १३ व्यक्तिगतसामान्यपक्षमाश्रित्य ॥ १४ '६' षष्ठयन्तम् ] || 31 2010_05 Page #176 -------------------------------------------------------------------------- ________________ सामान्य-विशेषसाधनम् । बानमात्माश्रयाननते तदाऽनेकमेव । ऐतच काममनुजानीमः, प्रतिव्यक्ति भित्रस्य 'समाना इमा व्यक्तयः' इति प्रत्ययहेतोः समानपरिणामस्य परमार्थसतोऽभ्यनुज्ञानात् । सर्वगतत्वे चान्यत्रापि तत्प्रत्ययः स्यात् , समवायभावात् । स्वत्वमपि तन्निवन्धनम् । अस्ति चैकत्रापि अश्वत्व-पशुत्वधीः । विरोधित्वे चासर्वगतत्वम् , अविकलकारणस्य कार्यनिष्ठत्वात् । गोत्वं 5 वा गजत्ववैकल्यायाऽस्तु । अन्योन्यमुभयं वा । ततः प्रत्ययानुत्पत्तिः । को वाऽविशेष व्यक्तीनां पक्षपातः? अथानेकत्वप्रसङ्गप्रतिभयादन्तरालव्याप्तिरिष्यते तदा सर्वगतत्वम् , सर्वगतत्वे च 167A सामान्यस्याऽन्यत्रापि पराश्रयेऽन्तराले वा तत्प्रत्ययः स्यात् , समवायभावात् । गोत्वं हि स्वानुरूपं प्रत्ययं गोषु समवायादेव जनयति. स च समवायोऽन्यत्रापि गजादावस्ति सामा- 10 न्यस्य समवायस्य च व्यापित्वाभ्युपगमात् , ततो गोष्विव गजादावपि गोप्रत्ययः स्यात् । ननु गोत्वस्य गाव एव स्वव्यक्तयो न गजादयस्ततः कथं तेषु गोबुद्धि जनयेदित्याह स्वत्वमपि आत्मीयत्वमपि तन्निबन्धनं स समवायो निबन्धनं यस्य स्वत्वस्य तत्तथा । गोत्वस्य हि गावस्तेषु समवायादेवात्मीयाः, समवायश्च गजादिष्वप्यस्ति, 167B ततस्तेऽप्यात्मीया एव स्युः । ततस्तेष्वपि गोबुद्धिः स्यात् । ततो यदाह-"अस्तु वा 15 सर्वगतं सामान्यम् , तच नाकाशवत् सर्वसंयुक्तम् , नापि सत्तावद् गोत्वाद्यपि सर्वसमवेतम् , किं तर्हि ? समिधिमात्रेण सर्वत्रास्ति यथाऽत्यन्ताभावः । तच सर्वत्रापि विद्यमानं यत्रैव समवेतं तत्रेवोपलब्धियोग्यम् । तेन तस्य समवाय्येवाधारो व्यत्रकबोच्यते । तन्न जातिसङ्करोऽपि" [ ] इति, तदात्मसिद्धान्तश्रद्धालुभाषितमित्युपेक्षामर्हति । यतो गोत्वस्य समायस्य च सनिधानं गवां गजादीनां चाविशिष्टं ततः किमिति 20 गोत्वं गोषु समवेतमुच्यते न गजादौ ? कथं वा व्यत्ययो न भवति-गजादौ गोत्वं समवेतं न गोष्विति । नूनमत्र पादप्रसारिकातो नान्यदालम्बनं सम्भावयामः । __ नन्वदृष्टविशेष: समवायस्य व्यवस्थानिबन्धनमस्ति, अदृष्टविशेषसामच्या हि गोपिण्ड एव गोत्वसमवायाः सम्पादितो न गजादिस्ततो नातिप्रसङ्गः इति । 168A एवं तर्हि सामान्यकल्पनापि क्लेशायैव, गोत्वाभावेऽप्यदृष्टविशेषवशाद् गोपिण्डानामेव 25 गोबुद्धिजननं प्रति शक्तत्वान्न गजादिपिण्डानाम् । तत् सर्वगतत्वे सामान्यस्य सम. वायसद्भावादन्यत्रापि तत्प्रत्ययः स्यात् । १ व्यक्तीः ।। २ सामान्यस्यानेकत्वम् ।। ३ सर्वगतत्वे चान्यत्रापि तत्प्रत्ययः स्यात् ॥ ४ स्वत्वमपि तन्निबन्धनम ॥ ५ गोषु ।। ६राशविषाणादीनाम् ॥ 2010_05 Page #177 -------------------------------------------------------------------------- ________________ ११२ 5 स्वोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे यद्यपि गोत्वस्याश्वादावपि समवायोऽस्ति तथापि तेषु गौरिति प्रत्ययो न भवति, एकत्र सामान्यद्वयबुद्धेश्योगादिति चेत् । न । अस्ति चैकत्रापि चतुष्पदि अश्वत्व-पशुत्वधीः । तद्ययकत्र सामान्यद्वयबुद्धेश्योगस्तदा अश्वत्वपशुत्वे द्वे सामान्ये कथमेकत्रैव धर्मिणि प्रत्ययद्वयं जनयतः । तदेकत्रापि सामान्यद्वयबुद्धेर्दर्शनाद् गोत्वं गजादौ समवेतं गोबुद्धिमपि जनयेत् । ___ स्यादेवम्-अश्वत्व-पशुत्वे परस्परा विरुद्ध तत एकस्मिन्नपि प्रत्ययद्वयं जनयतो न 168B गोत्व-गजत्वे तयोविरोधादिति । न । विरोधित्वे च गोत्व-गजत्वयोः परस्परमभ्युपगम्यमानेऽसर्वगतत्वं स्यात् । न ह्येकत्र सकलाश्रयव्यापिनोविरुद्धयोयुगपदवस्थानसम्भवः । अथवा यदि गजत्वेन सह विरोधाद् गोत्वं गजे गोप्रत्ययं न जनयति तदा तत्र तदस्तीत्येतदपि कथं श्रद्धेयम , स्वकार्यमकुर्वत: सच्चसन्देहात् । कुतः ? विकलकारणस्य 10 समर्थस्वभावस्य हेतोः कार्यनिष्ठत्वात् , कार्ये निष्ठा तात्पर्य तदेकतानत्वं यस्य, तस्य भावस्तत्वम् , तस्मात् । गोत्वं हि स्वानुरूपप्रत्ययजननं प्रत्यविकलो हेतुः, ततो यदि गजादौ स्यात्तदाऽवश्यं गोप्रत्ययं जनयेत । न च जनयति, तस्मात्तत्र नास्तीति निश्चीयते । ननु स्वव्यञ्जकन्यक्त्यपेक्षं गोत्वं कथं गजे गोबुद्धिजननं प्रत्यविकलं 169A स्यादिति । तम । समवाय निबन्धनस्य स्वत्वस्य गजेऽपि भावाद् गज एव व्यनकोऽस्तीति 15 न विकलत्वम् । ____ स्यान्मतम्-गोत्वं गजत्वं च द्वयमपि गजे समवेतमस्त्येव । तथापि गजत्वमेव खानुरूपं प्रत्ययं तत्र जनयति न गोत्वम् , गजत्वेनास्य प्रतिबद्धत्वादिति । तदयुक्तम् , नित्यैकरूपत्वेनाविचलितस्वमावस्य गोत्वस्य गगनस्येव प्रतिबद्धमशक्यत्वात् । अपि च, यथा गजत्वेन गोत्वं स्वानुरूपपत्ययजननं प्रति विकलं क्रियते तथा किमिति गोत्वेन 20 गजत्वं न क्रियते । एतदेवाह-गोत्वं वा गजत्ववैकल्यायाऽस्त्विति, ततश्च गजे गोबुद्धि रेवैका स्यान गजबुद्धिः । 1698 अथवा गोत्व-गजत्वे द्वे अपि परस्परस्य वैकल्यं कुरुताम् । तदाह-अन्योन्यमिति । उभयं गोत्व-गजत्वं वैकल्यायास्त्रिति पूर्वेणव सम्बन्धः । तैत इति उभयोरपि गोत्वगजत्वयोः म्वानुरूपप्रत्ययजननं प्रति वैकल्यात् प्रत्ययानुत्पत्तिः, गोप्रत्ययस्य गजप्रत्ययस्य 25 च कारणवैकल्येनाऽनुन्पत्तिः स्यात् । १ अस्ति चैकत्रापि अश्वत्व-पशुवधी: ॥ २ विरोधित्वे चासर्वगतत्वम् ॥ ३ अविकलकारणस्य कार्यनिष्ठत्वात् ।। ४ चस [=चतुर्थः समासः, कर्मधारय इत्यर्थः] ।। 4 अन्योन्यमुभयं या ॥ ६ ततः प्रत्ययानुत्पत्तिः ॥ 2010_05 Page #178 -------------------------------------------------------------------------- ________________ ११३ सामान्य-विशेषसाधनम् । यद्यपि गोत्व-गजत्वे एकत्रापि स्तस्तथाऽपि यदेव व्यक्त्या व्यज्यते तदेव प्रत्ययं जनयति, नान्यत् । व्यक्तिश्च प्रकृत्यैव गजत्वमेवाभिव्यक्ति, न गोत्वम् । ततः सर्वव्यापित्वेऽपि गोत्वस्य न दोष इति चेत् , न, 'को वेति, अविशेषे गोत्व-गजत्वे प्रति विशेषाभावे, पक्षपातो बहुमान: ? गोत्वमपि गजव्यक्ती समवेतं गजत्वमपि च समवेतम् , किमित्यसौ गजत्वमभिव्यनक्ति न गोत्वम् ? सर्वथा निष्कारणोऽयं 5 170A पक्षपातो व्यक्तीनां कर्तुं न युक्तः । तेद् यदि सामान्यं सर्वगतं स्यात् तदाऽन्यत्रापि तत्प्रत्ययः स्यादिति । ततो यद नित्यं सद् यत् यत् प्रत्यकारणं न तत् तस्य समवायि, यथा घटः पटस्य । यत् पुनर्यस्य समवायि तदनित्यं सत् तत्कारणमेव, यथा द्रव्य-गुण-कर्मणां समवायिन: । अनित्याः सामान्य प्रत्यकारणं च गवाद्या व्यक्तयः, ततो न 10 सामान्यसमवायिन्यः । समवायित्वे नियमेन व्यक्तिजन्यस्वप्रसङ्गः, अनित्यसमवायिनो नियमेन जन्यत्वात् । सामान्यस्य साध्यत्वान्न व्याप्तिव्यभिचार इत्येवं व्यक्तिभ्यो भिमस्यैकस्य सामान्यस्याघटनात् सदृशप्रत्ययः प्रतिव्यक्तिपरिसमाप्तसदृशपरिणामनिवन्धन एवेति सिद्धम् । सम्प्रति प्रस्तुतमुपसंहरति 15 तत् सद्भूतसामान्यविशेषयाहिविकल्पाभासस्य वस्तुत्वम् । तदिति सद्भूतः प्रमाणाबाधितः स चासो सामान्यविशेषश्च तग्राहिविकल्पाभासस्य वस्तुत्वं परमार्थसत्यम् । सामान्य-विशेषात्मकं वस्तु परमार्थसदेवेत्यर्थः । एतेन परसिद्धान्तदूषणदानव्यसनिभिर्यदुक्तम् "सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः" । चोदितो दधि खादेनि किमुष्ट्र नाभिधावति ॥ १ ॥ १ को वाऽविशेषे व्यक्तीनां पक्षपातः ॥ २ ५' [ =तस्मात् ] ॥ ३ व्यक्तयः सामान्यस्य न समवायिन्यः अनित्या: सत्यः, सामान्य प्रति अकारणत्वात् । यद्यदनित्यं सद् यत् प्रति अकारणं न तत् तत् प्रति समवायि, यथा घटः पटस्येत्यनुमानस्थितिः । यद्वा इदमनुमानम्-विवादाध्यासिता व्यक्तयो नैकान्तभिन्न निरंशकसामान्यसमवायिन्यः, नानादेशस्वभावत्वात् , सर्वपदार्थवत् ॥ ४ सत्यः ॥ ५ अत्र उपसंहारे चकारः, यथा कृतकश्च 25 शब्द इत्यत्र ॥ ६ अनित्यसमवेतस्य वस्तुन इत्यर्थः ।। ७'५' तस्मात् ] । तत् सद्भूतसामान्य विशेषप्राहिधिकल्पाभासस्य धस्तुत्वम् ॥ ८ जैनसिद्धान्त ॥ ९. एते त्रयः श्लोका आचार्यश्रीहरिभद्रसूरिभिः अनेकान्तजयपताकायां प्रथमेऽधिकारे उद्धृताः ॥ १० वस्तुनः ॥ ११ सामान्यविशेषरूपत्वे ॥ १२ ५' [पञ्चम्यन्तम् ] ।। 170B 2010_05 Page #179 -------------------------------------------------------------------------- ________________ 171A ११४ स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे अथास्त्यतिशयः कश्विद्येन भेदेन वर्त्तते । से एव दधि सोऽन्यंत्र नास्तीत्यनुभयं परम् ॥ २ ॥ सर्वात्मत्वे च भावानां भिन्नौ स्यातां न धी ध्वनी । "मेदसंहारवादस्य तदभावादसम्भवः | ३ || [ प्रमाणवा० १।१८३-१८५] स्याद्विषादिषु दर्थिनः । मोदकाद्यथग्भूतसामान्याऽभेदवृत्तिषु || ४ || भेदे चोभयरूपवस्तुवादो न युज्यते । भेदाभेदविकल्पस्तु विरोधेनैव बाधितः ॥ ५ ॥ विशेषरूपं यत्तेषु तत् प्रवृत्तेर्नियामकम् । प्रवृत्तिनियमो साध्वेतत् किन्तु वस्तुत्वं तस्यैवेत्थं प्रसज्यते ॥ ६ ।" [ ] इति, 10 तत् परसिद्धान्तरहस्यानवबोधवाधयैव प्रतिव्यूढम् । प्रतिव्यक्ति समाप्तम दृश परिणामरूपस्यैव सामान्यस्य स्याद्वादकेतुभिरभिहितत्वात् सत्तायाः सत्तान्तरा भेदानभ्युपगमात् । तदुक्तम्"न सत्ता सत्तान्तरमुपैति " [ ] इति । 5 सिद्धसेनदिवाकरोऽप्याह "कुंभो न जीवदत्रियं जीवो वि न होह कुंभदविअं तु । 15 तम्हा दो वि दविआ अन्नोन्नविसेसिऔं होंति ।" [सम्मति ० ३३१] इति । तदेवं निश्वयात्मनो ज्ञानस्य सामान्यविशेषात्मक वस्तुविषयत्वं प्रसाध्य शब्दस्यापि साधयति स एव च शब्दविषयः, ततोऽपि तत्प्रत्ययात् । अस्पष्टता स्वक्षाव्यापारात् । 20 से एव चेति । यः सामान्यविशेषात्मकोऽर्थो विकल्पविषयः स एव च शब्दविषमः । शब्दोऽपि समेवाभिधत्ते । ततोऽपीति न केवल मिन्द्रियज विकल्पाच्छन्दादपि तस्य सामान्यविशेषात्मनो विकल्पविषयस्य प्रत्ययात् । प्रतीयते हि कर्णकोटराटव्यां पर्यटतो घट171B शब्दादम्भोधरण समर्थो घटः । १ विशेषः || २ उष्ट्रे ॥ ३ बुद्धि-शब्दौ । ४ मेदः पृथग्भूतः संहारः संघात एकत्वमित्यर्थः ॥ ५ मेलापक || 25 ६ * 'ओस्' इति अत्र लिखितमस्ति । 'ओस्' इत्यनेन षष्ठीद्विवचनमत्र विवक्षितं भाति ततो भेद-संहारयो र्वादो भेदसंहारवाद इत्यर्थो भाति ॥ ७ भिन्नबुद्धि शब्दाभावात् ॥ ८ एते त्रयः श्लोका आचार्यश्रीeferrafरभिः अनेकान्तजयपताकायां प्रथमेऽधिकारे उद्धृताः । ९ विषाद्यर्थिनः || १० असाधारण विषत्वं नाम । ११ विषादिषु ।। १२ विशेषरूपस्यैव || १३ विशिष्टाः पररूपासत्यादिना || १४ स एव व शब्दविषयः || १५ ततोऽपि तत्प्रत्ययात् ॥ 30 2010_05 Page #180 -------------------------------------------------------------------------- ________________ सामान्य-विशेषात्मकं वस्तु शब्दस्य विषयः । ननु यदीन्द्रियजविकल्पविषय एव शब्देविषयस्तदा कथमिन्द्रियजविज्ञान इव शम्दश्रवणात् स्पष्टो । प्रतिभासत इति ? उच्यते-अस्पष्टता त्वक्षाव्यापारादिति । यदयं सामान्य विशेषात्मक इन्द्रियजावज्ञान विषयः शब्दादस्पष्टः प्रतीयते तत्रेन्द्रियाव्यापाग निबन्धनम् । विभिन्नशक्तीनि हि करणानि नैकशक्तीनि । ततो यथा कुण्ठधारात् कुठारादवनीरुहशाखाभेदो भवनपि विषमचिरकालं सप्रयासं च भवति, निशितासि- 5 लतातः पुनः समः शीघ्रमप्रयासं च, तथा सामान्य विशेषात्मकमर्थमात्मा प्रतियनिन्द्रियेण करणेन स्पष्टं प्रत्येति, शब्देन पुनरस्पष्टम् । प्रत्येतव्यः पुनरुभयत्राप्येकै एव । दृरा-ऽऽसन्नतादिभिरैन्द्रियस्याभासभेदेऽपि न गोचरभेदः । अर्थक्रियाक्षमं तु शब्दादपि तदेव समानपरिणामात्मनां सत्त्वात् । ननु यः क्वचिद्वस्तुनि यन्प्रतिभासाद् विभिन्न प्रतिभासो नासौ तेनैक विषयो यथा 10 172A घटप्रतिभासात् पटप्रतिमासः । तथा च गवि प्रत्यक्षप्रतिमासाद् विपरीतप्रतिमासैः शाब्दः प्रत्यय इति । तन्न । यस्माद् दूरा-5ऽसन्नतादिभिरिन्द्रियज्ञानस्याभासभेदेऽपि प्रतिभासभेदेऽपि न गोचरभेदः । दूरे दूरतरे आसन्ने आसन्नतरे चेन्द्रियेऽस्पष्टमस्पष्टतरं स्पष्टं स्पष्टतरं च वृक्षादिरर्थः प्रतिभासतेऽथ च सर्वज्ञानानामेक एव ग्राह्यस्तवाभिमतस्तथा यद्यपि शब्देन्द्रियोत्थयोनियोः स्पष्टत्वा-ऽस्पष्टत्वाभ्यामाभासो भिद्यते तथापि गोचरकत्वमविरुद्धमेव । 15 स्यादेवम्-इन्द्रियज्ञानस्य दूगसन्नतादिभिः स्पष्टत्वा-ऽस्पष्टत्वाभ्यामेवाभासो भियते 1720 नार्थक्रियासमर्था ऽसमर्थरूपपरिच्छेदेन । दरे आसन्न वा स्थितो वृक्षादिरिन्द्रियज्ञाने निजार्थक्रियाक्षमेण रूपेण निर्विशेपमेवाभासते । अर्थक्रियाक्षमरूपपरिच्छेदभेदेन च विषयनानात्वं व्यवस्थाप्यत इत्याह-अर्थक्रिया जलाद्याहरणादिका, तस्यां क्षमं पुर्नवस्तुनो रूपं शब्दादपि तदेव यदेवेन्द्रियात् प्रतीयते । इन्द्रियादपि घटो जलधारणादि- 20 समर्थः प्रतीयते, घटशब्दादपि । ततः कुतस्तैदुत्थयोनियोविषयवैचित्र्यं भवेत् ? ननु शब्दात् प्रेतीयमानस्योपप्लवरूपस्य सामान्यस्य कुतोऽर्थक्रियाक्षमत्वमिति । 173A न । समानपरिणामात्मनां पदार्थानां सत्त्वात् , सदृशपरिणामवन्तो हि पदार्थाः शब्दस्य विषयः, ते च परमार्थमन्तः, ततः कथं नार्थक्रिया भवेत् । १६' विग्रहे षष्ठयन्तम् ] || २ उत्पन्न विज्ञान इति गम्यम् ॥ ३ द्रव्यरूपतया एक एव । स्पष्टत्वा- 25 स्पष्टत्वाभ्यां धर्माभ्यां वैविध्यम् ।। ४ '६' विग्रहे षष्ठयन्तम् , यस्य प्रतिभासादिति भावः ॥ ५ अस्पष्टरूपः ॥ ६ दूरासन्नतादिभिरैन्द्रियस्याभासभेदेऽपि न गोचरभेदः ॥ ७ शाने ॥ ८ मन्मते स्पष्टत्वास्पष्टत्वे अर्थधमी, परमते ज्ञानधर्मी इति प्रमेयारूदिः ॥ ९ अर्थक्रियाशमं तु शब्दादपि तदेव ।। १० शानादि ॥ ११ इन्द्रिय-शब्दोत्थयोः ।। १२ बौदः ॥ १३ असत्यस्थ ।। 2010_05 Page #181 -------------------------------------------------------------------------- ________________ ११६ स्वोपाटीकासहित द्रव्यालद्वारे नितीये प्रकाशे यदि शब्दाः परमार्थसद्वस्तुविषयास्तदा खस्य स्वभाव इत्यत्र व्यतिरेकषष्ठयाः कि निबन्धनम् ? न खलु व्योनो भिन्नः स्वभावः कश्चिदस्ति यो व्यतिरेकविभक्त निमित्तं स्यात् । तदुक्तम् ____"खस्य स्वभावः खत्वं चेत्यत्र वा किं निबन्धनम् ।" [प्रमाणवा ० ११६८] इति । अत आह __ यतो धर्मादिभ्यो व्यावर्तते व्योम स स्वभावः । स एव च प्रत्ययनिमित्तम् । यत इति । येन केनापि रूपेण धर्माधर्मात्मपुद्गलेभ्यो व्यावर्त्तते व्योम पृथगेव 173B द्रव्यमिति व्यपदेशं लमत इत्यर्थः । स व्योम्नः स्वभावः । स एव चेति य एवं विजातीयव्यक्तिव्यावर्तकः स्वभावः स एव प्रत्ययस्य षष्ठीलक्षणस्य त्वस्य वा 10 निमित्तं हेतुः । अयमर्थ:-अवगाहदातृत्वं नाम व्योम्नोऽसाधारणो धर्मोऽस्ति । धर्माश्च धर्मिणः सकाशाद् भिन्ना-ऽभिन्नाः । ततो यदा भेदार्पणा क्रियते तदा षष्ठी वो वा भवति-खस्य स्वभावः खत्वमिति वा । अभेदार्पणाकरणे तु खमिति । . सर्वलिङ्गसङ्खये च दारादिवस्तुनि लिङ्ग-वचनभेदो नातिदुर्घटः, द्रव्यस्य स्यादभेदात् पर्यायेभ्यः । अत एव शब्दानामभिधेय- 15 भेदेऽपि सामानाधिकरण्यं विशेषणविशेष्यता च । ___ यदि परमार्थसद्वस्तुविषयाः शब्दास्तदा कथमेकस्मिन्नप्यर्थेऽभिधेये शब्दाद् बहुवचनं कथं वा शब्दस्य त्रिलिङ्गत्वमिति । अत्राह-सेर्वेति । सर्व लिङ्गं पुंस्त्रीनपुंसकलक्षणं 174A सर्वा सङ्ख्या एक-द्वि-त्रिलक्षणा यस्य तस्मिन् दारादिवस्तुनि, आदिग्रहणात् सिकता-तट वाटादिग्रहः, लिङ्ग-वचनभेदो नातिदुर्घटः । सर्वाण्यपि हि वस्तूनि सर्वलिङ्गानि सर्वसायानि 20 चेति सर्वज्ञसिद्वान्तः, एकत्रापि अर्थ-वस्तु-मात्राशब्दप्रयोगात्-यथा घटार्थः, घटवस्तु घटमात्रेति । न चैवं सर्वशब्दानां सर्वलिङ्गता । न हि वस्तु सर्वस्य शब्दस्य सता सर्वेण रूपेण वाच्यम् , अपि तु कस्यचित् केनचिदेव रूपेणे । यथेन्द्रियस्य कस्यचित् केनचिदेव रूपेण विषय: शब्दस्यापि तथाविध एव स्वभावो यो न सर्व वस्तुरूपमुपगृह्णाति अन्यथा शब्दान्तराप्रयोगप्रसङ्गः । 25 १ सम्बन्धषष्ठयाः ॥ २ खस्य भावः ॥ ३ यतो धर्मादिभ्यो व्यावर्तते व्योम स स्वभाषः।। ४ स एव च प्रत्ययनिमित्तम् ।। ५ त्वप्रत्ययो वा ॥ ६ सर्वलिङ्गसङ्खये च दारादिषस्तुनि लिङ्गपञ्चमभेदो नातिदुर्घटः ॥ ७ एकस्यापि बहुत्वम् ॥ ८ पदार्थे ॥ ९ कर्तुः ॥ १० शब्दस्य ॥ ११ वस्तु वाच्यमिति सम्बन्धः ॥ 2010_05 Page #182 -------------------------------------------------------------------------- ________________ सामान्य-विशेषात्मकं वस्तु शब्दस्य विषयः । एवं च वस्तुमाहात्म्याच्छब्दशक्तिस्वाभाच्याच कश्चिच्छन्दः पुल्लिङ्गः, कश्चित् स्त्रीलिङ्गः, कश्चिनपुंसकलिङ्गः, कश्चित् पुंस्त्रीलिङ्गः, कश्चित् पुन्नपुंसकलिङ्गः, कश्चित स्त्रीनपुंसकलिङ्गः, कश्चित् त्रिलिङ्गः, कश्रिद्वाच्यलिङ्गः, तथा कश्चिदेकवचनान्तः, कश्विद् द्विवचनान्तः, कश्चिद् बहुवचनान्तश्च समयानुमारिभिर्व्यवहियते । वचनभेदघटने युक्तिमाह-द्रव्यस्येति । पर्यायेभ्यो धर्मेभ्यः स्यात् कथश्चिदभेदाद् 5 174B द्रव्यस्य धर्मिण: । द्रव्यस्य हि स्वकीयमेकत्वमस्ति अनन्तपर्यायाभेद निबन्धन मनेकत्वमपि । तत एकत्वार्पणायामेकवचनान्तेन धनिनाऽभिधीयते, अनेकत्वार्पणायां तु बहुवचनान्तेन, यथा धर्मप्रजासम्पन्न दारे नान्यं कुर्वीत, इमे दाराः, एको वल्वजो बन्धनेऽसमथः, इमे वल्वजाः, एका सिकता तैलदानेऽसमर्था, इमाः सिकता: । तस्यां सुमनसि, इमाः सुमनसः । समायां तु दिनसमुदायव्यक्त्येकत्वानेकत्वे निबन्धनम्-तृतीयस्याः समायास्तु, 10 इमाः समाः। वर्षाणां तु दिनबहुत्वमेव-इमाः वर्षाः । एकत्वानेकत्वार्पणायां तु वस्तुमाहात्म्य शब्दशक्तिश्च प्रमाणम् ।। ननु स्वगतैकत्वार्पणायामेकवचनान्तस्य पर्यायाभेदलब्धानेकत्वार्पणायां तु बहुवचनान्तस्य शब्दस्य द्रव्ये प्रयोगोऽस्तु, द्विवचनान्तस्य कथं यथा गोदौ ग्राम इति । उच्यते-गोदयोहदयोरदरभवत्वाद् द्वित्वाविष्टो गोदध्वनि मे उपचर्यते । अथवा समु. 15 175A दाय-समुदाथिनोभदा-ऽभेदार्पणे द्वे अपि युगपदेवात्र कृते इत्यर्पणाद्वयगतं द्वित्वमालम्ब्य ग्रामे द्विवचनान्तस्य ध्वनेः प्रयोगः । तत्र केचिदाविष्टैकवचना यथा परस्परान्योन्येतरेतरशब्दाः । कश्रिदाविष्टद्विवचनो यथा गोदशब्दः । केचिदाविष्टबहुवचना यथा वर्षा-मघा-ऽप्-कृत्तिकाशब्दाः । अन्येषां तु यथावृद्धाम्नायं वचनभेदः । लिङ्गं पुनर्यदाऽर्थधर्मो विवक्ष्यते तदा सर्वार्थानां सर्व सदपि यथावृद्धाम्नायं केनापि शब्देन क्वचित् 20 किश्चिदुच्यते । यदा पुनः शब्दधर्मस्तदापि वृद्धाम्नायापेक्ष एव प्रयोगः। तस्मादेकस्मिनपि दारादिवस्तुनि द्रव्य-पर्यायाणां कथश्चिदभेदनिबन्धनो वचनभेदो घटत एव । १ द्रव्यस्य स्यादभेदात् पर्यायेभ्यः ॥ २ एकत्वविवक्षायाम् ॥ ३ - दाग्यन्ति दीयन्ते वा एभिरिति दाराः पुंलिङ्गो बहुवचनान्तश्च । एकवचनान्तोऽपि दृश्यते, यल्लक्ष्यम्-“धर्मप्रजासम्पन्ने दारे नान्यं कुर्वीत" [ ] इति" इति अभिधानचिन्तामणिस्योपज्ञवृत्तौ श्लो० ५१३ । “वल्वजाः पुंसि बहु- 25 वचनान्तः" इति अभिधानचिन्तामणिस्वोपक्षवृत्तौ श्लो० ११९४ । “अहंपूर्विकादिवर्षा मघा अकृत्तिका बहौ । वा तु जलौकाप्सरस: सिकता सुमनः समाः ।। ९ ॥” इति लिङ्गानुशासने स्त्रीलिङ्गाधिकारे ॥ ४ ननु सर्वव्यपर्यायार्पणायामेकवचन द्विवचने स्याताम् , समा तु षष्टयधिकदिनशतत्रयं भण्यते, तत्र तु का द्रव्य-पर्यायार्पणा इत्याशङ्कयाह-समेति ॥ ५ दिनसमुदायकत्वं दिनव्यक्त्यनेकत्वं च एकवचन-द्विवचनयोर्निबन्धनमित्यर्थः ॥ ६ गोदशब्दस्य द्विवचनान्तस्य ग्रामलक्षणे द्रव्ये कथं प्रयोगोऽस्तु १ ।। 30 ७ उपचार निरपेक्षोऽयं पक्षः । यतः स्वतन्त्र एव संकेतवशाद् गोदशब्दो विशिष्टे ग्रामे वर्तते, द्वित्वसाधने तु युक्तिरुपन्यस्ता ॥ ८ दृश्यतां टि० ३ ।। 2010_05 Page #183 -------------------------------------------------------------------------- ________________ १८ 176A म्योपज्ञ टीकामहिते द्रव्यालङ्कारे द्वितीये प्रकाशे 1735 धर्मधर्मिणोः कथश्चिदप्यभेदो नास्ति, तयोरेकान्तेन भेदादिति चेत् । न । सम्बन्धा भावेन 'अस्यामी धर्मिणो धर्माः' इति व्यपदेशाभावप्रसङ्गात् । समवायनिमितत्वे च व्यपदेशस्यान्यत्रापि प्रसङ्गः, समवायस्यैकन्वेन सर्वत्रापि सम्भवात् । कार्यकारणभावस्त सम्बन्धो घटत एव न, सहभावित्वात् । तस्माद् 'अस्यामी' इति व्यपदेशान्यथानुपपझ्या धर्मधर्मिणोः कथञ्चिदभेद एव । अंत एवैकान्ताभेदोऽपि नानयोरभ्युपेयः, शन्द- 5 प्रन्ययान्तराणां वैयर्थ्य प्रसङ्गाच्च । एकनैव हि शब्देन ज्ञानेन वा द्रव्याभेदिनां धर्माणामभिधाने परिच्छेदने वाऽपरं शब्दान्तरं ज्ञानान्तरं वा प्रवर्त्तमानं किमसाध्यं साधयेत् ? तेद् धर्मिणो धर्मा न भेदिनो नाप्यभेदिनः, किं तर्हि ? स्यादभेदिन इति परमार्थः । अंत एवेति । यत एव द्रव्यस्य स्यादभेदः पर्यायेम्योऽत एव नीलोत्पलादिधनीनामभिधेयभेदेऽपि गुण-जातिभेदेन सामानाधिकरण्यं भवति । भिन्ननिमिस प्रयुक्तस्य शब्द. 10 स्यै कस्मिन्नर्थे प्रवृत्तिः सामानाधिकरण्यमुच्यते । नीलशब्दो हि नीलपर्यायमभिधत्त 1768 उत्पलशन्दस्तु सदृशपरिणामलक्षणामुत्पलत्वातिम् । नीलपर्याय-सदृशपरिणामौ तु द्रव्यात् कथञ्चिदभेदिनौ, ततस्तदभिधायिनी ध्वनी तयोः प्रवर्त्तमानौ कथश्चित्तभिन्न द्रव्येऽपि प्रवर्तेते इति मिनप्रतिनिमित्तयोः शब्दयोरेकत्र प्रवृतिरस्तीति सामानाधिकरण्यं घटत एव । न केवलं सामानाधिकरण्यम् , "विशेषणविशेप्यता च धर्मधर्मिणोरत एव भवति । 15 विशेषणविशेष्यभावे सत्येव सामानाधिकरण्यम् , विशेषणविशेष्यभावस्तु पटस्य रक्तत्व. 177A मित्यादौ सामानाधिकरण्यं विनाऽपीत्यसौ पृथगेवोपपाद्यते । यावतांशेन पटाद्धर्मिणो रकत्वं धर्मो भिद्यते तावता पृथक् शब्देनोच्यते । यावता चाभिन्नं तावता तादाम्यसम्बन्धनिबन्धना पष्ठी विभक्तिभवति । तस्मादमधर्मिणोविशेषण विशेष्यभावोऽपि कथश्चिदभेदनिबन्धन एव । तदेवं शब्दानां परमार्थसहस्तुविषयत्वेऽपि लिङ्ग वचन मेदादि 20 मर्वमुपपद्यत एव । स्यान्मतिः-यः शब्दान् सामान्येन साभिधेयानभिमन्यते तं प्रति 'सामान्य विशेषात्मकं वस्तु शब्दस्य विषयः, द्रव्य-पर्यायाणां भेदा-भेदनिबन्धनो वचनभेदः' इत्यादि 177B गदितं वल्गुतां दधीत, यः पुनः शब्दानामभिधेयमेव किश्चिमेच्छति तं प्रति जनुषा प्रति नर्तकीचतुराङ्गहारकरणप्रयास इव सनमपि गदितं फल्गुतामेवाञ्चतीति । 25 अत्राह१ परः ॥ २ 'अस्यामी धर्मिणो धर्माः' इति व्यपदेशामावग्रसङ्गादेव ॥ ३ धर्मधर्मिणोः ।। ४ शान | ५ '५' [-पञ्चम्यन्तम् ] ॥ ६ अत एव शब्दानामभिधेय भेदेऽपि मामानाधिकरण्यम् ॥ ७ नीलगुणलक्षणं पर्यायम् ॥ ८ जातिरपि पर्यायो भण्यते जनमते ॥ ९ नीलपर्यायसदृशपरिणामाभिधायिनी ॥ १० नीलपर्याय-सदृशपरिणामाभिनेऽम्जादौ द्रव्ये ॥ ११ ननु सामानाधिकरभ्यविचारेणेव विशेषणविशेष्य- 30 भावविचारस्य गतस्वात् किमित्यसौ सूत्रेण पृथगुक्त इत्याशक्याह ।। 2010_05 Page #184 -------------------------------------------------------------------------- ________________ सामान्य-विशेषात्मकं वस्तु शब्दस्य विषयः । ११९ न चैते निरभिधेया एव, अस्खलत्प्रत्ययजनकत्वात् । न खलु शब्दादर्थं प्रपद्य मरीचिकासु जलमिव मिथ्येति जुगुप्सते । कचिद् विसंवादोऽन्यत्रापि समः । ने चैते विचारयितव्यतया प्रस्तुताः शब्दा निरभिधेया एव, अस्खलत्प्रत्ययजनकत्वात् । अस्खलतो वाह्यार्थाविनाभाविनः प्रत्ययस्योत्पादकत्वात् । यदि हि घटशब्दो घटा- 5 भिधेयो न भवति तदा किमिति घटशब्दश्रवणसमनन्तरं घटार्थाविनाभावी प्रत्ययः समुत्पद्यते । तद् घटविषयमस्खलितं प्रत्ययमुपजनयन् घटध्वनिर्घटाभिधेय एव ।। 178 अस्खलितत्वमेव भावयनि-नै खस्विति । मरीचिकासु जलमिवेति वैधर्म्यनिदर्शनम् । यथा हि ग्रीष्मे वासरेषु तरुणदिवसकरकरनिकरव्य तिकरस्फुटदुत्तमाङ्गो बहुवाहिताध्वाऽचगो मरुमरीचिका जलत्वेनावबुध्य मानपानादिजलक्रिया अप्राप्नुवन् 'नतज्जलं किन्तु 10 मरीचिकाः, तन्ननमेष जलप्रत्ययो मिथ्या, भ्रान्तोऽहमस्मि' इत्येवं निन्दति नैवं शब्दार्थ प्रतिपद्य प्रतिपना 'नामुमर्थ शब्दादहमधिगतोऽस्मि, कि तर्हि ? हेत्वन्तरात्' इति शन्दसम्भवं बाह्यार्थप्रत्ययं जुगुप्सते । तद् बाह्यार्थाविनाभाविप्रत्ययोत्पादकत्वेन शब्दो बाह्यार्थाभिधेय एव । यदि शब्दा बाह्यार्थाविनामाविनः कथं तद्यथं विनाऽपि क्वचिच्छब्दोच्चारणं 15 1783 दृश्यते, तस्मानिरभिधेया एवैत इति । अत्राह-क्वचिद् देशेऽवस्थायां वा विसंवादः शब्दस्याऽन्यत्रापि प्रत्यक्षादौ समः । यद्येकदेशव्यभिचारदर्शनेन सर्वत्रापि व्यभिचार एव स्यात्तदा मरीचिकायां जलज्ञान व्यभिचारि दृष्टमिति सर्वत्रापि व्यभिचार्येव स्यात् । अथ विशुद्धहेतुजस्य प्रत्यक्षस्य कचिदपि व्यभिचारो नास्त्येवेत्युच्यते तदाऽऽतप्रणीतस्य शब्दस्यापि क्वचिदप्यर्थव्यभिचारो नास्तीति स कथप्रर्थाविनाभावी नेष्यते ? वयं ह्याप्त- 25 प्रणीतम्यैव शब्दस्यार्थाविनाभावमातिष्ठामहे न सर्वस्य । न चाप्तप्रणीतः शब्दः कचिदप्यर्थ व्यभिचरति । ननु शब्दस्य किमेकार्थप्रत्यायनेऽनेकार्थप्रत्यायने वा शक्तिः। यद्येकार्थप्रत्यायने तदा सकतशतैरपि ततोऽर्थान्तरे प्रतीतिर्न स्यात् , धूमादनग्निप्रतीतिवत् । अथानेकार्थप्रत्यायने तदा युगपत् ततोऽनेकार्थप्रतीतिप्रसङ्गात् प्रतिनियतेऽर्थे प्रवृत्तिन स्यादिति। 25 १न ते निरभिधेया एव ॥ २ न खलु शब्दादर्थ प्रपद्य मरीचिकासु जलमिध मिथ्येति जुगुप्सते ॥ ३ क्वचिद् विसंवादोऽन्यत्रापि समः ॥ ४ * इत परं ग्रन्थकाराभ्यामेव पूर्व लिखित्वा पश्चात् [ ] ईदृशे कोष्ठके निक्षिप्य ईदृशः पाठः परित्यक्त: तितो यदि क्वचिद् व्यभिचारदर्शनेन [179 A] शब्दस्य सर्वत्राप्र्थव्यभिचार एवेष्यते तदा प्रत्यक्षस्यापि तथाभावः प्राप्नोति । अथ न्यभिचारदर्शनेऽपि प्रत्यक्षविशेषस्य प्रामाण्यमिभ्यते तदा शब्दस्यापि 30 तथाभावोऽस्त्विति ।। ५ घटाम्तरे ।। 2010_05 Page #185 -------------------------------------------------------------------------- ________________ १२० स्वोपाटीकासहित तव्यालङ्कारे द्वितीये प्रकाशे अत्राह कश्चित् सर्वार्थवाचकत्वेऽपि यथासङ्केतक्षयोपशमं सर्वत्र प्रवृत्तिः । ___ कथञ्चित् सर्वार्थवाचकत्वेऽपि शब्दानां यथासकेतक्षयोपशमं सङ्कतेन क्षयोपशमः सङ्कन क्षयोपशमस्तस्यानतिक्रमेण यथासङ्केतक्षयोपशमं प्रवृत्तिरर्थेषु । यद्यपि सर्वे शब्दाः सर्वार्थ- 5 1798 वाचिन एव तथापि यावदर्थप्रत्यायने सङ्कतेन क्षयोपशमः प्रबोधितः शब्दात् तावत एवार्थस्य प्रतीतिर्भवति । ततो यस्यैकार्थप्रत्यायने सङ्केतेन क्षयोपशमो जनितः स एकमर्थ प्रत्यायति, यस्यानेकार्थप्रत्यायने स युगपदनेकमपि । अत एव हरिशब्दश्रवणसमनन्तरं बहवोऽर्था युगपदपि प्रतीयन्ते । न च वक्तव्यं यदि शब्दस्यार्थप्रत्यायने स्वाभाविकी शक्तिस्तदा किमिति सङ्केतकरणमपेक्षत इति । यतो धूमः स्वभावेन 10 चह्निप्रत्यायनसमर्थोऽपि स्वाविनाभावपरिज्ञानापेक्षो दृश्यते । तद् यथा धूमः स्वतो वह्निप्रत्यायनसमर्थोऽप्यविनामावपरिज्ञानमपेक्षते तथा शब्दः स्वतोऽर्थप्रत्यायनसमर्थोऽपि 180A सङ्केतकरणमपेक्षते । सङ्केतश्चैकस्यापि शब्दस्य प्रतिनियतोऽनुभूयते, यथा मालवादी कर्कटिकाशब्दस्य फलविशेष,अन्यत्र तु योन्याम् । अत एव च सर्वार्थवाचकत्वेऽपि प्रतिनियतसङ्केतवशात् प्रतिनियतस्यैवार्थस्य शब्दादवगमः । अथ सर्वे शब्दाः सर्वार्थवाचिन 15 इति कथं प्रत्येयम् ? अनवगतसम्बन्धे शब्द प्रयुक्तं कमर्थ प्रतिपादयितुमनेन शब्दः प्रयुक्त इति श्रोतुरनेकार्थविषयसन्देहदर्शनात् । ___ तुल्यपरिणामेषु तुल्यपरिणामानां सङ्केतः-एतज्जातीया एतजातीयशब्दवाच्या इति । तुल्यपरिणामिता च देशान्तरवर्तिनामप्यस्ति । 20 सम्प्रति यथाभूतेष्वर्थेषु यथाभूतानां शब्दानां सङ्कतः क्रियते तदाह-तुल्यपरिणामेषु 180B वाच्येषु तुल्यपरिणामानां वाचकानां सङ्केतः समयो वृद्धः क्रियते सजातीयेष्वर्थेषु सजातीयाना शब्दानां सङ्केत: क्रियत इत्यर्थः । सङ्केतकरणोल्लवं दर्शयति-एतदिति । एष प्रकारो येषां ते ऐतज्जातीयाः । "प्रकारे जातीयम्" [ सि० ७-२-७५] इति जातीयः । एतजातीया एवंविधा येऽर्थास्ते एतज्जातीयशव्दवाच्या एवं विधशब्दविषया भवन्तीत्येवं 25 सकत: शब्दस्यार्थे क्रियते । अयमर्थ:- एकमर्थ शब्दं च प्रत्यक्षवर्तिनमेतदा उपदर्य १ कथञ्चित् सर्वार्थवाचकत्वेऽपि यथासङ्केतक्षयोपशमं सर्वत्र प्रवृत्तिः ॥ २ ७' [-सप्तम्यन्तम् ] ॥ ३ तुल्यपरिणामेषु तुल्यपरिणामानां संकेत: ॥ ४ एतजातीया एतजातीयशब्दवाच्या इति ॥ ५ एतच्छन्देन ॥ 2010_05 Page #186 -------------------------------------------------------------------------- ________________ सामान्य विशेषात्मकं वस्तु शब्दस्य विषयः । १२१ 1814 'जातीय' प्रत्ययेन चाप्रत्यक्षवर्त्तिनोऽप्यर्थान् शब्दांब समीपीकृत्य बालानां वृद्वैः सङ्केतः क्रियते एतजातीया अर्था एतजातीयशब्दवाच्या इति । ततो यद्यपि प्रत्यक्षवर्ती शब्दोऽर्थव देशान्तरे नास्ति तथापि तत्सदृशपरिणामेन तत्सदृशपरिणामस्याऽन्येनापि शब्देनान्यस्याप्यर्थस्य प्रतीतिर्भवति. 'जातीय 'प्रत्ययेन तेयोरपि सङ्केतका उपस्थापनात् प्रत्यक्षवर्त्तिशब्दार्थसदृश परिणामस्य देशान्तरवर्त्तिनामपि शब्दार्थानां 5 भावात् । तदाह- तुल्यपरिणामिता च प्रत्यक्षवर्त्तिशब्दार्थसदृशपरिणामत्रच देशान्तरचिनामपि शब्दार्थानामस्ति । तत् सदृशपरिणामेष्वर्थेषु सदृशपरिणामानां शब्दानां सङ्केतः क्रियत इति स्थितम् । एतेन यदुक्तम् , "शब्दाः सङ्केतितं प्राहुर्व्यवहाराय स स्मृतः । तदा स्वलक्षणं नास्ति सङ्केतस्तेनें तंत्र न ।” [ प्रमाणवा० १०६३ ] इति । 10 तत् प्रत्युक्तम् अर्थस्य द्रव्यतया नित्यत्वेन व्यवहारकालेऽपि सम्भवात् सङ्केतकालमाविशन्दसहरा परिणामस्यान्यस्यापि शब्दस्य वाचकत्वाभिधानात् । तदेवं स्वपक्षं व्यवस्थाप्य परपक्षं दूषयति जातिमात्रे त्वनर्थक्रियाकारिणि न सङ्केतः । न खलु वै व्यसनमेवे तच्छब्द सङ्केतनं लोकस्य । किमु सर्व एवास्यारम्भः फलार्थ:, 15 निष्फलारम्भस्योपेक्षणीयत्वात् । न च जातिमात्रं दाह-वाहादावुपयुज्यते । विशेषापेक्षायां तु वरं सत्रैव सङ्केतः । 181B जातीति । अर्थक्रियाममर्थे सामान्य विशेषात्मनि वस्तुनि शब्दानां मङ्केतः, जातिमात्रे तु विशेष निरपेक्षे केत्रले सामान्ये वाह- दोहाद्यर्थक्रियां कर्तुमसमर्थे पुनर्न सङ्केतः । पतिमभिधातुं प्रस्तावनां रचयति-र्न खल्विति । खलुशब्दोऽवधारणार्थः । वै- 20 शब्दः पराक्षेपे । निःप्रयोजनं क्वचित्तात्पर्य व्यसनम् । नैव व्यसनमेवैतच्छब्दसङ्केतनं लोकस्य न हि लोकः फलनिरपेक्ष एवार्थेषु शब्दान् सङ्केतयति । किमु किन्तु सर्व एव 1820 नैकः कश्चिदस्य लोकस्यारम्भो हेयोपादेयवस्तुषु निवृत्ति-वृत्ती फलार्थ:, निःप्रयोजनारम्भस्योपेक्षणीयत्वात् । तदयमपि शब्दसङ्केतक्रियारम्भो लोकस्य सप्रयोजन एव । न १६ १ शब्दार्थयोः ॥ २ तुल्यपरिणामिता व देशान्तरवर्तिनामप्यस्ति ॥ संकेतकाले ॥ ४ कुतः १ 25 क्षणिकस्वात् स्वलक्षणस्य ॥ ५ कारणेन ॥ ६ तत्र स्वलक्षणे ॥ ७ जातिमात्रे त्वनर्थक्रियाकारिणि न संकेतः || ८ न खलु वै व्यसनमेषैतच्छब्द संकेतनं लोकस्य । किमु सर्व एवास्यारम्भः फलार्थ:, निष्फलारम्भस्योपेक्षणीयत्वात् ॥ 2010_05 Page #187 -------------------------------------------------------------------------- ________________ १२२ स्थोपाटीकासहिते द्रष्यालकारे द्वितीये प्रकाशे च जातिमात्रे शब्दसङ्कतकरणे काचित् फलसिद्धिरस्ति । यतो ने च जातिमात्रं विशेषनिरपेक्षं सामान्यमेव केवलं दाह-वाहादावुपयुज्यते । न हि वद्धित्वं गोवं वा व्यक्ति निरपेक्षमेव दाहं वाहं वा कतुं समर्थायते । कथं नामाम्माच्छब्दादरामर्थ प्रतीत्याय 1818 शिशुर्व्यवहारकाले एतामर्थक्रियां साधयेदित्यमिसन्धिना वृद्धाः शब्दान् सङ्केतयन्ति । न च जातिमात्रे शब्दसकतेऽर्थ क्रिया सम्भवति । ततो न तत्र शब्दसईतः क्रियते । 5 स्थादेयम्-न सामान्य एव केवले शब्दसनो येन तद्वैयर्य स्यात्, किं तर्हि ? विशेषेऽपि । अयं तु विशेष:-सामान्यं प्रधान विशेषो गुणः । विशेषधार्थक्रियाक्षम इति तूमय सिद्धमेवेति । अत्राह-विशेषेति । यदि सामान्ये शन्दसङ्केतकाले विशेषस्या प्यपेक्षा क्रियते तदा वरं तत्रैव विशेष एव शब्दसङ्केतः क्रियताम् , कि सामान्या183A पेक्षया । अयमाशय:- विशेषापेक्षे सामान्ये शब्दसननमस्माभिरपीप्यते । अयं तु 10 विशेषः-सामान्यवद् विशेषाशोऽपि प्रधानमेव, सामान्यं च साशपरिणाम इति ।। नाप्यन्यापोहे वस्तुनि, भेदे वस्तुनि प्रवृत्तरघटनात् , दण्डच्छेदोपदेशे दण्डिनीव । अभेदे मुधा बाह्यो बहिष्कृतः । अवस्तुत्वे न किञ्चिदभिहितम् । प्रत्यक्षसिद्धं च प्रवृत्त्यादि । अन्यस्त्वाइ-न सामान्य विशेषात्मनि वस्तुनि नापि सामान्य एव केवले शब्द. 15 सकत:, कि तर्हि ? विजातीयध्यावृत्तिरूपेऽपोह इति । अत्रोच्यते । सोऽपोहो वस्तु वा स्यादवस्तु वा, वस्त्वपि स्वलक्षणाद् मिमोऽमिमो वा ? तत्र भिन्नवस्तुपक्षमधिकृत्याहनापीति । न केवलं सामान्य मात्रे, वस्तुरूपेऽन्यापोहेऽपि न शब्दमतः । भेदे वस्तुनि प्रवृत्तरघटनात् , वस्तुरूपस्यापोहस्य वस्तुनः सकाशाद् मेदे सति वस्तुनि प्रवृत्तेरसम्भवात् । दण्डच्छेदोपदेशे दण्डिनीव । यथा हि दण्डं हिन्धीत्युक्ते न दण्डिनं छेदकछिनति तथाऽगोहा- 20 1839 मिधायिशब्दश्रुतौ न स्वलक्षणे पुरुषः प्रवर्तेन, अमोहस्य स्वलक्षणादन्यत्वात् । अन्यस्य शब्दात् प्रेत्ययेऽन्यत्र प्रवृत्तावतिप्रसङ्गाच । तत्र स्वलक्षणाद् मिमे वस्तुरूपेऽपोहे शब्द सङ्केतः । अध स्वलक्षणादमिन क्रियते तेन घलक्षणे प्रवृत्तिर्भवतीति । तदप्ययुक्तम् । यस्मादेभेदे स्वलक्षणादपोहस्याव्यतिरेकेऽङ्गीक्रियमाणे मुधा वायो बहिष्कृतः । यदि स्वलक्षणादभिडयोहे सकूनः क्रियते तदा स्वलक्षण एवं किं न क्रियते । केयं 25 पत्रान्तरिता मुरापानक्रिया ? तत् स्वलक्षणादभिन्मेऽप्यपाहे न शन्दसङ्केतनम् । १ न जातिमात्र शाइ वाहादावुपयुज्यते ॥ २ भप्रधानम् ॥ ३ विशेषापेक्षायां तु वरं । तत्रैव संकेतः ॥ ४ बौद्धः ॥ ५ नाप्यन्यापोहे वस्तुनि ॥ ६ अन्यस्माद् विजातीयादपोहो व्यावृत्तिरूपः, । तस्मिन् ॥ ७ भयें ॥ ८ अपोहरूपस्य !! ९ शाने ॥ १० स्वलक्षणे ॥ ११ अभेदे मुधा बानो बहिष्कृतः ॥ १२ बामो घटपटादिस्पोऽर्थो वहिकतः शम्दस केताविषयः कृतः ॥ 30 2010_05 Page #188 -------------------------------------------------------------------------- ________________ सामाम्य-विशेषात्मकं वस्तु शब्दस्य विषयः । १२३ 184A नन्वपोहो वस्त्वेव न भवति ततः का तत्र भेदाभेदचिन्तेति । अवस्त्विति । यद्यपोहेऽवस्तुरूपे शब्दसङ्केतस्तदा व्यवहारकाले शब्देन न किञ्चिदभिहितं स्यात् । ततस्तच्छब्दश्रवणानन्तरं वस्तुनि प्रवृत्ति-निवृत्ती न स्याताम् । मा भूतां नाम को दोष इति चेत् । उच्यते-प्रत्यक्षेति । आदिशब्दानिवृत्तिग्रहः । शब्दश्रवणानन्तरमर्थेषु प्रवृत्तिनिवृत्ती प्रत्यक्षप्रसिद्ध तावदवश्याभ्युपेये नापहवमहतः । ततो यदि शब्दो वस्तुविषयो 5 न स्यात्तदा तच्छ्रवणादर्थेषु प्रत्यक्षसिद्धे प्रवृत्ति-निवृत्ती न स्याताम् । न धवस्तुविषयात् षष्ठेन्द्रियविकल्पाद् वस्तुनि प्रवृत्यादि भवति । स्यान्मतम्-विकल्पदर्शित एवार्थे शब्दसङ्केत:, स एव तच्छ्रवणात् प्रतीयते, 184B तथापि वाह्ये प्रवृत्ति-निवृत्ती भवतो दृश्य विकल्प्पयोरमेदावसायात् । तदुक्तम् - " "ते तु स्वालम्बनमेवार्थक्रियायोग्यं मन्यमाना दृश्य-विकल्प्यावविकीकृत्य प्रवत्तन्ते"[ ]इति। 10 अत्राप्याह दृश्य-विकल्प्ययोरभेदाध्यवसायेनापि न बाह्ये प्रवृत्तिः, अतुल्यत्वात् । दृश्येति । दृश्योऽर्थः स्वलक्षणम् , विकल्प्योऽर्थः सामान्यरूपो विकल्पामासः, तयोरभेदावसायेनाऽपि न बाह्येऽर्थक्रियासमर्थे स्वलक्षणे प्रवृत्तिः स्यात् । तयोदृश्य-विकल्प्ययो- 15 रत्यन्त मेदेनाऽतुल्यत्वाद् विसदृशत्वात् । एकान्त मित्रयोह्यभेदाध्यवसायः कुनधित् साह185A इयात् । न यतिमुग्धधियोऽपि सीमन्तिनी-हस्तिन्योरभेदावसायो भवति । न च दृश्य-विकल्प्ययोः सादृश्यलेशोऽप्यस्ति, दृश्यस्यार्थक्रियाकारित्वेन परमार्थसत्वात् , विकल्पारोपितस्य चार्थक्रियासामर्थ्यराहित्येनाऽवस्तुत्वात् । ततः कुतो दृश्य-विकल्प्ययोरभेदाभ्यवसायः स्याद् येन शब्दादारोपितप्रतीतावपि बाह्य प्रवृत्ति: स्यात् ? तद् यद्य- 20 पोहे वस्तुन्यवस्तुनि वा शब्दसङ्कनः क्रियेत तदा शब्दश्रवणात् स्वलक्षणे प्रवृत्ति-निवृत्ती न स्याताम् । अपि च, शब्दविषयस्यालीकत्वं न शब्दोत्थे प्रत्ययेऽनुभूयते। न ह्ययमलीकप्रतिमासः संवेद्यते । तथात्वे वा बाह्य वस्तुनि प्रवृत्तिनं स्यात् । न वै अलीकमेत१ अवस्तुत्वे न किञ्चिवभिहितम् ॥ २ स चासौ शब्दश्च अवस्तुरूपापोहसंकेतितशब्द इत्यर्थः ॥ ३ 25 '६' [=षष्ठयन्तं विद्महे ।। ४ प्रत्यक्षसिद्धं च प्रवृत्त्यादि ।। ५ विकल्पदर्शितार्थप्रतीतावपि ।। ६ अर्थे ।। ७ प्रवर्त्ता(र्तिता)रः ॥ ८ स्वकीयविकल्पेनालम्बितमेव गृहीतमेवार्थमित्यर्थः ।। ९ दृश्य-विकल्प(रूप्य)योरभेदाध्यवसायेनापि न पाये प्रवृत्तिः ॥ १० शब्दात् प्रतीयमानस्यार्थस्येत्यर्थः ।। ११ ज्ञाने॥ १२ शब्दोत्थः प्रत्ययः ।। 2010_05 Page #189 -------------------------------------------------------------------------- ________________ ફરક स्थोपाटीकासहिते ग्यालकारे मितीये प्रकाशे 11. दित्यनुभूयाप्यर्थक्रियार्थी प्रवर्तते । 'अन्यनिवृत्तेः स्फुरणात् प्रवृत्तिरिति चेत् । न । विधिरूपस्यैव स्फुरणात् । न हीह महीधरोद्देशेऽग्निरस्तीति शब्दश्रवणादन मिन भवतीति विज्ञानमुदयते । किं नाम ? 'अग्निरस्ति' इति । यद्यपि शान्दे प्रत्यये निवृत्तिन प्रतिभासते तथापि निवृत्तः पदार्थोऽवभासते । निवृत्तपदार्थोल्लेख एव च निवृत्युल्लखः । न ह्यनन्त वितविशेषणा विशिष्टप्रतीतिरिति 5 चेत्, एवं तर्हि शब्द विषयालीकत्वाय दत्तो जलानलिः, निवृत्तस्यार्थक्रियाकारित्वेन 186A परमार्थसच्चात् । यापि च व्यावृत्तनान्तरीयिका व्यावृत्तिः सापि नावस्तु, अभावांशस्य भावांशाभेदेन. वस्तुत्वात् । अपि च, अस्त्वन्य निवृत्तिप्रतीतिस्तथाऽपि बाह्ये प्रवृत्तिर्न प्रामोति । न ह्यष्टो नास्तीत्येव पटार्थी प्रवर्तते, अपि तु पटोऽस्तीति । अपटस्यैव निवृत्तिरिति नियमवत्या प्रतीतौ पटसत्तासम्भावनया नैष दोष इति चेत् । न, 10 पैटनिवृत्यप्रतिक्षेपे नियमस्यैवाघटनात् । तत्प्रतिक्षेपे वा कस्ततोऽन्यः पटविधिः ? तस्माद् बाह्यप्रवृत्यन्यथानुषपच्या शाब्दः प्रत्ययो नालीकविषयः ।। ____ तदवायविषये सामान्यविशेषात्मनि शब्दसड़ेतः । सङ्केतितश्चाभिधेयः । सम्प्रति प्रस्तुतमुपसंहरति-तत् तस्मादवायविषये ऐन्द्रियकनिश्चयज्ञानगोचरे सामान्य- 15 1868 विशेषात्मनि शब्दसङ्केतः क्रियते। सबैतितश्चाभिधेयः शब्दानां वाच्यो भवति । न हि शब्दा निरभिधेयाः, तच्छ्वणानन्तरं बाह्यार्थप्रतीतिप्रवृत्यादिदर्शनात् । अभिधेयं च निश्चयज्ञानगोचरः सामान्यविशेषात्मकं वस्तु, तत्रैव सङ्केतकरणात् सकेतितस्य चाभिधेयत्वात् , सामान्यमात्रा-पोहयोः सकेतकरणेऽपि वैफल्यात् । एतेन व्यापकानुपलब्धिरपि प्रत्युक्ता, परोक्षस्यैव शब्दविषय- 20 त्वात् । यथा अनुमात्वाभेदेऽपि स्व-परार्थभेदः तथाऽत्रापि । __'एतेनेति शब्दस्य सामान्यविशेषवस्तुवाचकत्वेन व्यापकानुपलब्धिरपि प्रत्युक्ता या 1874 परैः शाब्दप्रत्ययस्य प्रामाण्यमपाफर्त प्रयुक्ता, यथा ___ "प्रमेयरूपं हि परिच्छिन्नं 'वस्तु प्रीपयत् प्रमाणमुक्तम् , प्रमेयं च विषयः प्रमाणस्येति विषयवतया प्रामाण्यं व्याप्तम् । ततो ये द्विषपवन भवति न तत् प्रमाणं 25 १ विजातीयव्यावृत्तेः ॥ २ विजातीयव्यावृत्तो परः ।। ३ न अगृहीतविशेषणा विशेष्ये बुद्धिः ॥ ४ पटाभावानिराकरणे । किमुक्तं भवति ! पटसद्भावनिश्रये सति अपटस्यैव निवृत्तिरेवरूपस्य नियमस्य पटनम् , नान्यथा ।। ५ तदवाय विषये सामान्य विशेषात्मनि शब्दसंकेत: ॥ ६ एतेन व्यापकानुपलब्धिरपि प्रत्युक्ता ॥ ७ प्रतिषेध्यं शान्दप्रत्ययस्य प्रामाण्यम् ॥ ८ परिच्छेद्यरूपम् ॥ ९ शातम् ॥ १० सत् ॥ ११ '२' द्वितीयाम्तम् ] ॥ १२ १' [-प्रथमान्तम् ] ॥ १३ ज्ञानम् ॥ १४ शानम् ॥ 30 2010_05 Page #190 -------------------------------------------------------------------------- ________________ सामान्य-विशेषसाधनम् ।, १२५ यथा व्योमोत्पलम् , प्रत्यक्षा-ऽनुमानाम्यामन्यच्च विज्ञानं न विषयवदिति व्यापकामावा" [प्रमाणविनिश्चयटीका पृ० १३ B] इति । सेयं परोक्ता व्यापकानुपलब्धिः प्रत्याख्याता, परोक्षस्य॑व शाब्दविषयत्वात् इन्द्रियाविषयस्याप्रत्यक्षस्थार्थस्य शब्दोत्थप्रत्ययग्राह्यन्वात् । शब्दो हि सामान्यविशेषात्मकवस्तु वाची, ततः तदत्यप्रत्ययस्य सामान्यविशेषात्मक वस्तु विषयोऽस्ति । अयं तु विशेष:- 5 187B प्रत्यक्षं सामान्पविशेषात्मकं वस्तु स्पष्टरूपेण गृहाति, शान्दं तु ध्यामलरूपेणेति । तत्कथं विषयवत्वस्य व्यापकस्याभावेन शाब्दप्रत्ययस्याप्रामाण्यं स्यात् । __ यदस्पष्टरूपेण वस्तु गृह्णाति तत् सर्व प्रमाणमनुमानम् । ततो यदि शान्दोऽपि प्रत्ययोऽस्पष्टरूपेण वस्तु गृह्णीयात् तदाऽनुमानमेवासौ स्यात् , तथा च प्रत्यक्षमनुमानं शाब्दं चेति प्रयी न सिभ्येदिति चेत् , न, येथेति । यथा हि स्वार्थानुमान-परार्थानु- 10 मानयोः परोक्षार्थविषयत्वेनानुमानत्वाभेदेऽपि वचना-ऽवचनात्मकत्वलक्षणेनाऽवान्तरमेदेन स्व-परार्थ मेदो भवति 'भवचनात्मकं स्वार्थानुमानम् , त्रिरूपलिङ्गाख्यानलक्षणवचनात्मकं तु परार्थानुमानम्' । यद् विनिमय: "अनुमानं द्विधा, स्वार्थ त्रिरूपालिङ्गतोऽर्थदृक् । [प्रमाणविनिश्चयः पृ० २६५ A] अंतरिमस्तद्ग्रहाद् भ्रान्तिरपि सम्बन्धतः प्रेमा । [प्रमाणविनिधयः पृ० २६५ B] 15 परार्थमनुमानं तु "स्वदृष्टार्थप्रकाशनम् ।" [प्रमाणविनिश्चयः पृ० २८५ A] इति । तथाऽत्रापीति अनुमान-शान्दयोरपि यद्यपि अस्पष्टवस्तुविषयत्वेन परोक्षविषयत्वामेदस्तथाऽप्यर्थ-शब्दप्रभवत्वलक्षणावान्तरमेदेनानुमान-शाब्दमेदो भवति । धूमादिलक्षणादर्थात् पौरम्पर्येणोत्पभमन्यादिविषयं ज्ञानमनुमानम् , शब्दात् पुनरुत्पमं बाह्यार्थविषयं शाब्दर । एतेन यदुक्तम् "तथा विषय मेदा भिद्यते प्रमाणम् । यतो निमित्तवान् प्रमाणभेदः, निनिमित्तत्वेऽतिप्रसङ्गात् । न चान्यनिमित्तमुपपद्यते । विषयभेदश्वाश्रितः परेणापि प्रमाणानाम् । 118B विषयापेक्षं च प्रमाणमप्रमाणं चेति विषयापेक्षेणेव तेन्मेदेन भवितव्यम् । तस्माद् १ व्योमोत्पलशान मित्यर्थः ।। २ शन्द ॥ ३ कृत्वा ॥ ४ ज्ञानम् ॥ ५ यथाऽनुमात्वाभेदेऽपि स्व- 25 परार्थभेदः ॥ ६ त्रिरूपं लिजमाख्यायते येन वचनेन सामान्यविशेषभावेन तद् वचनं लक्षणं रूपं यस्य बचनस्य ।। ७ अस्वलक्षणे सामान्ये॥ ८ स्वलक्षणग्रहात् ॥ ९पारम्पर्येण अर्थसम्बन्धात् प्रमा प्रमाणम् ॥ १० स्वेनात्मना दृष्टो योऽर्थस्तस्य परस्मै प्रकाशन वचनेन ॥ ११ धूमदर्शनं धूमज्ञानं भ्याप्तिस्मरणं चेति पारम्पयम् ।। १२ ग्राम ॥ १३ ग्राह्याद् विषयात् ।। १४ वादिना ॥ १५ प्रमाण ॥ 188A 20 2010_05 Page #191 -------------------------------------------------------------------------- ________________ स्थोपाटीकासहित दम्यालङ्कारे द्वितीये प्रकाशे विषयमेदमात्रनिमित्तः प्रमाणभेदस्तै देन व्याप्तः । तेन यत् प्रत्यक्षानुमानार्थव्यतिरिक्तविषयं न भवति न तत्ताभ्यां भिन्नं प्रमाणम् , यथा ते एव प्रत्यक्षानुमाने प्रत्यक्षानुमानान्तराभ्यां यथा या भ्रान्तिज्ञानम् , न भवति च प्रमाणं नाम प्रत्यक्षानुमानव्यतिरिक्तप्रमेयमिति व्यापकाभाव एव" [प्रमाणविनिश्चयटीका पृ० १३ B-१४ A] इति, . तदपि निरस्तम् । यतो नास्माभिर्विषयमेदेन भेदं उच्यते, कि तर्हि ? स्वार्थ परार्था- 5 नुमानवत् साधनभेदेन । यथा हि स्वार्थ-परार्थे धूमानुमाने अग्निविषयत्वेनाभिन्न विषये 139A अपि साधनभेदाद् भिद्यते तथा शान्दा-ऽनुमाने अपि । विषपस्तु सार्थ-परार्थयोरिवेक एव । अत एव परोक्षत्वेनानयोरेकत्वमपीष्यते । अपमर्थः-यद्यनयोः साधनाभेदेनैकत्व. मिष्यते तदाऽसौ न सिद्धः । अथ विषयामेदेन तदा तस्मिन् सत्यपि साधनभेदेन स्वार्थ-पगर्थवदनयो दो भविष्यति । अन्यथाऽसौ स्वार्थ परार्थयोरपि न स्यादिति । 10 ___स्यान्मतम्-प्रवृसिविषयार्थोपदर्शकं ज्ञानं प्रमाणम् । प्रतिविषयवार्थों नियतदेश एव सम्भवनि, अनियतदेशस्याप्रवृत्तिविषयत्वात् । न च शाब्दप्रत्यये नियतदेशोऽर्थः प्रतिमाति, शब्दादर्थमात्रस्यैव प्रत्ययात् । तत् कथमसौ प्रमाणं भवेदिति । यदाह1890 "प्रवृत्तिविषयस्य व्यवस्थापकं प्रमाणमिष्यते । तत्र सत्यपि बाह्येनार्थेन सम्बन्धे पाच्यभूतेन पदेभ्यो यः पदार्थप्रत्यय उत्पद्यते न तेन कश्चित् प्रवृत्तिविषय उपस्थापितो 15 येन घटार्थी कृतश्चिनिवृत्य क्वचित् प्रवर्तेत । तथाहि-देशविशेषसम्बद्ध वस्तुनि प्रवृत्तिविपये पुरुषः प्रवर्तितुमुत्सहते । न च केनचिद्देशेन विशिष्टो घटो घटशब्देनोपदर्शित इति कथं तस्मात् प्रवृत्तिः" [ ] इति । अत्र निरूप्यते-इह तावच्छब्दाद् द्वौ प्रतिपाद्यौ-पूर्व दृष्टार्थदेशोऽदृष्टार्थदेशश्च । तत्र यः पूर्वमदृष्टार्थदेश: शब्दानुक्तं चार्थ स्वयमवगन्तुमनलं तं प्रति प्रतिनियतदेश 20 एवार्था वाक्येन बोध्यते, यथा 'भो भृतक ! भवनान्तर्भागादम्भस्कुम्भमानय', स एष भृतकोऽस्माद्वाक्यात् प्रतिनियतदेशमेव कुम्भमवैति आनयति च, वाक्यात् प्रति1904 नियतदेशार्थविषयस्यैव प्रत्ययस्योत्पादात् । तदमुना प्रत्ययेन प्रतिनियतदेश एवार्थों दर्शितः, स च प्रवृत्तिविषय एव । यः पुनः पूर्व दृष्टार्थदेशः प्रतिपाद्यो भवति तं प्रत्यधिकरणपदविशेषणनिरपेक्षमपि वाक्यमुच्चार्यते यथा 'अम्मस्कुम्भमानय' इति । स 25 १ विषयभेदेन ॥ २ ज्ञानम् ॥ ३ प्रत्यक्षानुमानाभ्यां परिच्छेद्योऽर्थः प्रत्यक्षादिः ॥ ४ न भिने प्रमाणे इति सम्बन्धः ॥ ५ प्रमाणभेदः ॥ ६ क्रियाभेदेन व्यापारभेदेन ॥ ७ शन्दानुमानयोः ब्यापारामेदेन ॥ ८ अर्थस्य ॥ ९ शब्दस्य ॥ १० पुमांसौ ॥ ११ अधिकरणस्य प्रतिपादकं पदमधिकरणपदम् , तदेव विशेषणम् , तस्य निरपेक्षम् ॥ JainEducation International 2010_05 Page #192 -------------------------------------------------------------------------- ________________ स्थोपाटीकासहिते द्रव्यालद्वारे द्वितीथे प्रकाशे १२७ घेतावताऽपि वाक्येन भवनान्तर्भागवत्तिनं इम्ममवैति तमेवानयति च । तदत्र शान्दप्रत्यये यद्यप्यधिकरणस्य प्रतीतिस्तदभिधायककृता नास्ति तथापि प्रकारान्तरंकृताऽस्ति । २ च वक्तव्यं 'देशावगमः प्रकारान्तरकृतोऽयं न शन्दकृतः, शन्देन त्वनियतदेश एवाथोऽभिहितः' इति, इम्भमानयेति वाक्यादेव देशस्य स्मरणात् । अयं तु विशेषः वाक्येनामना कुम्भोऽमिहिती देशस्तु स्मारित इति । न च यदर्थपरिज्ञानं प्रकारा. 5 1900 न्तरेणापि भवति तदभिधायी घनिरुचारयितुमुचितः, उक्तार्थानामप्रयोगात् । भवद्भिरपि च यो दृष्टान्तोपदर्शकवचनमन्तरेणापि स्वत एव साध्येनान्वयव्यतिरेको हेतोरवगच्छति तं विद्वांस पुमांसं प्रति हेतुवचनमेव केवलमुच्यते, न दृष्टान्तवचनमपि, तदर्थस्य हेतवचनेनैव गतत्वात् । यत् प्रमाणवात्तिकम्"तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः । 10 ख्याप्येने, विदेषां वाच्यो हेतुरेव हि केवलः ॥" [प्रमाणवार्तिके १।२८] इति । ततो यत्र वाक्ये देशपदपयोगो नास्ति तत्रापि प्रतिनियतदेश एवार्थः शान्द1914 प्रत्ययेन दर्यते, स च तादृश: प्रवृत्तिविषय एव । ततः शान्दमपि ज्ञान प्रतिनियतदेशार्थोपदर्शकमेव, तथा च प्रमाणान्तरवत् प्रमाणमेव । एवं तर्हि यः पूर्व दृष्टार्थदेशो न भवति, दृष्टार्थदेशं पुमांस प्रत्युच्यमानं च 15 'अम्भस्कृम्ममानय' इति वाक्यं तटस्थ एव शृणोति, तस्याप्यम्भःकुम्भप्रत्ययो भवति । न चासौ प्रतिनियतार्थोपदर्शकः, देशाभिधायिनो घनेरश्रवणात् , अतः कथं प्रमाणं स्यादिति । अत्रापि निरूप्यते-यः पुमान् प्रवर्तितुकामो भवति तं प्रत्येव शान्दप्रत्ययो नियतदेशमर्थप्रदर्शया प्रमाणं स्यात् । तटस्थस्तु पुमान् प्रवर्तितुकाम एव न भवति । 191B ततस्तं प्रत्यसाक्थमात्रोपदर्शकन्वेनापि प्रमाणम् । 20 ___ अपि च, भवद्भिरप्य मिनायकार्यत्वेन शब्दस्य तद्विषये शाब्दप्रत्ययस्य प्रामाण्यमिष्यते, न चासावमिप्रायः प्रातिविषयः, ततः सोऽपि प्रमाणं न स्यात् । तस्माच्छाब्दप्रत्ययः प्रवर्तितुकामस्य पुंगो नियतदेशमेवार्थ प्रवृत्तियोग्यं दर्शयन् प्रमाणम् । प्रवर्तितमनिच्छोरुदासीनस्य पुनस्र्थमात्रोपदर्शकत्वेनापि प्रमाणम् । ननु न शन्देभ्यः स्वरूपेणार्थः प्रत्यक्षवत् प्रतिभासते यम्य प्रवृत्तिविषयत्वं स्यात् , 25 शन्दोन्थापितस्य विकल्पितस्य हानोपादानायोगात् । 'वर्तमानस्य तु पृथिव्याममजना. १ शब्द ।। २ प्रत्यक्षादिना ॥ ३ तादात्म्य-कार्यकारणभावौ ।। ४ तद्भाव-हेतुभावा[व]जानतः ।। ५ तद्भावहेतुभावविदुषां जानतां पुनः ।। ६ विवक्षा ।। ७ विवक्षया कार्यः शब्दः ( कार्याः शब्दाः १) विवक्षा सूचयेयुः ।। ८ अभिप्रायविषये ॥ ९ सामान्यरूपस्थावस्तुन इत्यर्थः ।। १० शब्दात् प्रवर्तमानस्य पुंसः ।। 2010_05 Page #193 -------------------------------------------------------------------------- ________________ १२८ सामान्य विशेषात्मकं वस्तु शब्दस्य विषयः । 1924 दवश्यं प्राप्तिनिमित्तं ज्ञानान्तरमुद्यते यतः किञ्चिदवाप्यत इति । न एवं धनुमानस्याप्यप्रामाण्यं स्यात्, प्रत्यक्षवत् स्वरूपेणाप्रतिमासनात् । वस्तुप्रवृत्ति प्रापणाभ्यां प्रामाण्यमिति चेत्, स एषः न्यायः शब्देऽपि प्रगुणः । ततोऽपि वस्तुनि प्रवृत्तेः प्राप्तेश्च । न च प्रवृत्तिविषयोपदर्शकत्वादन्यं प्रामाण्यहेतुमभ्युपगतोऽसि । प्रवृत्तावपि बाघकोत्थानाद् मरीचिकासु जलज्ञानस्येवाऽप्रामाण्यं स्यात् । तंतु नास्ति । न झाप्त- 5 वचनादर्थं प्रतिपद्य प्रवर्त्तमानो विप्रलमते । ज्ञानान्तरादवाप्तिः पुनः प्रत्यक्षा-ऽनुमानयोरपि प्रामाण्यमुपहन्ति तस्य तत्रापि सम्भवात् । 192B प्रवृत्तिविषयोपैदर्शकं प्रमाणम्, प्रदर्शिते ह्यर्थे प्रवर्त्तित: पुरुष: प्रापितस्यार्थम्, एतच ज्ञानान्तरादवाप्तावपि प्रत्यक्षा अनुमानयोरस्तीति चेत्, एवं तर्हि प्रत्यक्षमप्रमाणमस्तु । प्रवृत्तिविषयोर्थो निश्चितोऽनुसंहितार्थक्रियासामर्थ्यथ । बालोऽपि हि यावत् 10 स एवायमिति न प्रत्यवमृशति तावनोपरतरुदितो मुखमर्पयति स्तने । न चेदेभिर्यंतो व्यापारान विकल्पकं कर्तुमीष्टे । निश्वयानुसन्धाने हि विकल्पवृत्तम्, तस्यैव प्रामाण्यं स्यात्, सम्यग् निर्णयत्वाद । अथ स्वयं वा निश्चयाऽनुसन्धानाभ्यां ज्ञानमर्थ प्रवृत्ति-निवृत्ती कुर्यात् परेण 1934 बा, नास्ति विशेषः, निश्चया अनुसन्धानयोरुभयत्रापि प्रयोजकत्वात् । अस्ति वैयैर्ध्य 15 नाम महान विशेषः । निश्येन हि निश्चितेऽनुमंहिते चार्थे निष्पादितक्रिये कर्मणि प्रवर्त्तयितुर विकल्पकस्य व्यर्थः प्रामाण्यसमर्थनाक्लेशः । नौगृहीतस्यै निश्चया अनुसन्धाने इति तमिवेन प्रमाण्यमित्यपि न नैपुणम् । एकत्राप्यर्थेऽनन्तपूर्वज्ञानराशेः प्रामाण्याम्युपगमप्रसङ्गात् निर्विकल्पका दिसन्तानस्य तैदविनाभाविश्वात । आलोक- चक्षुषोरपि च प्रामाण्यं स्यात् । निश्रयाऽनुसन्धानयोस्तदपेक्षणात् । निश्चयोऽनुसन्दधान: 20 प्रवृभ्यङ्गम् ततोऽसो प्रमाणम् । चक्षुरालोक निर्विकल्पकानि पुनः प्रभोगौपयिकानि । + 9 १ प्रत्यक्षलक्षणम् ।। २ अर्थस्य स्वरूपेणानुमानेऽप्रतिभानादित्यर्थः । प्रत्यक्षत्रदिति व्यधिकरणो दृष्टान्तः ॥ ३ बाघकोत्थानम् || ४ ज्ञानान्तरस्य ॥ ५ '६' [ = विग्रहे षष्ठयन्तम् ] || ६ प्रवृत्तिविषयोपदर्शकत्वम् ॥ ७ अर्थस्य || ८ यस्मात् ॥ ९ प्रत्यक्षम् || १० '२' [ = द्वितीयान्तम् ] ॥ ११ निर्विकल्पकम् ॥ १२ '६' [ = विग्रहे षष्ठयन्तम् ] ॥। १३ व्यापारः || १४ '५' [ = तस्मात् ] ॥। १५ आचार्य एव ।। १६ परवेद्यं 25 घा || १७ पूर्वदृष्टार्थक्रियाजननसमर्थोऽयमित्यनुसन्धानम् ॥ १८ स्वयं परेण निर्विकल्पक - विकल्पयोरपि ॥ १९ स्वात् ॥ २० परः || २१ यत एव निश्वयेन निश्चितोऽनुसंहितार्थोऽत एव निष्पादि[त]क्रियः तेनैव प्रवृत्तियोग्यः कृतः । अत एवानुत्राद्वारेणाऽविकल्पस्य व्यर्थता कथ्यते ॥ २२ भावयति ।। २३ परः ॥ २४ निर्विकल्पेन अगृहीतस्य अपरिच्छिन्नस्यार्थस्य ॥ २५ निर्विकल्पकस्य || २६ आचा[र्यः ] ।। २७ पूर्वोपादानशानसन्तानाविना ॥ २८ 'क्षक्षणात्' इति अशुद्धः पाठो हस्तलिखितादर्शे ।। २९'५' [ = तस्मात् ] ॥ 30 ३० निर्विकल्पं विकल्पं प्रत्युपादानकारणम् । जैनमते हि सविकल्पस्य अवायरूपस्य प्रामाण्यम्, न तु अवग्रहस्य, एकसामयिकस्वात् ॥ ३२'६' [=विग्रहे षष्ठयन्तम् ] ।। ३२ कारणानि सहभावेन उपादानभावेन च ॥ 2010_05 Page #194 -------------------------------------------------------------------------- ________________ ફર सामान्ध-विशेषसाधनम् । 1933 न चोपाया उपेयकक्षामवगाहन्ते । तदर्थक्रियासमर्थोपदर्शकत्वेन शाब्दः प्रत्ययः प्रमाणमेष । एतेन यदप्युक्तम् " स्वयं हि वस्तु कचिद् दृश्यमानं नान्तरीयकं वस्तु तत्रैव समिहितमुपदर्शयत् प्रवृत्यङ्गं कुर्यात् । शब्दस्तु यत्र पुरुषे दृश्यते न तत्र साध्यार्थोपसंहारः शक्यः कतम् । यत्र च प्रदेशादौ घटो व्यवस्थितस्तत्र शब्दो न दृश्यते । तेन स्वदेशे शब्द: 5 प्रतिपाद्यमर्थमनुपसंहरम प्रवृत्तिनिमित्तीकुर्यात् । तथा न कश्चित् प्रदेश प्रतिपायेनार्थेन विविक्तं दर्शयेत् यः परिहारात्मकप्रकृत्तिविषय: स्यात् " [ ] इति, तदपि निरस्तम् , अनुमानप्रतीतिरपि हि तावद् भित्रदेशेर्नदीपुरादिमिरपरि वृष्टयादिपरिज्ञाने दृश्यते । शाब्दी प्रतीतिः पुनरनुमानमेव न भवति, तेंदस्था "व्यघिकरणात् केरणात् समुनवे को दोषः ? शब्दो हि करणम् । न च करणेनापश्यं फर्म 10 'परिरम्यैव क्रिया कर्तव्या । अन्यथा न शरीरस्थं चक्षुझिमर्थनुपदर्शयेत् । अपि च, न 194 स्वदेश एवोपसंहारकरणं हेतोर्वस्तूनां प्रवृत्यङ्गीकरणे प्रयोजकम् , अपि तर्हि वाञ्छितार्थक्रियासमर्थार्थोपदर्शकत्वम् । तच्च शब्दस्याप्यस्ति, तपनीतार्थस्य हानोपादानयोग्यत्वात् । तावत् सिद्धा प्रतीतिः । सा चेद् व्यधिकरणादपि भवति, को विरोधः ? यथोपेयदर्शनं ह्यौपयिकक्लूप्तिः। न तु व्यत्ययः । 15 अत एवानुमातोऽपि भिद्यते इति । अवार्थे वार्तिकमप्याह-विदिति । तावच्छन्देन शब्दादर्थप्रतीतो सकललोकप्रसिद्धया निर्विवादत्वमाह । अविसंवादिपुरुषप्रणीतशब्देनार्थः प्रतीयत इत्ययमर्थः सिद्ध एवेत्यर्थः । "सेति प्रतीतिः, चेद् व्यधिकरणादपि भवति, यपर्थदेशाद् मित्रदेशस्थादपि शब्दाद् भवति, को विरोधः ! न कोऽपि । "हिर्यस्मात् , उपेयदर्शनस्यानतिक्रमेण 20 यथोपेयदर्शनम् , यथोपेयं दृष्टं तथैवेत्यर्थः, औपयिकक्लप्तिरूपायकल्पनम् । न तु व्यत्ययः, 194B न पुनर्यथोपयिकदर्शनमुपेयक्लप्तिर्भवतीति विपर्ययः । अग्नेश्च प्रतीतिः समानाधिकरणादेव १ कार्यरूपं धूमादि ॥ २ पर्वतादौ ॥ ३ साध्यमग्न्यादि ॥ ४ देशे ॥ ५ अदर्शयनित्यर्थः ॥ ६ पूर्व प्रवृत्ति प्रति उक्तम् इदानी निवृत्ति प्रति वक्ति ॥ ७ निवृत्तिविषयः स्यादित्यर्थः ॥ ८ अनुमानरूपा प्रतीतिर्शानं भिन्नाधिकरणालिकाद् दृश्यते इति सम्वन्धः ॥ ९ सति ॥ १०.५'- तस्मात् ॥ ११ भिन्नाधिकरणात् ॥ १२ 25 साधकतमरूपात् शन्दात् ॥ १३ आलिङ्ग य ॥ १४ शन्द ॥ १५ तावत् सिद्धा प्रतीतिः ॥ १९ सा चेद् व्यधिकरणाादपि भवति को विरोधः ॥ १७ यथोपेयदर्शनं गौपयिकक्लप्तिः ॥ १८ समानमधिकरणं पर्वतादिः ।। 2010_05 Page #195 -------------------------------------------------------------------------- ________________ १३० स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे धूमाद् दृष्टा ततः सा तथैवाभ्युपगम्यते । शब्दादर्थप्रतीतिस्तु व्यधिकरणादपि दृष्टा, ततः साऽपि तथैवाङ्गीक्रियते । साध्यानुसारेणैव हि साधनेषु विचारप्रवृत्तयो न पुनः साधनानुसारेण साध्येषु । 1 अत एवेति यत एव व्यधिकरणादपि शब्दादर्थप्रतीतिर्भवति तत एवाऽनुमासोऽपि भिद्यते, अपेः क्रियान्ते योगः, भिद्यतेऽपीत्यर्थः । यात्रता शाब्दमनुमानं च परोक्षार्थविषयं 5 तावता न मेदः । यावता च व्यधिकरणात् समानाधिकरणाच साधनात् प्रादुर्भावस्तावता भेदः । तच्छब्दं पृथगेव प्रमाणम् । अयं च न्यायः- आप्तशब्दो बाह्यार्थ - विषयः, तत्प्रतीतौ व्यापार्यमाणत्वात् चक्षुर्वत् । तत्प्रतीतौ व्यापार्यमाणत्वं तत्र 195A प्रवर्त्तकत्वेन व्याप्तम् । साध्याभावे च तदभावः स्यात् । न हि यो यद्विषयो न भवति स तत्र प्रवर्त्तकः । व्यापकाभावे व व्याप्यस्य हेतोरप्यभाव इति व्यापकानु- 10 पलब्धिर्विपक्षे बाधकम् । धृवद् बाह्यप्रतिबद्धत्वं वा साध्यम् । अत्र च बाह्यार्थान्वयव्यतिरेकानुविधापित्वेन हेतुव्र्व्याप्तिः । सोध्याभावे च तदभावः स्यात् । न हि यो यत्र सम्बद्धः स तदन्वयव्यतिरेकानुविधौयी । व्यापकाभावे च व्याप्यस्य हेतोरप्यभावः । न वै यो यदन्वयव्यतिरेको नानुविधत्ते स तत्प्रत्ययार्थे व्यापार्यते । इतिकरणः शब्द विचारावसानं पिशुन्यति । सम्प्रति ज्ञानवादादारभ्य सङ्क्षेपेण प्रमेयं श्लोकैः सगृहाति १ ॥ यग्रहणपरिणत्या जाता धोस्तस्य वेदिनी । निराकाराऽपि तेनार्थः प्रत्यक्षेणैव सिध्यति ॥ अशुद्धजन्यं स्वापादौ नार्थे तुज्झति शुद्धजम् । एकोपलम्भनियमः स्वाभासज्ञानजन्मतः ॥ २ ॥ सदृशा ऽसदृशग्राह्यग्राह्यवायः प्रपद्यते । इन्द्रियैर्जनितत्वेनाऽऽलोचनेव प्रमाणताम् ॥ ३ ॥ 2010_05 15 १ अत एवानुमातोऽपि भिद्यत इति ।। २ अनुमानरूपज्ञानतोऽपि ॥ ३ '६' [ = षष्ठयन्तम् ] ॥ ४ '६' [ = विग्रहे षष्ठयन्तम् ] ॥ ५ बाह्यार्थ || ६ साध्यस्य बाह्मार्थविषयत्वस्य प्रवर्तकत्वं प्रति व्यापकस्याभावे || ७ शब्दस्य बाह्यार्थप्रवर्तकत्वाभावः || ८ प्रवर्तकत्वाभावे च ॥ ९ बाह्मार्थमतीतो व्यापार्थ- 25 माणस्वरूपस्य हेतोः ॥ १० आप्तशब्दो बाह्यार्थप्रतिबद्धः, तत्प्रतीतौ व्यापार्यमाणत्वाद्, धूमवदिति वाऽनुमानम् ॥ ११ अनुमाने || १२ बाह्मार्थप्रतिबद्धत्वाभावे च ॥ १३ शब्दः ॥ 20 Page #196 -------------------------------------------------------------------------- ________________ सामान्य विशेषसाधनम् नासत्यः प्रत्ययः शाब्दोऽस्खलनाद् वञ्चनं समम् । सर्वार्थवाचकत्वेऽपि बुद्धिः कारणमीक्षते ॥ ४ ॥ इति सङ्ग्रहश्लोकाः ॥ इति द्रव्यालङ्कारे पुद्गलप्रकाशो द्वितीयः प्रकाशः ॥ येदित्यादि । यस्यार्थस्य ग्रहणपरिणत्या परिच्छेदपरिणामेन जाता धीस्तस्य वेदिनी 5 तस्य प्राहिका निराकारापि बाह्यार्थसारूप्यरहिनाऽपि, यतो निराकारेणापि ज्ञानेन बाह्यार्थपरिच्छेद उपपद्यते तेन कारणेनाऽो घटादिः प्रत्यक्षेणैव सिध्यति । अर्थास्तित्वं प्रत्यक्षेणैव सिध्यतीत्यर्थः । 1993 नन्वर्थाभावेऽपि ज्ञानमुत्पद्यते ततः कुतस्तस्मादर्थसत्तानिश्चय इत्याह-अशुद्धे त्यादि । यज्ज्ञानं सुप्त-मदमूञ्छिताद्यवस्थासु बाह्यार्थामावेऽपि समुत्पद्यमानं दृष्टं 10 तदशुद्धजन्यं दुष्टकारणारब्धत्वेन भ्रान्तमित्यर्थः, ततस्तेन न व्यभिचारः । यत् पुनः शुद्धकारणजन्यत्वेनाऽभ्रान्तं तदवश्यमर्थ न व्यभिचरत्येव । तदाह-नार्थ तज्झति शुद्धजं शुद्धहेतुजन्यम् । ननु यदि ज्ञानार्थी भिन्न व्यक्ती तदा कथमेकोपलम्भनियमो भवेदि त्याह-एकोपलम्भनियम उपलम्भकत्वनियमः स्वाभासज्ञानजन्मतः स्वसंविदितज्ञानोत्पादाद् 196A भवति । ज्ञानं स्वसंविदितमेयोदयते । स्वसंवेदनं च ज्ञानोपलम्भो नान्यत् । 15 अर्थोपलम्भोऽप्यर्थग्रहणपरिणामस्य ज्ञानस्य ताप्येण संवेदनमेव । तथा च सत्येक एव सर्वदाप्युपलम्भः । अर्थग्रहणपरिणामरूपज्ञानवेदनस्यार्थोपलम्मरूपत्वात् तस्यैव च ज्ञानोपलम्मत्वात् । ___तदेवं ज्ञानाद्वैतदक्षणं सगृह्य विकल्पप्रामाण्यवादमुपसङ्ग्रहाति-सदृशेत्यादि । सदृशं सामान्यरूपम् , असदृशं व्यावृत्तरूपम् , सामान्य विशेषरूपमित्यर्थः । सदृशासदृशं च 20 तत् ग्राह्यं विषयश्चेति विशेषणसमासः । तद्ग्रहणशीलो अवायो निश्चयज्ञानं प्रपद्यते 1968 'प्रमाणताम् ' इति सम्बन्धः । इन्द्रियजनितत्वेन इन्द्रियेभ्य उत्पादात् , आलोचना निर्वि कल्पकं प्रमाणम् , सा इवेति यथा बालोचनेन्द्रियान्वयव्यतिरेकानुविधानात् प्रमाणम् तथाऽवायज्ञानमपि । सम्प्रति शब्दाना वस्तुविषयत्ववादमुपसङ्ग्रहाति-'नेति । शाब्दः प्रत्ययो नासत्यः 25 १ यद्ग्रहणपरिणत्या जाता धीस्तस्य वेदिनी। निराकारापि तेनार्थः प्रत्यक्षेणैव सिध्यति ॥ २ अशुद्धजन्यं स्वापादौ नार्थ तूम्मति शुद्धजम् । एकोपलम्भनियमः स्वाभासज्ञानजन्मतः॥ ३ एतदेव भावयति ॥ ४ '६' [ - विग्रहे षष्ठयन्तम् ] ॥ ५ सशासदृशग्राह्यवाद्यवायः प्रपद्यते । इन्द्रियर्जनितत्वेनालोचनेव प्रमाणताम् ॥ ६ ज्ञानम् ॥ ७ नासत्यः प्रत्ययः शान्दोऽस्खलनाद् पञ्चनं समम् । सर्वार्थवाचकत्वेऽपि बुद्धिः कारणमीक्षते ॥ इति सङ्ग्रहश्लोकाः ॥ 2010_05 Page #197 -------------------------------------------------------------------------- ________________ १३२ स्वोपाटीकासहिते द्रव्यालङ्कारे । किन्तु सत्य एव, प्रत्ययानां च सत्यत्वमर्थाविनामावित्वम् , ततोऽर्थाविनामाव्येवेत्यर्थः । अस्खलनादनाधितत्वादन्यमिचरितत्वादा । ननु कचिद् व्यभिचारोऽपि दृश्यत एवेत्याहवञ्चनं व्यभिचारः समं प्रत्यक्षादि भिस्तुल्यम् । यथा क्वचिच्छान्दप्रत्ययोऽथं व्यभिचरति तथा प्रत्यक्षमपि । न च तत् सर्वत्र निर्विषयमेव तथा शाब्दमपीति । ननु सर्वे शब्दा 197A भवन्मतेन सर्वार्थवाचकास्तस्कथयेकस्मादेव शब्दात् सर्वार्थप्रतिपत्तिन भवतीति, अत्रो- 5 च्यते-सर्वार्थवाचकत्वेऽपि बुद्धिः सर्वार्थानां प्रतीतिः कारणं सहकारिप्रत्ययमीक्षते अवलोकयति । कारणं च क्षयोपशमः पूर्वोदितमेव । यद्यप्येकोऽपि शब्दः सर्वार्थवाची तथापि यत्रैवार्थे सकतेन क्षयोपशमो जनितस्तस्यैव प्रतीति करोति नान्यस्य । अत एव यस्य शब्दस्य बहुवर्थेषु सङ्केतेन क्षयोपशमोऽजनि स बहूनामपि प्रतीति जनयति 1978 यथा हरिशब्द इति । पूर्वोदितार्थसङ्ग्रहाय श्लोकाः सङ्ग्रहश्लोका इति । रूपं च सचमथ वादिविटैविलुप्त ___मित्थं' यदा स्थितिमनीयत पुद्गलानाम् । तन्मा कदाचिदपि पुद्गलताममी 'नौ । सन्दीदृशन् यदि भवन्तितमा कृतज्ञाः ॥ J0 KIXXXXXXXXXXXX इति रामचन्द्र-गुणचन्द्रविरचितायो स्वोपनद्रव्यालङ्कास्टीकायां द्वितीयः पुद्गलप्रकाशः समाप्तः ॥ १ पूर्वोक्तयुक्तिभिः ॥ २ '६' [= षष्ठयन्तम् ] ॥ __ 2010_05 Page #198 -------------------------------------------------------------------------- ________________ अथ तृतीयोऽकम्पप्रकाशः । ।। अहं ।। अथाकम्पानि । प्रथमप्रकाशे तावदशेषद्रव्याणां प्रधानमात्मा स्वरूपभेदैः प्रमाणप्रतिष्ठितः कृतः, तदनु द्वितीयप्रकाशे तेदत्यन्तोपकारकाः पुद्गलाः । सम्प्रति पुनर्गति स्थित्यवगाहदानेनो- 5. भयोपकारकाणां धर्मादीनामवसरः, ततस्तेऽपि स्वरूपतः प्रमाणप्रतिष्ठिताः क्रियन्ते । तत्र प्रत्येकपरिसमाप्तं लक्षणमनुदाहृत्यैव सर्वेषामेकप्रकाशप्रपश्चनानिवन्धनं सामान्यधर्माभिधायि प्रथममधिकारसूत्रमाह-अथाकम्पानीति । अथ ध्वनिरधिकारार्थों मङ्गलार्थो वा, अस्मिन् प्रकाशेऽकम्पानि त्रीणि द्रव्याण्यधिक्रियन्ते। कम्पनं कम्पो देशाद् देशान्तरप्राप्तिहेतुः पर्यायविशेषः, स येषां नास्ति तान्यकम्पानि, गमना-ऽऽगमनक्रियारहितानी- 10 त्यर्थः । कम्पनं च द्रव्यपर्यायो न पुनः पदार्थान्तरम् , तथाऽप्रतीयमानत्वात् , गुणसामान्य-विशेष-समवायवत् । ननु च क्रिया द्रव्यात् पदार्थान्तरम् , तद्भिनलक्षणत्वाद् , गुणादिवत् , कम्पनं च क्रियेति । न, कथश्चिद्भिन्नलक्षणत्वस्य द्रव्यव्यक्तिनेभिरकान्तात् । तथापि पैदार्थान्तरत्वे द्रव्यादिव्यक्तीनां पदार्थान्तरत्वप्रसङ्गेन षटपदार्थनियमः कुतः स्यात् ? "द्रव्यत्व- 15 प्रतीतिमात्रं द्रव्यलक्षणं सकलद्रव्यव्यक्तीनाममित्रम् , तैस्य कर्मणि मनागप्यभावात् । सर्वथा तद्भिवलक्षणत्वं हेतुरिति चेत् । न । "एवमपि "द्रव्यात् कथञ्चिदभेदिभिः पर्यायैरनैकान्तिकत्वात् , सर्वथा भिन्नलक्षणत्वस्य पर्यायरूपतायामपि घटनात् , गुणकर्म सामान्य-विशेष-समवायानां पर्यायलक्षणत्वेन द्रव्यलक्षणायोगात् । सामान्य-समवायौ १ तस्यात्मनः ॥ २ जीव-पुद्गल ॥ । मङ्गलार्थप्रतिपादकशब्दश्रवणादेव मङ्गलं लब्धम् , अतो न युक्ति- 20 रुपन्यस्यते । ननु आदौ अन्ते च मजलं युक्तं भवति । न । मङ्गलमध्यान्यपि शास्त्राणि भवन्तीति ।। ४ व्युत्पत्तिवाक्यम् ॥ ५ पदार्थान्तरत्वेन ॥ ६ विशेषो वैसरश्यम् ।। ७ द्रव्याद् भिन्नलक्षणत्वात् ।। ८ द्रव्यात् क्रियायाः कश्चिद् भिन्नलक्षणत्वमाहोस्वित् सर्वथा वा इति विकल्पद्वयम् । तत्राद्ये पक्षे उच्यते । पुद्गलेभ्यस्तावदाकाशं कश्चिद् भिन्नलक्षणमस्ति न च तद् भिन्नं द्रव्यं भवति, किन्तु एकद्रव्यलक्षणमध्ये पतति ॥ ९ नवभिव्यरनेकान्तात् । कोऽर्थः! नवानामपि द्रव्याणां कथञ्चिद भिन्नलक्षणस्वमस्ति, ततो भिन्नलक्षणत्वे 25 पदार्थान्तराणि स्युः ॥ १० अनेकान्तत्वे सत्यपि ॥११ क्रियायाः ॥ १२ द्वितीयविकल्पे उच्यते ॥ १३ तस्य द्रव्यलक्षणस्य ॥ १४ क्रियायाम् ॥ १५ द्रव्यात् ॥ १६ द्रव्यात् सर्वथा भिन्नलक्षणत्वेऽपि ॥ १७ कथञ्चिदमेदिनामपि पर्यायाणां शेयवादीनां भिन्न लक्षणत्वेऽपि न पदार्थान्तरत्वमिति व्यभिचारी हेतुभिन्नलक्षणस्वम् ॥ १८ उभयवादिसिः सर्वया द्रव्याद् भिन्नलक्षणैः अस्तित्व शेयत्वप्रमेयत्वादिभिः ।। 2010_05 Page #199 -------------------------------------------------------------------------- ________________ १३४ स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे 2B कथं पर्यायौ नित्यत्वादिति चेत् । न । अनयोरपि गुण-कर्म-विशेषवदनित्यत्वोपगमात् । सदृशपरिणामो हि सामान्यं स्याद्वादिनाम् । अविश्वग्भावश्च वस्तूनां समवायः । स चोत्पाद-विनाशवानेव, सदृशव्यक्त्युत्पाद-विनाशयोः सादृश्यस्याप्युत्पाद-विनाशानुभवात् । सादृश्यस्य व्यक्त्यन्तरेषु दर्शनान्नित्यत्वमिति चेत् । न। वैसदृश्यस्य गुणस्य कर्मणश्चैव नित्यत्वप्रसङ्गात् । नष्टोत्पन्नव्यक्तिषु न तदेव सदृश्यादि दृश्यते ततो- 5 ऽन्यस्यैव दर्शनादिति चेत् । सादृश्येऽप्येवं किं न भवेत् तथाप्रतीतेरविशेषात् । ततो 1. द्रव्यपर्याय एव क्रिया । गुणादीनां ब्रियात्वप्रसङ्ग इति चेत् । न । ततो विशेष लक्षणस्यापि सैद्भावात् । द्रव्यस्य हि देशान्तरप्राप्तिहेतुः पर्यायः क्रिया न सेवः। सर्वत्र सर्वदा कस्मान भवतीति चेत् । न । विशिष्टे,व्याद्यपेक्षत्वात् तद्भाव एव भावात् पर्यायान्तरवत् । क्रिया-क्रियावतोविभिन्न प्रत्ययग्राह्यत्वात् सह्य-विन्ध्यवद् भेद 10 एवेति चेत् । न । प्रत्यक्षतः कथञ्चिदभिन्नयोरेव ग्रहणात् । न खलु पुरः प्रथावन्तं पुमांसमालोकयन्तो, लोकाः क्रिया-क्रियावतोर्भेदकान्तावभासि प्रत्यक्षमनुभवन्ति । क्रिया क्रियावतोऽनैन्या, अभिन्नदेशत्वादिति चेत् । न । वाता-ऽऽतपाभ्यामभिन्नदेशाभ्यां "व्यभिचारात् । अन्ये त्याहुः-सर्वभावानां क्षणिकत्वाद् देशाद्देशान्तरप्राप्तिरेव नास्तीति कुतः 15 क्रियायाः सम्भवः ? तदुक्तम् " क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया । “भूर्तियैषां" क्रिया सैव कारकं सैव चोच्यते ॥" [ ] इति 3B न प्रत्यक्षेण क्षणिकत्वस्याग्रहणात् कथञ्चिन्नित्यत्वस्यैव ततः प्रतीयमानत्वात् । सत्त्वादिति" हेतुरपि कश्चित् क्षणिकत्वमेव साधयति, "एकान्तक्षणिकस्यार्थक्रिया- 20 सद्भावाभावात् । अपरे प्रहु :- सर्वभावानां नित्यत्वाद विचलितरूपत्वेन देशाद्देशान्तरप्राप्तिरेव १ वैसदृश्यं विशेष :, न तु नित्यद्रव्यवृत्तय इति, तेषामसिद्धवान्मे ॥ २ अपार्थक्यम् ॥ ३ '६' = विग्रहे षष्ठयन्तम् ] || ४ सतोः ॥ ५ दर्शनात् ॥ ६ व्यक्त्यन्तरे दर्शनादेव ॥ ७ यदेव वैसदृश्यमवस्थितासु व्यक्तिषु दृश्यते न तदेव नष्टादिव्यक्तिषु दृश्यत इति भावः ॥ ८ अन्यत्वप्रतीतेः ।। ९ ननु यदि क्रिया 25 द्रन्यपर्यायस्तदा गुणादयोऽपि द्रव्यपर्यायत्वात् क्रियाः स्युः ॥१० गुणादिभ्यः ॥ ११ क्रियायाः ॥ १२ न सर्वः पर्यायः क्रिया ।। १३ क्षेत्रकालभावाः || १४ ज्ञान ॥ १५ भिन्ना ॥ १६ क्रियावन्तं विना न पृथगुपलभ्यते क्रियेति अनन्यस्वम् ।। १७ वातातपावभिन्नदेशावपि न अनन्यौ इति अभिन्नदेशवादित्ययं हेतुरनकान्तिकः ।। १८ भावाः ॥ १९ अस्थिराणां सतां भावानाम् ।। २० उत्पत्तिः ॥ २१ या एषाम् ॥ २२ देशाद् देशान्तरप्राप्तिः ॥ २३ प्रत्यक्षात् ॥ २४ अर्थक्रियाकारित्वरूपः ।। २५ कुतः॥ २६ नित्याद्वत- 30 वाधिनः । JainEducation International 2010_05 Page #200 -------------------------------------------------------------------------- ________________ 10 - धर्मास्तिकाय निरूपणम् । + A नास्तीनि कुतः क्रियायाः सम्भव इति । एतदप्येकान्तक्षणिकपक्षवद् दृष्यम् । तस्मात् किया भिन्नामिनरूपो द्रव्याणामेव पर्यायो न पुनः पदार्थान्तरम् । उक्तं च"पेरिस्पन्दात्मको द्रव्यपर्यायः सम्प्रतीयते । क्रिया देशान्तरप्राप्तिहेतुर्गत्यादिभेदभृत् ॥ १ ॥ प्रयोग-विस्रसोत्पाद्या द्वेधा सङ्केपतस्तु सा । प्रयोगजा पुनर्नानोत्क्षेपणादिप्रभेदतः ॥ २ ॥ विस्रसोत्पत्तिका तेजोवाताम्भःप्रभृतिष्वियम् । सर्वथाऽदृष्टवैचित्र्यात् प्राणिनां फलभागिनाम् ॥ ३ ॥" [ ] इति । 'कम्पोऽपि च क्रिया, ततः सोऽपि ;व्यपर्यायरूप एव । स च येषां नास्ति तान्यकम्पानि धर्मा-ऽधर्मा-ऽऽकाशद्रव्याण्यत्र प्रकाशेऽधिकृतानीति । अथ कथं पुनर्धर्मास्तिकायादयः कम्परूपपर्यायपराङ्मुखा इति प्रत्येयम् ? उच्यते-आकाशास्तिकायस्य तावत् सर्ववादिसिद्धमकम्पत्वमतो नेदानी साध्यते । धर्मा-ऽधर्मास्तिकाययोः पुनरकम्पत्वं सकलजगद्वथापित्वादाकाशवदेव सिद्धम् । सकलजगद्वयापित्वं च पुरः प्रपञ्चतः प्रसाधयिष्यत इति नासिद्धो हेतुः । प्रकृतेषु पञ्चसु द्रव्येष्वाकाशान्तानां त्रयाणामेवाकम्पत्ववचनं सामर्थ्याजीव-पुद्गलानां सकम्पत्वमा- 15 वेदयति । नन्वात्मनां सकम्पत्वे मुक्तात्मनामपि प्रामोतीति । इष्टमेव, ऊर्ध्वगमनस्यानुमतत्वात् । न चैवमधस्तिर्यगपि वा गमनप्रसङ्गः, गतेरनेकप्रकारत्वात् । अन्यैव हि मुक्तात्मनां गतिरन्या च संसारिणाम् । तदेवं त्रयाणामपि धर्मादीनामेकप्रकाशप्रपश्चनानिवन्धनमकम्पत्वं सामान्यं धर्ममेफेनैव योगेनाभिधाय प्रत्येकपरिसमाप्तं लक्षणमाह 20 गति-स्थित्युपग्राहको धर्मा-ऽधर्मों । देशान्तरप्राप्तिहेतुः परिणामो गतिः । विरुद्धः स्थितिः । तत्पोषक उपग्राहकः । गैतीति । जीवपुद्गलानां गतिस्थित्योर्वक्ष्यमाणरूपयोर्यावुपग्राहको स्वतः परिणामिकारणादेवोत्पत्रयोः परिपोषकावस्तिकायौ तौ यथासङ्ख्यं धर्मा-धर्मों धर्मास्तिकाया ऽधर्मास्तिकायावुच्येते । गत्युपग्राहको धर्मास्तिकायः, स्थित्युपग्राहकोऽधर्मास्तिकायः। 25 5. अथ कथमधर्मास्तिकायो धर्मास्तिकायप्रक्रमादाकाशवत् पृथकू प्रक्रमेणैव नाभ्यधीयतेति ? १ चलनात्मकः ॥ २ क्रिया ॥ ३ ननु क्रियायाः स्वरूपं स्पष्टमत्र निर्णीतम् । प्रस्तुतकम्पे किमायातमित्याहकम्पेति ॥ ॥ प्रभृतिषु पदार्थेषु, प्रभृतिशब्दात् छाया-तम-आतपादिग्रहः ॥ ५ यथा पुद्गलानां गतिस्तथा मुक्तात्मनामपि ॥ ६ गतिस्थित्युपग्राहको धर्माधमौं । SA 2010_05 Page #201 -------------------------------------------------------------------------- ________________ स्वोपज्ञटीकासहिते व्यालङ्कारे तृतीये प्रकाशे उच्यते - धर्मास्तिकायेन सह तुल्यमान- देशत्वोपदर्शनार्थं तथा यत्रैव धर्मास्तिकायनिमित्ता गतिस्तत्रैवाऽधर्मास्तिकायनिमित्ता स्थितिर्नान्यत्रेति ख्यापनार्थं च । तेन धर्मादीनां या स्थितिः सा नाधर्मास्तिकायान्तरनिमित्ता किन्तु स्वत एव । तथा उपग्राहकाविति कार्य विशेषकथनाद् धर्मा-धर्मयोर्न किञ्चित् कार्यमस्तीति ब्रुवाणः प्रत्याख्यातः । अथ केयं गतिरिति उच्यते देशान्तरेति - एकस्माद्देशादन्यो देशो देशान्तरं 5 तस्य प्राप्तिहेतुः परिणामो जीवपुद्गलानां कथश्चिदभिन्नः पर्यायो गतिरित्युच्यते । स्थितिस्वरूपं निर्दिशति - पूर्वोदितस्वरूपस्य गतिपरिणामस्य विरुद्धो विरोधी जीवपुद्गलानां परिणामः स्थितिरित्युच्यते । विरुद्वत्वं च तस्यां संत्यां गतेर्व्युपरमभावात् । 6 B गति - स्थिती व्याख्यायोपग्राहकपदं व्याचष्टे - तयोर्गति-स्थित्योः पोषकः स्वत एवोत्पद्यमानयोरुपष्टम्भकारी यः स उपग्राहकः । अयमर्थः - जीवपुद्गलानां गति - स्थिती न 10 धर्मा-धर्माभ्यां निर्वते, किं तर्हि ? स्वत एव तेषां ते भवन्त्यौ ताभ्यां परिपुष्टिं प्राप्येते । ततो जीव- पुद्गला गति-स्थितीनां परिणामिकारणं धर्मा-धर्मं पुनरपेक्षाकारणमिति । १३६ 6 A 7A - एतयोः परिणामिनो भावेऽपि ज्ञानादेखि चक्षुरादौ धर्मा- धर्मयोरपेक्षा । न क्षित्यादौ, खगादेर्वियत्यपि भावात्, अणूनां च । न वायौ, तत्रापि भावात् । न गतिपूर्वा स्थितिर- 15 धर्मे । क्वचिदभावेऽपि भावाच्च । स्यादेवम् - यदि जीव- पुद्गलेभ्य एव गति स्थिती प्रादुर्भवतस्तदा पूर्यते धर्मा- धर्माभ्याम्, तत्कार्यस्य प्रकारान्तरेणैव सिद्धत्वादिति । एतयोरिति गति-स्थितिपरिणामयोः परिणामिनो' भावेऽपि परिणामिकारणेभ्यो जीव- पुद्गलेभ्यः समुत्पादे ऽपि धर्मा-ऽधर्मयोरपेक्षेति सम्बन्धः । ज्ञानादेखि चक्षुरादाविति साधर्म्यनिदर्शनम् । आदिशब्दाभ्याम- 20 दीनां क्षित्यादीनां च परिग्रहः । यथा ज्ञानादयः स्वस्वपरिणामिकारणेभ्य आत्मादिभ्यः प्रादुर्भावमनुभवन्तोऽपि चक्षुरादीनपेक्षा प्रत्ययानपेक्षन्ते तथा यद्यपि जीव- पुद्गललक्षणपरिणामिकारणेभ्यो गति स्थिती प्रादुर्भवतस्तथापि धर्मा-धर्मावपेक्ष्येते । अन्यथा ज्ञानादीनामपि चक्षुरादावपेक्षा न भवेत् । १ अवयवस्व ॥ २ जीवादौ ॥। ३ प्रयोजन ॥ ४ देशान्तरप्राप्तिहेतुः परिणामो गतिः || ५ विरुद्ध: 25 स्थितिः || ६ स्थिस्याम् ॥ ७ तत्पोषक उपग्राहकः || ८ एतयोः परिणामिनो भावेऽपि ज्ञानादेरिव चक्षुरादौ धर्माधर्मयोरपेक्षा ॥ ९ '५' [ = पञ्चम्यन्तम् ] ॥। १० बीजादुत्पद्यमानानाम् ॥ १९ अपेक्षा || १२ निमित्तकारणानि ॥ 2010_05 Page #202 -------------------------------------------------------------------------- ________________ धर्माधर्मास्तिकायसाधनम् । ननु गतिशून्यत्वादाकाशवद् धैर्मा-ऽधौं नान्यस्य गति-स्थितिनिबन्धनम् , अन्यथा हस्तादीनामिव गतिमत्त्वप्रसङ्ग इति । तदसङ्गतम् , गतिशून्यस्याऽन्यगति-स्थितिकरण7B शक्तौ बाधकप्रमाणाभावात् । न खलु यो येन धर्मेण विप्रयुक्तः स तं धर्ममन्यस्य कर्तुं न शक्नोतीति नियमोऽस्ति, अज्ञानस्वभावस्यापीन्द्रियात्मनि घटादिविषयज्ञानोत्पादहेतुत्वदर्शनात् ।। ननु यदि गतिमन्चरहितोऽप्यन्यस्य गति करोतीत्यभ्युपगमस्तदा कथं प्रथमप्रकाशे प्रत्यपादि, यथा-"यद्यात्मा गतिमान्नेष्यते तदा स्थूलस्कन्धस्य देशान्तरप्राप्तिन स्याद्" [ ] इति । तन्त्र, तत्र हि स्थूलस्कन्धस्याविद्यमानाया गतेनिवर्तकत्वमात्मन A उक्तम् , तच्च स्वयमगतिमत्त्वे न सिध्यत्येव । अत्र तु जीव-पुद्गलानां स्वत एव विद्य मानाया गतेलाधानमात्रहेतुत्वं धर्मास्तिकायस्योच्यते, तन स्वयमगतिमत्त्वेऽपि न 10 विरुध्यत इति न दोषः। तदुक्तम्"आत्मा हि प्रेरेको हेतुरिष्टः कायादिकम्मणि । तृणादिकर्मणीवाम्भ:-पवनादिश्च सक्रियः ॥ १ ॥ तथैव द्रव्यसामर्थ्यानिष्क्रियाणामपि स्वयम् ।। धर्मादीनां पेरेत्राऽस्तु क्रियाकारणमात्रता ॥ २ ॥" [ ] इति । तैद् गति-स्थित्योः परिणामिकारणादुत्ाँदेपि धर्मा-ऽधर्मयोरपेक्षा न दुष्यति । स्यादेवम्-अस्तु परिणामिकारणादन्यत्र गति-स्थित्योरपेक्षा, परिणामिकारणादेवैक88 स्मात् कार्यानुत्पादात् । 'सा पुनरपेक्षा धर्मा-ऽधर्मयोर्विषये, न पुनरन्यत्र क्षित्युदकतेजःसु' इत्यत्र न नियामकमुपलभामह इति । अत्राह-न क्षित्यादाविति । आदिशब्दादुदक- 20 तेजसोर्ग्रहः । अपेक्षेत्यनुवर्तते । धर्मा-ऽधर्मयोविषयेऽपेक्षा, न पुनः क्षित्युदकतेजःसु, खेंगादेवियत्यपि गति-स्थित्योर्भावात् । एतयोरित्यनुवर्त्तते । खगाः पक्षिणः । आदिशब्दात् प्रभअनोततृणन्तूलादीनां देवादीनां च ग्रहः । यदि हि गति-स्थित्योः क्षित्युदकतेजांस्यपेक्षाकारणानि भवेयुस्तदा "ते गगनचारिणां न भवेतामेव । न हि 9 A गगने क्षित्यादयः सम्भवन्तीति धर्मा-ऽधर्मावेवापेक्षाकरणे, न क्षित्यादयः। 25 १ अनुमानमिदम् ।। २ यो गतिमान् दृष्टः स गतेः स्थितेश्च हेसुदृष्टः । न चैतौ गतिमन्तौ इति पृच्छयते ॥ ३ कारणम् ॥ ४ गतिस्थितिनिबन्धनत्वे ।। ५ धर्माधर्मयोः ॥६ जीवे ॥ ७ देहस्य ॥ ८ स्थूलस्कन्धं प्रति ।। • आत्मा कायादिक्रियायां प्रेरको हेतुः सन् सक्रिय इष्ट इति सम्बन्धः ॥ १० गतिलक्षणे ॥ ११ वस्तु नि । १२ न तु निर्वतकत्वम् ॥ १३ '५' [-तस्मात् ] ॥ १४ सति ॥ १५ जीव-पुद्गललक्षणात् ॥ १६ अन्य. पदार्थविषये ॥ १७ कर्योः ।। १८ खगादेर्षियत्यपि भावात् ॥ १९ पूर्वसूत्रादेतयोरिति पदमनुवर्तते, 30 तेन गतिस्थिरयोरिति व्याख्यातम् ॥ २० गति-स्थिती ॥ 15 2010_05 Page #203 -------------------------------------------------------------------------- ________________ १३८ स्वोपझटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे स्यादेवम्-'सूक्ष्माः क्षित्यादयोऽन्तरिक्षेऽपि सम्भवन्त्येव, ततस्तनिवन्धने गतिस्थिती तंत्र भविष्यत इति । अत्राह-अणूनां चेति । एतयोर्भावादिति चात्रापि स्मर्यते । अणुस्कन्धानां परमाणूनां वा गति-स्थित्योवियत्यपि भावात् । न केवलं खगादेरणूनां चेति चार्थः । क्षित्युदकतेजसामणवोऽपि व्योम्नि भ्राम्यन्ति तिष्ठन्ति च, यदि च गति-स्थिती क्षित्याद्यपेक्षे स्यातां तदा तेषां कथं स्याताम् ? न हि तत्रापरे 5 परिणामिकारणं क्षित्यादयः सन्ति येऽपेक्षाकारणं स्युः ।। स्यान्मतम्-अणवः परस्परामन्तरिक्षेपेक्षाकारणं भविष्यन्तीति । तन्न । यतः 9 B किं गच्छता सर्वेषां सर्वे तिष्ठन्तो हेतवस्तिष्ठतां च सर्वेषां सर्वे गच्छन्तः परमाणवः, आहो तिष्ठतां तिष्ठन्तः सर्वे गच्छतां गच्छन्त इति ? तत्राद्यपक्षकक्षीकरणे इतरेतराश्रयदोषः । गमनक्रियाप्रादुर्भावे हि स्थानक्रिया, स्थानक्रियाप्रादुर्भावे च गमनक्रियेति । 10 द्वितीयपक्षेऽप्ययमेव दोषः, "एकस्थानस्यैकगमनस्य चापरस्थान-गमननान्तरीयकत्वात् । ___मा भूत्तर्हि क्षित्यादावपेक्षा, वायौ भविष्यतीति । अत्राप्याह- न वायाविति । अपेक्षेति योगः । तत्रापि वायावपि भावात् एतयोगति-स्थित्योः । यदि जीवपुद्गलानां गति-स्थित्यो युरपेक्षाकारणमुच्यते तदा वायुरपि भ्रमति तिष्ठति च, ततस्तस्य गति-स्थित्योरपेक्षाकारणं वक्तव्यं स्यात् , सर्वत्र गति-स्थित्योः परिणामिकारणादन्यस्या- 15 100 पेक्षाकारणस्यापेक्षणीयत्वात् । तस्माद्यौ गत्वा न तिष्ठतः स्थित्वा च न गच्छतस्तनिवन्धने एव जीव-पुद्गलानां गति-स्थिती वाच्ये, तादृशौ च धर्मा-धर्मास्तिकायावेव, नान्यो । ननु यथा वायोगति-स्थित्योरपरमपेक्षाकारणं मृग्यते तथाऽधैर्मास्तिकायस्यापि स्थितेरपरमपेक्षाकारणं मृग्यम् , तथा चानवस्था । अथाधर्मास्तिकायस्थितिः परि णामिकारणमात्रादेव भवति नापेक्षाकारणमवलम्बते तथा वायोरपि गति-स्थिती परि- 20 10 B णामिकारणमात्रनिबन्धने भविष्यतः, वायुः पुनरपरगति-स्थित्योरपेक्षाकारणं भविष्य तीति । उच्यते-'नेति । येयमधर्मास्तिकाये स्थिति सौ गतिपूर्वा, गत्युत्तरकालभाविनी न भवति । अधर्मास्तिकायो न गत्वा स्थितः, किन्तु सर्वदापि स्थित इत्यर्थः । यैव हि गतिविरामे सति पदार्थानां स्थितिः कादाचित्की साऽस्मामिरपेक्षाकारणा१ "सुहुमा य सव्वलोए" [ ] इति भवसिद्धान्तः ॥ २ आकाशे ॥ ३ गतिस्थित्योः ॥ ४ अल्प || 25 ५ क्षित्युदकतेजोऽणूनाम् ।। ६ गतिस्थिती ॥ ७ सर्वे हेतवः ॥ ८ इति विकल्पद्वयम् ॥ ९ सेत्स्यति ॥ १० एकस्य स्थानं तस्य ।। ११ तत्रापि भावात् ॥ १२ उदरमध्यादौ ॥ १३ वायोः ॥ १५ धर्मास्तिकायस्य स्थितिरधर्मास्तिकायादपि स्यादित्यपि संभाव्यतेति स नोपात्तः । पारिशेष्यादधर्मास्तिकाय एवोपात्तः ॥ १५ न गतिपूर्वा स्थितिरधर्मे ॥ 2010_05 Page #204 -------------------------------------------------------------------------- ________________ धर्माधर्मास्तिकापसाधनम् । पेक्षिणीति गीयते, या पुनः सर्वकालभाविनी गतिनिरपेक्षा स्थितिः सापेक्षाकारणनिरपेक्षा11A ऽपि परिणामकारणमात्रादेव भवति, सर्वकालभाविनी गतिनिरपेक्षा चाधर्मास्तिकाय स्थितिः, ततः सा परिणामिकारणमात्रभाविन्यपि न विरुध्यते । वायोः पुनर्गति-स्थिती परस्परापेक्षिण्यौ कादाचित्क्यौ, ततः परिणामकारणादन्ये अप्यपेक्षाकारणे अपेक्ष्येते । ननु यथा ज्ञानं युगपदात्मनः परस्य च वेदकं तथा वायुरात्म-परगति- 5 स्थित्योरपेक्षाकारणमस्तु,किं धर्मा-ऽधर्माभ्यामिति ? तन्न, वायुर्हि तावदात्मगति-स्थित्योः परिणामिकारणम् , स तदानीमेव कथमपेक्षाकारणं स्यात् , 'एकगोचरयोरेकैदा तयो विरोधात् । न केवलं तत्रापि भावाद् वायो नापेक्षा, तथा क्वचिदभावेऽपि भावाञ्च, कचिदतिगुपिले प्रदेशे पायोरभावेऽपि पदार्थानां गतिस्थती दृश्यते । न च यो यदभावेऽपि भवति स तत्कार्यमिति व्यवहतु शक्यः । ततो वायोः स्वयमपि गति-स्थितिमच्चात् 10 तदभावेऽपि च क्वचिदन्येषां गति-स्थितिदर्शनानासौ गति-स्थित्योरपेक्षाकारणं भवति । मा भूत् क्षित्यादौ वायो वाऽपेक्षा गति-स्थितिमन्चात् ,आकाशे पुनरस्तु, 11B तस्यान्योन्यापेक्षगति-स्थितिरहितत्वादिति । अत्राह-- नाप्याकाशे, लोकालोकविभागस्याभावप्रसङ्गात् , तस्य तन्निबन्धनत्वात् । जीव-पुद्गलसद्भावे कालस्यापि सद्भावः स्यात् , तत्का- 15 र्याणां तत्रापेक्षणात् । न च तदभावः, सावधित्वाल्लोकस्य । अन्यथा संस्थानाभावः ॥ नाप्याकाशे [ई]ति। अपेक्षेति पदं स्मर्यते। जीव-पुद्गलानां गति-स्थित्यो काशेऽपेक्षा, नाकाशोऽपेक्षाकारणम् , लोकालोकविभागस्याभावप्रसङ्गात् । यद्याकाशो जीव-पुद्गलगतिस्थितीनामपेक्षाकारणं स्यात्तदा योऽयं लोके 'एतावाल्लोकस्ततः परमलोकः' इत्येवं विभागो 20 विवेकः प्रसिद्धोऽस्ति तस्याभावः स्यात् । यस्मात् तस्येति लोकालोकविभागस्य तन्निबन्धनत्वात् , ते जीव-पुद्गलगति-स्थिती निबन्धनं निमित्तं यस्य तस्य भावस्तत्त्वं तस्मात् । यावत्याकाशदेशे जीव-पुद्गला गन्तुं स्थातुं च शक्नुवन्ति स लोकोऽन्यः १ वायुगतगतिस्थिरयोः ॥ २ एको गतिस्थितिलक्षणो विषयो ययोः परिणामकारणापेक्षाकारणत्वयोः ॥ ३ एकदा एककालं भिन्नविषये परिणामकारणापेक्षाकारणे न विरुध्येते इति एकगोचरयोरिति विशेषणम् ॥ ४ परिणाम- 25 कारणापेक्षाकारणत्वयोः ॥ ५ एककार्य प्रति एकदा एकस्यैव कथम् १ ।। ६ तत्रापि वायो गतिस्थित्योर्भावात् ॥ ७ वायुः ॥ ८ स्वयं क्षित्यादीनां गतिस्थितिमत्त्वात् ॥ ९ * 'आकाशे' इत्यतः परं कानिचिदक्षराणि लिखित्वा षष्टानि, ततश्च परं ति' इति अक्षरं वर्तते, अतोऽस्माभिः [] इति पूरितम् ॥ १. * वाल्लोक' इति हस्तलिखितादर्श पाठः । एवमने पृ. १४० ५० ४ मध्येऽपि ॥ ११ तस्य तन्निबन्धनत्वात् ।। 2010_05 Page #205 -------------------------------------------------------------------------- ________________ १४० स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे पुनरलोक इत्येवं लोकालोकविभागस्तावदवतस्थे । यदा त्वपेक्षाकारणं गति-स्थित्योरा124 काशस्तदा तस्य लोकावधेः परतोऽपि भावात्तत्रापि जीव-पुद्गलानां गति-स्थिती भवे ताम् , तथा च परभागोऽपि लोकः स्यादित्यलोककिंवदन्ती समुच्छेदमश्नुवीत । अस्माकं तु यावत्याकाशे 'निमित्तसद्भावाजीव-पुद्गलानां गति-स्थिती तावाल्लोकस्ततः परमलोक इति न लोकालोकविभागाभावप्रसङ्गः । स्यादेवम्-न जीव-पुद्गलगति-स्थितिकृतो लोकालोकविभागः, किं तर्हि ? कालकृतः, न चासावलोकेऽस्ति, ततो नालोकस्य लोकत्वप्रसङ्गेन लोकालोकाभावप्रसङ्गो 120 भवतीति । उच्यते-'जीवेति, जीव-पुद्गलानां गति-स्थिति निमित्ताकाशंसन्निधानेनाऽ लोकेऽपि सद्भावे सद्भावाभ्युपगमे कालस्यापि सद्भावः सत्ता स्यात् । तत्कार्याणां तेषां जीव-पुद्गलानां यानि कार्याणि "तेषां तत्र तस्मिन् भवदभ्युपेते कालद्रव्येऽपेक्षणा- 10 खेतोः । गति-स्थितिनिमित्ताकाशदेशसन्निधानेनालोकेऽपि भवदमिप्रायेण जीव-पगलाः सन्ति, तेषां च कार्याणि भवसिद्धान्ते स्वतन्त्रकालद्रव्यापेक्षाण्येव, न चातिव्यवहितं वस्तु कारणं भवितुमर्हति । ततो जीव-पुद्गलकार्यभावान्यथाऽनुपपच्याऽलोकेऽपि काल द्रव्येण भाव्यम् । यत्र च कालद्रव्यं स लोक एव । ततः कालनिमित्तेऽपि लोकः13 लोकविभागे जीव-पुद्गलगति-स्थित्यो काशेऽपेक्षायां सत्यां लोकालोकविभागाभाव- 15 प्रसङ्गोऽसङ्ग एवेति । मा भूद्विभागः, किं नछिद्यत इति चेत् । न । न च तदभावः । न च तस्य लोकालोकविभागस्याऽभावः, सावधित्वाल्लोकम्य समर्यादत्वाल्लोकस्य, लोको हि सॅमर्यादः, ततोऽवश्येन लोकमर्यादापरेणाऽलोकेन भाव्यम् । तथा च लोकालोकविभागः सिद्धः । अन्यथेति यदि लोकः सावधिर्नेष्यते तदा संस्थानाभावः, लोकस्य यत् 20 संस्थानं गदितं तस्याभावः स्यात् । यो हि संस्थानवान् स सावधिदृष्टो यथा महीधरः, यः पुनर्निरवधिः स संस्थानशून्यो यथा व्योम । ततो यदि लोकोऽपि निरवधिरेव स्यात्तदा व्योमवदपेतसंस्थान एव स्यात् । तस्मात् संस्थानान्यथानुप13B पत्या लोकः सावधिरेव । तथा च लोकालोकविभागोऽस्त्येव । सन्नपि चासौ यदि जीव-पुद्गलगति-स्थित्योराकाशेऽपेक्षोच्यते तदा न प्रामोतीति स्थितम् । 25 १ धर्माधर्मनिमित्त ॥ २ कालः ॥ ३ विभागाभाव इत्यर्थः ॥ ४ जीवपुद्गलसद्भावे कालस्यापि सद्भावः स्यात् ।। ५ '६' [विग्रहे षष्ठयन्तम् ॥६ तत्कार्याणां तत्रापेक्षणात् ।। ७ तेषां जीवपुद्रलानाम् ॥ ८ कालद्रव्यविषये ॥ ९ ननु लोकाकाशस्थित एव कालोऽलोकाकाशगतानों जीवपुद्गलानां कार्यस्य निमित्तं स्यादित्याह ।। १० '६' [-विग्रहे षष्ठयन्तम्] ॥ ११ भवन ॥ १२ विषये ।। १३ अस्खलितः॥ १४ सर्वदर्शनिभिरङ्गीक्रियते समर्यादावेन ।। १५ अन्यथा संस्थानाभावः ॥ in 2010_05 Page #206 -------------------------------------------------------------------------- ________________ धर्माधर्मास्तिकायसाधनम् । १४१ तत एव न शुभाशुभयोः, अव्यापकयोस्तन्निबन्धनवे सर्वत्र तत्प्रसङ्गात् , मुक्तेष्वपि भावाच्च, न हि तद्गति-स्थिती पुरुषानुपकुरुतः । तेत एवेति लोकालोकविभागाभावप्रसङ्गादेव न शुभा-ऽशुभयोः पुण्या-ऽपुण्ययोरपेक्षेति सम्बन्धः । जीव-पुद्गलगति-स्थित्योः शुभा-शुभे आप नापेक्षाकारणम् । 5 अव्यापकयोनियतदेशस्थयोः शुभा-शुभयोः तन्निबन्धनत्वे तयोर्गति-स्थित्योनिमित्तत्वे सति सर्वत्र लोकेऽलोके च तत्प्रसङ्गात् तयोर्गति-स्थित्योः प्रसङ्गात् । यथा हि शुभाशुभे नियतदेशस्थे स्वजीवानां स्वजीवोपकारिणां पुद्गलानां च सर्वत्र लोके गतिस्थिती कुरुतस्तथा लोकमर्यादापरेऽलोकेऽपि कुरुतां नियतदेशस्थत्वस्योभयत्रापि HA तुल्यत्वात् । यत्र च जीव-पुद्गलानां गति-स्थिती स लोकः । ततोऽलोकस्यापि 10 लोकत्वप्रसङ्गेन लोकालोकविभागाभावः प्रामोति । अस्ति च लोकालोकविभागः । ततो न जीव-पुद्गलगति-स्थित्योः शुभा-ऽशुभयोरपेक्षा,किं तर्हि? धर्मा-ऽधर्मास्तिकाययोः । न केवलं लोकालोकविभागाभावप्रसङ्गाजीव-पुद्गलगति-स्थित्योर्न शुभा-ऽशुभयोरपक्षा, तथा मुक्तेष्वपि भावाच्च न तयोरपेक्षेति, मुक्तात्मानोऽप्यायुष्प्रक्षये सत्यमुमसारं संसार 14 विहार्यकान्तिकात्यन्तिकसुखसुधानिधानास्पदं परमं पदं प्रयान्ति, प्रयाताश्च प्रयाता- 15 वधि कालमवस्थानमावघ्नन्ति । ततो यदि गति-स्थिती शुभा-ऽशुभापेक्षे स्यातां तदा मुक्तात्मसु न स्याताम् । 'हिर्यस्मान्न तद्गति-स्थिती तेषां मुक्तात्मनां गति-स्थिती पुरुषान् संसार्यात्मन उपकुरुतः । मुक्तात्मनां तावदात्मीये शुभा-ऽशुभे मुक्तत्वादेव न स्तस्ततः पुद्गलानाभिव गति-स्थिती संसार्यात्मसम्बन्धिशुभा-ऽशुभनिबन्धने वाच्ये। तत्र पुद्गलानां संसार्यात्मसम्बन्धिशुभा-ऽशुभनिबन्धने गति-स्थिती युक्ते, संसार्यात्म- 20 प्रयोजनेडु पुद्गलानामुपकारित्वात् । मुक्तात्मनां पुनर्न युक्ते । न हि तेषामूद्ध गतिHA स्थिती संसार्यात्मनां कश्चित पुरुषार्थमावहतः । तद्यदि गति-स्थिती शुभा-ऽशुभापेक्षे कक्षीक्रियेते तदा मुक्तात्मनां ते न प्राप्नुतः, स्वकीययोः शुभा-शुभयोरभावात् संसार्यात्मसम्बन्धिनोस्त्वनुपकारकत्वेनाऽद्धेितुत्वात् । ततो लोकालोकविभागाभावप्रसङ्गाद् मुक्तात्मनां गति-स्थित्योरघटनाच न जीव-पुद्गलगति-स्थित्योः शुभा-ऽशुभयोरपेक्षा । 25 १ तत एव न शुभाशुभयोः, अव्यापकयोस्तन्निबन्धनत्वे सर्वत्र तत्प्रसङ्गात् ॥ २ लोकेऽलोके च || ३ शुभाशुभयोः ॥ ४ न हि मुक्तात्मनां शुभाशुभे स्त इति भावः ॥ ५ न हि तद्गतिस्थिती पुरुषानुपकुरुतः ॥ ६ गतिस्थित्यहेतुत्वादित्यर्थः ॥ 2010_05 Page #207 -------------------------------------------------------------------------- ________________ ૧૪૨ स्त्रोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे नाप्यालोक-तमसोः, प्रत्येकमुभयाभावेऽपि भावात् । विशेषाव्यभिचारेऽपि सामान्य व्यभिचारि । तदेव च पक्षः । गतिस्थितिमत्त्वाच्च । एवं तालोक-तमसोरपेक्षा भविष्यतीति । न। नाप्यालोक-तमसोः, प्रत्येकमुभयाभावेऽपि भावात् । अपेक्षेति सम्बध्यते । प्रत्येकमुभयोरालोक-तमसोरभावेऽपि भावात् जी-5 पुद्गलगति-स्थित्योः, दिवा तमोऽभावेऽपि गति-स्थिती भवतो रात्रौ पुनरालोकाभावेऽपि च । न च यद् यदभावेऽपि भवति तत् तस्य कार्यमिति व्यवहत्तुं शक्यम् । स्यादेवम्-ये दिवा गति-स्थिती ते आलोकनिबन्धने, ये पुना-रात्रौ ते तमो निबन्धने, तत् कुतो व्यभिचार इति ? अत्रोच्यते-'विशेषाव्यभिचारेऽपि दिवारात्रिविशेषणविशिष्टयोर्गति-स्थित्योः स्वकारणालोक-तमोऽव्यभिचारेऽपि सामान्य व्यभिचारि, दिवा- 10 रात्रिविशेषणनिरपेक्षं गति-स्थितिसामान्यमालोक-तमसी व्यभिचरति । निर्विशेषणं गति-स्थितिसामान्यं प्रत्येकमालोक-तमसोरभावेऽपि भवतीत्यर्थः । ननु व्यभिचरतु सामान्यम् , विशेषः पुनरव्यभिचार्येवेति । न । तदेव च 16. पक्षः । निर्विशेषणं गति-स्थितिसामान्यं पक्षः साध्यधर्मी, सामान्ययोर्जीव-पुद्गलानां गति-स्थित्योः कारणान्तरापेक्षत्वमस्माभिः साध्यते, न पुनर्दिवा-रात्रिविशेषणविशिष्टयोः। ।। तयोश्च व्यभिचारोऽस्त्येव । न केवलं प्रत्येकमुभयाभावे भावानालोक-तमसोरपेक्षा, तथा गति-स्थितिमत्त्वाच्च । तथाहि-आलोक-तमसोः पुद्गलत्वेन परस्परापेक्षे गति-स्थिती विद्यते, ततो यदि गति-स्थित्योरपेक्षाकारणमालोक-तमसी स्यातां तदा ये आलोक-तमसोरेव गति-स्थिती 16B तयोरपरे आलोक-तमसी कारणान्तरं मृग्ये, तथा चानवस्था । तस्मात् सर्वस्यापि 20 वस्तुजातस्य जीव-पुद्गलगति-स्थिती प्रत्यपेक्षाकारणत्वाघटनाद्धर्मा-धर्मास्तिकायावेव सदा समिहितौ व्यापिनौ सर्वसाधारणावपेक्षाकारणमिति स्थितम् । ये त्वाहुरीश्वर एव जीव-पुद्गलगति-स्थितीनामपेक्षाकारणमिति ते ईश्वरसद्भावनिराकारेणैव निराचक्रिरे इति न तदर्थ सूत्रसमारम्भसंरम्भो व्यधायि । ननु यदि धर्माधर्मास्तिकायौ व्यापिनौ सदा सन्निहितौ गति-स्थित्योरपेक्षा- 25 कारणं तदा किमिति ते सदा न प्रादुस्तः, न खल्वविकलकारणस्य कार्यस्य काल17. क्षेपो युक्त इति । अत्राह १ विशेषाव्यभिचारेऽपि सामान्य व्यभिचारि ॥ २ गतिपूर्विका स्थितिः, स्थितिपूर्विका गतिरित्यर्थः ॥ ३ निषेधेनैव ॥ 2010_05 Page #208 -------------------------------------------------------------------------- ________________ ५४३ ___10 धर्माधर्मास्तिकायसाधनम् । सदा सन्निधानेऽपि एतयोः स्वतो गति-स्थितिपरिणामिनामेवोपग्राहकत्वान्न सदा भावः । सदा सन्निधानेऽप्येतयोर्धमा-ऽधर्मास्तिकाययोः, आवृत्यै(य)वैतयोर्गतिस्थित्योर्न सदा भावो न सर्वदा भाव इति सम्बन्धः । स्वतः स्वभावतो गति-स्थितिपरिणामिनामेव जीव-पुद्गलानामुपग्राहकत्वादुपष्टम्भकत्वात् । एतयोरित्यत्रापि स्मयते । एतयोधर्मा- 5 ऽधर्मास्तिकाययोगति-स्थित्योश्च । यद्यपि गति-स्थित्योरपेक्षाकारणं धर्मा-ऽधर्मास्तिभD कायावतिप्रियमित्रमिवाहनिशं जीव-पुद्गलानामुपशल्यवर्तिनी तथापि न "ते तेषां सदा भवतः, स्वतः परिणामिकारणाद् भवन्त्योरेव गति-स्थित्योर्धर्मा-ऽधर्मास्तिकाययोस्पष्टम्भमात्रकारित्वात् । धर्मा-ऽधर्मास्तिकायौ हि गतिस्थिती स्वतो भवन्त्यावुपएम्भयतः, न पुनरुत्पादपराङ्मुखे हठादुत्पादयतः ।। स्यान्मतम्-गति-स्थित्योर्द्वयोरप्यपेक्षाकारणमेक एव धर्मास्तिकायोऽधर्मास्तिकायो चा भवतु, पूर्यते द्रव्यद्वयकल्पनयेति । अत्राह न चैक एवोभयकार्यः, धर्मा-ऽधर्मविभागाभावप्रसङ्गात् । एक एव ह्यन्यतरस्तत्तत्प्रत्ययसन्निधानतः सुख-दुःखहेतुः स्यात् । नै चैक एव धर्मास्तिकायोऽधर्मास्तिकायो वोभयं गति-स्थितिलक्षणं कार्य 15 यस्य स उभयकार्यः, धर्मा-ऽधर्मविभागाभावप्रसङ्गात् , धर्माधर्मयोः पुण्य-पापयोविभागो विवेको .. यस्तस्याऽभावप्रसङ्गात् । 'हिर्यस्मादेक एवाऽन्यतरो धर्मा-ऽधर्मयोर्मध्यात् तत्तत्प्रत्ययसन्नि धानतस्तस्य तस्य सुखहेतोःखहेतो; सहकारिणः सामीप्येन सुख-दुःखहेतुः स्यात् । यदि धर्मास्तिकाया-ऽधर्मास्तिकाययोर्मध्यादेक एव गति स्थितिं च कुर्यादिति द्वयकल्पनावैययं तदा पुण्य-पापयोरपि मध्यादेकं पुण्यं पापं वा किञ्चित् तत्तत्सहकारि- 20 सन्निधानवशेनाऽऽत्मनां सुखं दुःखं च कुर्यादिति तयोरपि द्वित्वकल्पनावैयर्थ्य प्रामोति । तद् यथा परस्परमिन्नकार्यकर्तृत्वेन पुण्या-ऽपुण्ययोः पार्थक्येन कल्पनं तथा धर्मा-ऽधर्मास्तिकाययोरपि । तत्सकृत सर्वार्थगति-स्थित्यनुग्राहको लोका- लोकव्यवस्थाहेतू धर्मा-ऽधर्मास्तिकायौ सिद्धौ । आगमाच्च । अमूर्तत्वादयस्तद्धर्मा इति। 25 १ सदा सन्निधानेऽप्येतयोः स्वतो गति-स्थितिपरिणामिनामेधोपग्राहकत्वान्न सदा भावः ॥ २ गतिस्थिती ॥ ३ न चैक एवोभयकार्यः ॥ ४ पक पव झन्यतरस्तत्तत्प्रत्ययसन्निधानतः सुख-दुःखहेतुः स्यात् ॥ 2010_05 Page #209 -------------------------------------------------------------------------- ________________ १४४ 19A स्थोपाटीकासहिते यालङ्कारे तृतीये प्रकाशे सम्प्रति तेदित्यादिना धर्मा-धर्मास्तिकायसत्तासाधकमनुमानं पिशुनयन्नुपसंहार18 माह-तत् तस्मात् सकृदेककालं सर्वार्थानामशेषाणामपि जीव-पुद्गलानां ये गति-स्थिती तयोरनुग्राहकावुपष्टम्भकी लोकालोकयोर्या व्यवस्था विभागस्तस्या हेतू कारणे धर्माधर्मास्तिकायौ सिद्धौ प्रमाणेन प्रतिष्ठितौ, तथाहि-विवादापन्नाः सकलजीव-पुद्गलाश्रयाः सकृद् गतयः साधारणबाह्यनिमित्तापेक्षाः, युगपद्भाविगतित्वात् , एकसरःसलिलाश्रया-5 नेकमत्स्यादिगतिवत् । तथा सकलजीव-पुद्गलस्थितयः साधारणबाह्यनिमित्तापेक्षाः; युगपद्भाविस्थितित्वात् , एककुण्डाश्रयानेककवचादिस्थितिवत् । यच्च गति-स्थित्योः साधारणं निमित्तं स धर्मोऽधर्मश्व, अन्यस्य पदार्थराशेः पूर्वमेव प्रत्याख्यातत्वात् । न केवलं पूर्वोदितयुक्तिकलापाद्धर्मा-ऽधर्मास्तिकायौ सिद्धौ, आगमाच्च सिद्धौ, आगमादाप्तपुरुषप्रणीतवचनात् । अतीन्द्रियाणां हि पदार्थानां सत्ताश्रद्धाने नासपुरुष- 10 प्रणीतवचनात् परमार्थतोऽन्यत् प्रमाणं शरणमर्वाग्दृशामस्ति । यदेताः पुनः पूर्वोदिता युक्तयस्ताः केवलमागमगजेन्द्रस्य प्रतिवादि द्विरदान दलयतस्तलवर्गप्रतिनिधय एव । आगमश्चायम् "धम्मत्थिकाए णं भंते ! जीवाणं किं पवत्तइ ? गोयमा! धम्मत्थिकाए णं जीवाणं आगमण-गमण-भास-उम्मेस मणजोगे वयजोगे कायजोगे, जे आवने तप्पगारा चला 15 भावा सव्वे ते धम्मत्थिकाए पवत्तंति । गइलक्षणे णं धम्मत्थिकाए । अहम्मथिकाए णं जीवाणं किं पवत्तइ ? गोयमा! अहमथिकाए णं जीवाणं ठाणनिसीयण-तुयट्टण मणस्स य एगत्तीभावकरणया, जे आवने तप्पगारा थिरा भावा सव्वे ते अहम्मत्थिकाए पवतंति । ठाणलक्षणे णं अहम्मत्थिकाए" [भंगवतीसूत्रे १३।४।२४-२५] इति । तस्य च प्रामाण्यं प्रथमप्रकाशप्रसाधितप्रामाण्यपहीणाशेषकलुषपुरुषप्रणीतत्वादवगन्तव्यम् । १ तत् सकृत् सर्वार्थगति-स्थित्यनुग्राहको लोकालोकव्यवस्थाहेतू धर्माधर्मास्तिकायौ सिद्धौ ।। २ '६' विग्रहे षष्ठयन्तम् ] ॥ ३ . "प्रवर्तनद्वारे आगमण-गमणेत्यादि । आगमन-गमने प्रतीते, भाषा व्यक्तवचनम् , 'भाष व्यक्तायां वाचि' [पा० धा० ३९६] इति वचनात् । उन्मेषोऽक्षिव्यापारविशेषः । मनोयोग-वागयोग-काययोगा: प्रतीता एव । तेषां च द्वन्द्वः, ततस्ते । इह च मनोयोगादयः 25 सामान्यरूपाः, आगमनादयस्तु तद्विशेषा इति भेदेनोपात्ताः, भवति च सामान्यग्रहणेऽपि विशेषग्रहणं तत्स्वरूपोपदर्शनार्थमिति । जे यावन्न तहप्पगार त्ति ये चाप्यन्ये आगमनादिभ्योऽपरे तथाप्रकारा आगमनादिसदृशाः भ्रमण-चलनादयः चला भाव त्ति चलस्वभावाः पर्यायाः सर्वे ते धर्मास्तिकाये सति प्रवर्तन्ते ।कुत इत्याह-गइलक्खणे ण धम्मत्थिकाए ति । ठाण-निसीयण-तुयट्टण त्ति कायोत्सर्गासनशयनानि, प्रथमाबहुवचनलोपदर्शनात् । तथा मनसश्च अनेकत्वस्य एकत्वस्य भवनमेकरवीभावः, तस्य यत् करणं तत्तथा" 38 इति भगवतीसुत्रस्य अभयदेवसरिविरचितायां वृत्तौ ॥ 2010_05 Page #210 -------------------------------------------------------------------------- ________________ 10 आकाशास्तिकायसाधनम् । १४५ तदेवं धर्माधर्मास्तिकाययोः सत्ता प्रसाध्य द्रव्यत्वप्रसाधनाय तद्धर्मानुपदर्शयतिअमूर्तत्वादयस्तद्धर्मा इति । तयोर्धर्मा-ऽधर्मास्तिकाययोरमूर्त्तत्वादयो गुण-पर्याया भवन्ति । 19 B गुण-पर्यायवच्च द्रव्यम् । आदिशब्दादगुरुलघुत्वा-ऽसङ्ख्थेयप्रदेशत्व लोकाकाशव्यापित्व लोकालोकविभागहेतुत्व-गतिस्थित्यपेक्षाकारणत्वादिपरिग्रहः । एत एवासाधारणधर्मवर्जा धर्मा आकाशस्यापि वाच्याः । अमूर्तत्वे च सिद्धे परोक्षत्वमपि समसिध्यत् , 5 अचेतनामूर्त्तद्रव्यस्य परोक्षत्वात् । कथं तर्हि 'देह व्योमभागे शकुन्तः, इह न' इति प्रत्ययः ? आलोकमण्डलमाश्रित्येति बमः । 'ईहालोकः, ईंह न' इति पुनरालोकावयवानाश्रित्येति । इतिकरणो धर्मा-ऽधर्मास्तिकायप्रक्रमप्रवासं पिशुनयति । तदेवं धर्मा-ऽधर्मास्तिकाययोस्तृतीय-तुरीयद्रव्ययोर्लक्षणमभिधाय पञ्चमद्रव्यस्याकाशस्याभिदधाति अवगाहस्य दातृ आकाशम् । नियतस्य तदबहिर्भावोऽवगाहः । अवगाहस्य दात्राकाशम् । जीवादिद्रव्याणामवगाहस्य वक्ष्यमाणस्य दातृ दानाह यत्तदाकाशम् ।दात्रित्यत्र "अर्ह तृच्" [सि० ५।४।३७] इति तृच । अवगाहस्येति कर्मणि षष्ठी । “कर्मजा तृचा च" [सि० ३।११८३] इति षष्ठीसमासप्रतिषेधाद् 15 20A व्यस्त निर्देशः । ततो यदाकाशमवगाहं ददाति यच्च न ददाति तदुभयमप्यवगाह दानाईत्वेन सगृह्यते । तेन यद्यप्यलोकाकाशे जीवादिद्रव्याणि नावगाहन्ते तथापि तदाकाशमुच्यते । तद्धि जीवादिद्रव्यावगाहदानोन्मुखमेव सर्वदाऽप्यवतिष्ठते, केवलं गति-स्थितिनिमित्तधर्मा-धर्मास्तिकायाभावाजीवादिद्रव्याण्येव तत्र नावगाहन्ते । अयं च योगो लक्षणकथनद्वारेणाकाशस्य साधकानुमानसंसूचकः । यत् सकृद- 20 शेषजीवादिद्रव्याणामवगाह क्रियायाः साधारणमपेक्षाकारणं स आकाशः । बाह्यार्थानां क्षणिकपरमाणुस्वभावत्वादवगाह्यावगाहकभावाभाव इति चेत् । न । स्थूलस्थिरार्थ १ 'इह व्योमभागे' इति कोऽर्थः ? इह आलोकमण्डले ॥ २ इह प्रदेशे आलोक इति प्रत्ययः किंनिबन्धन इत्याशङ्कायामाह || ३ ननु 'इहालोकः' इत्यत्र 'इहालोकावयवेषु आलोकोऽवयवी अस्ति' इति कल्पितम् । 'इह नालोकः' इत्यत्र 'इह'शन्देन किमुच्यते ? अत्राप्यालोकावयवा एव । कथम् ? यत आलोकावयवा एव 25 तमोरूपतया परिणमन्ते ततः कोऽर्थः? इह तमोरूपतया परिणतेषु आलोकावयवेषु आलोको नास्ति । यद्वा सूक्ष्मा आलोकपरमाणवः सर्वत्र सन्ति तानाश्रित्य ॥ ४ विवादपदमाकाशं समस्ति सकृदशेषजीवादिद्रव्याणामवगाहक्रियायाः साधारणकारणत्वात् कालादिवत् ॥ 2010_05 Page #211 -------------------------------------------------------------------------- ________________ 5 १४६ स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे 200 सम्प्रत्ययात् । न चायं भ्रान्तः, वाधकाभावात् । एकस्यानेकदेश-कालव्यापिनोभावे सर्वशून्यताप्रसङ्गात् । भावे पुनरवगाथावगाहकभावाविरोध एव । शीत-वाता-ऽऽतपादीनामभिन्न देशतयावगमाचावगाडा-ऽवगाहकभावसिद्धिः, परस्परमवगाहानुपपत्तौ भिन्नदेशत्वप्रसङ्गात् लोष्टद्वयवत् । ततो यथा प्रतिनियतानामवेगाहकानां प्रतिनियतमवगाचं सिद्धं तथा संकृत् सर्वावगाहिनामवगाह्यमाकाशं सिद्धम् । अथ कोऽयमवगाहो नामेति ? उच्यते-नियेतस्य नियताकारस्यावगाहकस्य जीवद्रव्यादेस्तस्मादवगाह्यादबहिर्भावस्तन्मध्यसत्त्वमवगाहः । एवंरूपश्चावगाहो धर्मा-ऽधर्मास्तिकाययोरपि नियताकारत्वादस्तीति न ताववगायौ कल्पनीयौ । नियताकारत्वं च लोकस्य संस्थानवत्वेन तैयोस्तदाकारत्वात् । आकाशस्य त्वनन्तत्वान नियताकारत्वम् । 10 ननु सकृत् सर्वजीवादिद्रव्याणामवगाहक्रियाया अपेक्षाकारणं किमप्यस्ति, स 21 पुनराकाश एव नान्ये क्षित्यादय इत्यत्र किं निवन्धनम् ? उच्यते न दातृत्वं क्षित्यादौ, तदभावेऽपि भावात् । न पवने, गरोयसा प्रतिस्खलनात् । सर्वेषामव्याप्यवगाहकत्वाच्च । न दातृत्वं क्षित्यादौ तदभावेऽपि भावात् । आदिशब्देनोदक तेजसोहः । जीवादि- 15 द्रव्याणामवगाहक्रियायाः क्षित्युदकतेजांसि न दातृणि भवन्ति, तदभावेऽपि क्षित्याद्यभावेऽपि जीवादिद्रव्यावगाहक्रियाया भावात् । यत्र क्षित्युदकतेजांसि न सम्भवन्ति तत्रापि देव-सिद्धाद्यात्मनामवगाहक्रिया दृश्यन्ते । यदि च क्षित्यादयोऽवगाहफ्रियाणां 21B कारणं भवेयुस्तदा तास्तत्र कथं नाम स्युः ? तस्मान्नावगाहक्रियादातृत्वं क्षित्यादौ । ___ यद्येवं तर्हि वायौ भविष्यतीति अत्राह-न पवन इति । दातृत्वमिति योगः। 20 जीवादिद्रव्यावगाहस्य दातृत्वं न पवने सम्भवति । गैरीयसाऽतिमहता, पवनेनेति विशेष्यं विभिक्तिव्यत्ययेनामिसम्बध्यते, प्रतिस्खलनात् जीवादिद्रव्यावगाहस्य प्रतिरोधात् । 22A महता हि मरुता गजेन्द्रोऽपि गच्छन् प्रतिरुध्यते किमङ्ग पुनस्तृण-तूलादि पेलवं द्रव्यम् । तथा दृतिमध्यभागवत्तिना वायुना पिण्डीभूतेनाधः प्रपतन्त्यम्भांस्यवष्टभ्यन्ते, १ स्थूलस्थिरार्थसंप्रत्ययः ॥ २ एकस्य स्थूलस्थिरस्य पदार्थस्य अवयविन इत्यर्थः ॥ ३ यत् प्रत्यक्ष स्थिर स्थूल 25 । च वस्तु तन्नाभ्युपेयते यत् क्षणिकं परमाणुस्वभाव तत् प्रत्यक्षं न हीति सर्वशून्यत्वं प्राप्नोतीति भावः ॥ ४ अविरोधमेव भावयति ॥ ५ मत्स्यादीनाम् ॥ ६ जलादि ॥ ७ युगपत् ॥ ८ सर्वावगाहकानाम् ॥ ९ नियतस्य तदबहिर्भावोऽवगाहः ॥ १. धर्माधमर्योः ॥ ११ लोकसंस्थानाकारत्वात् ॥ १२ गरीयसा प्रतिस्खलनात् ॥ 2010_05 Page #212 -------------------------------------------------------------------------- ________________ १४७ 248 आकाशास्तिकायसाधनम् । तद्यदि वायुरवगाहक्रियाया अपेक्षाकारणमभविष्यत्तदा कथमसावस्याः प्रतिबन्धमकरिष्यत् । न हि हेतुरेव विवन्धको युज्यते । तस्मात् पवनेऽपि नावगाहस्य दातृत्वम् । सम्प्रति क्षित्यादीनामन्येषां चावगाहदानाभावे पुष्टं हेतुमाह-सर्वेषामव्याप्यवगाहकत्वाच्च । सर्वेषामुक्तानां क्षित्यादीनामनुक्तानां चालोकतमोधर्माधर्मादीनाम् अव्या पिनामविभूनां सतामवगाहकत्वादवगाहक्रियायाः परिणामिकारणत्वात् । क्षित्युदकतेजो- 5 538 वाय्वालोकतमोधैर्माधर्माः प्रतिनियतदेशावस्थायिनस्ततः कथं सकृत् सर्वात्मनामवगाह क्रियायाः साधारणं कारणं भवेयुः । तथा स्वयमपि चैतेऽवगाहकास्ततोऽमीषामप्यवगाहमानानामपेक्षाकारणेनान्येन भाव्यम् , तथा चानवस्था स्यात् । ननु धर्माधर्मास्तिकायौ व्यापिनौ स्तः, ततस्ताववगाहस्यापेक्षाकारणं भविष्यत इति । उच्यते-यद्यप्येतो व्यापिनी तथापि सकृत् सर्वजीवादिद्रव्याणामवगाहस्य 10 कारणं न भवतः, स्वयमेवावंगाहकत्वात्तदवगाहस्यापि कारणान्तरापेक्षयाऽनवस्था प्रसङ्गात् । स्यादेवम्-न क्षित्यादयो जीवादिद्रव्याणामवगाहस्य कारणम् , किं तर्हि ? मूर्त्तद्रव्याभावः, यत्र हि मूर्त द्रव्यं पुरतो न भवति तत्र जीवादीनामवंगाहो भवति नान्यत्रेति । अत्राप्याह न मूर्त्ताभावे, निरुपाख्यस्य दातृत्वाभावात् । नेति । अवगाहस्य दातृत्वमिति स्मर्यते । जीवादिद्रव्याणामवगाहस्य दातृत्वं न मूर्तानां द्रव्याणामभावेऽवतिष्ठते, निरुपाख्यस्य दातृत्वाभावात् । निरुपाख्यस्य सर्वोपाख्यारहितस्य सर्वशक्तिशुन्यस्य दातृत्वाभावादवगाहदानक्रियाऽनहत्वात् । यदि मृर्तद्रव्याभावोर्थक्रियासमर्थ भावान्तरमेयोच्यते तदा तदाकाशमेवेति नाम्नि विप्रति- 20 पत्तिः । अथ सर्वशक्तिशून्यमवस्तूच्यते तदा कथं तदवगाहदानक्रियां कुर्यात् , वस्तुत्वप्रसङ्गात् । तदवगाहदायकत्वं मूर्नाभावेऽपि नावतिष्ठते, ततः पारिशेष्यादाकाश एवावतिष्ठत इति स्थितम् । __नन्वेवमाकाशस्याप्यवगाहकत्वादन्यदवगाचं कल्प्यताम् , तस्याप्यवगाहकत्वे परमवगाह्यमित्यनवस्था स्यादिति । अत्राह 25 १ अवगाह क्रियायाः ॥ २ पुण्यपाप || ३ पुण्य ॥ ४ पाप ॥ • अत्र एकस्मिन्नेव पत्रे २२-२३-२४ अङ्काः ।। ५ आदिशन्दात् पुद्गल-धर्मास्तिकाया-धर्मास्तिकाया गृह्यन्ते ।। ६ धर्माधर्मास्तिकाययोः ॥ ७ परिणामिकारणम् ।। ८ गमनागमनादिरूपः ॥ ९ न मूर्ताभावे ॥ * 25A पत्रं लिखित्वा [] इति चिन निराकृतम् ॥ १० भभावस्य तुच्छरूपस्य ॥ ११ त्वया ।। 15 25B 26A 2010_05 Page #213 -------------------------------------------------------------------------- ________________ १४८ स्थोपाटीकासहिते व्रव्यालङ्कारे तृतीये प्रकाशे आकाशस्तु व्यापितमत्वादवगाह्य एव । आकाशस्तु व्यापितमत्वात् सर्वद्रव्यापेक्षया महापरिमाणप्रकर्षवस्वादवगाह्य एव द्रव्यान्तरैस्यमवगाह्यते एव, न पुनरसी द्रव्यान्तरं किश्चिदवगाहते । यानि द्रव्याण्याकाशादल्पप्रमाणानि तेषामाकाशोऽवगाह्य उच्यते, तस्य तदपेक्षया महापरिमाण त्वात् । आकाशस्य पुनरन्यद् द्रव्यान्तरं समप्रमाणमधिकप्रमाणं च किश्चिदपि नास्ति, 5 26B ततोऽसौ क्वावगाहताम् । अवधारणेन च मिन्नावगाह्यापेक्षया यदवगाहकत्वं तदेवा काशस्याऽपाक्रियते, स्वात्मापेक्षं तु न निवार्यत एव । तत् आकाशादल्पप्रमाणानि द्रव्याण्याकाशावगाहकानि, आकाशस्तु स्वतोऽतिमहतो द्रव्यस्याभावात् स्वावगाहक एवेति स्थितम् । न चैव सर्वद्रव्याणां स्वावगाहकत्वप्रसङ्गः, असर्वगतत्वात् । न हि किश्चिदसर्वगतं स्वावगाहि दृष्टम् , अश्वादेर्जलाधवगाहकत्वदर्शनात् 'भिन्नदेशत्वाच्च । 10 अन्यथा दुरासनाद्यस्खलितप्रतीतिविरोधः । सम्प्रत्याकाशस्य साधकमनुमानं सूचयनागमं च प्रतिपादयन्नुपसंहरतितत सकृत् सर्वार्थावगाहदातृत्वादागमाञ्चाकाशसिद्धिः । तदित्यादि । तत् तस्मात् सकृदेककालं सर्वार्थावगाहस्य दातृत्वाद्दानाहत्वात् , 27A एतावताऽनुमानमाह, आगमाच्चाप्तपुरुषप्रणीतवचनाचाकाशसिद्धिराकाशस्य प्रमाण- 15 प्रतिष्ठितिः । युगपनिखिलावगाहः साधारणकारणापेक्षः, युगपनिखिलावगाहत्वात् , एकसरःसलिलान्तःपातिमत्स्याद्यवगाहवदिति । आगमस्त्वयम् "आगासत्थिकाए णं भन्ते जीवाणं किं पवत्तइ ? गोयमा ! आगासस्थिकाए जीवदव्वाण अजीवदव्वाण य भायणभूए [भगवतीमत्रे १३।४।२६] इत्यादीति । सम्प्रति मूलसूत्रोपात्तं कायपदमव्याख्यायैव परोपगतं दिगद्रव्यमाकाशद्रव्येऽ- 20 न्तर्भावयितुमाह तत्प्रदेशश्रेणयो दिशः, आदित्योदयापेक्षया पूर्वापरादिप्रत्यय १ आकाशस्तु व्यापितमत्वादवगाय एष ॥ २ आकाशस्य ॥ ३ आकाशस्य स्वावगाहकत्वेऽङ्गीक्रियमाणे सर्वाण्यपि वस्तूनि आत्मानमात्मनवावगाह्य स्थास्यन्ति, किमाकाशाङ्गीकरणेनेति प्रसङ्गः ॥ ४ पृथग्भूतावगाह्मपदार्थाभावे 'भिन्नदेशान्यमूनि' इति प्रत्ययो न स्यात् , किन्तु 'भिन्नान्येव' इति स्यात् ।। ५ 25 भिन्न भिन्ने देशेऽश्व-जले ॥ ६ भिन्न देशत्वानङ्गीकरणे वस्तूनाम् ॥ ७ * अत्र 'ननु स्वं प्रति' इति । अस्पष्टानि पृष्टप्रायाणि टिप्पणाक्षराणि कर्थाञ्चद् भासन्ते । ८ तत् सकृत् सर्वार्थावगाहदातृत्वादागमाशाकाशसिद्धिः ॥ ९ सर्ववस्तूनाम् ॥ १० आधारभूतः ॥ ११ * दयापेक्षपूर्वापरादि' इति मूलादर्श पाठः ।। 2010_05 Page #214 -------------------------------------------------------------------------- ________________ आकाशास्तिकाय साधनम् । १४९ हेतुत्वात् । आत्मनि तु स्वरूपनिबन्धन एव । पूर्वस्यां दिशि द्रव्यमिति व्यपदेशाच्छ्रेणिकल्पनाऽवश्यंभाविनी । परमार्थैकदिग्निमित्तत्वे तु अस्खलितः पूर्वादिप्रत्ययभेदो न स्यात् । तदाकाशप्रदेश श्रेणय एव दिग्व्यवहारनिबन्धनम् । दिति तस्याकाशस्य प्रदेशा निर्विभागा अंशास्तेषां श्रेणयः पद्धतयो दिश: 5 पूर्वाद्या उच्यन्ते । बहुवचनं दिश एकत्वनिषेधपेरम् । पृथक् पृथगनुपचरितप्रत्ययजनकत्वेन हि दश दिशो भवन्ति । कुतः पुनराकाशप्रदेशश्रेणिषु दिशां व्यवहार इति । उच्यते - आदित्योदयास्तापेक्षया पूर्वापरादिप्रत्ययहेतुत्वात् । आदिशब्दादक्षिणादेः 27B परिग्रहः । यस्यामाकाशप्रदेशश्रेण्यामुदयमेत्यादित्यस्तस्यां दक्षिणार्द्धभरतादिस्थितानां पुंसां पूर्वेति व्यवहार:, तेषामेव पूर्वाभिमुखानां प्रदक्षिणभागाश्रितायामाकाशदेशश्रेण्यां 10 दक्षिणेति, आदित्यास्तादान्तायामपरेति, दक्षिणव्यवहार हेतु श्रेणिसम्मुखायां चोत्तरेति, यदिवा यस्यामुत्तरत्यतिशयेनोच्चैर्वर्त्तते आदित्यस्तस्यामुत्तरेति । तदभिमुखायां तु दक्षिणेति । चतसृणां च दिशामन्तरालश्रेणिषु विदिशां व्यवहारः । तत्र पूर्वस्याव दक्षिणस्याश्वान्तराले पूर्वदक्षिणेति व्यवहियते । दक्षिणस्याश्चापरस्याश्चान्तराले दक्षिणापरेति । अपरस्यावोत्तरस्याश्चान्तरालेऽपरोत्तरेति । उत्तरस्याश्च पूर्वस्याश्चान्तराले उत्तर- 15 पूर्वेति । तेषामेवोत्तमाङ्गोपरिभागवय का शदेश श्रेणावृति व्यवहारः । पादतलाधोभागवकाशदेश श्रेणावध इति । पूर्वादीनां चोत्तरान्तानां प्रथमं मध्ये प्रतीपमुत्तरमचत्यादित्य आस्विति व्युत्पच्या प्राची अवाची प्रतीची उदीचीत्यपि संज्ञा भवन्ति । विदिशोऽपि च प्रागवाच्यादिशब्दैरुच्यन्ते । ऐन्द्रयाद्यास्तु संज्ञा इन्द्रादिलोकपालाधि28A ष्ठाननिमित्ताः । तदेवमादित्योदयाद्यपेक्षा काशश्रेणय एव पूर्वाद्या दिश इति । पूर्वादि- 20 दिकसम्बन्धाच्च मूर्त्तद्रव्येषु पूर्वापरादिप्रत्यय विशेषोत्पत्तिर्न तु परस्परापेक्षया, एकतरस्य पूर्वत्वासिद्धावन्यतरस्यापरत्वासिद्धेस्तदसिद्धौ चकतरस्य पूर्वत्वायोगादितरेतरांश्रयत्वादुभयासच्वप्रसङ्गात् । नंनु मूर्त्तद्रव्येषु पूर्वादिप्रत्ययस्या काश देश श्रेणय स्ताव निबन्धनम्, आकाशश्रेणिषु १ तत्प्रदेशश्रेणयो दिशः ।। २ नैयायिक-वैशेषिका एकामेव दिशं मन्यन्ते || ३ '७' [ = विग्रहे 25 सप्तम्यन्तम् ] ॥ ४ '६' [ = विग्रहे षष्ठयन्तम् ] ॥ ५ पुंसाम् || ६ यथासङ्ख्येन ॥ ७ प्राची च सावाची च ॥ ८ कुतः ॥ ९ एकस्य वस्तुनः पूर्वत्वसिद्धौ द्वितीयस्यापरश्वसिद्धिः । द्वितीयस्यापरत्वसिद्धौ प्रथमस्य पूर्वत्वसिद्धिरितीतरेतराश्रयत्वम् || १० आकाशश्रेणिषु यः पूर्वमादित्योदयनिमित्तः पूर्वादिव्यवहारो निर्णीतोऽस्ति स किं दिगन्तरापेक्ष आहो एवमेवेत्यभिप्रायेण पूर्वपक्ष: ॥ 2010_05 Page #215 -------------------------------------------------------------------------- ________________ १५० स्वोपाटीकासहित द्रव्यालङ्कारे तृतीये प्रकाशे पुनः किं निबन्धनमिति । अत्राह-आत्मनि तु आकाशदेशश्रेणीनां पुनः पूर्वादिप्रत्ययः 'स्वरूपनिवन्धन एव, आकाशदेशश्रेणीनां यत् स्वं रूपं तन्निमित्त एव । आकाशश्रेणयो हि स्वस्मिन् परस्मिश्च द्रव्ये पूर्वादिप्रत्ययमुत्पादयितुमलम् , तथा288 भृतस्वभावत्वात् , स्व-परप्रकाशकविज्ञानवत् , स्व-परानुगतप्रत्ययहेतुसामान्यवद्वा । ततो मूर्नद्रव्येष्वाकाशदेशश्रेणिनिवन्धनाः पूर्वादिप्रत्ययाः, आकाशश्रेणिषु पुनः स्वरूप- 5 निबन्धनाः । ननु यद्याकाशदेशश्रेणिषु स्वरूपनिबन्धन एव प्रत्ययः स्यात्तदा प्रत्ययपरावृत्तिन स्यात् । अस्ति चेयम् । तदुक्तम् "प्राग्भागो यः सुराष्ट्राणां मालवानां स दक्षिणः ।" [ ] इति । ततस्तास्वपि मूर्तद्रव्येष्विव कारणान्तरनिबन्धनः पूर्वादिप्रत्ययस्तथा चानवस्थेति । 10 तन, यस्माद्यद्देशावस्थितस्य पुरुषस्य यदाकाशदेशश्रेण्यां यः पूर्वादिप्रत्ययः प्रादु र्भवति न तद्देशावस्थितस्यैव तस्यामेवाकाशश्रेण्यां तस्य प्रत्ययस्य व्यत्ययोऽस्ति । 29A तत् कुतः प्रत्ययपरावृत्तिर्यतः कारणान्तरकल्पनेनानवस्था भवेत् । अन्यदेशस्थस्य तु पुंसः प्रत्ययपरावृत्तिरस्ति । न चासौ दोषाय, पूर्वप्रवृत्तप्रत्ययहेतुभूतायाः श्रेणेः सहकार्यन्तरापेक्षयाऽन्यदेशस्थं पुरुषं प्रत्यन्यप्रत्ययहेतुत्वात् । 15 ननु यथाऽऽकाशदेशश्रेणिषु स्वरूपनिबन्धनः पूर्वादिप्रत्ययो न कारणान्तरापेक्षस्तथा मूर्तद्रव्येष्वपि किं नेष्यते ? किमित्याकाशदेशश्रेणयो दिक्त्वेन कल्प्यन्त इति । अत्राह-'पूर्वस्यामिति । पूर्वस्यां दिशि पृथिव्यादिद्रव्यं वर्तते इत्यमुना प्रकारेण व्यप298 देशाद् व्यवहारदर्शनात् श्रेणिकल्पनाऽवश्यंभाविनी । अवश्यमाकाशदेशश्रेणयो दिक्त्वेन कल्पनीयाः । अयमर्थः-पूर्वस्यां दिशि द्रव्यमिति व्यपदेशस्यान्यथानुपपन्या कश्चित् 20 पदार्थोऽवश्यमाधारविभक्तेः प्रकृतिदिक्त्वेनोपकल्पयितव्यः । स चाकाशदेशश्रेणय एवास्माकं मतेन । एवं च यदि तनिबन्धनो मूर्त्तद्रव्येषु पूर्वादिप्रत्ययो भवेत्तदा को दोषः स्यात् । ऐकंत्र हि पदार्थपरिकल्पनं चेदअसा सोपयोगं तदान्यत्र गतार्थत्वेऽपि न किश्चिदपि शूयते । तस्मादाकाशप्रदेशश्रेणयः स्वपरत्र पूर्वादिप्रत्ययनिबन्धनं दिशः। अपरः पुनः प्राह-एकमेव दिगद्रव्यं व्यापि निरवयवं च, तच्च तत्तत्सहकारि- 25 १ आत्मनि तु स्वरूपानबन्धन एव ।। २ आदित्योदयापेक्ष यदाकाशदेशश्रेणिस्वरूपं तदेव निमित्तं नान्यद् दिगन्तरादि । कोऽर्थः १ आकाशदेशश्रेणिरेवादित्योदयादिविशिष्टा सती पूर्वादिप्रत्ययहेतुरिति ॥ ३ पूर्वादिदिश्वपि ॥ ४ '७' [-सप्तम्यन्त विग्रहे] । यस्याम् ॥ ५ पूर्वादि ।।६ पूर्धस्यां दिशि द्रव्यमिति व्यपदेशाच्छेणिकल्पनाऽवश्यंभाविनी ।। ७ '६' षष्ठयन्तम् ] ॥ ८ कारणम् ।। ९ दिमि ।। १. 'पूर्वस्यां दिशि द्रव्यम्' इति व्यवहारे ॥ ११ दिशां स्वरूपनिवन्धने(नत्वे ?)ऽपि ॥ 30A 30 2010_05 Page #216 -------------------------------------------------------------------------- ________________ आकाशास्तिकायसाधनम् । सबिधानाद्दशानामपि पूर्वादिप्रत्ययानां प्रत्ययीभवतीति । अत्रोच्यते-परमार्थंकदिमिमित्तत्वे तु परमार्थना कृत्रिमेण रूपेण यैका दिक् तनिमित्तत्वे पुनः पूर्वादिबुद्धीनामस्खलितः सर्वदेशपुरुषभावी प्रमाणाबाधितो वा प्रत्ययभेदः पूर्वादिबुद्धीनां नानात्वं न स्यात् । पूर्वादयो हि दश प्रत्ययाः पृथक् पृथक् स्वभावभाजः स्वसंवेदनप्रत्यक्षसिद्धाः प्रतिपुरुषमुदयन्ते । यदि च ते एकनिमित्तोपनीताः स्युस्तदैकस्वरूपा एव 5 संवेघेरन् । एकस्यापि पुनरनेकसहकारिसनिधानतोऽनेकप्रत्ययजनकत्वे सामान्यो30B नेकत्वमपि परिकल्पनीयं न स्यात् । शक्यं हि तत्र वक्तम्-एकमेव सर्वत्र सामान्यं तत्त सहकारिसन्निधानवशतोनानारूपानश्वादिप्रत्ययानुपजनयतीति। तस्मादध्यक्षसंविदितानेकत्वानां पूर्वादिप्रत्ययानां निमिनेनाप्यनेकेन भाव्यम् । ___ सम्प्रत्युपसंहगति-'तत् तस्मादाकाशप्रदेशश्रेणयः एव दिव्यवहारनिबन्धनं पूर्वादि- 10 दिग्व्यवहारस्य निमित्तं भवन्ति । अवधारणेनाधिकस्य दिग्द्रव्यस्य निरास:। आकाशदेशश्रणिग्रहणेन पूर्वादिप्रत्ययानां "ये निनिमित्तत्वमाहुस्तेषां प्रतिक्षेपः। ननु दिगेव निमित्तं 'पैरेनष्टं सङ्केतः पुनरिष्ट एव । तत् कथं निनिमित्तत्वं पूर्वादिप्रत्ययानामिति । 31A तन्न । "पूर्वस्यां दिशि पृथिव्यादय इति प्रत्ययस्याभावप्रसङ्गात् । न ह्या सङ्केत आधारतया प्रतिभाति, बहिर्भूतस्यैव कस्यचित्तथा प्रतिभासनात् । 15 तदेवमाकाशस्य लक्षणं प्रतिपाद्य दिशां च तत्रैवान्तर्भावमभिधाय तद्भेदावाहस च लोकालोकभेदाद् द्वेधा । यद्यपि पूर्वयोगे श्रेणीनां प्राधान्यं तथापि पुंस्त्वान्यथानुपपत्याकाशस्य परामर्शः । स पुनराकाशो द्विप्रकारः-लोकाकाशोऽलोकाकाशश्च । तत्र गति-स्थितिमालोकः । परस्परनान्तरीयका गति-स्थितयो जीव-पुद्गलानामेव । ता यत्राकाशे सन्ति स लोकः । मतुरत्र भूग्नि, तेन जीवपुद्गलानां सर्वा-गति-स्थितयो 20 31B गृह्यन्ते । ततो यावत्याकाशदेशे जीव-पुद्गलानां सर्वा गति-स्थितयो भवन्ति स लोकाकाशः । १ कारणीभवति ॥ २ परमार्थकदिग्निमित्तत्वे त्यस्खलितः पूर्वादिप्रत्ययभेदो न स्यात् ।। ३, ४ '७' [=सतम्यन्तं विग्रहे] ॥ ५ पूर्वादि ॥ ६ अम् [प्रथमावहुवचनम् ] || एकदिग्द्रव्य ॥ ८ दिग्द्रव्यस्य ॥ ९ इष्यमाणे ॥ १० अपरसामान्यस्येत्यर्थः ।। ११ '६' विग्रहे षष्टयन्तम् ] १२ 25 गोत्वाश्वत्वादीनाम् ॥ १३ तदाकाशदेशश्रेणय एक दिग्व्यवहारनिबन्धनम् ॥ १४ बौ[:] !! १५ बौः ॥ १६ पूर्वादिप्रत्ययाः सङ्केतनिमित्ता इत्यपि न वाच्यम् , कुतः १ पूर्वेति ।। १७ पूर्वस्यां दिशि पृथिव्यादय इत्येवरूपे प्रत्यये ।। १८ न हि संकेते पृथिव्यादय इति प्रतीतिरस्ति ॥ १९ - 'भाल्लोका' इति हस्तलिखिते पाठः ॥ २० गतिपूर्वा स्थितिः स्थितिपूर्वा च गतिरिति परस्परनान्तरीयकत्वम् ।। 2010_05 Page #217 -------------------------------------------------------------------------- ________________ १५२ स्थोपझटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे स च लोकालोकभेदाद् द्वेधा । गति-स्थितिमाल्लोकः । तस्य असंख्येयभागादिषु परिणामभेदाजीवानामवगाहः । एकप्रदेशादिषु पुद्गलानाम् । धर्माधर्मयोः कृत्स्ने । तस्येति लोकाकाशम्याऽसङ्ख्येयभागादिषु परिणामभेदात् परिणतिविशेषाजीवानामवगाहो भवति, असङ्खयेयश्चासौ भागवासङ्खयेयभागः, स आदिर्येषां द्वयादीनां ते तथा, तत्रैकस्मि-5 नसङ्खयेयभागे लोकाकाशखण्डे जघन्यत एकजीवस्यावगाहः,कार्मणशरीरानुविधायित्वात् । कश्चित् पुनस्तादृशं खण्डद्वयमाक्रम्य वर्त्तते । कश्चित् त्रीणि ताशि । अपरश्चत्वारीत्यादि यावत् सकललोकाकाशमन्यो व्याप्यावतिष्ठते समुद्घातकाले केवल्येव । यत् पुनरुच्यते 'सर्वदा सकललोकाकाशावगाहिनो जीवाः, तत्समानपरिमाणप्रदेशत्वात् , धर्माधर्मवत्' इति तत् परिणामविशेषेणैव प्रदीपस्येव प्रदेशसंहार-विसर्गकारिणा 10 32A प्रत्याख्यायि । न चैकस्यासङ्खयेयभागस्य द्वयाद्यसङ्खयेयभागानां वाऽसङ्ख्येयप्रदेशत्वाविशेषात् सर्वजीवानां समानोऽवगाहः शङ्कनीयः, असङ्खधेयस्यासङ्खयेयविकल्पत्वात् । अन्यद्धि लोकाकाशकासङ्खयेयभागस्याऽसङ्ख्येयप्रदेशपरिमाणमन्यच्च द्वयाद्यसङ्ख्येयभागानामिति। यः पुनराह-'अनाश्रिता जीवा अमूर्तद्रव्यत्वादाकाशवत्' इति स 'व्योमनि शकुनिः' 15 इत्यबाधितप्रत्ययेनैव प्रतिहतः । शकुनिशरीरमेवात्राधेयं न पुनस्तदात्मेत्यपि मृपोद्यम् , शरीरव्यापित्वादात्मनोऽपि तदाधेयत्वघटनात् । अमूर्तस्यापतनादात्मनो नाधेयत्वमित्यप्यालप्यालम् , अमूर्तस्यापि ज्ञानादेरात्माधारत्वात् । अंत एव चाऽमूर्त्तत्वादाकाशं न कस्यचिदधिकरणमितीयमपि रिक्ता वाचो युक्तिः, न चाधाराधेयतान्यथानुपपत्त्या सर्वाधेयानामाकौशादनन्तरं भावः, समसमयवर्तिभिरपि सलिलादिपरमाणुरूपादिभिर्व्य- 20 भिचारात् । तत्रापि पूर्वापरीभीवाभ्युपगमे नित्यत्वहानिरिति यत् किश्चिदेतदिति । १ तस्य असंख्येयभागादिषु परिणामभेदान्जीवानामवगाहः ॥ २ कार्मणशरीरं हि जघन्यतोऽपि लोकाकाशकाऽसंख्येयभागप्रमाणमेव भवति । न तु हीनम् । जीवश्च तद् व्याप्यैव तिष्ठति । इति जघन्यतोऽपि असंख्येयभागावगाह उक्तः ॥ ३ लोकाकाशसमानं परिमाणं येषाम् एवंभूताः प्रदेशाः येषां जीवानाम् ।। ४ कोऽर्थः ? लोकोऽपि असंख्यातप्रदेशो जीवा अपि असंख्यातप्रदेशा इति कृत्वा समानपरिमाणत्वम् ।। ५ 25 उच्यते ।। ६ रवान्ता एव निरालम्बना एव सन्तीत्यर्थः ।। ७ व्योम ॥ ८ आधेयत्वम् ॥ ९ अमूर्तस्यात्मन आधारवादेव ।। १० अमूर्तस्यात्मनो ज्ञानं प्रति अधिकरणत्वादेव ॥ ११ जीवादीनाम् ॥ १२ आधारभूतात् ।। १३ तदनन्तरं सर्वाधेयानां भावः सत्तेत्यर्थः ॥ १४ आदिशन्दात् पृथ्वीपरमाणुगतं परमाणुत्वं गृह्यते ॥ १५ पश्चादावः, कोऽर्थः ? पूर्वमाधारेण भवितव्यं पश्चादाधेयेनेति भावः ।। 2010_05 Page #218 -------------------------------------------------------------------------- ________________ आकाशास्तिकायसाधनम् । १५३ 'एकप्रदेशादिषु पुद्गलानामिति, तस्येति परिणामभेदादित्यवगाह इति चानुवर्त्तते । लोकाकाशस्यैकप्रदेशादिषु पुद्गलानाम् अणु-स्कन्धभेदानां परिणामभेदादवगाहो भवति । एकश्चासौ प्रदेशश्च स आदियेषां द्वयादिप्रदेशानाम् । तत्र लोकाकाशस्यैकस्मिन् 328 प्रदेशे सङ्ख्थेयेषु प्रदेशेष्वसङ्खयेयेषु च पुद्गलानामवगाहः । यथा हि लोकाकाशस्यैक प्रदेशे एकस्य परमाणोरवगाहो निर्वाधस्तथा द्वयादिसङ्ख्यासङ्खथेयानन्ताणुस्कन्धानामपि 5 परमसौक्ष्म्यात् । द्वयादिप्रदेशेषु च यथैकत्वपरिणामनिरुत्सुकानां द्वयादिपरमाणूनामवगाहस्तथा व्यादिसङ्खोया-ऽसङ्खधेया-ऽनन्तपरमाणुमयस्कन्धानामपि तादृशसूक्ष्मपरिणामात् । एवं व्यादिष्वपि वाच्यम् । न च पुद्गलस्कन्धानां तादृशः सूक्ष्मः परिणामो न सिद्धः, 33A स्थूलानामपि शिथिलावयवकसिपिण्डादीनां निबिडावयवदशायां सौक्षयदर्शनेन कूष्माण्ड-मातुलुङ्ग-विल्वा-ऽऽमलक-बदर-मुद्ग-सर्पप-केशाग्रेषु सौम्यतारतम्यदर्शनेन च 10 क्वचित् कार्मणस्कन्धादिषु परमसौक्ष्म्यानुमानात् , परममहत्त्वतारतम्यदर्शनात् क्वचित परममहत्त्वानुमानवत् । ततो यदप्युच्यते "यद् बहुप्रदेशं तन्नाल्पक्षेत्रे तिष्ठति, यथा समुद्रोदकं कुम्भक्षेत्रे, बहुप्रदेशाश्वासङ्ख्यातादिप्रदेशाः स्कन्धाः" [ ] इति तदपि न किश्चित् । अनेकप्रदीपंप्रकाशबहुप्रदेशैरल्पप्रदेशापवरकादिक्षेत्रावस्थायिभिव्यभिचारादिति । 15 धर्मेति । कृत्स्न इति सप्तम्यन्तपैदेसामानाधिकरण्यात् तस्येति पदं षष्ठयन्तमपि सप्तम्यन्तं सदत्रानुवर्ण्यते । तैस्मिल्लीकाकाशे कृत्स्ने निःशेषे धर्माधर्मास्तिकाययोरव33 गाहो भवति । कृत्स्न इति वचनाल्लोकाकाशैकदेश एव धर्माधर्मयोरवगाहो निरस्तः। न हि लोकत्रयवत्तिनां पदार्थानां सर्वेषां गतिपरिणामिनां स्थितिपरिणामिनां च युगपद् गति-स्थित्युपग्रहो धर्माधर्मयोरेकदेशवर्तिनोः सम्भवति, अलोकाकाशेऽपि तद्गति- 20 स्थितिप्रसङ्गात् । ततो लोकाकोर्श एव सर्वेषां गच्छतां तिष्ठतां च पदार्थानां गतिस्थिती 'इच्छता धर्मा-ऽधर्मयोः कृत्स्ने लोकाकाशेऽवगाहोऽभ्युपगन्तव्यः । १ जीवानामवगाहः कथितः । सम्प्रति पुद्गलानां कथ्यते ॥ २ एकस्य परमाणोरेकस्मिन्नेव प्रदेशेऽवगाहो न तु द्वयादिके प्रदेशे इति तात्पर्यम् || ३ द्वथादयश्च ते प्रदेशाश्च ॥ ४ रहितानाम् ॥ ५ द्वयोः प्रदेशयोद्वर्यादिपरमाण्यवगाहमणनेनेव द्वयणुकस्कन्धस्य चरितार्थत्वात् त्र्यादीत्युक्तम् ॥ ६ व्यादिष्वपि प्रदेशेषु चतुरादि- 25 परमाणुमयस्कन्धानामवगाह इति वाच्यम् , न तु व्यादिपरमाणुमयस्कन्धानाम् , पूर्वोक्तयुक्त्या गतार्थत्वात् ।। ७ अवस्थायाम् ।। ८ कृत्वा ॥ ९ सूक्ष्मपरिमाणतारतम्यं वचिद् विश्रान्त परिमाणतारतम्यत्वात् महत्परिमाणवत् ॥ १०, ११ '६' [-विग्रहे षष्ठयन्तम् ] ॥ १२ धर्माधर्मयोः कृत्स्ने ॥ १३ '३' विग्रहे तृतीयान्तम् ] ॥ १४ लोकस्य ॥ १५ * तस्मिल्लोका इति हस्तलिखिते पाठः ॥ १६ ६' [विग्रहे षष्ठयन्तम् ] || १७ जीवादिपदार्थानाम् ।। १८ '७' [=सप्तम्यन्तम् ] || १९ भवता ॥ २० '६' [-षष्ठयन्तम् ] | 30 2010_05 | Page #219 -------------------------------------------------------------------------- ________________ स्पोपाटीकासहिते व्रज्यालङ्कारे तृतीये प्रकाशे अलोकोऽन्यः । न सतामात्मादीनामभावोऽनात्मा । गुणादयश्च द्रव्यवृत्तयः । परिशेषाद् द्रव्यमनन्तं नभः । अलोकोऽन्य इति । तस्माल्लोकाकाशादन्य आकाशोऽलोकः। यत्राकाशे जीवपुद्गलानां गति-स्थितयो न भवन्त्यसावलोकः । ननु लोकादन्यस्य कस्यचिदप्यभावात् 34A कथमलोको वस्तूच्यत इति । तदत्रालोकस्य वस्तुत्वसाधनाय प्रस्तावनामाह-'नेति, 5 न तावत् सतां वस्तुभूतानामात्मादीनामात्मप्रभृतीनां पञ्चानामपि द्रव्याणामभावोऽनात्मा निःस्वभावो युक्तः । आत्मादीनां पञ्चानामपि द्रव्याणामभावस्तावदङ्गीकर्तव्यः । वस्तूनां चाभावो वस्त्वेव भवति, नीरूपस्याभावस्यासम्भवात् । अन्यथा वस्तुनोऽसत्त्वप्रसङ्गः । ननु भवत्वात्मादीनां सतामभावो वस्तु, स पुनराकाश एवेति कथम् , गुणादीना- 10 मपि सम्भवादिति । उच्यते-गुणादयश्च द्रव्यवृत्तयः । आदिशब्दात् कर्म-सामान्य परिग्रहः । आत्मादिद्रव्याणामभावो गुण-कर्म-सामान्यादिरूपः कल्पयितुं न शक्यो गुणादीनां द्रव्यवृत्तित्वात् , द्रव्याभावस्य च विवक्षितत्वात् , आधाराभावे आधेयाना34B मसम्भवात् । यतश्च गुणादयो न सम्भवन्ति जीवादिद्रव्याणां लोकाकाशस्य चाभावो विचारयितव्यतया प्रस्तुतोऽतः परिशेषादुद्धस्तिन्यायेनात्मादीनामभावो द्रव्यं 15 द्रव्यरूपः सच्चादिगुणपर्यायवच्चात् , तत् पुनरनन्तमन्तरहितं नम आकाशम् । एवं चालोकः परिशेषानुमानादाकाशद्रव्यरूपः सिद्धः । ननु यदागमानुमानाभ्यां परिच्छेद्यं सर्वज्ञधीगम्यं च वस्तु तत् सान्तमेव दृष्टं यथा घटादयस्तथाभूतं चालोकाकाशमतः कथमनन्तं स्यादिति । तदयुक्तम् , वेदेश्वरपुरुषाणामपि सान्तत्वप्रसङ्गात् । तेऽपि हि त्वन्मतेनागमादिगम्या भवन्ति न 20 पुनः सान्ताः, कालापेक्षयाऽनन्तत्वात् । प्रमाणस्य हि यथावस्तुपरिच्छेदनस्वभावत्वा दनन्तस्यानन्तत्वेनैव परिच्छेदनं यद्यसङ्ख्यातादेस्तथात्वपरिच्छेदवत् स्यात् को विरोधः 35A स्यात् । १ न सतामात्मादीनामभावोऽनात्मा !! २ परमार्थवृत्त्या । शाब्दिकानां तु शान्दवृत्त्या प्रसज्येऽथे(१) अभावोऽवस्तु । बौगिका अभावा नाभिप्रेता अस्माकं विशेषतो यतोऽत्यन्ताभावोऽपि वस्वेव शशशृङ्गादीनां 25 समवायादिनिषेधात् ॥ ३ अभावस्य नीरूपत्वे सति !! ४ गुणादीनाम् ॥ ५ परिशेषाद् द्रव्यमनन्तं नभः ।। ६ द्रध्यरूपोऽभाव इत्यर्थः ॥ ७ सपर्यन्तम् ॥ ८ यथा आकाशं व्यापकरवेनानन्तं तथा वेदादयो न हि, किन्तु सर्वस्मिन्नपि कालेऽविनश्वरत्वेनानन्ताः ॥ ९ असंख्यातादित्वेन || 2010_05 Page #220 -------------------------------------------------------------------------- ________________ आकाशास्तिकायसाधनम् । तदेवं धर्मा-ऽधर्मा-ऽऽकाशानां लक्षणमभिधाय त्रयाणामप्येकं धर्ममभिदधाति-- धर्मादीनि एकद्रव्याणि, अक्रियाणां सर्वत्र एककार्योपलम्भात् , अचेतनानाममूर्तद्रव्यत्वेन वा । अमूर्तत्वं त्वपुद्गलरूपत्वादिति । धर्मादीन्येकद्रव्याणि । मूलसूत्रोपात्तद्रव्यपञ्चकमध्याद्धर्मादीनि धर्मास्तिकाया- 5 ऽधर्मास्तिकाया-ऽऽकाशास्तिकायद्रव्याण्येकव्यक्तिकानि । धर्मादयः प्रत्येकमेकव्यक्तिका न पुनर्जीव-पुद्गलद्रव्यवदनेकव्यक्तिका इत्यर्थः । एकशब्दः सङ्ख्यावचनः, तत्सम्बन्धाद् द्रव्यस्यैकवचनप्रसङ्गे इति चेत् , न, धर्माद्यपेक्षया बहुत्वघटनात् । एक 358 च तद् द्रव्यं चैकद्रव्यम् , एकद्रव्यं चैकद्रव्यं चैकद्रव्यं चैकद्रव्याणीति धर्माद्यपेक्षया वहुत्वं न विरुध्यते । प्रस्तावाद् द्रव्यावगमाल्लाघवाच्च 'एकैकम्' इत्येवास्त्विति चेत्, 10 न, द्रव्यशब्दस्य द्रव्यापेक्षयैकत्वख्यापनार्थत्वात् पर्यायापेक्षया ह्यनेकत्वाभ्यनुज्ञानात् । धर्मादीनीत्यभिधानाजीव-पुद्गलानामनेकद्रव्यत्वमेव, अन्यथा जीवादीनीत्यभिदधीत। ___ कथं पुनरेकद्रव्यत्वममीषामिति । उच्यते-अक्रियाणां गमनक्रियारहितानां सर्वत्र देशे काले चैककार्योपलम्भादेकस्य तुल्यस्य कार्यस्य गतेः स्थितेरवगाहस्य च 36A दर्शनात् । धर्मा-ऽधर्मा-ऽऽकाशानां हि सर्वत्रकमेव कार्य गति-स्थित्यवगाहदातृत्वलक्षणं 15 दृश्यते । अथ चैतानि गमनक्रियाशून्यानि देशाद् देशान्तरं गन्तुं न शक्नुवन्ति, तस्मादेकद्रव्याण्येव । अयमर्थः-यदकैम्पं सर्वत्र तुल्यकार्य तदेकव्यक्त्येव, यथाकाशम् । समानजातीयाः पुद्गलव्यक्तय ऐककार्या भवन्ति न पुनरेकगव्याणि इत्यक्रियाणामित्युक्तम् । ता हि गमनक्रियावत्यः । तथा मुक्तिक्षेत्रमधिष्ठिता अप्यात्मानो गतिशून्या भवन्ति, न पुनरेकद्रव्याणि, इत्येककार्योपलम्भादित्युक्तम् । न हि तेषां 20 सर्वत्रकं कार्य किञ्चिदप्युपलभ्यते । स्यादेवम्-नानाप्रदेशत्वौद्धर्मादिद्रव्याणां धरौंदिवानाद्रव्यत्वम् । तथा च १ कथम् 'एकद्रयाणि' इत्युक्तम् ॥ २ 'धर्मादीनि एकैकम्' इत्येव सूत्रमस्तु ॥ ३ 'धर्मादीनि' इति पदप्रतिपादनात् ।। ४ अभियाण सर्थ एककार्योपलम्भात् ॥ ५ अक्रिय सत् ॥ ६ देशे काले वा।। ७ विवादपदानि धर्मादीनि एकव्यक्तिकानि अकम्पानां सतां तुल्यकार्यत्वात् ॥ ८ काश्चित् पुद्गलव्यक्तयो हि 25 एकमचित्तमहास्कन्धलक्षणं सर्वदेशभावि कार्दमारभन्ते, न च ता एकद्रव्याणि ॥ ९ एक कार्य स्कन्धलाणम् ॥ १० देशे काले वा ।। ११ धर्मादीनि नानाध्याणि नानाप्रदेशत्वाद् यथा घटादयः ।। १२ कृष्णपाण्डुरादिभेदेन ज्याया नानाद्रभ्यत्वम् ।। १३ अनेक ॥ 2010_05 Page #221 -------------------------------------------------------------------------- ________________ स्वोपाटीकासहित द्रव्यालङ्कारे तृतीये प्रकाशे प्रेतिलाया अनुमानबाधेति । तन्न । एकद्रव्येणाकाशेन व्यभिचारात् । अस्य च 36B नानाप्रदेशत्वं पुरतः प्रसाधयिष्याम इति नानुमानवाधिता प्रतिज्ञा । अमुना च योगेन नाकाशस्यैकद्रव्यत्वं साध्यते विप्रतिपच्यभावात् , किं तर्हि ? धर्माधर्मयोरेव । यत् पुनस्तस्यापि प्रतिज्ञासूत्रे उपादानं तत् स्वरूपमात्रकथनपरमेव । एवमुत्तरयोगेऽपि । एकद्रव्यत्वसिद्धथै हेत्वन्तरमप्याह-अचेतनानां सदापि चेतनासम्बन्धरहितानां 5 सतां धर्मादीनाममूर्त्तद्रव्यत्वेन वाऽमूर्तद्रव्यत्वाद्वा हेतोरेकैद्रव्यत्वम् । यत् सर्वदापि चेतनासम्बन्धशून्यत्वे सत्यमृतं द्रव्यं तदेकद्रव्यमेव यथाकाशम् , धर्माधर्मास्तिकायौ च सर्वदाऽप्येवंभूतावेव । अमूर्तद्रव्यत्वमात्मनामप्यस्तीत्यचेतनानामिति कृतम् । ननु मुक्तात्मनामपि चेतनाराहित्यं परेषां मतेनास्ति तत् कथं न व्यभिचार इति । 37A तन । कालत्रयेऽपि चेतनाशून्यत्वस्य विवक्षितत्वात् , मुक्तात्मनां च संसार्यवस्थायां 10 लब्धचेतनासम्बन्धत्वात् । अचेतनत्वादित्येतावत्युच्यमाने पुद्गलेव्यभिचारः स्यादित्यमूर्तद्रव्यत्वादित्युक्तम् । अमूर्त्तत्वं त्वपुद्गलरूपत्वादिति । अमूर्त्तत्वं तु धर्मादीनाममूर्तत्वं पुनरपुद्गलरूपत्वात् पुद्गलस्वभावत्वाभावात् । यत् पुद्गलस्वभावं न भवति तदमूर्तमेव यथात्मा । अपगलत्वं च धर्मादीनां स्पर्श-रस-गन्ध-वर्णानां पुद्गललक्षणानामभावात् । न 15 चाश्रयसिद्धो हेतुः, धर्मादीनां पूर्वमेव साधितत्वादाकाशे विप्रतिपन्यभावाच्च । एकद्रव्यत्वेऽमूर्तत्वे च धर्मादीनां सिद्धे वैभवमपि समसैल्सीत् , अचेतनामूर्तकद्रव्यस्य 378 वैभवनान्तरीयकत्वात् 'इति'करणो जीवादिद्रव्याणां परस्पगसाधारणस्वरूपवक्तव्यतापरिसमाप्त्यवद्योतकः । सम्प्रति पूर्वोदितमर्थ सङ्केपेण सङ्ग्रह्णातियेयं गतिः स्थितिर्वा द्रव्याणामन्यकारणायोगात् । धर्माधर्मकृते ते अवगाहो व्योमहेतुस्तु ।। इति सङ्ग्रहश्लोकः । १ 'यदकम्प सर्वत्र तुल्यकार्य तदेकव्यक्ति एव' इत्येवंरूपायाः ।। २ एकद्रव्यस्वरूपायाः ।। ३ व्याप्तिर्हि उभयसिदा भवति, अस्मदीये हि मते आकाशं नानाप्रदेश च एकद्रव्यं चेति हेतोर्व्यभिचारः ॥ ४ धर्मादीना- 25 मेकद्रव्यत्वलक्षणा ॥२ सत्रेण ॥ आकाशस्य ॥ ७ अचेतनानाममर्तद्रव्यत्वेन वा ॥ ८ ध्यासितानि धर्मादीनि एकद्रव्याणि, सर्वदापि अचेतनत्वे सति अमूर्तद्रव्यत्वात् || ९ नैयायिकादीनाम् ।। १० हेतोः ॥ ११ अत एव सर्वदेति कृतमनुमाने ।। १२ सदापि अचेतनरवे सति अमूर्तद्रव्यत्वात् ।। 20 2010_05 Page #222 -------------------------------------------------------------------------- ________________ आकाशास्तिकायसाधनम् । 'येयमित्यादि । येयमिति प्रत्यक्षनिर्देशः । जीवपुद्गलद्रव्याणां या इयं गतिः स्थितिर्वा प्रत्यक्षतो दृश्यते धर्माधर्मकृते ते इत्युत्तरेण योगः । अन्यकारणायोगादन्यस्य क्षित्यादः कारणस्य पूर्वप्रपश्चितन्यायेनाघटनात् । अवगाहो व्योमहेतुस्त्विति । तुशब्दस्य व्यवहितः सम्बन्धः । द्रव्याणामवगाहः पुनर्योमहेतुराकाशकारणकोऽन्यकारणायोगादेव । कायः प्रदेशबाहुल्यम् । एकजीव-धर्मा-ऽधर्माणां सकृत्सर्वमूर्ताभिसम्बन्धार्हत्वात् सदेशत्वम् । अन्यथाऽणोरिव तन्न स्यात् । सदेशत्वेन कथञ्चिदनित्यत्वमप्यभिमतम् । देशाश्चासंख्येयाः, लोकाकाशव्याप्तियोग्यत्वादिति । 38A तदेवं मूलसूत्रोपात्तं द्रव्यपञ्चकं स्वरूपभेदैग्व्यिाय कायपदं व्याचष्ट-कायः प्रदेश- 10 बाहुल्यम् । कायशब्देन प्रदेशानामवयवानां बाहुल्यं बहुत्वमुच्यते, प्रत्येकं बहुप्रदेशानि जीवादिद्रव्याणि । चीयत इति कायः सङ्घातः । जीवादयः काया इव कायाः । यथा घटादयोऽवयववाहुल्यात् काया इत्युच्यन्ते तथा जीवादयोऽपि, अवयववाहुल्यस्याविशेषात् । कथं पुनर्ज्ञायते जीवादिद्रव्याणि सदेशानीति तत्र तावजीव-धर्मा-ऽधर्माणां 15 सदेशत्वं साधयति-'एकेति । एक वस्य धर्मस्याधर्मस्य च सकृदेककालं सर्वैर्मर्तव्यै योऽभिसम्बन्धस्तत्राऽर्हत्वाद्योग्यत्वात् सदेशत्वं सावयवत्वम् । निष्प्रदेशत्वेऽपि नानाजीवैः 38B सकृत्सर्वमूर्ताभिसम्बन्धो भवेदित्येकविशेषणम् । एकस्य जीवस्य सकृत्सर्वमूर्ता भिसम्बन्धाहत्वादित्यर्थः । जीवानां समुद्घातकाल एव सकृत्सर्वमूर्ताभिसम्बन्धो न सर्वदेत्यर्हग्रहणम् , कायमात्रप्रमाणावस्थायामपि लोकपूरणयोग्यताया विद्यमानत्वात् । 20 तथाहि-एको जीवो धर्मास्तिकायोऽधर्मास्तिकायश्च युगपदखिलैमूर्तद्रव्यैरमिसम्बध्यते । यदि च निरंशः स्यात् तदा कथमेतत् सङ्गच्छेत, एकदेशस्थेनाभिसम्बद्धानामत्यन्तसानिध्यप्रसङ्गात् । तस्मात् सकृत्सर्वमूर्तद्रव्याभिसम्बन्धार्हत्वान्यथानुपपन्या जीवादीनां सदेशत्वमेव । १ येयं गतिः स्थितिर्धा द्रव्याणामन्यकारणायोगात् । धर्माधर्मकृते ते अवगाहो व्योमहेतुस्तु ।। 25 इति समाहश्लोकः ॥ २ संघाताः ।। ३ संघातरूपत्वात् ।। ४ एकजीवधर्माधर्माणां सकृत् सर्वमूर्ताभिसम्बन्धाहत्वात् सदेशत्वम ॥ ५ निष्प्रदेशत्वेऽपि जीवस्याङ्गीक्रियमाणे इत्यर्थः ॥ ६ देहमात्र ॥ ७ जीवादिना[s]ध्यापकेन ।। ८ वस्तूनाम् ॥ ९ एकरवप्रसङ्गात् ।। १० कुतः १ अंशाभावेन दूरादिव्यपदेशाघटनात् ॥ 2010_05 Page #223 -------------------------------------------------------------------------- ________________ स्थोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे 'अन्यथेति । यदि जीवादीनां सदेशत्वं नेष्यते तदाऽणोरिख परमाणोरिव तत् सकृत्सर्वमूर्ताभिसम्बन्धाहत्वं न स्यात् । यद् द्रव्यांश निरंशं न तत् सकृत्सर्वमूर्ता394 भिसम्बन्धाहं यथा परमाणुः, जीवादयश्च सकृत्सर्वमूर्ताभिसम्बिधार्हास्तस्माद सदेशा एव । मुख्यप्रदेशाभावादुपचरिता एव जीवादीनां प्रदेशा इति चेत् । नन्वयमुपचारो 5 विचारचणानां विपश्चितां निनिवन्धनो वक्तं न युक्तः । काण्डपटादौ सप्रदेशत्वं एवं संकृत्सर्वमूर्ताभिसम्बन्धाहत्वं दृष्टं मनिवन्धन मिति चेत् । ननु यदि काण्डपटदृष्टान्तेनैव सकृत्सर्वमूर्ताभिसम्बन्धाहत्वं जीवादीनां निरंपचरितानामेव प्रदेशानां निबन्धनं भवेत्तदा किं भवतां करतलाद् यायात् ? यदि जीवादीनामुपचरिताः प्रदेशाः 39B स्युस्तदा कथमिव मुख्यप्रदेशसाध्या सकृत्सर्वमूर्ताभिसम्बन्धाहत्यक्रियां कुर्युः ? न 10 हि प्रकाशकत्वेनोपचरिततपनत्वः सुधादीधितिस्तपति । अथोपचरिता अपि मुख्यक्रियानिबन्धनं भवन्ति तदा काण्डपटेऽपि प्रदेशा उपचरिता एव स्युः । अथ क्वचिद् मुख्यत्वे सत्युपचारोऽन्यत्र प्रवर्तत इति मतम् , तदा जीवादिषु मुख्याः प्रदेशाः काण्डपटादौ पुनरूपचरिता इत्यपि प्रामोति, सकृदनेकमूर्ताभिसम्बन्धाहत्व स्योभयत्राप्यविशेषात् । तस्मात् सकृदनेकमूर्ताभिसम्बन्धाहत्वाजीवादीनां काण्डपटा- 15 40A दीनामिव मुख्यप्रदेशवचम् ।। ननु यत् सावयवं तत् पटादिबदनित्यम् , सावयवाश्च जीवादयः, तथा च तेऽप्यनित्या एव स्युरिति । अत्राह-संदेशत्वेन सावयवत्वेन कथञ्चिन्न सर्वथाऽनित्यत्वमपि जीवादीनामस्माकं सम्मतम् । वयं हि मन्यामहे सर्वद्रव्याणां कथञ्चिदनित्यत्वम् । ततः सप्रदेशत्वेन जीवादीनामनित्यत्वप्रसङ्गो न नः सिद्धान्तक्षतिकरः । 20 तदेवं जीवादीनां सदेशत्वं प्रसाध्य देशसङ्ख्यामाह-देशाश्चासङ्ख्येयाः । एकजीवधर्मा-ऽधर्माः सदेशाः, देशाः पुनस्तेषां प्रत्येकमसङ्ख्यया भवन्ति । लोकाकाशव्याप्तियोग्यत्वात् । जीवादयो हि परिपूर्णमपि लोकाकाशं युगपदात्मना व्याप्तुमीशते, लोकाकाशं च पुरः प्रतिपादयिष्यमाणन्यायादसङ्खयेयप्रदेशम् , अतस्तेऽपि तथैव, 40B असङ्खयेयप्रदेशस्य सङ्खयेयप्रदेशाप्तुमशक्यत्वात् , न हि परमाणुर्विशालां शिला 25 स्थगयितुमलम् । १ अन्यथाऽणोरिव तन्त्र स्यात् ।। २ भावांशव्यवच्छित्त्यै ।। ३ परो जीवादिषु उपचारस्य निबन्धनं दर्शयितुमाह-काण्डपटादी प्रतिसीरादौ ॥ ४ '७' [सप्तम्यन्तम् ] ॥ ५ सति ॥ ६ जीवादिष्वपि सकृत्सर्पमूर्ताभिसम्बन्धाहत्वमेव सप्रदेशस्वोपचारस्य निबन्धनमस्त्वित्यर्थः ॥ ७ काण्डपटादि प्रति सम्भवढ्यापेक्षया सर्वशन्दो व्याख्येयः ॥ ८ उपचारस्य ।। ९ जीवादीनां ये निरुपचरिता: प्रदेशास्तेषां निबन्धनं यदि 30 भवेदिति ॥ १० अधिकम् ।। ११ सदेशत्वेन कथञ्चिदनित्यत्वमप्यभिमतम् ॥ 2010_05 Page #224 -------------------------------------------------------------------------- ________________ आकाशास्तिकायसाधनम् । आकाशोऽपि सदेशः, सकृत्सर्वमूर्ताभिसम्बन्धाहत्वात् । अन्यथा सर्वावगाहिनामेकदेशत्वम् , एकदेशावगाढानेकपुद्गलवत्। एकत्रैव चाधेयस्वरूपभावा-ऽभावौ स्याताम् , विभागादयश्च कस्यचिन्न स्युः । नन्वाकाशस्य प्रदेशवच्चमेवाऽसिद्धमतः कथं तदेकदेशस्य लोकाकाशस्यासकथय- 5 प्रदेशवत्वेन जीवादीनां तथाभावो भवेदिति । अत्राह-आकाशोऽपीति आकाशध्वनिः पुनपुंसकः । आकाशमपि सप्रदेशमेव, सकृदेककालं सर्वमूर्त्ताभिसम्बन्धार्हत्वात् अलोकाकाशः सम्बन्धाई एव न पुनः सम्बद्ध इत्य हग्रहणम् । यद्यवं लोकाकाशस्य सङ्ग्रहो न प्रामोति, तस्य साक्षात् सम्बद्धत्वेनाहत्वाभावात् । न । तस्यानहत्व शङ्काया एवाभावात् । न हि यो यत्रार्हो न भवति स तत् कार्यमुत्पादयितुं पदुः। 10 41A आकाशं हि युगपदखिलमूर्द्रव्यैः सहाभिसम्बध्यते । ततस्तदपि सप्रदेशमेव । अन्यथेति । यदि सकृत्सर्वमूर्ताभिसम्बन्धयोग्यत्वेऽपि व्योम्नः सप्रदेशत्वं न स्यात्तदा सर्वावगाहिनां सर्वेषामप्यवगाहवतामेकदेशत्वं स्यात् । एकदेशावगाढानेकपुद्गलवदिति साधर्म्यनिदर्शनम् । यथा हि परिणामविशेषादेकदेशे निरंशे बहवोऽपि पुद्गला अवगाहमाना एकदेशावगाहिनोऽमी इति व्यपदेशमश्नुवते तथा यदि 15 सर्वाणि मूर्त्तद्रव्याण्याकाशे निरंशेऽवगाहेरंस्तदेकदेशान्यमूनीति व्यपदेशमश्नुवीरन् । न चैवमस्ति । तस्मात् सांशमेवाकाशम् । किञ्च, यद्याकाशं निरंशं स्यात्तदा एकत्रैव चाधेयस्वरूपभावाभावौ स्याताम् । एकत्रैव च देशे काले चाऽऽधेयस्वरूपभावाभावौ स्याताम् । निरंशाकाशवादाग्रहग्रह418 गृहीतानां हि मतेन यदेवाकाशमुजयन्यामयोध्यायामपि तदेव, ततश्वीजयनीपरिच्छिन्ने- 20 व्योमनि यो घटादिरवजगाहे तस्य यद्यप्ययोध्यापरिच्छिन्ने व्योमन्यभावस्तथापि भावाभावौ युगपदकभाविनावेव, उज्जयनीसम्बद्धस्यैवाकाशस्याऽयोध्ययाप्यभिसम्बन्धात् । न केवलमेकत्रैवाधेयस्वरूपभावाभावौ स्याताम् । तथा विभागादयश्च कस्यचिन्न स्युः । आदिशब्दात संयोग-कर्म-परत्वा-ऽपरत्व-पृथक्त्वादिग्रहः। श्येनेन हि स्थाणोः संयोगो विभागश्चान्यतरकर्मजः, तेत्रोत्पन्न कर्म स्वाश्रयं 25 42A श्येनं तदाकाशदेशाद् वियोज्य स्थाण्याकाशदेशेन संयोजयति ततो वा विभज्याकाश १ आकाशोऽपि सदेशः ॥ २ सकृत् सर्वमूर्ताभिसम्बन्धात्वात् ॥ ३ सम्बद्धत्वादेव ॥ . अन्यथा सर्वावगाहिनामेकदेशत्वम् ।। ५ श्येने ॥ ६ गत्यादिकम् ॥ ७ पूर्वसम्बदाकाश ।। 2010_05 Page #225 -------------------------------------------------------------------------- ________________ १६० स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे देशान्तरेण संयोजयतीति प्रतीयते । न चाकाशस्य देशाभावे एतदुपपद्यते, स्थाणुश्येनयोः सर्वदाऽप्यभिन्न देशत्वात् । एतेन मेपयोरुभयकर्मजः संयोगो विभागचाकाशस्य निरंशत्वे न घटत इति निवेदितं भवति । तथा व्योम्नो निरंशत्वे कर्माऽपि न घटामटाट्यते, तस्य देशाद्देशान्तरप्राप्तिहेतुपर्यायरूपत्वेन व्यवस्थापितत्वात् देशान्तरस्य च कस्यचिदभावात् । अत एव पदार्थानां परत्वा-ऽपरत्व-पृथक्त्वाद्यनुपपत्तिरवधार्या । 5 तेद् विभागादीनभ्युपगच्छता भवताऽऽकाशमंशवदभ्युपेयम् ।। अत्र कश्चिदाह-"निरंशमाकाशं, सर्वजगद्वथा पित्वात् , यत् पुनर्न निरंशं न तत्तथा दृष्टं यथा घटादि, सर्वजगद्वयापि चाकाशम् , तस्मानिरंशम्" [ ] इति । 42B तत्र, हेतोविरुद्धत्वात् । न हि येनेव भागेन विन्ध्यसम्बद्धमाकाशं तेनैव हिमवताऽपि तयोरेकदेशत्वप्रसङ्गात् , अतः सर्वजगद्वथापित्यादिति हेतुः सांशत्वमेव साधयति । 10 अनुमाना-ऽऽगमबाधितत्वेन हेतोः कालात्ययापदिष्टत्वाच । सांशमाकाशम् , 'द्रव्यत्वे सति संकृदशेषभिन्नदेशद्रव्यसम्बद्धत्वात् । ___ यदप्युच्यते-"निरंशमाकाशं सदाऽवयवानारभ्यत्वात् परमाणुवत्" [ ] इति, तदप्यनेनेव प्रत्याख्यायत, हेतोः कालात्ययापदिष्टत्वस्य तुल्यत्वात् । अपि च, यदि सर्वथा सदाऽवयवानारभ्यत्वं हेतुस्तदाऽस्माकं न सिद्धः, पर्यायादिशात् पूर्वपूर्वा- 15 43A काशदेशेभ्य उत्तरोत्तराकाशदेशानामुत्पादात् । अथ कथञ्चित् सदाऽवयवानारम्यत्वं हेतुस्तदा विरुद्धः, कथञ्चिन्निरंशत्वस्य सर्वथा निरंशत्वविरुद्धस्य साधनात् । कथचिनिरंशत्वसाधने च सिद्धसाधनम् , पुद्गलस्कैन्धवत् सर्वदावयव विभागाभावेन सावयवत्वाभावोपगमात् । किञ्च, आकाशं सांशमेव, एकदेशेन परमाणुभिः सह संयुज्यमानत्वात् , स्कन्धवत् । तस्य"तैः सर्वात्मना संयुज्यमानत्वे परमाणुमात्रत्वप्रसङ्गः। 20 तथा चानेकाकाशापत्तिः। स्यान्मतम्-जैकदेशेन सर्वात्मना वा परमाणुराकाशेन युज्यते, किं तर्हि ? युज्यत एव, यथाऽवयवी स्वावयवैः सामान्यं वा स्वाश्रयैरिति। तन। अवयव्यादेरपि सर्वथा निरंशत्वे स्वावयवादिभिरेकान्ततो भिन्नैः सम्बन्धे यथोक्तदोषप्रसङ्गात् । १ कर्मणः ।। २ देशान्तराभावादेव ।। ३ ५' [=तस्मात् ] ॥ ४ विन्ध्यहिमवतोः ॥ ५ आकाशस्य 25 महत्त्वं सत्त्वं च युगपदशेषभिन्नद्रव्यसम्बदत्व ]मपि ॥ ६ युगपत् ॥ ७ निष्पन्ने घटे पश्चादवयवानारभ्यस्वमस्ति इति तद्वयवच्छेदार्थ 'सदा ग्रहणम् ॥ ८ पुद्गलस्कन्धो हि वैधHदृष्टान्तः, तस्य सर्वदाऽवयव. विभागेन सावयवत्वाभावोपगमात् ।। ९ पुद्गलोऽपि कथञ्चिन्निरंशः ।। १० आकाशस्य ।। ११ परमाणुभिः ॥ १२ अवयवमात्रस्वादिलक्षणदोषप्रसङ्गात् ।। 2010_05 Page #226 -------------------------------------------------------------------------- ________________ १६१ 43B कात्स्न्यैकदेशव्यतिरिक्तस्य प्रकारान्तरस्य तत्सम्बन्धनिबन्धनस्यासिद्धत्वात् । कथञ्चितादात्म्येन तत्सम्बद्धत्वे स्याद्वादिमतसिद्धिः, अवयवावयविनोः सादृश्याख्यसामान्यतंद्वतोच कथञ्चित्तादात्म्यस्योपगमात् । न चैत्रमाकाशस्य परमाणुभिः कथञ्चितादात्म्यमित्येकदेशेन संयोगोऽभ्युपेयः, तथा च सांशत्वसिद्धिः । तदेवमाकाशस्य सामान्येन सदेशत्वमुपपाद्य लोकाकाशप्रदेशेयत्तामाहलोकाकाशमसङ्घयेयप्रदेशम् शश्वदसंहरणधर्मकस्य सावधि आकाशप्रदेशाः । " " त्वात् । लोकाकाशमसङ्ख्येयप्रदेशम् । यावति जीव-पुद्गलानां गति- स्थिती भवतस्तावलोकाकाशम् । तदसङ्खथेयप्रदेशं भवति, शैश्वत् सर्वकालमसंह रणधर्मकस्य सावयवत्वे सत्यसङ्कोचस्वभावस्य सतः सावधित्वात् । ' शश्वदसंहरणधर्मकत्वात्' इत्युच्यमानेऽलोकाकाशेन 10 44A व्यभिचार इति सावधित्ववचनम्, सावधित्वादित्युच्यमानेऽपि पुद्गलस्कन्धेनानन्तपरमाणुकेनानेकान्तो मा भूदिति शश्वदसंहरणधर्मकत्वे सतीति विशेषणम् । एतच्चानुमानसिद्धम्—शश्वदसंहरणधर्मकं लोकाकाशम्, अजीवत्वे सत्यमूर्त्तद्रव्यत्वात्, अलोकाकाशवत् । न ह्यलोकाकाशं कदाचिदपि संहरणधर्मकम्, सर्वदा परममहत्त्वाभावप्रसङ्गात् । इदमुक्तं भवति - न तावल्लोकाकाशमनन्तप्रदेशं भवितुमर्हति शश्रदसंहरणधर्मकस्यानन्त - 15 प्रदेशस्य वस्तुनः सावधित्वाभावादलोकाकाशवत् । नापि सङ्ख्यातप्रदेशम्, वश्यं शश्वदसंहरेणेधर्मकत्वाभावात् । तथा च पारिशेष्यादसङ्ख्येयप्रदेशं सिद्धम् । सर्वमनन्तप्रदेशम् अलोकाकाशस्यानन्तत्वादिति । तस्या 2010_05 5 सर्वमिति लोकाकाशमलोकाकाशं च अनन्तप्रदेशम् । अन्तः पर्यवसानम् । 448 स येषां नास्ति ते तथाभूताः प्रदेशा यस्य तत्तथा । अलोकाकाशस्यानन्तत्वादवधिशून्य- 20 त्वात् । तदेवमेकजीव-धर्मा-धर्माऽऽकाशानां सप्रदेशत्वं प्रदेशेयत्तां च प्रसाध्य पुद्गला नामपि प्रसाध्यते १ कात्स्न्यकदेशाभ्यां प्रकाराभ्यां व्यतिरिक्तस्य ॥ २ ओस् ॥ * षष्ठीद्विवचनान्तं विग्रहे तथा च तयोरत्रयवावयविनोः सम्बन्धस्य यद् निबन्धनं तस्यासिद्धत्वादित्यर्थः ॥ ३ अवयवादिभिः सह योऽवयव्यादीनां 25 सम्बन्धः || ४ '६' [ = विग्रहे षष्ठ्यन्तम् ] || ५ सामान्यवतः || ६ शश्वदसंहर णधर्मकस्थ सावधित्वात् ॥ ७ सावयवत्वविशेषणात् परमाणुव्युदासः । ८ 'शश्वद्ग्रहणाद् घटादिभिर्व्यभिचारनिरास: ।। ९ घटादिरूपेण ॥। १० भात्मव्यवच्छियै ॥ ११ पया (म्य १) दो || १२ समनन्तप्रदेशम् ॥ २१ Page #227 -------------------------------------------------------------------------- ________________ स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे अनेकप्रदेशः स्कन्धः । भावांशेरणुः कायः । अनेकप्रदेशः स्कन्धः । न विद्यते एकः प्रदेशो यस्य स तथा । एकप्रदेशप्रतिषेधाद् द्वयाद्यनन्तानन्तपर्यन्तप्रदेशानामभ्यनुज्ञा । द्वावादिमनन्तानन्तसङ्ख्यां च पर्यन्ते कृत्वा पुद्गलस्कन्धानां प्रदेशा भवन्ति । स्कन्ध इत्येकवचननिर्देशो जात्यपेक्षः । स्यान्मतम्-यदि प्रदेशबाहुल्यं कायस्तदा परमाणुः कायो न प्रामोति, तस्य 5 45A निःप्रदेशत्वादिति । अत्राह-भावांशैरणुः कायः । भावांशाः स्पर्श-रस-गन्ध-वर्णादयः, तैः परमाणुः कायव्यपदेशं लभते । यद्यपि परमाणो स्कन्धवद् द्रव्यांशा न सन्ति तथापि भावांशाः सन्ति, ततस्तैः सोऽपि काय इत्युच्यते भार्द्रध्यैश्च प्रदेशबाहुल्यस्य कायरूपत्वात् । तदेवं कायशब्दस्य प्रदेशबाहुल्यमर्थमभिधायार्थान्तरमप्यमिदधाति- 10 उत्पाद-व्यय-ध्रौव्याणि वा कायः, प्रतिक्षणमविकारिणोऽर्थक्रियाऽभावात् , समर्थस्य सदा जनना-ऽजननप्रसङ्गात् । अपेक्ष्यस्यानुवर्तिनः पूर्वरूपस्य निवृत्तिः, तस्य कार्यविरोधात् । कार्योत्पत्ती वा निवृत्तिः । उत्तरमपि वा जनयेत् । एवमयमशोर्णाशेषरूपो यदि प्रसह्य कृतमपि करोति । 15 उत्पाद-व्यय-ध्रौव्याणि वा कायः । भावान्तरापत्तिरुत्पादः । उत्तरभावाभावांशरूपः पूर्वभावविगमो व्ययः । धुं स्थैर्य धा० पा० १६] इत्यस्मादचि ध्रुवः, अनुगतो भावांशः, स एव धौव्यम् । एतानि वा 'काय'शब्देनोच्यन्ते । 'काय'शब्देन हि प्रचय उच्यते । प्रचयश्चात्रोत्पाद-व्यय-धौव्याणामेव । ततो जीवादयः काया इति कोऽर्थः ? जीवादय उत्पाद-व्यय-ध्रौव्यसमुदयरूपा इत्यर्थः । 20 कथं पुनः सर्वदोत्पाद-व्यय-ध्रौव्यसमुदायरूपा एव जीवादय इति ? उच्यतेतावद् भावा नैकान्तनित्याः । यतः प्रतिक्षणं प्रतिसमयमविकारिणो निर्विकारस्यैकस्वभावस्येत्यर्थः, अर्थस्य कार्यस्य क्रिया निष्पत्तिस्तस्या अभावादभावप्रसङ्गात् । सैमर्थस्य १ सत्त-प्रमेयत्व-ज्ञेयत्वादयः ॥ २ . 'अपेक्षस्या" इति मूलादर्श पाठः ॥ ३ पूर्वभावस्य घटलक्षणभावस्य विगमो व्ययः । कः? उत्तरभावाभावांशरूपः । उत्तरभावस्य कपाललक्षणस्य सम्बन्धी योऽभावरूपोऽशः । 25 कोऽर्थः ! पदार्थस्य हि द्वावंशो सद्पोऽसद्पश्च । ततः कपाललक्षणस्य भावस्प घटाभावात्मकोऽभावांशः स एवं पूर्वभावविगमः ॥ ४ अनुगतं द्रव्यं मृदादिलक्षणम् ॥ ५ प्रतिक्षणमविकारिणोऽयक्रिया:भावात् ॥ ६ समर्थस्य सदा जनना-ऽजननप्रसङ्गात् ।। 45B 2010_05 Page #228 -------------------------------------------------------------------------- ________________ उत्पाद - व्यय - श्रौव्यसाधनम् । १६३ कार्योत्पादं प्रत्यविकलस्य सदा सर्वकालं जनना जननप्रसङ्गात् । यदि हि नित्यैकरूपो भावः समर्थतया कार्याण्याविर्भावयति तदा सर्वदाऽप्याविर्भावयेत् कार्याविर्भावसम्भावनीयत्वात् कारणसामर्थ्यस्य । तथा च कुलमूलावस्थितादपि बीजादङ्करो - 464 त्पत्तिप्रसङ्गः, क्षित्युदकसन्निधानकाल इव पूर्वमपि बीजस्य समर्थत्वात् । अथ समर्थो - sit कदाचिन्नाविर्भावयति तदा सर्वदाऽप्यनाविर्भावप्रसङ्गः, समर्थस्यापि कार्यानावि - 5 र्भावात् । तथा च कुसूलस्थितादिव क्षित्युदकसन्निहितादपि बीजादङ्कुरानुत्पत्तिप्रसङ्गः, समर्थादपि पूर्वमनुत्पाददर्शनात् । कादाचित्कं तु जननमजननं च न सङ्गच्छत एव । " स्यादेवम्-द्विधा भावस्य रूपं विलम्बकारित्वमक्षेपकारित्वं च । तत्र विलम्ब - कारित्वं नाम यावन्न सहकारिसमवधानं तावदकरणम् । अक्षेपकारित्वं नाम बीज46B जातीयस्य सहकारिसमवधानानन्तरमेव करणम् करणमेव च । एवं चायमर्थो 10 जात:- कुम्मूलमूलावस्थितं बीजं सहकारिवैकल्यप्रयुक्ताङ्कुरादिकार्याभाववत् न पुनः स्वशक्तिवैकल्यप्रयुक्ताङ्कुरादिकार्याभाववदिति । एवं च कुसलमूलावस्थितं बीजं स्वसामर्थ्यं सत्यपि न जनयति, सहकारिसान्निध्यरूपव्यतिरिक्तसामर्थ्याभावात् । यदा तु तत् स्यात् तदा जनयत्येव । न चैवं सामर्थ्यासामर्थ्याभ्यां भेदः, स्वरूपासामर्थ्यस्य कदाचिदप्यभावात्, सहकारिसन्निधानलक्षणस्य च सामर्थ्यस्य भावाभावाभ्यां स्व- 15 रूपहानेरयोगात्, तस्य ततो व्यतिरिक्तत्वात् । व्यतिरिक्तस्य च भावाभावाभ्यां स्वरूपहीनावतिप्रसङ्ग इति । 47A " , अत्र निरूप्यते - कुलमूलावस्थितस्य बीजस्य तेजोऽवनि-पवन - पाथः पार्श्ववर्त्तिनोऽवयवशैथिल्यापरनामधेयायामुच्छ्रनावस्थायां प्रत्यक्षलक्ष्यत्वात् पामरजनस्यापि सुप्रसिद्धायां सत्यां यदेतत् तार्किका अवस्थाद्वयेऽपि बीजस्यैकरूपताप्रसाधनाय प्रमाण - 20 शतोपन्यासैरात्मानमायासयन्ति तत्र केवलं तेषां कुशाग्रीयप्रज्ञतैवापराध्यति, न ते । प्रज्ञापाटवान्धा हि प्रत्यक्षप्रसिद्धमपि विपर्यासयितुं प्रयतन्ते । ततो भावानां सूपलक्ष47B विकाराणां कैवल्या कैवल्ययो रूपाभेदसाधना युक्तयः प्रत्यक्षत एव प्रतिक्षिप्यन्ते । ये पुनर्न सूपलक्ष्य (क्ष) विकारास्तेषु युक्त्यन्तरमपि प्रथयामः - अपेक्ष्यस्येति । भवतु स्वरूपशक्त्या केवलोऽपि समर्थो भावः, सहकारिसमवधानलक्षणस्य व्यतिरिक्त- 25 2010_05 १ क्षित्युदकादेः ॥ २ कार्यस्य || ३ मम ॥ ४ सहकारिसामर्थ्याभावे स्वरूपसामर्थ्य न हीयते, सहकारिसामथ्र्यस्य ततो मिन्नत्वात् । यद् यतो भिन्नं तत् तदभावे न हीयते यथा घटात् पटादि । ५ स्वरूपात् ॥ ६. सत्याम् ॥ ७ सामग्रीमध्यवर्तिनः ॥ ८ * पूर्व 'लक्ष्य' इति लिखितम्, किन्तु पश्चाद् घृष्ट्वा 'लक्ष' इति ग्रन्थकारेणैव विहितम् ।। ९ सहकारिसन्निधानाभावः । तद्विपर्ययोऽकैवल्यम् ॥ १० अत्रापि 'लक्ष' इति पाठेन भाव्यम्, दृश्यतां पृ० १६३० ८ || ११ अपेक्ष्यस्यानुवर्तिनः पूर्वरूपस्य निवृत्तिः ॥ 30 Page #229 -------------------------------------------------------------------------- ________________ १६४ स्वोपज्ञटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे सामर्थ्यस्य भावाभावाभ्यां च कादाचित्के कार्यजननाजनने स्ताम् , तथाप्यपेक्ष्यस्यानुवर्तिनः सहकारिसमीपवर्तिनः सहकारिसानिध्यादेव प्राग् भावस्य यद् रूपं तस्य पूर्वरूपस्ये निवृत्तिः प्रच्युतिः स्यात् । तथाहि-स्वरूपशक्त्या सर्वदापि सामर्थ्यम् , व्यतिरिक्त49A सहकारिसानिध्यलक्षणसामर्थ्यभावाभावाम्यां च कादाचित्के कार्यजननाजनने, एतद् द्वयमपि भावस्य नित्यैकरूपत्वेऽपि कादाचित्ककार्यसमर्थनाय परैः पर्यकल्पि । तत्तु 5 नास्ति । कुतः १ तैम्येति पूर्वरूपस्य कार्येण सह विरोधात् । अयं हि पूर्व भावस्य स्वभावः सहकारिसन्निधाने कार्य करिष्यामीति, स च सहकारिणां सन्निधानाकाल इव तत्सविधानेऽपि कार्यप्रसवप्रतिरोधी, करोमीति स्वभावादेव भावात् कार्यप्रसवात् । 483 ततः कार्यप्ररोहमिच्छता सहकारिसनिधिवर्तिनो भावस्य पूर्वस्वभावपरित्यागोऽनु मन्तव्य एव । न च सहकारिसन्निधाने करोमीत्येवं प्रथममेव भावस्य स्वभावो वक्तुमपि 10 शक्यः, असम्भवात् । कारणस्य हि करोमीति वार्त्तमानिकः स्वभावः कार्यभावसहभावी, क्रियाविष्टस्यैव कर्तुर्वन्त्याऽभिसम्बन्धात् । क्रिया च द्वधा-कर्तृनिष्ठा भवन-स्थानादिका, कर्मनिष्ठा च पचन-दहनादिका, करणं च कर्मनिष्ठा क्रिया, तदनया कर्मणि समवेतव्यम् । तच्च सहकारिसन्निधानात् पूर्व नास्ति । तस्मात् कर्तुः 49 करोमीति वार्त्तमानिकः स्वभावः कार्यभावाविनाभाव्येव । कार्यभावश्च सहकारिसनि- 15 धानसहभावी, समर्थादपि केवलात् कार्योत्पादानभ्युपगमात् । न च प्रथमं सहकारिसमवधानमस्ति । ततः करिष्यामीत्येव प्रथम भावस्य स्वभावः। तस्य च सहकारिसनिधाने विनाशो नियमेनाभ्युपेयः, कार्योत्पादपरिपन्थित्वात् । ननु यो भावो यावन्तं कालमवतिष्ठते स तावन्तं वर्तमानकाल एव, सेतो भूत-भविष्यवायोगात् । ततः कुतो भविष्यत्स्वभावनिवृत्त्या स्वरूपहानिरिति । तदेतत् 20 49B कामं प्रतिशृणुमः । किं नाम ? अयं विशेषः-यः स्वरूपमात्राधीनो भावस्वभावः स एव वार्त्तमानिकः यथा सन्चादिः परापेक्षस्तु भूतो भविष्यन् वापि स्यात् । कुसूलमूलोपशल्यलुलितस्य च वीजस्याङ्करप्ररोहं प्रति भविष्यत्सहकार्यपेक्षया न स्वरूपमात्राधीन एव स्वभावः, ततोऽसौ भविष्यमपि न दोषावहः । तस्मात् सक्रियस्य हि यद् रूपम क्रियस्य विरोधि तत् । ततः कार्यक्रियाकाले पूर्वरूपव्ययो ध्रुवः ॥ [ ] इति । 25 १ पूर्वपदार्थस्य ॥ २ तस्य कार्यविरोधात् ॥ ३ पदार्थात् || ४ वर्तमानया ॥ ५ विद्यमानस्य ॥ ६ मूलमेव समीपम् || ७ अकुरं जनयतः सतः ॥ 2010_05 Page #230 -------------------------------------------------------------------------- ________________ उत्पाद-व्यय-ध्रौव्यसाधनम् । सम्प्रति वार्त्तमानिकमपि भावस्वभावमादृत्य पूर्वरूपनिवृत्ति प्रसञ्जयतिकार्योत्पत्ताविति पूर्वरूपस्येति योगः। अस्तु नाम सहकारिसभिधाने कार्य करोमीत्येवं 50A प्रथमं भावस्य स्वभावः । कार्यक्रियायां चासौ मा निवतिष्ट, अपरिपन्थित्वात् । तथापि कार्यनिष्पत्तौ निर्वय॑त्येव, अवधेः पूर्णत्वात् । अधिकप्रवृद्धापि युदन्या प्रपीतशीताम्भसः पुंसः प्रशाम्यति । सहकारिसन्निधाने करोमीति च स्वभावस्य 5 कार्यमवधिः । तच्च निरपद्यत । ततो निवर्त्ततां कार्यनिष्पत्तौ पूर्व रूपम् । अथ न निवर्तते तदोत्तरमपि कार्यनिष्पत्तिकालोत्तरमपि जनयेत् । भावस्य हि स्वरूपसामथ्यं सहकारिसबिधानं च कार्यप्ररोहं प्रति प्रयोजकम् , तच्च द्वयमपि कार्यनिष्पत्तावप्यस्ति, ततः पुनरपि तैजननप्रसङ्गः । तस्मात् प्रथमं भावस्य सहकारि सभिधाने कार्य करिष्यामीति वा करोमीति वा स्वभावोऽस्तु तथापि कार्यस्याप्सतः 10 508 क्रियां सतश्चाक्रियामभिलषता पूर्वस्वभावपरित्यागोऽनभीष्टोऽपि रोगोपशमककटुकोषधपानमिव लोचने निमील्याऽनुमन्तव्यः । स्यादेवम्-समर्थोऽपि भावो निष्पमत्वात् कार्य पुनर्निष्पादयितुं न प्रभवति । न खलु कृतस्य करणमस्तीति । अत्राह-एवमयं नित्यकरूपो भावः शाश्वतसकलस्वभावो भवेद् यदि प्रसा कुकाटिकां भक्त्वा निष्पनमपि कार्य कुर्यात् । अयमर्थः- 15 समर्थस्योत्पादयतोऽपि भावस्योत्पन्नत्वात् 'किं कार्य पुनर्नोत्पद्यते उत भावो निष्पत्रं कार्यमुत्पादयितुं न समायते ? तत्रोत्पादानभिमुखेऽपि कार्ये भावस्योत्पादनशक्ति5IA रस्तीति वदतो वादिनो वदनपिधानादन्यः को दण्डः। न खलु ‘पश्यत्येव जात्यन्धो रूपम् , किन्तु रूपमेव कुतोऽपि कारणादन्धस्य नात्मानं दर्शयति' इत्येवमुद्भुतसभिपातादन्यो वदति । ततः समवहितसकलप्रत्ययान्तरस्य कारणस्य सामय 20 कार्योत्पादन व्याप्तम् । स निवर्तमानः स्वं व्याप्यमादाय विनिवर्त्तत इति निष्पन्नवादपि कार्यमकुर्वन् भावः कार्यनिप्पत्ती निवृत्तपूर्वस्वभाव एव । न च कार्यनिष्पत्ती झटित्येव सहकारिणः पलायन्ते येन तदभावो भावस्य पुनः कार्यानुत्पादनेऽवलम्बनं स्यात् । प्रागभावस्य सहकारिणोऽभावः इति चेत् ; तर्हि प्रागभावाभांवे कार्यसत्ता कार्योत्पतिविरुद्धा स्यात् । ततश्च विरुद्धसहकारिसभिपाते कारणस्य तदेवासामर्थ्य- 25 मायातमिति । १ कार्यास्पती वा निवृत्तिः ॥ २ करिष्यामीत्येवं स्वभावः। * पूर्व लिखित्वा पश्चाद् ग्रन्थकारेण घृष्टमिवेदं टिप्पणम् इति भाति ॥ ३ उत्तरमपि वा जनयेत् ॥ ४ कार्य ॥ ५ एयमयमशीणोशेषरूपो यदि प्रसव कृममपि करोति ॥ ६ अत्र विकल्पद्यम् ॥ ७ यत्र यत्र कारणसामर्थ तत्र तत्र कार्योत्पादः ॥ ८ कार्यसम्बन्धिनः ॥ ९ कार्यस्य ॥ १. सति ।। ११ पूर्वस्वभावविगमो नाम || 30 2010_05 Page #231 -------------------------------------------------------------------------- ________________ स्थोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे नन्वस्तु पूर्व भावस्य सामर्थ्य कार्य निष्पत्तौ चासामर्थ्यमप्यस्तु तथापि न 51B विरुद्धधर्माध्यासेन 'भेदः, विरोधाभावात् । यदा यत् कार्य प्रति सामय तदैव हि तत् कार्य प्रत्यसामर्थ्य परस्पराभावरूपत्वाद् विरुद्धम् । न पुनरन्यदा । समवहितसंहकारिणश्च भावस्य प्रथममसति कार्ये सामर्थ्य सति च पश्चादसामर्थ्यम् । न चानयोविरोधः, कालभेदात् । अथवा यथा बीजेन स्वभावदेश एव स्वाभावः प्रतिक्षिप्यते 5 न देशान्तरेऽपि तथैवासामर्थ्यमपि सामर्थ्यकाल एव प्रतिक्षिप्यते न कालान्तरेऽपि । ततो यदि नाम कुमूलस्थं बीजमसमर्थ क्षेत्रस्थं च समर्थ तथापि नानयोर्भेदः, भिन्नदेशयोर्भावाभावयोरिव मित्रकालयोः सामर्थ्यासामर्थ्ययोरविरोधात् । अविरुद्धधर्माध्यासेनापि भेदेऽतिप्रसङ्ग इति । तत् किनयमास्माकीनः कूटस्थनित्यताभङ्गोपन्यासप्रयासः परस्परविरुद्धधर्मा- 10 ध्यासेन भावानामेकान्तक्षणिकताप्रसाधनपर्यवसानस्त्वया व्यबोधि येन विरोधपरिहारोपायं कालभेदम् उपकल्पितवानसि । वयं हि द्रव्यतया नित्यस्यैव भावस्य समर्थत्वपर्यायापगमेन नाशित्वमाचक्ष्महे । ततो नाम भिन्नकालयोः सामर्थ्यासामर्थ्य524 योविरोधो मा भूत , तदभावामिभेदोऽपि मा प्रसासीत् । समर्थत्वपर्यायापगम श्वेदङ्गीकृतस्तावतापि कूटस्थनित्यताभङ्गप्रवणोऽस्मदुपन्यासप्रयासः साफल्यमगात् , 15 पर्ययरूपतयैव द्रव्यस्योत्पाद-विनाशाभ्युपगमात् । . अथवा विरुद्धधर्माध्यासोऽपि समर्थ्यते । भिन्नविषयाणां सामर्थ्यासामर्थ्यकरणाकरणादीनां विरोधोक्तावुभयसम्प्रतिपन्नो व्यभिचारो दृष्टः । एकस्यैव वीनस्याडुरं प्रति सामर्थ्य करणं च तदैव शिलाशकलं प्रत्यसामर्थ्यमकरणं च, ततोऽमीषां विरोधकारणमेकविषयत्वमुच्यते । सत्यपि चैकविषयत्वे भिन्नरूपाणौमुभयसम्प्रतिपनो 20 विरोधैव्यभिचारो दृष्टः । बीजस्याङ्करं प्रति सामर्थ्य करणं च तदैव शिलाया असामर्थ्यमकरणं च । ततः सामर्थ्यादीनां विरोधकारणमुभयमेकविषयत्वमेकरूपत्वं चोच्यते । एतयोः पुनः सतोः कालभेदेऽपि न क्वचिदुभयसम्प्रतिपन्नो व्यभिचारो52B ऽस्ति "येन कालाभेदोऽपि सामर्थ्यादीनां विरोधकारणमाद्रियते, तथा च तन्निवृत्तौ विरोधोऽपि निवर्तेत । 25 १ सामासामर्थ्यरूपेण || २ पदार्थस्य ॥ ३ सन्निहित ।। ४ सामर्थ्यासामर्थ्ययोः ।। ५ आ[चार्यः] ।। ६ विरोधाभावात् ॥ ७ कालभेदेऽपि सामर्थ्यासामर्थ्ययोः सतोः पदार्थस्य भेदः समर्थ(य)त इत्यर्थः ॥ ८ भिन्नो विषयो गोचरो येषां सामर्थ्यादीनाम् ॥ ९ अवमानतोक्तौ ।। १० सामर्थ्यासामध्यकरणाकरणानाम् ॥ ११ अङ्कुरलक्षणे कार्ये ॥ १२ कारणानां जनकानामित्यर्थः ।। १३ विरोधाभावः ॥ १४ एकविषयत्वेकरूपत्वयोः ।। १५ सामर्थ्यादीनां विरोधोऽस्त्येवेत्यर्थः ।। १६ व्यभिचारादर्शनेन विरोधदर्शनेनेत्यर्थः ।। १७ कालाभेदनिवृत्तौ ।। 30 2010_05 Page #232 -------------------------------------------------------------------------- ________________ उत्पाद-व्यय-ध्रौव्यसाधनम् । अपि च, य: कालाभेदः सन्नपि 'रूप-विषययोर्भदे व्यभिचारात् सामर्थ्यादीनां विरोध नाविर्भावयति स कथमात्मनिवृत्या तेषां विरोधमभावयेत् । ननु रूप-गोचरभेदापेक्षः कालभेदो विरोधमभावयत्येव । न खलु रूप-कालगोचर(रा?)भेदे क्वचिदपि व्यभिचारोऽस्ति । न चेन्धनरहिनो वह्निन धूमे कारणमिति सेन्धनोऽपि न कारणम् । एवं तर्हि रूप-गोचराभेदावेवासाताम् , कृतमन्तर्गडुना कालाभेदेन, तयोः सर्वत्राव्यभिचारात् । अस्त्येव कालभदे बीज एव व्यभिचार इति 5 चेत् , अहह विवादाध्यासितेनैव व्यभिचारमुद्भावयतस्तत्रभवतो भवतो न्यायनैपुणम् , कालभेदे" हि बीजे विरोधो विचारयितुमारब्धोऽस्ति, ततः कथं तत्रैव व्यभिचार53A मुद्भावयसि । यदि पुनर्यथाऽस्माभी रूप-गोचरभेद कालभेदस्य "व्यभिचारो विवादपदा दन्यत्र दर्शितस्तथा रूप-गोचराभेदयोरपि दर्शयसि तदा त्वमेवासि नैयायिकप्रकाण्डम् । 10 ___ तदयं वस्तुसङ्क्षपः । भावस्य सामर्थ्या-ऽसामदियुगपदेकविषयत्वमेकरूपत्वं च विरोध प्रयोजकम् । स्वरूपभावाभावयोः पुनरेकदेशत्वमेवे' । अत ऎवो(वे ?)हस्थं बीजं देशान्तरस्थं स्वाभावं न प्रतिक्षिपति । कालाभेदस्तूभयत्रापि व्यभिचारित्वाद् दुर्मित्रमिव सम्भाषणमात्रमपि नाहति । नन्वेकरूपत्वादावपि सामर्थ्यादीनि सन्ति, अङ्करं प्रत्यसैमर्थ एव हि बीजद्रव्ये 15 वीजभाववत्येव च भूतले कालान्तरेण सामर्थ्यस्य बीजाभावस्य च जैनैरेयोपगमात् । न सन्ति । बीज-भृतलद्रव्ययोरेकान्तेनैक्याभावात् , पर्यायनाशे द्रव्यस्यापि कथश्चिनाशात् । एकान्तेनेकरूपत्वादेश्च सामर्थ्यादीनां विरोधकत्वात् । एतावत्तु परस्य वक्तुमवशिष्यते-रूप-गोचरभंदवत् कालभेदोऽपि किन्नाविरोधक इति । तत्र प्रमाणाभावादिति ब्रूमः । रूप-गोचरभेदे तु प्रत्यक्षमेव प्रमाणम् । तस्मात् सामर्थ्यादीनां 20 विरोधोऽस्ति । तथा च समर्थासमर्थयोद एवेति । १ स्वरूप ।। २ विरोधस्य ॥ ३ विरोधस्वाभाव कुर्यात् ।। ४ कारणस्य ॥ ५ * • काला भेदो' इति पूर्व लिखितमासीत . पश्चातु ग्रन्थकारेण व धृष्ट्या 'कालभेदो' इति पाठोऽत्र विहितः ॥ ६ - "कालगोचराभेदे इति पूर्व लिखितमासीत् , किन्तु ग्रन्थकारणव पथात् सम्यग वृष्ट्वा कालगोचर भेदे' इति पाठोऽत्र विहितः । 25 इदं तु ध्येयम् -पूर्व लिखितः । कालगोचराभेदे' इति पाठः समीचीन एवं भाति, तथापि ग्रन्थकता प्रष्ट्वा किमर्थ कालगोचरभेदे' इति पाठो विहितस्तद् वयं न जानीमः ।। ७ आचा[यः] ।। ८ १' [प्रथमान्तम् ] ।। ९ रूपगोचराभेदयोः ।। १० सति ॥ ११ विरोधस्य ।। १२ करण. अकरण ।। १३ विरोधे प्रयोजकम् ॥ १४ - 'उहस्यम्' इत्यस्य अर्थो न ज्ञायते । 'इहस्थम्' इति पाठः कल्पनीयो भाति ।। २५ ७' [=सप्तम्यन्तम् ॥ 30 2010_05 Page #233 -------------------------------------------------------------------------- ________________ 53B स्थोपाटीकासहित द्रव्यालङ्कार तृतीये प्रकाशे कुर्वतोऽपि यतो हेतोर्यत् कार्य नैव जायते । शक्तः स तस्मिभित्येतत् सन्निपातान्वितं वचः ॥ द्रव्यतो 'नित्यरूपाणां पर्यायविगमोदयः । नाशोत्पादान् प्रपद्यन्ते भावानां सर्वदर्शिनः ॥ अविरोधे कालभेदात् सामर्यादेः प्रकल्पिते । धर्मिनाशो निरुद्धः स्यान्न पुनः पर्ययव्ययः ॥ रूप-गोचरयोरक्ये सामर्थ्यादेविरोधके । सिद्धे कालैकता पुण्यात् कैमर्थ व्यभिचारिणी ॥ इति । यदपि चात्रान्तरे कुसलमूलावस्थितस्य बीजस्याङ्करं प्रत्यसामर्थ्यवादिनं वादिनमाश्रित्याभ्यधायि, यथा-"यदङ्करं प्रत्यप्रयोजकं न तबीजजातीयं यथा शिला- 10 शकलम् , अडुरं प्रत्यप्रयोजकं च कुमूलनिहितं वीजमभ्युपगतं परेरिति व्यापकानुपलब्धिः प्रसङ्गहेतुः । वीजत्वं तस्य प्रत्यक्षसिद्धमशक्यापहवमिति चेत् , अस्तु तर्हि विपर्ययः-यदी तदङ्करं प्रति प्रयोजकम् , यथान्त्यसामग्रीमध्यमध्यासीनम् । बीजं चंद विवादपैदेमिति स्वभावहेतुः" [ ] इति । तदपि नातिचतस्रम् । तथाहि-किमिदं बीजजातीयत्वम् ? यद्युभयसम्मतसामर्थ्येन प्राप्तोच्छनावस्थेन बीजेन सादृश्यमुच्यते, तनिषेधोऽभीष्ट एव, उच्छ्नत्वा- 15 भावस्य कुमूलस्थिते बीजे प्रत्यक्षसिद्धत्वात् । अथ बीजमेतदिति प्रत्ययजनक बीजजातीयत्वमातिष्टसे तर्हि तनिषेधो न शक्यक्रियः, प्रत्यक्षबाधितत्वात् । न चैतावता विपर्ययः सिध्यति । न वै गौगोप्रत्ययं प्रति समर्थों दोहं प्रत्यपि समर्थायते, वन्ध्यगवीमिर्व्यभिचारात् । ततो यथा गोप्रत्ययं प्रति समर्था अपि न सर्वा एव गावो दोहमर्हन्ति । किं नाम? अबान्तरविशेषविशिष्टा एव काश्चन । तथा वीजमपि 20 न यावत् सर्व बीजप्रत्ययमुपजनयितुमलं तावदकुरमपि, किं नाम ? उच्छ्नत्वविशेषसमलाकृतं किञ्चिदेव ।। ननु बन्ध्यगवीषु गोप्रत्ययसामर्थ्य न कदाचिदपि दोहसामर्थ्यनान्तरीयकं 54B साक्षादक्रियत । ततस्तासु व्यभिचारोऽस्तु । बीजे पुनः क्षित्यादिसभिधौ बीज प्रत्ययोपजनकत्वमडरोपजनकत्वाविनाभावि व्यभाव्यत । ततः सर्वावस्थास्वपि 25 तथैव निश्चीयत इति । १ स्थितिमताम् ।। २ ६' षष्ठयन्तम् ॥ ३ कायें ॥ ४ सती ॥ ५ बौदम् ॥ ६ नैयायिकैः ॥ ७ बौदैः ।।। ८ कुसूलस्थस्य बीजस्य ॥ ९ बौद्धवचनम् ॥ १० नैयायिक आह-सर्वोऽपि प्रसङ्गो विपर्ययनिष्ठो यतः ।। ११ कुसूलस्थमित्यर्थः ।। 30 2010_05 Page #234 -------------------------------------------------------------------------- ________________ १६९ उत्पाद-व्यय-ध्रौव्यसाधनम् । एवं तर्हि पालगन्यामपि दोहसामर्थ्यमस्तु, गोप्रत्ययोत्पादकत्वादन्ते दोहदर्शनाञ्च । तथा च भवादृशा रन्ध्रान्वेषिणस्तदुग्धपानादोजस्विनो भवन्तु येन सूचिप्रवेशेऽपि मुसलं प्रवेशयितुमीशते । ननु बालगव्येव विजातत्वविशेषवती दोहं ददाति, ततः को व्यभिचारः । एवं तर्हि कुशूलावस्थमेव बीजमुच्छूनावस्थामवाप्याड्डुरमुत्पाद55A यतीत्यत्र किमवद्यम् । न हि वयं बौद्धा इवैकान्तक्षणिकं वस्तु प्रतिपनीपद्यामहे स्म, 5 कथञ्चिदन्वयस्याप्यनुज्ञानात् । अत्रैव तु विप्रतिपत्तिः-त्वं व्यतिरिक्तसहकारिसभिधानलक्षणं विशेष प्रत्यशृणोः, वयं तु बीजस्वरूपनिवेशिनमभ्युपागमाम । तत्र वयं विजयिनः, अधिज्यधन्वनः प्रत्यक्षस्यास्मत्पाक्षिकत्वात् व्यतिरिक्तसहकारिसभिधानातिरिक्तस्यावयवशैथिल्यापरनाम्नो बीजस्वरूपाभिन्नस्योच्छ्रनत्वविशेषस्य पामरैरपि प्रत्यक्षलक्ष्यत्वात् । तथा प्रसङ्गविपर्यये यद्यडरप्रयोजकत्वं क्षित्यादिसन्निधाषिव साक्षात् 10 साध्यते नदा प्रत्यक्षबाधा, अथ परम्परया तदा सिद्धसाध्यता । न चैवं भवतामन्वयसिद्धिभिन्नस्यापि परम्पराकारणत्वात् , तस्मात् प्रसङ्गोऽपि प्रसङ्गविपर्ययोऽपि न नित्यैकान्ततां साधयति कथश्चिन्नाशवादिन इति । क्षित्यादिसन्निधौ याति बीजं शैथिल्यविक्रियाम् । प्रमाणं जगदित्यत्र न वयं पक्षपातिनः ॥ १ ॥ तथापि तार्किकम्मन्याः केचिदाहुरिंदं बुधाः । साहित्यमेव साहाय्यं सहायानां न विक्रिया ॥२॥ क्षणिकैकान्तसिद्धान्ते वीजैमडरकारणम् । स्थाने साधयितुं नाऽस्मास्वन्वयस्यानुमन्तुसु ॥ ३ ॥ इति यत् पुनाहियत-"विवादाध्यासितं बीजं सहकारिवैकल्यप्रयुक्ताङ्करादि- 20 कार्यवैकल्यम् , तेंदुत्पत्तिनिश्चयविषयीभूतबीजजातीयत्वात् , यत् पुनः सहकारिवैकल्यप्रयुक्ताकुरादिकार्यवैकल्यं न भवति न तदेवंम्भूतबीजजातीयं यथा शिलाशकलम् " [ ] इति, तदाकर्णनमपि नार्हति, अनैकान्तिकत्वात् । समवहितक्षित्यादिकं हि बीजमङ्कुरोत्पादात् सहकारिवैकल्यप्रयुक्ताकुरादिकार्यवैकल्यं न भवति, अथ चैवम्भूतवीजजातीयमिति ।। ___ तथा यदपि चावादि-"कि तस्य सहकारिणा क्रियते ? न किश्चित् । कि तहि ? तत्सद्भावे कार्यमेव, अन्यथा हि सहकारित्वायोगात् । यदिवा तस्य १ सहितानां मिलितानां भावः ॥ २ कुशूलस्थम् ॥ ३ युक्तम् ॥ ४ कुशूलस्थम् ॥ ५ तस्य अङ्कुरस्योत्पत्तिः, तस्या निश्चयः ॥ ६ अपि तु स्वरूपेण यद् यनननविकलं न तत् तज्जातीय यथा शिलेति ॥ ७ 3c 550 25 25 अकरोत्पत्तिनिश्रयविषयीभूतबीजजातीयम् ॥ २२ 2010_05 Page #235 -------------------------------------------------------------------------- ________________ १७० स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे सामर्थ्य कारकसाकल्यमेव क्रियते, तत्सद्भावे कार्यदर्शनात् । असामर्थ्य तु वैकल्यं 56A निवर्सते साकल्य-वैकल्ययोः परस्परं सहस्थितिविरोधात् । न च तेयोराविर्भाव-तिरोभावाभ्यां भावस्य तथाभावप्रसङ्गः" [ ] इति, तदपि निरस्तम् । तथाहि-सहकारिणा यत् कार्य क्रियते तत्राकारकत्वप्रसङ्गाद् भावस्यापि व्यापारः परासाधारणः कश्चिदभ्युपेयः, स च पूर्व नासीत् । अन्यथा तदन्यथानुपपच्या सह- 5 कारिणामपि समिधानप्रेसङ्गात् तसद्भावेन पूर्वमपि कार्योत्पत्तिः स्यात् । स च व्यापारः सहकारिकृतस्तदन्वय-व्यतिरेकानुविधानात् । भेदे च सम्बन्धाभावादकारकस्वस्य तादवस्थ्यप्रसङ्गेनाभित्र एवासौ क्रियते । तथा नानित्यत्वमेव भावस्य, व्यापारवद् व्यापारिणोऽप्यभेदेन करणप्रसङ्गात् । कारकसाकल्यपक्षेऽप्ययमेव दोषः । अपि च, अनुपकारिणमपि सहकारिणमपेक्ष्य चेतनो भावः स्वेच्छावृत्तितया 10 समयवशात् क्रियासु प्रवर्तेतापि, अचेतनः पुनरनुपकारिसहकारिसन्निधाना-ऽसभिधान योरविशिष्टः । तदयमन्धपदविन्यासवदसनिधानेऽपि सविधानमिति कार्ये प्रवर्तेत, 563 सविधानेऽप्यसभिधानमित्युदासीत, उपकाराधानप्रतोदाभावस्योभयत्रापि तुल्यत्वादिति । 57. अन्यस्त्वाह-"सहकारिमिन "हेतीविशेष आधीयते, न चानुपकारिणामनपेक्षा, कार्यस्योभैयभावाधीनस्वभावत्वात् । एकैकस्माद् व्यभिचारादुभयाधीनजन्मत्वादुभयो- 15 हेतुता कल्प(लप्य ?)ते" [ ] इति । एतदपि न पेशलम् , कार्यस्य [भयाधीनत्वकल्पने कैवल्यावस्थायां हेतोरसामर्थ्य स्वतएवाभ्युपगतम् , कथमन्यथा कार्यमुभयमपेक्षत इति । तदेवं व्ययमुपपाद्य स्थितिमुपपादयति___तत् प्रतिक्षणं कथञ्चिद विकारिण एवार्थक्रिया । एकान्त- 20 क्षणिकेऽपि तदयोगात् , निरन्वयनाशिनै: कार्योत्पत्त्यभावात् । न हि निरुपाख्यस्य जन्माभिसम्बन्धः, सर्वतः सर्वस्यानुत्पादात् । तत् तस्मात् कथञ्चिन्न सर्वथा विकारिणो विनश्वरस्य । 'एकान्तेन क्षणिकेऽपि न केवलं नित्ये, तदयोगात् तस्या अर्थक्रियाया अघटनात् , निरन्वयनाशिनः सर्वथाऽपि १ साकल्यवैकल्ययोः ॥ २ कृत्वा ॥ ३ आविर्भावतिरोभाव ।। ४ व्यापार || ५ सहकारिणामभावे व्यापार- 25 स्याप्यभावः । कुशूलस्थस्यापि बीजस्य व्यापार श्वेदङ्गीकृतः सहकारिणामपि प्रसङ्गः ॥ ६ सहकारिसन्निधानसद्भावेन ॥७ ३' विग्रहे तृतीयान्तम् ] ॥ ८ यद् यदन्वयव्यतिरेकानुविधायि तत् तत्कार्यम् , यथा मृदन्वयम्यतिरेकानुविधायि घटादि मृत्कार्यम् ॥ ९ व्यापारः ॥ १० कारणस्य ।। ११ हेतुसहकारिद्वय ॥ १२ ५' [-पञ्चम्यन्तम् ] ॥ १३ तत् प्रतिक्षणं कनिद्विकारिण एवार्थक्रिया ॥ १४ एकान्तभणिकेऽपि तदयोगात् ॥ १५ निरम्पयनाशिनः कारिपत्यभावात् ॥ 2010_05 Page #236 -------------------------------------------------------------------------- ________________ उत्पाद-व्यय-धौम्बसाधनम् । धौव्यपरिहारेण विनश्वरात् कार्यस्योत्पादाघटनात् । 'हिर्यस्मान्न निरुपारव्यस्य सर्वो578 पारव्याशून्यस्य जन्माभिसम्बन्ध उत्पादक्रियासमावेशो घटते । यदा हि पर्यायरूपतया कारणं विनश्यति द्रव्यरूपतया चावतिष्ठते तदावस्थितं रूपमुत्पादेनाभिसम्बध्यते, तस्यैवोत्तरपर्यायरूपेण भावात् । यदा पुनद्रव्यात्मतयाऽपि कारणं विनश्यति तदा न कस्यचिदप्युत्पादः स्यात् , सर्वथाऽप्यसतो जन्माभिसम्बन्धाभावात् । सर्वतः 5 सर्वस्मात् कारणात् सर्वस्य कार्यगशेः शालिबीजात् कोद्रवाङ्कुरादेरनुत्पादात् । यदि हि सर्वप्रकारमसदपि जन्माभिगच्छति तदा किमित्येकस्माच्छालिवीजात् स्वाकुरवदशेषाकुरप्रसवो न भवति, सर्वत्रासत्त्वाविशेषात् । तस्मानियतानियतस्यैवोत्पाददर्शनात् कथञ्चित् सत एव जन्मामिसम्बन्ध इति विमृश्यते । कारणस्य च द्रव्यरूपतयावस्थितिरेव कार्यस्य कथञ्चित् सत्त्वम् , परिणामिकारणस्यैव कार्यभावाभ्यनु- 10 ज्ञानात् । कारणशक्तिनियमोऽपि असत्त्वाविशेषादसन् । कारणान्यपि कार्यजननसामर्थ्यमात्रमनवधिकं जनयेयुः, अवधेरभावात् । स्यादेतत्-असत्वाविशेषेऽपि यदेव कारणेनोत्पाद्यते तदेवोत्पाद्यते, नापरम् । कारणानां च सहकारिणामिव प्रतिनियतमेवोत्पादयितुं शक्तिः,ततोऽसदुत्पादेऽपि न 15 सर्वोत्पादप्रसङ्ग इति । तन्न । यस्मात् कारणशक्तिप्रतिनियमोऽप्यसत्त्वाविशेषात् सर्वकार्याणामेकान्तासत्त्वस्य तुल्यत्वादसन् अघटमानकः । यथैव कोद्रवाकुरोऽसन् शाल्यडुरोऽपि तथैवासंस्ततः किमित्यसत्वाविशेषेऽपि शालिवीजस्य स्वाङ्करप्रसवे शक्तिन कोद्रवाकुरप्रसवे ? ननु तत्रापि शक्तिः प्रामोति यदि सत्यं न पक्षपातोऽस्य । ___ननु शालिबीजस्य शाल्यङ्कर एवात्मीयो न कोद्रवाईरस्ततस्तत्रैव शक्तिर्नान्य- 20 प्रति । तदेतदात्मीयत्वं शाल्यङ्करस्य शालिबीजादुत्पादनिबन्धनम् । स चोत्पादोऽस्मSUB दुक्तनीत्या कोद्रवाङ्करस्याप्युपस्थितः,ततः सोऽप्यात्मीय एवेति तस्यापि जननप्रसङ्गः। यत् पुनः सहकारिणों भेदाविशेषेऽपि नियतमेवोत्पद्यते तत् सङ्गतमेव । ते ह्यपादान१ न हि निरुपारन्यस्य जन्माभिसम्बन्धः ॥ २ व्यक्ति ॥ ३ कारणशक्तिनियमोऽपि असत्याविशेषादसन् || ४ - अत्र 'अथो' इति 'अत्रो' इति वा सूक्ष्माक्षरैलिखितं टिप्पणं वर्तते, यदि 25 'अत्रो' इति लिखितं तदा 'अत्रोत्तरम्' इति सम्पूर्णपाटस्य स्तः प्रतिभाति ॥ ५ शालिबीजस्य ॥ ६ प्रसः [-प्रथमसमासो बहुव्रीहिरित्यर्थः, उत्पादो निबन्धनं यस्य तत् तथा इति भावः ।। ७ ५' [पञ्चम्यन्तम् ] ॥ ८ शाल्यडर-यवाहुरौ सहकारिणः सकाशादेकान्तभिन्नावपि परं तमालम्म्य एक एवोत्प]द्यमानो दृश्यते ॥ ९ सहकारिणः ॥ 58A 2010_05 Page #237 -------------------------------------------------------------------------- ________________ १७२ स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे परतन्त्राः । अत एव सहकारिणः । ततश्वोपादानस्य प्रतिनियतकर्तृतायां तेषामपि तथाभावः, राज्ञो धनार्जने पदातिधनार्जनवत् । __ ननु सर्वकार्याणामसच्चाविशेषेऽपि स्वकारणः कारणानां प्रतिनियतकार्यजनने एव शक्तयो वितेनिरे, ततः कारणान्येवात्रापराध्यन्ति यान्यसत्त्वाविशेषेऽपि प्रतिनियतकार्यजननशक्तीनेवोत्तरक्षणानुत्पादयन्ति, न वयम् , केवलं वयं दरस्थिता 5 एव द्रष्टार इति। तन्न । यतः कारणान्यपि उपसर्पणहेतवोऽपि कार्यजननसामर्थ्यमात्र मनन्तरकारणानामनवधिकमस्मिन् कार्ये जननसामर्थ्य नास्मिन्नित्येवमवधिरहितं जनयेयुः । 59. अवधेः कस्यचिदपि अभावात् , कारणसत्ताकाले सर्वस्यापि भाविनः कार्यराशेः सर्वथाप्यसत्त्वात् । यदि हि शालिबीजहेतुसत्तायां लेशतोऽपि शाल्यड्डुरः सन् स्यात् कोद्रवाश्रच सर्वथाप्यसंस्तदाऽसौ शाल्यकुरावधिकं शालिवीजस्य कार्योत्पादसामर्थ्य- 10 मपेयेद् न कोद्रवाङ्करावधिकम् । यदा तु द्वावपि शालिकोद्रवारौ सर्वथाऽप्यसन्तो तदा शालिबीजहेतुरुभयविषयं वा जननसामर्थ्यमुपजनयेदवध्यनपेक्षं सामर्थ्य मात्रं वा। प्रतिनियतविषयं तु न घटत एव । ___ ततो येदवादीद्-"यत्पुनरसता कार्येण कारणस्य न स्वभावापच्छेद इति तन्मौर्यस्याप्यधिष्ठातृदेवताप्रतिममुपहासास्पदम् , यतोऽवच्छेद इति न "विशिष्टता- 15 पादनम् । तदपि चाल्पमुच्यते-असता न सम्भवतीति, सेताऽपि नोपंद्यते । न हि सेदपि सन्तमर्थ विशेषीकरोति । ततो न कार्येण तथाविधोऽवच्छेदोऽपि तु स्वकारणेनैव, तत एव तस्य तत्कार्यजनकस्योत्पत्तेः" [ ] इति तद्देवानाप्रियप्रलपितमित्यवगण्यते , यतोऽवधेरभावादित्यनेन नोच्यते 'असता कार्येण कारणस्य प्रतिनियता शक्तिर्न शक्यते कर्तुम् ' । किं नाम ? इदमुच्यते-असत्यवधावुपैसर्पणहेतवो- 20 ऽन्त्येक्षणानां प्रतिनियंत जननशक्तिमाधातुं न शक्नुवन्तीति । उपसर्पणहेतवश्च सन्तः। अन्त्यक्षणाश्चासँन्तः । सतां चासत्सु सामर्थ्यासामर्थ्यचिन्तायां किमसत्कार्यवादिनो बौद्धस्योपहासास्पदम् ? १७' [-सप्तम्यन्तम् ] ॥ २ कारणान्यपि कार्यजननसामर्थ्यमात्रमनवधिकं जनयेयुः ॥ ३ कारणकारणानीत्यर्थः ॥ ४ अवधेरभावात् ॥ ५ बौद्ध (दः १) जैन प्रति ॥ ६ नियतकार्य प्रति जन- 25 कोऽसौ इति स्वरूपावच्छेदः ॥ ७ विशिष्ट कार्य स्वया जनयितव्यमित्युलेखेन ।। ८ कार्येण ॥ • फायण ॥ १. विशिष्टतापादनम् ॥ ११ कार्यम् ॥ १२ सर्वस्यापि पदार्थस्य क्षणिकत्वात् ।। १३ कारणस्य ॥ १४ बनेन ॥ १५ पूर्वकारणानि ॥ १६ अनन्तरकारणानाम् ॥ १७ विशिष्टकार्यजननक्षण || १८ कार्यल्पाः ॥ 2010_05 Page #238 -------------------------------------------------------------------------- ________________ उत्पाद-व्यय-धौम्यसाधनम् । एवं चैतदपि' प्रत्याख्यायि-"अतेदात्मत्वेऽपि क्षीरस्य स तस्य स्वभावो यो दधिजननो न शशविषाणजननः । स तस्य कुत इति चेत , स्वहेतुसमुत्थ इत्यनादिहेतुपरम्परा" [ ] इति । नियतदर्शनं नियतोत्पादाविवादे नियतशक्तिमवगमयेत् । स्यादेवम्-असत्चाविशेषेऽपि तावत् प्रतिनियतस्यैवोत्पादो दृश्यते, अतोऽवध्य- 5 भावेऽपि कारणानां प्रतिनियतकार्योत्पाद एव शक्तिरनुमीयते। कार्यकसमधिगम्या प्रतीन्द्रियाः कारणशक्तयो न विचारकविचारवशतो लक्षयितुं शक्यन्त इति । न । नियंतेति । नियतं कार्यमुत्पद्यमानमुपलम्य कारणस्य प्रतिनियतकार्यजननशक्तिरवMA गम्येतापि यदि नियतोत्पादो निर्विवादो भवेत् । किन्तु नियतोत्पाद एवासत्कार्य वादे चिन्तनीयोऽस्ति, असत्त्वाविशेषात् सर्वस्योत्पादप्रसङ्गात् । ततः कथं नियतो- 10 त्पादः सविवादः कारणस्य नियतशक्तिमवगमयेत् , मशकवत्तिरूपेण सन्दियमानाद् धमादपि धूमध्वजानुमानप्रसङ्गात् । किञ्च, यदि सर्वथाप्यसत्कार्य तदा कारणस्य कारणत्वमपि न प्रामोति कार्यापेक्षित्वात्तस्य, कारणस्य सर्वथाप्यसत्वे भावकार्यत्ववत् , तदपेक्षित्वात्तस्य । कार्यजन्मनि तु कारणत्वाभ्युपगमेऽकारणादुत्पत्तिः स्यादिति । सम्प्रति परोपहासकरणाय पाह 15 उत्पत्तिर्भावसत्तैव । नास्याः प्रतिपत्ताऽस्ति । किन्तु कुतोऽप्यतर्कितेयमुपलभ्यत इति । क एवं वादी सम्भवति ? मुहुमुहुः प्रपीयमानातिस्निग्धदुग्धरसोपचयोपचिताजीर्णदोषेणाऽपि नाम भिक्षुः सम्भवति । केनचिदात्मना हि सन् शक्येतात्मनि कमपि विशेषमाधातुम् । सर्वथा निरुपारव्यस्तु के रूपहेतुनियम- 20 मुपादित्सेत ? पर्यायोत्पत्तः द्रव्यं सदवधेः । ___ उत्पत्तिरिति । यैव भावानां सत्ता सैवोत्पत्तिः,न पुनः सत्तातोऽधिकोत्पत्तिक्रिया काचिदस्ति । अस्या भावसत्तारूपाया उत्पत्तेः प्रतिपत्ता य एनामुत्पत्तिमुपश्लिष्यति स नास्ति, किन्तु कुतोऽपि कारणविशेषादतर्किताऽज्ञाता इयमुत्पत्तिरुपलभ्यते । के एव१ बौद्धोक्तम् ॥ २ अदध्यारमत्वेऽपि ॥ ३ क्षीरस्य ॥ ४ नियतदर्शनं नियतोत्पादाविषादे नियत- 25 शक्तिमत्रगमयेत् ॥ ५ पदार्थस्य ।। ६६' [=षष्ठन्तं विग्रहे] || ७ भावस्य कार्यत्वं न प्राप्नोति यथा ॥ ८ कारण ॥ ९ उत्पत्तिर्भावसत्तेव, नास्याः प्रतिपत्तास्ति, किन्तु कुतोऽपि अतर्कितेयमुपलभ्यत इति ॥ १० क एवं धादी सम्भवति १ ॥ 2010_05 Page #239 -------------------------------------------------------------------------- ________________ २७४ स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे । ममुना प्रकारेण वादी सम्भवति । इदं हि दैष्टिकवचस्तार्किका नाभिदधत इति वाधवगमे वार्तिककृत् सचिन्तः समभृत् । ततः क्षणमेकं विमृश्य स्वयमेवैवंवादिन सम्भावयति-मुहुरिति । अपि नामेति सम्भावनायाम् , सम्भाव्यते क्षेत्रवादित्वं 600 निरन्तरं स्निग्धदुग्धोपजीविनो भिक्षोः । अंजीर्णशीर्णचैतन्या हि पुमांसोऽश्लीलमप्यभिधातुं सम्भाव्यन्ते । ___ अजीर्णदोषभाषित्वमेव समर्थयते-हिर्यस्मात् केनचिदात्मना येन केनापि स्वभावेन सन् विद्यमानो भावः शक्यतात्मन्युत्पत्तिलक्षणं विशेषमाधातुम् , अवस्थितस्य हि दुःश्रद्धानमपि किश्चिदक्षिणी निमील्य सम्भाव्यते । सर्वथा निरुपारव्यस्तु यः पुनः केनापि प्रकारेण न सन् स तथा भूतोजीर्णदोषोपहतेचैतन्यवचोवाच्यः कं 'घटः पृथुबुध्नोदराद्याकारः' इति रूपनियम 'चक्र-चीवरादिसामप्रपा उत्पद्यते' इति हेतुनियम- 10 मुपादित्सेत स्वीकर्तुमिच्छेत् , न कमपीत्यर्थः । केनापि रूपेणावस्थितो बहमेतपमात्मनः प्रपद्येऽस्माच कारणादुत्पद्ये इति विचिन्तयितुं सम्भाव्यते । यः पुनः सर्वथाप्यसन् स सर्वरूपः सर्वहेतुभ्यो वा भवतु मा वा सर्वथापि, रूप-हेतुप्रतिनियमस्तु सर्वथाप्यसतो न घटते । तथाहि-यद् यस्योऽसहकारिकारणं तत् कथश्चित् तदात्मकम् । यत् पुनः 15 कथञ्चिद् यदात्मकं न भवति तत् तस्यासहकारिकारणमपि न भवति । सहकारिकारणमेव भवतीत्यर्थः, यथा दण्डो घटस्य । असहकारिकारणत्वं प्रतिनियतरूपकार्यजनकत्वेन व्याप्तम् । कथञ्चित् कार्यात्मकत्वाभावे च कार्यस्य सर्वथाप्यसत्त्वात् प्रतिनियतरूपकायर्जनकत्वाभावः स्यात् । ततः प्रतिनियतरूपकार्यजनकत्वं कथञ्चित कार्यात्मकत्वोभावाभिवर्तमानं स्वव्याप्यमसहकारिकारणत्वं निवर्तयत् कथञ्चित् 28 कार्यात्मकत्वे व्यवस्थापयतीति स्वभावः । स्वकारणकृतं च प्रतिनियतरूपकार्यजन610 कत्वं प्रागेव प्रपश्चतः प्रतिक्षिप्तमिति परेण न तदुपन्यसनीयम् । इदं च प्रमाणं सर्वथा ऽप्यसत उत्पत्तिमेकान्तक्षणिकता-नित्यते च वस्तुनो निराकरोति । १ मुहुर्मुहुः प्रपायमानातिस्निग्धदुग्धरमोपचयोपचिताजीणंदोषेणापि नाम भिक्षुः सम्भवति ॥ २ ३' विग्रहे तृतीयान्तम् ] ॥ ३ केनचिदात्मना हि मन शक्यतात्मनि 25 कमपि विशेषमाधातुम् ॥ ४ सर्वथा निरुपारव्यस्तु के रूपहेतुनियममुपादित्सेत ॥ ५ प्रसः प्रथमसमासः, बहुव्रीहिरित्यर्थः ॥ ६ बौद्ध । '६' [विग्रहे षष्ठ्यन्तम् ] ॥ ८'३' विग्रहे तृतीयान्तम् ] || ९ * अजीर्णदोषोपहतचैतन्यस्य वौद्धस्य वचसा वाच्य इति भावः ॥ अनन्तरोक्तानां चतुर्णा टिप्पणानामिद तात्पर्यम् ॥ १० हेतुनियम] च ।। ११ उत्तरपर्यायः ॥ १२ ओस् '६'[-षष्ठी. द्विवचन विग्रहे, रूप-हेल्योः प्रतिनियम हत्यर्थः]॥ १३ कार्यस्य ॥ १४ परिणामिकारणम् ॥ १५ कार्य ॥ 30 १६ कार्य ।। १७ कार्यस्थ ।। १८, १९ ६' [-विग्रहे षष्ठयन्तम् ] || २० फारणकारणः ।।। 2010_05 Page #240 -------------------------------------------------------------------------- ________________ उत्पाद-व्यय-ध्रौव्यसाधनम् । १७५ यतश्च कथञ्चिदेव सत्वं साध्यते न सर्वथा तेन यदुक्तं परेण-"यो हि यदूपो नोपलभ्यते न स तदूपो यथा सुख दुःखरूपेणानुपलभ्यमानं न तद्रूपम् , तथा च दषिरूपेण नोपलभ्यते क्षीरमिति न तद्रूपम् । सत्वं हि तादृशस्य दृश्यस्योपलभ्यतया व्याप्तं सन्मात्रनिमित्तत्वादुपलम्भस्य, उपलम्भाभावाच व्याप्यस्यापि सत्त्वस्य निवृत्तिः । इतररूपोलम्भेश्च तद्रूपानुपलभः" [ ] इति, तदपि प्रत्युक्तं गोरसत्वरूपेणैव 5 परिणामिनि दनः सत्त्वाभ्युपगमात् , न दधिरूपेण । तदनुपलम्भस्य चासिद्धत्वात् । ततो यदि क्षीरस्य दध्नो यद्विशेषरूपं दधित्वं तनिषिध्यते तदा सिद्धसाधनम् । अथ सोमान्यरूपं तदा हेत्वें सिद्धिः । 12 तथेदमपि प्रत्युक्तम्-“अथ केयं शक्तिः किं स एव भाव उतान्यदेव किंश्चित् । स एव चेत् तथैवोपलभ्येत, विशेषाभावात् । अन्यञ्चेत् , कथमन्यभावे 10 नदस्ति । उपचारमात्रं तु स्यात् । एतेन पेरत्र भावः प्रत्युक्तः" [ ] इति । तस्मात्र निरुपाख्यस्य जन्माभिसम्बन्धो घटत इति स्थितम । ननु पर्याया असन्तोऽपि प्रतिनियतरूपा एव प्रतिनियतादेव हेतोरुत्पद्यन्ते । कारणान्यप्यवध्यभावेऽपि प्रतिनियतोत्पादशक्तीन्येव दृश्यन्ते । तत् कथमसत्कार्यवादे as रूप-हेतुनियमः कारणशक्तिनियमश्च नोपपद्यत इति । उच्यते-पर्यायेति । नासन्तः 15 पर्याया उत्पद्यन्ते, द्रव्यस्यावधेः सचात् । द्रव्यपर्यायाणां हि परम्परं भेदाभेदौ । ततो 'द्रव्याभेदार्पणायां पर्याया अपि स्यात् सन्तः, द्रव्यस्य सन्चात् । 'पर्यायामेदार्पणायां च द्रव्यमपि स्यादसत् , पर्यायाणामसत्त्वात् । एवं च न पर्याया असन्त एव, नापि द्रव्यं सदेव, कि तूभयं स्यात् सदसत् । ततो यदि द्रव्यरूपतया सन्तः पर्याया रूप-हेतु नियममुपयच्छन्ते तदा को विरोधः, सर्वथाप्यसत एव रूप-हेतु- 20 नियमाघटनात् । ___ तन्न निरन्वयनाशिनः कार्योत्पत्तिः । कार्यकारणभावावगमो. ऽप्येवं न स्यात्, अन्वयिनो ग्राहकस्याभावात् प्रत्येकं स्व. १ कार्यस्थ शक्तिरूपतया कारणे सत्त्व साध्यते, न व्यक्तिरूपतया ॥ २ दुःख ॥ ७ आलोकादिसामग्रीयुक्तस्य ॥ ४ पिशाचादिव्य[वच्छेदः] || ५ कारणोपलम्भः।। ६ मृद्रपोपलम्भश्चाभूत् , घटोपलम्भश्च नाभूदिति स नास्तीति ॥ 25 ७ द्रव्ये क्षीरे ।। ८ गोरसच ॥९ गोरसत्वम् ॥ १० अनुपलम्भादिति लक्षणो हेतुः ॥ ११ परिणामिनि दुग्धादौ दध्यादि शक्तिरूपायास्तीति आशङ्कयोच्यते ।। १२ दयादि ।। १३ दध्यादिरूपतया ॥ १४ '६' [=षष्ठयन्तं विग्रहे ] ।। १५ दध्यादि । १६ शक्रया दध्यादेर्जननाद् दध्यादिक शक्तिशन्देन व्यपदिश्यते ॥ १७ यथा कारणे कार्यसद्भावः तथा कार्य कारणसद्भाय इत्यर्थः ॥ १८ पर्यायान्पत्तद्रव्यं सदधधेः ।। १९ द्रव्येण सहाभेदविवक्षायाम् ।। २० कश्चित् ।। २१ पर्यायेण सहाभेदविवश्वायाम् ॥ 2010_05 Page #241 -------------------------------------------------------------------------- ________________ NA १७६ स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे । गोचरमात्रसंवेदनात् । न ह्यगृहीतावधिनाऽवधिमत्त्वग्रहः । विशिष्टोऽपि हि स्वभावो नानवधिः । मा भूदविशिष्ट इति । अनुभवाविदितं च विकल्पयन् विकल्पः कथमुपादेयः स्यात् । तन्न कार्यकारणभावावगमः । तेदित्युपसंहरति, तत् तस्मान्न निरन्वयनाशिनो द्रव्यरूपतयाऽपि विनश्वरात् कारणात् । कार्योत्पत्तिर्घटते । 'कार्येति, एवं निरन्वयनाशाभ्युपगमे हेतु-फलभावावगमोऽपि न स्यात् , अन्वयिनः कार्यकारणकालानुगमवतो ग्राहकस्याभावात् । विज्ञानं हि पदार्थानां हेतुफलभावावगमोपायः । तच्च क्षणिकत्वात् कार्यकारणकालयोनिमेवेत्येकस्य प्राहकस्याभावः । अन्वयिनोऽभावेऽपि कथं कार्यकारणभावावगमो न भवतीति येत् , उच्यते- ।। प्रत्येकं स्वगोचरमात्रसंवेदनात् । अनिविज्ञानं ह्यग्निमात्रमेव परिच्छिनत्ति न धूमम् , तैदानी तस्यासत्त्वात् । धूमविज्ञानमप्येवम् , धूमकाले तस्याभावात् । न चाय मस्य हेतुरिति कार्यकारणयोरप्रतिसन्धाने हेतुफलभावावगमो युक्तः । प्रतिसन्धान 60 चैकमुभयग्राहकमृते न घटत एव । स्यान्मतम्-अमिविज्ञानमग्नि परिच्छिन्द धूमकारणत्वमपि परिच्छिनत्ति । धूम- 15 विज्ञानमपि धर्म परिच्छन्ददनिकार्यत्वमपीत्येकस्य ग्राहकस्याभावेऽपि कार्यकारणभावावगमो घटत एवेति । तत्र, "हिर्यस्मानागृहीतविधिनाऽपरिच्छिन्नकार्यकारणेन ज्ञानेनाsवधिमत्त्वस्य कारणत्वस्य कार्यत्वस्य च ग्रहो भवति । अग्रेः कारणत्वं हि धूमावधिकं न पुननिरवधिकम् , धूमस्यापि कार्यत्वमग्न्यवधिकमेव । यच्च विज्ञानमवधिं न गृह्णाति तत् कथं तैद्ग्रहणनान्तरीयकमवधिमत् कारणत्वं कार्यत्वं वा गृहीयात् ? 28 तस्मादन्वयिनो ग्राहकस्याभावे कार्यकारणत्वावगमो नोपपद्यत एव । स्यान्मतिः-अमेधूमहेतुत्वं नाम विशिष्टः स्वभावः स्वपरिनिष्ठो न परापेक्षः, धूम64A स्याप्यग्निकार्यत्वमेवमेव । ततश्च वस्तुसामर्थ्यभाव्यनिनिर्विकल्पकं धमनिर्विकल्पकं च स्वं स्वं विषयं विशिष्टस्वभावमेव परिच्छनत्ति, केवलं निश्चयेनाभिव्यज्यत इति स्वगोचरमात्रसंवेदनेऽप्यवधेरग्रहेऽपि च कार्यकारणभावावगमो घटत एवेति । तत्र । १ तन निरन्धयनाशिनः कार्यात्पत्तिः।। २ कार्यकारणभावावगमोऽप्येवं न स्यात् ॥ ३ अम्बयिनो ग्राहकस्याभावात् ॥ ४ बौध आह ॥ ५ अमिमात्रकाले ॥ ६ धूमस्य ।। ७ धूममात्रमेव परिच्छिनत्ति, न वहिम् ।। ८ वहेः ।। ९ क्षणिकवादेव ।। १० अमिः ॥ ११ धूमस्य ॥१२ उभयस्य कार्यकारणस्य प्राहक ॥ १३ न पगृधीतावधिनाऽवधिमरवग्रहः ॥ १४ अवधि ॥ १५ विकल्पेन ॥ 2010_05 Page #242 -------------------------------------------------------------------------- ________________ उत्पाद-व्यय-ध्रौव्यसाधनम् । १७७ 'हिर्यस्माद् विशिष्टोऽपि स्वभावोऽग्नेधूमस्य च स्वपरिनिष्ठो धूममाग्न चावधिमनपेक्ष्य न युक्तः । मा भूदविशिष्ट इति हेतोः । अग्नेधूमस्य च कारणत्वमानं कार्यत्वमात्रं च विशिष्टः स्वभावो न वक्तव्यः, किं त्वग्नि-धूमावैधिरेव सन् , निर्विशेषणस्य विशिष्टत्वाभावात् , कारण-कार्यत्वमात्रग्रहणेऽपि फलाभावाच । यदि ह्यग्नेधूमकारण64B त्वं धूमस्य चाग्निकार्यत्वं गृहीतं स्यात् तदाग्निधूमयोः कार्यकारणभावः सिध्येद्धम- 5 दर्शनाचाग्निरनुमीयेत, न चैतत् कारण-कार्यत्वमात्रावगमे सिध्यतीति फलाभावः । ततोऽग्नि-धूमावधिक एव स्वभावो विशिष्टो वक्तव्यः । स च स्वपरिनिष्ठो न भवति, अवध्यपेक्षत्वात् । अतश्च वस्तुसामर्थ्य भाव्यपि निर्विकल्पकमग्नेधूमस्य च कारणत्वमानं कार्यत्वमात्रं च गृह्णीयात्, धूमकारणत्वमग्निकार्यत्वं च ग्रहीतुमशक्तमेव 'विनाशा-ऽनुत्पादाभ्यामग्नि-धूमयोरसन्निहितत्वात् । 10 ननु पितरं पुमांसमालोकयल्लोकः पुत्राग्रहणेऽपि निर्विकल्पकधिया पितृत्वं गृह्णात्येव । तन्त्र । अगृहीतपुत्रस्य पितर्यपि पुंसि पुंस्त्वमात्रग्राहिकाया एव धियः संवेदनात् । नन्वेवं यदि सदपि धूमकारणत्वमग्निकार्यत्वं चाग्निधूमयोरवध्यग्रहणे निर्वि65. कल्पकं न गृह्णीयात्तदाऽस्य वस्तुसामर्थ्यभावित्वेन यत् सामग्राहित्वं तद्धीयतेति । तन्न । यतः को वै मन्यते यत् सकलुषपुरुषविज्ञानानि सर्वात्मना स्वविषयानवगच्छ- 15 न्तीति ? सर्वज्ञज्ञानस्यैव तंत्र सामर्थ्यात् । ततो यद्यग्नि-धूमयोः सदपि सावधि कारणत्वं कार्यत्वं च निर्विकल्पकं न परिच्छिनत्ति तथापि न दोषः । एवं तर्हि गृहीतागृहीतांशयोर्भेदेन वस्तुनोऽनेकत्वप्रसङ्गः स्यात् । अस्तु नाम, कथञ्चिदनेकत्वस्यापीष्टत्वात् , धर्म-धर्मिणोः कथञ्चिद् भेदात् । तस्मादन्वयिन 'ऐकस्याभावे प्रत्येकं स्वगोचरमात्रसंवेदनाद् युक्तिसहस्रैरपि कार्यकारणभावावगमो न सङ्गच्छते । 20 स्यादेवम्-अग्नेधूमस्य च ग्राहकेण स्वस्मिन् स्वस्मिन् विषये परिच्छिन्ने सति 653 यो विकल्पो जायते स कार्यकारणभावं व्यवस्थापयति, पूर्वज्ञो द्वयाहितसंस्कार वशोत्पादेन तस्य युगपदग्नि-धूमद्वयविकल्पनसामर्थ्यादिति । तदसङ्गतम् , यतोऽनुभवेन निर्विकल्पकेनाऽविदितं च विकल्पयन् विकल्पः कथमुपादेयः प्रेक्षावतां प्रमाण १ विशिष्टोऽपि हि स्वभावो नादवधिः ॥ २ एतदेव वैशिष्ट्य यदनिर्धमावधिः, धूमो वयवधिः॥ 25 ३ अमः ॥ ४ धूमस्य ॥ ५ धमकाले वढेविना ॥ ६ वह्निकाले धूमस्यानुत्पादात् ॥ ७ • "यल्लोकः' इति हस्तलिखितादर्श पाठः ॥ ८ स्वरूप ॥ ९ '६' [-विग्रहे षष्ठयन्तम् ] ।। १० सर्वात्मना विषयग्रहणे ।। ११ ग्राहकस्य ॥ १२ धूमशान-वह्निशान ॥ १३ विकल्पस्य ॥ १४ अनुभवाविदितं च विकल्पयन् विकल्पः कथमुपादेयः स्यात् ॥ 2010_05 Page #243 -------------------------------------------------------------------------- ________________ स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे स्यात् , चः पराशङ्कां धनति । वह्निज्ञानेन वह्निमात्रं धूमज्ञानेनापि धूममात्रं परिच्छिन्नं न पुनरनयोः सावधिकं कारणत्वं कार्यत्वं च । एवं च सति ज्ञानद्वयाहितसंस्कारवशोत्पनो विकल्पो वबिधृमयोवह्नित्वं धूमत्वं च विकल्पयेदनुभवेन तयोरनु भवात् । कार्यकारणभावं तु कथम् , तस्यानुभवेनाननुभवात् । यच्चानुभवाविदितं 66A स्वमनीषिकया विकल्पयति तदप्रमाणमेव । अन्यथा सामान्य त्रिकालावस्थायित्वादेरपि 5 प्रमाणोपपन्नत्वप्रसङ्गो भवतः स्यात् । तद्यावदनुभवेन विदितं विकल्पो विकल्पयति तावत् प्रमाणम् , यावत् पुनरविदितं तावत् सामान्यादिवदप्रमाणम् । कार्यकारणभावं चानुभवाविदितं विकल्पयति ततः सोऽप्यप्रमाणमेव । ततश्चाग्नि-धूमदर्शनेऽपि कार्यकारणभावानवगमात् कस्यचिदपि धूमादग्निपरिज्ञानं न स्यात् , कार्यकारणभावावगमस्यैव गमकतोपायत्वात् । न खलु बीजैवद्योग्यतया गमकं लिङ्गम् , किन्तु- 10 स्वसाध्येनाविनामावित्वेन निश्चितम् । अविनाभावित्वनिश्चयश्च स्वभावत्वावगमः कार्यत्वावगमो वा नान्यः । तदिति तस्मानिरन्वयनाशाभ्युपगमे कार्यकारणभावावगमो न स्यादेव । 66B अपि च, यथैकान्तनित्यत्वे क्रम-योगपद्याभ्यामर्थक्रिया न घटते तथैकान्तक्षणिकत्वेऽपि, तत्र योगपद्याभावमाह युगपत् कर्तृत्वमपि न स्यात् . एकरूपोद्भवस्यैकरूपत्वात् । हेतु-प्रत्ययत्वे अपि वस्तुसतो न निरंशस्य । अवस्तुत्वे तदवस्थः प्रसङ्गः । युगपदिति । प्रतिक्षणनिरन्वयनाशाभ्युपगमे न केवलं कार्योत्पत्तिः कार्यकारणभावावगमश्च न स्यात् , तथा कारणानां युगपदनेककार्यकर्तृत्वमपि, एकरूपोद्भवस्य 20 एकस्वभावकारणप्रभवस्यानेकस्यापि कार्यराशेरेकरूपत्वादेकस्वभावत्वप्रसङ्गात् । कारणवैसदृश्यप्रभवो हि कार्याणां वैसदृश्योदयः ? स्यादेवम्-एकमपि कारणं क्वचिदुपादानभावेन चिच्च सहकारिभावेन व्याप्रियते, तत एकरूपत्वमसिद्धमेवेति । नन । यस्माद्धेतु-प्रत्ययत्वे अपि उपादानसहकारित्वे अपि वस्तुसती न निरंशस्य स्याताम् । निरन्वयनाशवादिनां हि मते 25 15 १ भादग्नेः ॥ २ यथाऽज्ञातमपि योग्यं बीजमफुरं जनयति ।। ३ तन्न कार्यकारणभावावगमः ॥ ४ युगपत् कर्तृत्वमपि न स्यात् ॥ ५ एररूपोद्भवस्येकरूपत्वात् ॥ ६ हेतु-प्रत्ययम्वे अपि म वस्तुसती निरशस्व ॥ 2010_05 Page #244 -------------------------------------------------------------------------- ________________ १७९ उत्पाद-व्यय-ध्रौव्यसाधनम् । वस्तु निरंशम् , हेतु-प्रत्ययत्वे च वस्तुसती धौं, ते चांशरूपे सकलांशवियुक्तस्य कस्य 67A कथं स्याताम् , धर्मिणोऽनेकत्वस्य सांशत्वस्य चै प्रसङ्गात् ।। नोपादान-सहकारिते धर्मरूपे, किं तर्हि ? शक्तिरूपे । न च शक्तयो भावानां निवार्यन्ते, वस्तुनोऽनेकशक्तिरूपत्वादिति चेत् । एवं तर्हि भावस्वरूपानेकत्वमस्तु, अनेकशक्तिभ्योऽमेदात् , अनेकशक्तिस्वरूपवत् । अथैवं नेष्यते तर्हि शक्तीनामेकत्वमस्तु, 5 एकस्माद् भावस्वरूपादभेदात् , भावस्वरूपवत् । एवं चैकरूपोद्भवस्यानेकस्याप्येकरूपत्वप्रसङ्गः । एतावत्तु वक्तुमवशिष्यते परस्य-विजातीयानेककार्यजनन एक एव हेतूनां स्व67B भावः, तथा चानेकांशाभावान्न निरंशत्वव्याहतिरिति । अत्रापि विमृश्यते-तर्हि रूप-रस-गन्ध-स्पर्शपरमाणुजातीनां भेदमुररीकृत्यालम् , शक्यं हि वक्तुमेवम्-एकैच 10 रूपादिष्वन्यतमा परमाणुजाती रूपाद्याभासविजातीयानेकज्ञानजननस्वभावेति । बाह्यार्थापलापिनो रूपादिपरमाणुजातिभेदाभावप्रसङ्गो न दोषावह इति चेत् , तर्हि विवक्षितैककार्यकारिण्याः सामाया अन्तर्वतिनां समग्राणां परस्परमुत्तरक्षणजनने 68A उपादान-सहकारिभावाभ्यामवान्तरसामग्रीभेदो न स्यात् , सर्वेषां सामयन्तर्वतिहेतू नामनेकजनकैकस्वभावेन सर्वकार्येषु प्रवृत्तेः । तथा च सामग्रीभेदाभावात् कार्यक्षण- 15 भेदो न प्रामोति, तस्यैव तद्भेदनिमित्तत्वात् । तस्मादुपादान-सहकारिते वस्तुसती धौं । एवं च हेतूनां युगपदर्थक्रियाकारित्वं वस्तुसदुपादान-सहकारित्वधर्मद्वयाधिष्ठानेन व्याप्तम् । तच्च निरंशाद्वथावर्त्तमानं स्वं व्याप्यं युगपदर्थक्रियाकारित्वमपि निवर्तयतीति स्थितम् । ननु कार्यदर्शनकल्पिते हेतु-प्रत्ययत्वे न परमार्थसती, ततः सांशत्वप्रसङ्गोऽपि 20 न स्यादेवेति । तदयुक्तम् । यस्मादवेस्तुत्वे"हेतु-प्रत्ययत्वयोरङ्गीकृते तदवस्थः प्रसङ्गः एकरूपोद्भवस्यैकरूपत्वादिति य उक्तः । तस्मानिरन्वयनाशवोदेशपि निरंशत्वेन वस्तूनां युगपत् कर्तत्वं नोपपद्यते । "सम्प्रति क्रमकर्तृत्वाभावमाह एकस्य भिन्नकालाद्यपेक्षया कर्तृत्वं क्रमः । सोऽपि वर्त- 25 मानकालावस्थायित्वात् तत्त्वतः सन्तानस्याभावाच्च न स्यात् । १ परमार्थसती ॥ २ तव ॥ ३ बौ[दः ॥ ४ निषेधः ॥ ५ प्रतिभास ॥ ६ शून्यवा[दिनः] ॥ ७ ज्ञानानाम् ॥ ८ योगिज्ञानानि हि ज्ञानान्तराणि जानन्ति, परं तानि स्वसन्तान प्रति उपा सन्तानं प्रति सहकारिभावेन व्याप्रियन्ते ।। ९ अधस्तुत्वे तदवस्थः प्रसङ्गः।। १० '७' [सप्तम्यन्तम् ] ।। ११ न केवलं नित्यवादे ॥ १२ निरन्वयवादे ॥ 30 2010_05 Page #245 -------------------------------------------------------------------------- ________________ १८० स्थोपाटीकासाहिते द्रव्यालङ्कारे तृतीये प्रकाशे । 68B 'एकस्येति धर्मिरूपेणावस्थितस्य । आदिशब्दादवस्थादिग्रहः । सोऽपीति क्रमो न स्यादिति सम्बन्धः । वर्तमानकाले उत्पत्तिकाल एवावस्थानशीलत्वाद्वस्तुनः परमार्थतः सन्तानस्याभावाच्च, अवस्थितस्यैव हि क्रममाविसहकार्याहितरूपविशेषस्य यः परिपाट्या क्रियासु व्यापारस्तत् क्रमकर्तृत्वम् , तदुत्पत्तिक्षणमात्र एवावस्थानशीलस्यात एव परमार्थसत्सन्तानाननुयायिनो न कथश्चिदपि घटते । तस्मानिरन्वयनाशे क्रम-5 कर्तृत्वमपि नोपपद्यते । तत् क्रम-योगपद्याभ्यामर्थक्रियामिच्छता कश्चिदन्वयोऽप्याश्रयणीयः । ___ स्यान्मतम्-उत्पत्तिक्षणे घटद्रव्यस्य यः संवत्सरस्थितिस्वभावः स एव द्वितीया69A दिक्षणेष्वपि, उत्पत्तिक्षणावस्थायिन एव घटद्रव्यस्योत्तरक्षणेष्वपि कथञ्चिदन्वयात् । एवं च सति विनाशहेतुसन्निधानक्षणेऽपि संवत्सरस्थितिधर्मा घटस्ततः प्रथमक्षण इव 10 कथं स तदानीमपि विनाशमाविशेदिति । अत्राह संवत्सरस्थितिस्वभावस्य समयाद्यतिक्रमात् स्यान्निवृत्तिः, संवत्सरस्यासमयादिरूपत्वात् । शेषस्यान्वयः । प्रथमक्षणे संवत्सरं स्थितिस्वभावो यस्तस्य समया[य]तिक्रमात् स्यात् कथञ्चिनिवृत्तिः आदिशब्दादावल्यादिग्रहः । प्रथमक्षण यः संवत्सरस्थितिस्वभावः स द्वितीये क्षणे 15 कथञ्चिन्निवर्त्तते, समयोनसंवत्सरस्थितिस्वभावस्य भावात् । स्यादेतत्-यदि स्तोकेनापि संवत्सरस्वभावप्रच्युतिरभूत्तदा कथञ्चिदपि संवत्सरा69B वस्थानं न प्रामोत्येव, संवत्सरस्थितिस्वभावस्य प्रथमक्षण एव निवृत्तत्वादिति । तन्न, संवत्सरस्योऽसमयादिरूपत्वात् , न हि संवत्सरः समया-ऽऽवलिका-मुहूर्तरूपो येन तदपगमेनाप्यपगच्छेत् । ततः संवत्सरस्थितिधर्मणो द्वितीयक्षणे समयातिक्रमेऽपि 20 संवत्सरावस्थितिर्न हीयते । अथवा भावः संवत्सरस्थितिधर्मा स्वहेतुभिर्जनित इत्ययं तावदस्मत्पक्षः । उच्छ्वसितमात्रेऽपि भावास्तपस्विनः स्वहेतुपरतन्त्रा इति च परोऽपि कृताअलिरनुमन्यते । यदि चायं संवत्सरान्तरमनुसन्दधीत तदा नित्यो भावः इत्ययं पूर्वमेव पक्षः स्यात् , अनेकसंवत्सरस्थितिस्वभावस्य परोक्तनीत्योपस्थितत्वात् । तदनेन हेतुनिदेशमनुतिष्ठता यथाकथश्चिदपि संवत्सरान्ते विनंष्टव्यम् । तस्माद्यथा 25 १ पकस्य भिन्नकालाधपेक्षया कर्तृत्वं क्रमः ।। २ सोऽपि वर्तमानकालाय स्थायित्वात् तत्वतः ॥ सन्तानस्याभाषाच न स्यात् ॥ ३ ७' [=सप्तम्यन्तम् ] ॥ ४ संवत्सरस्थिति. स्वभावस्य समयावतिक्रमात् स्यानिवृत्तिः ॥ ५ . °स्य समया' इति मूलादर्श पाठः ।। 2010_05 Page #246 -------------------------------------------------------------------------- ________________ १८१ उत्पाद-व्यय-ध्रौव्यमाधनम् । 700 हेतुभिर्नश्वरात्मानो जनिताः प्रतिक्षणं नश्यन्ति तथा संवत्सरस्थितिधर्माणो जनिताः संवत्सरान्ते नश्यन्तु, को नाम दोषः । शेषस्येति समयावस्थितिस्वभावादिसमूहात्मकः संवत्सरस्थितिस्वभावः । ततोऽनेकस्वभावभेदात्मकसंवत्सरस्वभावम्य मध्याद्यावदपक्रामनि ततः शेषस्योत्तरक्षणेष्वनुगमो भवति यावत् संवत्सगन्त्यसमय इत्येवमन्वयसिद्धिः ।। विनाशाहेतुकत्वं प्रतिक्षणविकारितामुपनयेत् , न निरन्वयनाशिनम् , तत्राव्याप्तः । न च तत् सिद्धमपि, उत्तरपरिणामांशरूपत्वाद विनाशस्य । स च कारणान्वयव्यतिरेकानुविधायी सिद्धः । ___ स्यान्मतिः- प्रतिक्षणं निरन्वयनाशिनो भाषा विनाशहेतोरयोगादिति । तदपि न, यतो विनाशाहेतुकत्वं प्रतिक्षणविकारितामुपनयेत् , न निरन्वयनाशिनम् । यदि 10 हि नितुको विनाशस्तदा प्रतिक्षणं भावा विनश्यन्तीति सिध्यतु, ते तु सर्वथा निरन्वयनाशिन इति तु कथम् । तत्रेति सर्वथापि निरन्वयनाशितायामव्याप्तेविनाशा708 हेतुकत्वस्य हेतोर्व्याप्तेरयोगात् । निर्हेतुकश्च विनाशो भवेत् कथञ्चिदन्वयश्च, को विरोधः । अन्तेऽप्ययं गत्वा भावो यदि विनश्यति तदा प्रथमक्षणेऽपि विनश्यतु विनाशहेतोरघटनादिति युक्तविनाशाहेतुकत्वं भवद्भिर्गीयते, तच कॅथश्चिदन्वयेऽपि 15 सङ्गच्छत एव, पर्यायरूपतया प्रथमक्षणेऽपि विनाशाभ्युपगमात् । ___ न च तद् विनाशाहेतुकत्वं सिद्धमप्यस्माकम् , न केवलं हेतुः सन्दिग्धविपक्षव्यावृत्तिकः, असिद्धोऽपीत्यर्थः । उत्तरपरिणामांशरूपत्वाद्विनाशस्य, सर्व हि वस्तु सदसदात्मकम् , तत्रोत्तरपरिणामस्य कपालादेर्यो घटादिरूपेणासत्त्वलक्षणः स्वतो भिन्नाभिन्नो धर्मः स एव घटादीनां प्रध्वंसः, एवं च युगपदुत्पादव्ययधौव्यात्मकत्वमपि 20 वस्तुनः स्यात् , कपालादेरुत्पाद-व्ययद्वयात्मकत्वात् , मृदादिद्रव्यस्य स्थितिमत्त्वाच्च । 71A यत्रापि कपालादय एव प्रध्वंसत्वेन व्यवहियन्ते तत्रापि प्रध्वंसाभेदेनोपचारान्न मुख्यतः । से चेति विनौशः कारणान्वयव्यतिरेकानुविधाथी सिद्धः प्रत्यक्षत एव प्रतीतः । १ शेषस्यान्वयः ॥ २ संवत्सरं यावद् स्थितिस्वभावो भावस्य ॥ ३ * "हेतुत्वं' इति मूलादर्श पाठः ।। ४ तत्राव्याप्तेः ॥ ५ विषये ॥ ६ निर्हेतुको विनाशः ॥ ७ अभ्युपगमवादेनोच्यते निर्हेतुकत्वं 26 विनाशस्य, यावता कालाद्यपेक्षण सदाप्यस्येव ॥ ८ न च तत् सिद्धमपि ॥ ९ विनाशहेतोरयोगश्च भविता, निरन्वयनाशिनश्च न भवितार इति ॥ १० घटादिप्रध्वंसात्मको व्ययः॥ ११ स च कारणान्वय. व्य तिरेकानुविधायी सिद्धः ॥ १२ उत्तरपरिणामांशरूपः । 2010_05 Page #247 -------------------------------------------------------------------------- ________________ ૧૮૨ स्थोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे पूर्वपर्यायरूपेणोत्तरपर्यायस्य यदसत्त्वं स्वतो भिन्नाभिन्नो धर्मः स सर्वत्र पूर्वपर्यायस्य विनाशः। वयं हि भावान्तरात्मकमेवाभावमातिष्ठामहे । उत्तरपर्यायांशरूपश्च विनाशः स्वस्वकारणान्वयव्यतिरेकानुविधायितया सहेतुको बालादीनामपि प्रतीत एव, केवलं भवानेव कुतोऽपि जाड्यातिशयादत्र भ्रान्तः । भट्टार्चटस्त्वाह-“यद्युत्तरं कार्यात्मकं भावान्तरमेवाभावस्तदाऽग्निसंयोगादयो 5 ऽङ्गारादिजन्मनि व्याप्रियन्त इतीष्टमेवास्माकं किन्तु भावान्तरकरणेऽभ्युपगम्यमाने71B ऽग्न्यादीनामिन्धनादावव्यापारात् तदवस्थमेवेन्धनादिकम् । ततश्च यथान्यादि संयोगात् प्रागिन्धनादेपलब्धिरन्या च तत्साध्यार्थक्रिया तथाङ्गाराद्युत्पत्तावुपलैब्ध्यादेः प्रसङ्गः" [हेतुबिन्दुटीका पृ० ७८] इति । तदेतं भट्टाचटाशयविटपिनमुत्पाटयति 10 न च पूर्वोत्तरयो दो येन पूर्वस्योपलम्भादि स्यात् । "किमु (किन्तु ) स एवोत्तरीभवति । मृदादेरुपलम्भोऽप्यस्ति । प्रदोपादेस्तमसादिभावो भावान्तरम् ।। ने चेति । यदि विनाश्योऽन्यो विनाशश्चान्यः स्यात्तदा स्यादेवोपलम्मादिः। आदिशब्दादर्थक्रियाग्रहः । किन्तु स एव विनाश्य एवोत्तरीभवति उत्तरर्पर्यायोभिन्न- 15 विनांशरूपो भवति । नोच्यते 'काष्ठादीनामवस्थितानामग्निसंयोगेनाङ्गाराः क्रियन्ते', येन काष्टादीनां तादवस्थ्येनोपलम्भादि स्यात् । किन्तु काष्ठादय एवाङ्गारीक्रियन्ते । न काष्ठादीनां सवित्र्याः पुत्र इवाङ्गारादयो भिन्ना भवन्ति, किन्तु काष्ठान्येशगारी भवन्तीत्यर्थः । अत एव 'अग्न्यादीनामिन्धनादावव्यापारात्' इत्येतदप्यसिद्धम् । काष्ठा72A दयोऽङ्गारीक्रियन्त इत्यभ्युपगमेनोभयस्यापि करणक्रियया व्यापनात् । 20 ____अपि च, कचित् पूर्वस्य सर्वथानुपलम्भाद्यप्यसिद्धम् , यतो"मृदादेरुपलम्भोऽप्यस्ति । पिण्डविनाशाभिन्न हि घटपर्याये कटकविनाशाभिन्ने च कुण्डलपर्याये समुत्पन्ने सति मृद्रूपता मुवर्णरूपता च पूर्वपर्ययस्थितैवोपलभ्यते तत्साध्या क्रियाप्यस्ति । ततः पूर्वोपलम्भादिप्रसङ्गोऽपि कथञ्चिन्न बाधाय । १ पूर्वस्य ॥ २ इन्धनादि ।। ३ इन्धनादेः ॥ ४ * टीकायां मूलादर्श च किन्तु स इति पाठः, टिप्पण्यां 25 तु किमु म इति पाठः ॥ ५ न च पूर्वोत्तरयो दो येन पूर्वस्योपलम्भादि स्यात ॥ ६ अङ्गारादिरूपः ॥ ७ किमु स एवोत्तरीभवति ॥ ८ इन्धनादिरूपतयाऽसत्त्वलक्षणस्तद्रपः ॥ ९ ३' [विग्रहे तृतीयान्तम् ] ।। १० अङ्गारादिरूपः ।। ११ जनन्याः ॥ १२ ५' [पञ्चम्यन्तम् ] ॥ १३ घटाद्यवस्थायाम् ॥ 2010_05 Page #248 -------------------------------------------------------------------------- ________________ १८३ उत्पाद व्यय-ध्रौव्यमाधनम् । स्यादेवम्-यद्युत्तरपर्यायांशो विनाशस्तदा प्रदीप-तमैसादीनां नित्यैकान्तः स्यात् , तेषां भावरूपोत्तरपर्यायस्यादर्शनादिति । अत्रोच्यते-दीपादेरिति । आदि728 शब्दाभ्यां तमसाद्यालोकादिग्रहः । प्रदीपपरमाणवो हि विध्वस्तास्तमसपरमाणवो भवन्ति । तमसपरमाणवः पुनरालोकपरमाणवः । ननु यदा प्रद्योतनप्रभाप्रतानमध्य एवं प्रदीपः प्रचंस्य(स? ते तदा कथं तमसीभवेदिति । एवं मन्यते-नैकरूपमेव भावान्तरम् , 5 किन्तु क्वचित् कस्यचित् किमपि भवति, तत आलोकान्तःस्थितपदीपविध्वंसे आलोकान्तरपरमाणुरूपतैव भावान्तरम् । एवं सर्वत्रापि सर्वस्य भावान्तरमुत्प्रेक्ष्यम् , संतोऽवश्यं भावान्तरपरिणामनान्तरीयकत्वात् । एतेन यदप्युक्तं भट्टाचंटेन-"यदि भावान्तरं प्रध्वंसाभावो य एतेऽनुपजातविकाराः प्रदीप-बुद्धयादयो ध्वंसन्ते तेषां कतरद् भावान्तरं प्रध्वंसो व्यवस्थाप्येत" 10 हितविन्दुटीका पृ० ७९] इति, तत् परसिद्धान्तानवबोधबाधितमित्युपेक्षामहति । प्रागभावाभाव एव भावोद्भवः, न प्रधंसाभावाभावे । __अथ यदि मृत्पिण्डम्याभावो घटांशस्तदा तदभावे पिण्डोन्मञ्जनं कथं न भवतीति । उच्यते-प्रांगभावाभाव एव भावोद्भवो भवति, न प्रध्वंसस्याभावे । एवं मेन्यते-न यावानभावस्तावतः सर्वस्याप्यभावे भाव उन्मञ्जनि । अन्योन्याभावाभावे- 15 ऽप्युन्मजनप्रसङ्गात् । द्वौ घटौ परस्पराभावात्मको यदा विनश्यतस्तदा तेंदात्मकः परस्पराभावोऽपि विनश्यति, न च तयोरुत्मजनं दृश्यते, तस्माद्विशिष्टस्यैवाभावस्याभावे भावोद्भवः । स च प्रागभाव एव । यदि वा ऐकस्यां द्रव्यसन्तती "पूर्वपर्यायस्याभावांश "उत्तरपर्यायस्य प्रागभावः, उत्तरर्यायस्य पुनरभावांशः "पूर्वपर्यायस्य प्रध्वंसाभाव इति वस्तुगतिः । तत्र मृत्पिण्डस्य यो घैटाभिन्नः प्रध्वंसा- 20 73n भावो न तस्य प्रध्वंसो मृत्पिण्डाभिन्न एव, कपालानामेव तत्प्रध्वंसाभिन्नत्वात् , 73A १. पूर्वस्य ।। २ 'तमस'शब्द औणादिकोऽकारान्तः ॥ ३ सदाप्यवस्थानं स्यात् , न कदापि विनाश इत्यर्थः ।। ४ प्रदीदेम्तमसादिभाषी भावान्तरम् ॥ • मध्ये ॥ ६ विद्यमानस्य ॥ ७ उत्तरपर्यायः ॥ ८ पूर्वस्य ।। ९ बुदिर्हि आत्मधर्म इत्यामेव भावान्तरम् ॥ १० प्रागभावाभाव एय भावोद्भवो न प्रध्यमाभावाभावे ।। ११ . मन्यते इति यद्यपि पाठो हस्तलिखिते दृश्यते, तथापि तत्र अनुस्वारविन्दुः 25 किञ्चिद्रीनतेजाः, अतो मन्यते इति पाठोऽस्माभिरत्र स्वीकृतः ॥ १२ घटात्मकः १३ मृत्प्रध्वंसाभावात्मकघविनाशे मृत्पिण्डोत्पत्तिन भवति अविशिष्टविनाशवत्वात् । न हि यो योऽविशिशेऽभावविनाशस्तस्मिन् सति पूर्ववस्तूत्पत्तिर्यथा इतरेतराभावे ।। १४ मृत्पिण्डः, ततो घटः, ततः कपालानि । एवरूपायाम् || १५ सर्व वस्तु भावाभावात्मकम् , ततश्च भावांशोऽभावांशश्च प्रत्येक विचारणीयः ।।१६ कः? || १७ घट ।। १८ घट ॥१९ कः? ॥ २० मृत्पिण्ड ॥ २१ घटात्मकः ।। २२ घटामिन्नमृत्पिण्डप्रध्वंसस्य ॥ २३ घट || 30 2010_05 Page #249 -------------------------------------------------------------------------- ________________ १८४ स्वोपज्ञटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे 'उत्तरपर्यायाभावांशस्य सर्वत्र पूर्वपर्यायप्रध्वंसरूपत्वात् , मृत्पिण्डस्य च पूर्वभावत्वात् । ततो मृत्पिण्डपँध्वंसप्रेध्वंसे सति न मृत्पिण्डोद्भवः, मृत्पिण्डप्रध्वंसप्रध्वंसस्य कपालाभिन्नरूपत्वेनामृत्पिण्डरूपत्वात् , मृत्पिण्डाभिन्नघटप्रागभावस्य पुनः प्रध्वंसो घटाभिन्न एव । ततो मृत्पिण्डाभिन्नप्रागभावप॑ध्वंसे घटोद्भवो भवति, घटप्रागभावप्रध्वंसस्य घटरूपत्वात् । एतावत्तु परस्य वक्तुमवशिष्यते-यदि घटस्याभावो नास्ति तदा भावेन 5 भाव्यम् , अभावाभावस्य भावनान्तरीयकत्वादिति । इदमपि पेलवम् । असतां हि 74 प्रादुर्भावः कारणसद्भावाधीनः । न च घटस्याभावाभावो घटसद्भावस्य कारणम् । मृत्पिण्ड-कुलालादीनामेवान्वय-व्यतिरेकाभ्यां तथानिश्चयात् । ततो यदि नाम घेटप्रध्वंसस्याभावो जातस्तथापि कथं घटसद्भावः स्यात् , कारणाभावात् ? यथा ह्यतीतो घटः सम्प्रत्यसंस्तथा तत्कारणान्यायसन्त्येव, अतीतत्वात् । यदि तु 10 तत्कारणानि स्युस्तदा प्रादुर्भावोऽनिवारित एव । अभावाभावस्य तु भावनान्तरीय कत्वं कारणान्तरापेक्षस्य, न तु केवलस्य । सति हि मृत्पिण्ड-चक्रादिकारणकलापे 74B प्रागभावाभावेऽपि भावोद्भवः, न त्वेवमेव । ततः सिद्धमेतत्-प्रागभावाभाव एव भावोद्भवो न प्रध्वंसाभावाभाव इति। तस्माद् भावाभिन्नत्वेऽप्यभावस्य न किश्चिद् विनश्यति । ननु यदि सर्वत्र भावांश एवाभावस्तदा पर्युदास एवैको नञ् स्यात् , सर्वत्र 15 विधेः प्राधान्यात् । तदाह भट्टाचर्ट: “पर्युदास एवैको नअर्थश्च स्यात् । सोऽपि वा न भवेत् । यदि हि किश्चित् कुतश्चिन्निवत्यैत तदा तद्वयतिरेकि संस्पृश्येत तत्पर्युदासेने । तच्च नास्ति, सर्वत्र 'निवृत्तिर्भवति' इत्युक्तं वस्त्वन्तरस्यैव कस्यचिद्विधानात् । तथा 75A चानेनं वस्त्वन्तरमेवोक्तं स्यात् , न तयोविवेकः, अविवेके च न पर्युदासः" 20 [हेतुबिन्दुटीका पृ० ८१] इति । अत्राहअनर्पितसदनुवेधः पररूपनिषेधः प्रसज्यनअर्थः । अनर्पितेति अर्थोऽभिधेयं परस्परानुविद्धस्वरूपसत्त्वपररूपासत्त्वात्मकं सर्व वस्तु ।। १ घट ।। २ '६' [विग्रहे षष्ठयन्तम् ] ।। ३ पूर्वपर्यायस्य सर्वत्र प्रध्वंसरूपत्वे मृत्पिण्डस्य च भावरूपस्य 25 उन्मजनं भवेदिति कथं भवान् वदेत् ।। ४ घट ॥ ५ कपाल ॥ ६ घटस्य प्रागभावः ॥ ७ '६' [=विग्रहे षष्ठयन्तम् ] ॥ ८ ६' [विग्रहे षष्ठयन्तम् ] ॥ ९ घटेन ॥ १० कारणभाव ।। ११ मृत्पिण्डस्य सम्बन्धी घटलक्षणः प्रध्वंसः ।। १२ निवर्यमानब्राह्मणादिव्यतिरेकि क्षत्रियादि ।। १३ निवर्त्यमाननिषेधेन । १४ नया ॥ १५ निवर्यमान-विधीयमानयोः ॥ १६ अपार्थक्ये ॥ १७ अनर्पितसदनुवेधः पररूपनिषेधः प्रसज्यनार्थः ।। 30 2010_05 Page #250 -------------------------------------------------------------------------- ________________ उत्पाद - व्यय - ध्रौव्यसाधनम | १८५ तत्र स्वरूपसत्त्वानुवेधानर्पणेन यत्र पररूपासत्त्वमात्रं विवक्ष्यते यथा घटः पटात्मको न भवति तत्र प्रसज्यनञोऽधसरः । अविवक्षितसवांशा भेदपेररूपीसत्त्वं प्रसज्यनञोऽर्थ इति भावः । ननु पररूपाभावोsपि भवतां मतेन न तुच्छरूपः, सर्वत्र भावांशस्यैवा75B भावरूपत्वात् । ततस्तद्विवक्षायामपि विधेरेव प्राधान्यमिति । एवं मन्यते - पररूपा - 5 भावोऽपि विवक्षितस्वरूपसच्चाभेदों भाव एव, किन्तु स्वैरूपसत्त्वाभेदो न विवक्षितस्ततोऽसौ तुच्छरूपो जातः । ततः कुतो विधेः प्राधान्यम् ? अत एवानर्पितसदनुवेधः इत्युक्तम् । ततोऽर्पिर्तसदनुवेधः पररूपनिषेधः पर्युदासस्य नञोऽर्थः, अनर्पितसदनुवेधस्तु प्रसज्यनञ इति विषयविभागः सिद्धः । तस्मादुत्तरपर्यायांश एव भावानां विनाशः । स च स्वकारणान्वयव्यतिरेकानुविधायित्वेन सहेतुकः सिद्धः । अत्र कीर्तिर्विनाशाहेतुत्वसाधनायोपन्यस्यति 10 76A २४ "सापेक्षाणां हि भावानां नावश्यंभावितेक्ष्यते । निरपेक्षो भावो विनाशे । सापेक्षत्वे हि घटादीनां केषाञ्चिन्नित्यतापि स्यात् । यद्यपि बहुलं विनाशकारणानि सन्ति । तेषामपि स्वप्रत्ययाधीनसन्निधित्वानावश्यं सन्निधानमिति कश्चिन्न विनश्येदपि । न ह्यवश्यं हेतेवः फलवन्तः, वैकल्य - प्रतिबन्धं- 15 सम्भवात्" [प्रमाणवार्तिकस्ववृत्तिः पृ० ६५, प्रमाणविनिश्वयः पृ० २७६ A] इति । "अयं च प्रमाणार्थी दर्शितः - 'यो 'यैद्भावं प्रत्यनपेक्षः सें तद्भावनियतें :, यदि " निरपेक्षोऽपि भावः कालदेशा [ 'वैस्था]न्तरापेक्षया विनश्येत्तदा देशकालावस्थान्तरापेक्षत्वान्निरपेक्षो न स्यात् । ततश्च यद्येकमपि क्षणं तिष्ठेत् कालान्तरापेक्षया निरपेक्षत्वं बाध्येत । तस्मात् क्षणमात्रावस्थानेऽपि सापेक्षत्वसम्भवान्निरपेक्षत्वं 20 विरुद्बोपलब्ध्या विपॆक्षाद् व्यावर्त्यते" [ प्रमाणविनिश्चयटीका पृ० २९० B - २९१A]। १५ अत्राह अपेक्षितहेतवोऽपि विसभागक्षणादयोऽवश्यम्भाविनः । १ पट | २ पररूपस्य पटादेः || ३ उत्तरमाह ॥ सन् ।। ५ पटस्य ।। ६ आरोपितवस्तुस्वरूप ॥ ७ * ' धर्माणाम् ' इति प्रमाणविनिश्चये पाठः || ८ अत्र द्वयक्षरं व्यक्षरं वा किञ्चित् टिप्पणं 25 सूक्ष्माक्षरैर्लिखितं वर्तते, किन्तु तत् सम्यक् पठितुं न शक्यते । 'उत्पित्स' (?) 'उत्पाद्ये' (?) इति वा किञ्चिलिखितं भाति ॥ ९ कारणानि || १० ओस् [= विग्रहे षष्ठीद्विवचनान्तम् ] ॥ ११ पदार्थः । १२ विनाशभावम् ॥ १३ विनाश | १४ विवादपदः पदार्थोऽवश्यंभावविनाशे नियतो विनाशं प्रति अनपेक्षकारणत्वात् ॥ १५ हेतोरनैकान्तिकमुद्भावयति । १६ भोट[ = Tibetan ] भाषानुवादमध्येऽयं पाठः ॥ स्वोपलब्ध्या ।। १८ तद्भावानियतत्वात् ॥ १७ सापेक्ष 2010_05 30 Page #251 -------------------------------------------------------------------------- ________________ १८६ स्वोपाटीकामहिते द्रव्यालङ्कारे तृतीये प्रकाशे अपेक्षितेति । विसभागक्षणो विजातीयसन्तानोत्पादः। आदिशब्दादायुस्त्रुटि76B लक्षणमरणस्य चन्द्रादेरुदितस्यास्तमयस्य च ग्रहः । घटादीनां हि विजातीयसन्तानो त्पादः सर्वभावानां द्रव्यांद्यपेक्षोत्पादत्वात्विन्तरापेक्षोऽपि नियतो दृष्टः । एवमायुषः क्षयोऽपि । ननु यः कपालादिक्षणो घटाद्यवस्थायामम्त्येव न, स कथं सापेक्षो भण्यते ? सत एव हि क्वचिदपेक्षा नासत इति । एवं तर्हि विनाशम्यापि 5 हेत्वन्तरापेक्षत्वेनानि वश्यंभाविता प्रसअयितुं न युक्ता, कैपालांशस्यैव विनाशलात् तम्य च घटावस्थायामभावात् । अथ चासौ हेत्वन्तरापेक्षत्वेनाऽनवश्यम्भावी प्रसभितः, यदुक्तं "न ध्रुवभावी भूतस्यापि भावस्य विनाशो हेत्वन्तरापेक्षणात्" [ ] इति । अपि च वाससि रागं दृष्टान्तयताऽविद्यमानस्याप्यपेक्षानु77A ज्ञातैव । तम्माद् धर्मकीर्ति-धर्मोत्तरयोरेवंपरमेव वचो यथा “यो धर्मिणो धर्मों 10 धमिहेतुव्यतिरेकिणा हेत्वन्तरेण क्रियते स नावश्यम्भावी यथा वाससि रागः, विनाशोऽपि यदि तथा स्यात् सोऽपि ध्रुवं न स्यादिति न व्यतिरिक्तहेतुकृतोऽसौ” [ ] इति, तेच व्यभिचरति, घटस्य पुरुषम्य च धर्मिणः स्वहेतुव्यतिरिक्तहेतुकृतयोरपि कपाल-मरगयोरवश्यंभावदर्शनात् । विनाशानपेक्षत्वासिद्धौ च प्रमाणार्थोपदर्शनप्रयासोऽपि धर्मोत्तरस्य निष्फल एव । तस्मादनवश्यंभाव- 15 प्रसअनेनापि विनाशस्याहेतुत्वं न सिध्यति । 778 धर्मोत्तरस्त्वाह-"किं तस्य सतो भावस्य निवृत्तिधर्मा स्वभावः स्वहेतुभ्यो निष्पन्न अहोश्विदनिवृत्तिधर्मा । यदि पूर्वः पक्षः, निवृत्तिधर्मतया स्वयमेव निवर्त्तत । न च विनाशहेतुसापेक्षनिवृत्तिक एव हेतुभिर्जनित इति वक्तं युक्तम् । तथाहि-यावद्विनाशहेतुसन्निधिकालस्तावत् स्थितिधर्मा भावः, अस्थितिधर्मत्वे प्रागेव 20 निवृत्तिप्रसङ्गात् । विनाशहेतुसनिधिकाले च स एव कियकालावस्थायी स्वभावो यः प्रथमे क्षणे आसीत् , ततो नैव निवर्तत कियत्कालावस्थायित्वात् । तस्मान्न 78A विनाशहेतुसापेक्षनिवृत्तिकः कश्चिद्भावो हेतुभिर्जन्यते । अथानिवृत्तिधर्मा तम्य स्वभावस्तर्हि विनाशहेतुभिरपि न निवर्तयितुं शक्येत" [प्रमाणविनिश्चयीका पृ० २८९] इति । 25 १ अपेक्षितहेतयोऽपि विसभागक्षणादयोऽवश्यम्भाविनः ॥ २ कपालक्षणः ॥ ३ क्षेत्रभावमुद्गरादि ।। ४ मसिद्धन ॥ ५ जन प्रति बौद्धस्य ॥ ६ विनाशस्यासत्त्वं कथयति ।। ७ उत्पन्नस्यापि ॥ ८ यथा वाससि राग इति दृष्टान्त उपात्तोऽस्ति तेंव ग्रन्थकृता ॥ ९ कारणानि ।। १० आचार्यः ।। ११ प्यक्षणिकसाधन । * अत्र ‘प्य इति आद्यपाठोऽधिको निरर्थकश्च प्रतिभाति ॥ १२ * दृश्यतां पृ० १८५५० १७ ॥ 2010_05 Page #252 -------------------------------------------------------------------------- ________________ उत्पाद-व्यय-ध्रौव्यसाधनम् । १८७ अत्राहस्वहेतुभ्यस्तत्तद्धेतुयोगतस्तथा तथा परिणामिनो भावाः । स्वहेतुभ्य इति मृत्पिण्ड-चक्र-चीवरादिसामग्रीभ्यस्तस्य तस्य विचित्ररूपद्रव्यक्षेत्र-भाव-मुद्रादिहेतोः सम्बन्धेन यस्य यस्य रूपस्योत्पादका हेतवः सन्निधीयन्ते तेन तेन नवपुराणादिना कपालादिना च रूपेण परिणमनशीला भावा भवन्ति । 5 परिणामान्तरांशात्मक एव हि भावस्य विनाशः, परिणामान्तरं च किश्चिन्नवपुराणादि घटादिद्रव्येऽवस्थितेऽपि प्रतिसमयभाव्यन्यान्यद्रव्यादिहेतुसनिधानादपरापरं प्रतिसमय 788 मुपजायते, किश्चित्त कपालादि घटादिपर्यायोच्छेदात्मक प्रतिसमयानुपस्थायिमुद्रादि हेतुसन्निधानात् कालपरिवासनोपजायते । नत्र परमार्थवेदिनां प्रतिसमयमपि घटादिद्रव्ये विनाशबुद्धिर्भवति, स्थूलदृशां पुनः कपालादिपर्यायोत्पादे सति । प्रतिक्षणं 10 हि सदृश-विसदृशाभिनवपर्यायोत्पादेन सर्वाण्यपि द्रव्याणि पर्यायरूपतया विनश्यन्त्येव, केवलमावरणक्षयोपशमतारतम्येन क्वचित् कदाचित् कस्यचिद्विनाशबुद्धिरुपजायते । एतदुक्तं भवति-नोच्यते स्वहेतुभ्यो भावाः प्रतिक्षणविनश्वरा जायन्ते नाप्यविनश्वरा नापि कियत्कालावस्थायिन इति । किन्त्वेतावदुच्यते-स्वहेतुभ्यो यथाहेतुसन्निधानं नवनवरूपैः परिणामशीला भावा भवन्ति । नवनवरूपैः परिणामश्च कारणान्वय- 15 व्यतिरेकानुविधायी प्रत्यक्षसिद्धः । तैदभिन्न एव च विनाशः । एवं च व्यवस्थापिते सति 79. विनाशस्य सहेतुकता वा भवतु निर्हेतुकता वा सर्वदाप्यभवनं वा, कि तेनावयोरिति । _____ अयं चात्र न्यायः-यदुत्तरसन्तानोत्पादकं तत्पूर्वसन्ताननिवर्तकम् , यदेवं न भवति तदुत्तरसन्तानोत्पादकमपि न भवात यथा घटः पटस्य, उत्तरसन्तानोत्पादक च विवादपदम् , उत्तरसन्तानोत्पादकत्वं च पूर्वसन्तानक्षणस्योत्तरक्षणाजनकत्वे [सति 20 विनाशोत्पादकत्वेन व्याप्तम् , तथा च पूर्वसन्ताननिवृत्तिस्तत्कृतैवेति । तन्न विनाशाहेतुकत्वपि निरन्वयनाशाय । तदित्युपसंहरति । हेतोाप्त्यभावादसिद्धत्याचेति कारणद्वयं पूर्वोपन्यस्तमेवात्र द्रष्टव्यम् । तस्मान्नैकान्तनित्या नाप्येकान्तक्षणिका भावा इति व्यवस्थितम् । । बहतुभ्यस्तत्तद्धतुयांगतस्तथा तथा परिणामिनो भावाः ॥ २ विलम्बेन ।। ३ उत्तरपर्याया- 25 भिन्नः ॥ ५. मुद्रादि ॥ ६ कपालादिसन्तान ।। ७ घटादिसन्तान ।। ८ मद्रादि । ९ * अत्रेद बोध्यम्-'जनकत्वे x त्पादकत्वे न व्याप्तम । तथा च' इत्येवं दक्षिणभागे बहिस्तात Margin मध्ये पउिक्तद्वयमध्ये लिखितमस्ति। - एतच्च चिह्नत्वे इत्यस्य पश्चाद उपरिभागे लिखितमस्ति । एतच्चिद्रं पाठयूरणाय हस्तलिखितादर्शषु लिख्यते । किन्तु ग्रन्थकारण कुतोऽप्यनवधानादिकारणेन पाठः 30 परितो न विलोक्यते । अतोऽस्माभिः कल्पनया कश्चित् पाठं पूरयित्वा ईदृशः पाठोऽत्र लिखितः। जनकत्वेन व्याप्तम इत्यपि पाठेन कार्य तु सिध्यति ।। १०तन विनाशाहेतुकत्वमपि निरन्वयनाशाय ॥ 2010_05 Page #253 -------------------------------------------------------------------------- ________________ तदेवं निरन्धयनाशित्वमपनीय सान्वयनाशित्वसिद्धौ प्रत्यक्षमुपन्यस्यति सान्वयनाशित्वं चानुवृत्तव्यावृत्तवस्तुग्रहणपरिणामप्रत्यक्षसिद्धम् । न हि भेदाविशेषेऽपि घट-पटादिष्विव स्थास-कोशादिषु विलक्षणेव प्रतिपत्तिः, मृदेकत्वसंवेदनात् । न च मृदेकत्वेऽपि स्थास-कोशादीनामेकैव संवित्तिः, आकारभेदसंवेदनात् । नापि 5 सर्वस्य सर्वत्रास्खलितः प्रत्ययो भ्रान्तः । लुनपुनर्जातकदलोस्तम्भादिष्वपि नेकान्तानन्वयो नाशः । सान्वयनाशित्वं चेति । अनुवृत्तं द्रव्यापेक्षया व्यावृत्तं पर्यायापेक्षया यद्वस्तु तद्ग्रहण79B परिणामवता प्रत्यक्षेण सिद्धं सान्वयनाशित्वं भावानाम् , यदेव वस्तुनोऽनुवृत्तव्या वृत्तत्वं तदेव सान्वयनाशित्वम् । तच्च प्रत्यक्षप्रसिद्धमेव । एतदेव द्रढयति-न हीति । घटपटादिष्विति वैधय॑म् ।वि लैक्षणैव व्यावृत्तत्वग्रहणपरिणामैव प्रतीतिः। मृदेकत्वसंवेदनात् , 10 स्थास-कोश-कुमूलादिषु हि व्यावृत्तांशवदनुवृत्तांशोऽपि मृदूपः प्रत्यक्षतः संवेद्यते । शङ्करनन्दनस्त्वाह "यथाविधोऽन्वयस्तथैवावगमोऽवगच्छंस्तद्वयवस्थानिमित्तं स्यात् । अन्वयश्चाविनाशो नित्यत्वमनेककालसम्बद्धता वाऽभिधीयते । न च तथा प्रत्यक्षेण ग्रहणं 15 80 सम्भवति । एवं हि सम्भवेत् यदि प्रत्यक्षं वस्तु गृहत् कालत्रयसम्बन्धितावभासं स्यात् । तब नास्ति, इन्द्रियापेक्षितया प्रत्यक्षेण वर्तमानकालसहभावित्वमात्रस्य ग्रहणात्, इन्द्रियस्य हि भूतभविष्यतोः सम्बन्धानहत्वात् । तदाह "नार्थाभेदोऽपरं रूपं रूपात् कालद्वयानुगात् । तस्य नानुभवात् सिद्धिवर्तमानार्थसंश्रयात् ॥" [ ] इति । 20 तंत्रायं तावदतिप्रमेयरचनाकुशलोऽपि प्रतिवचनमेकमावाभ्यों ददता-निरन्वयनाशावभासि प्रत्यक्षं केनाप्यनुभूयते वा न वा । आये सकललोकानुभवै रेव प्रति घातः । द्वैतीयीके पुनरन्वयस्य प्रत्यक्षत्वमप्रयासमाविरास । निरन्वयनाशो ह्यन्वयस्था80B भावः । 'तेदवभासि चेत् प्रत्यक्षं नाजनिष्ट, शिष्टसिद्ध तर्हि भावरूपान्वयौवभासि । १ सान्धयनाशित्वं चानुवृत्तव्यावृत्तवस्तुग्रहणपरिणामप्रत्यक्षसिद्धम् ॥ २ न हि भेदा- 25 विशेषेऽपि घटपटादिष्विव स्थास-काशादिषु विलक्षणव प्रतिपत्तिः ॥ ३ ज्ञानम् ॥ ४ एते त्रयः पर्यायाः ॥ ५ रूपयेण ॥ ६ अर्थाभेदो नित्यल्वमन्वयः ।। ७ प्रत्यक्षात् ॥ ८ अनुभवस्य । ९ उत्तवाक्यमिदम् ॥ १० ४' [-चतुर्यन्तम् ] ॥ ११ निरन्वयनाशापभासि ॥ १२ सत्ता ॥ १३ सत्तारूपोऽन्वयः ॥ 2010_05 Page #254 -------------------------------------------------------------------------- ________________ उत्पाद - व्यय - ध्रौव्यसाधनम् । प्रमाणेन भवानवभासे सति भावावभासिनैव भवितव्यम् । अन्यथा हि निर्विषयतया प्रामाण्यमपजेह्यात्, भावाभावाभ्यां रहितस्य विषयस्यैवाभावात् । तस्मात् प्रतिसमयं निरन्वयनाशाभावोऽन्वयः । स च विषयवत्तया प्रामाण्यस्य व्यापनान्निरन्वयनाशानवभासिन प्रत्यक्षेण गृहीत एव, घटाभावाविषयत्वे घटविपयताया घटप्रत्यक्षस्याऽयन्नसिद्धत्वात् । १८९ अथवा कृतं कुटिलभणितिभिः, अकुटिलमेवाभिधीयते । घट एवान्वयांशः, मृद्द्रव्यरूपत्वात् । पर्यायानुगन्तुतया द्रव्यं ह्यन्वयांशः । तथा घट एव व्यावृत्तांशः, -31A पर्यायरूपत्वात् । अननुगन्तृतया पर्याया एव हि व्यावृत्तांशः । एवं च घटग्रहणपरिणामत्रता प्रत्यक्षेणान्वयांशो व्यावृत्तांशश्च गृहीत एव, तैयोर्घटस्वरूपानतिरिक्तत्वात्, ग्रहणे च पूर्वकालसम्बन्धविगम उत्तरकालसम्बन्धयोग्यता च गृहीता, तयोस्तंत्र 10 सम्भवात् । उभयकालसम्बद्धता पुनर्द्रव्यरूपस्यान्त्रयस्य पर्यायान्तरवत् स्वगतो धर्मः, द्रव्यस्यान्वयित्वेनोभयकालसम्बन्धितासम्भवात् । न चाखिलधर्माग्रहणे छत्रस्थज्ञानानां धर्मिणो विषया न भवन्ति । ततो यदि नाम प्रत्यक्षं वस्तु गृहत् त्रिकालसम्बद्धताव31B भासं न भवति तथाऽप्युक्तनीत्याऽन्वयांशविषयता न विरुध्यते । पुनरप्याह - " न रूपविशेषाविष्करणमन्तरेणास्ति प्रत्यक्षं किञ्चित् । ततः क 15 आकारोऽन्वयस्यावभासत इति निवेद्यताम् ।" [ ] [त् किमाकारावभास्येव प्रत्यक्षम् ? 'ओमिति चेत्, तर्हि स्पर्श-रस- गन्ध-शब्दानां किमाकारं प्रत्यक्षमिति भवानेव निवेदयतु । तस्मादाकारासम्भवाद्विषयग्रहणपरिणाम एव ज्ञानानां सर्वत्र विषयाकारः । स चान्वयग्राहिप्रत्यक्षस्याप्यस्ति । ततो यदुच्यते - "तेन प्रत्यक्षव्यापारेण नित्यताव्यवस्थापनम् किन्तु प्रतिभज्ञानादेव" [ ] इति, तदपाक्रियतेति 20 यत् किञ्चिदेतदित्युपरम्यते । 2010_05 5 तदेवमनुवृत्तांशस्य प्रत्यक्ष सिद्धत्वमुपपाद्य व्यावृत्तांशस्यापि प्रतिपादयतिचेति । एकेाऽनुवृत्तांशग्राहिण्येव, आकारभेदसंवेदनात् । मृदेकत्वेऽपि स्थासस्यान्य 1820 आकारो वेद्यते कोशादेवान्यः । नन्वयमनुवृत्तव्यावृत्तवस्तुग्राहिप्रत्ययो भ्रान्त एव सर्वभावानां स्वस्वभावाव- 25 १ निरन्वयनाशानवभास इत्यर्थः || २ प्रत्यक्षम् || ३ व्यापिकया || ४ यतः प्रत्यक्षस्य न घटाभावो विषय इति || ५ अनुवृत्तव्यावृत्तांशयोः || ६ अनुवृत्तव्यावृत्तांशात्मक घटवस्तुग्रहणे ॥ ७ अनुवृत्तव्यावृत्तांशात्मके वस्तुनि ॥ ८ न च वाच्यं प्रत्यक्षेण उभयकालसम्बन्वाग्रहणे धर्मिणोऽग्रहणम् ॥ ९ शङ्करः ॥ १० आ[चार्यः ] || २१ शङ्करः || १२ तदित्युपसंहारे बौद्धोक्तरेव || १३ प्रातिभज्ञानं चाप्रमाणं बौद्धस्य || १४ न च मृरेकत्वेऽपि स्वास- कोशादीनामेकैव संवित्तिः ॥ 30 Page #255 -------------------------------------------------------------------------- ________________ स्वोपाटीकासहिते द्रव्यालङ्कारे मृतीये प्रकाशे । स्थानादिति । उच्यते-नापति । सर्वस्य द्रष्टुः सर्वत्र देशावस्थादावस्खलितोऽनुपचरितोऽनुपजातप्रमाणबाधो वा प्रत्ययो प्रान्तो वक्तं शक्यो घटादिप्रत्ययस्यापि भ्रान्तत्वप्रसङ्गात् । तस्मात् प्रत्यक्षप्रमाणोपपत्रमेव वस्तुनोऽनुवृत्तव्यावृत्ताकारत्वम् । तदेव च सान्वयनाशित्वमतस्तदपि तथैव । स्यादेवम्-लुनपुनर्जातकदलीम्तम्भ-केश-नखादिष्वप्यनुवृत्तव्यावृत्ताकारः प्रत्ययो 5 भवति, न च तेष्वनुवृत्ताकारोऽस्ति, ततश्चैतत्प्रत्ययवद् भ्रान्त एवार्यमिति । तदयुक्तम् , न खल्वेकत्र भ्रान्ततायां सर्वत्रापि तथाभावः, मरीचिकायां जलज्ञानस्य भ्रान्तत्वे सर्वत्र तथाभावप्रसङ्गात् । अपि च, कदलीस्तम्भादिप्वप्यनुवृत्तांशः परमार्थसन्नवास्ति । 82B तदाह-लूतति । कदलीस्तम्भादीनामूर्वभागलवनेऽप्यधोभागोऽवतिष्ठते स एव च पुनः प्ररोहति । अतः कथश्चित् प्राक्तना एव कदलीस्तम्भ-केश-नखादयः पश्चादपि । 10 ननु यत्र प्राचीनं रम्भास्तम्भ समूलका कषित्वाऽपर एव रम्भास्तम्भस्तत्र निवेश्यते तत्रापि स एवायमिति प्रत्ययो भवति, न चात्रानुवृत्ताकारः पारमार्थिकोऽस्ति, ततो भ्रान्त एवायमिति । सत्यमेवैतत् । किन्त्वेतदालम्बनेन परमार्थसन्ननुवृत्ताकारविषयोऽपि प्रत्ययो भ्रान्त इत्येतदसाधीयः, अतिप्रसङ्गस्योदितत्वात् । न चायमेकान्तक्षणिकेधूपपद्यते, अनुवृत्ताकारस्यापि भावात् । 15 न चायं सदृशापरापरोत्पत्तितः, एकोऽयमिति भावात् । अन्यथा सदृशोऽयमिति स्यात् । मैं चायमित्यनुवृत्तव्यावृत्ताकारः प्रत्ययः क्षणावस्थायिषु वस्तुषु सत्सूपपन्नो भवति, प्रत्ययेऽस्मिन्ननुवृत्ताकारस्यापि भावात् । क्षणमात्रावस्थायिवस्तुग्राही हि प्रत्ययो 83A व्यावृत्ताकार एव स्यात् । ने चायमिति अनुवृत्ताकारो ज्ञानगतः सदृशापरापरोत्पत्तितो 20 भवतीति वक्तुं शक्यम् , एकोऽयमिति भावात् , ज्ञानगतस्य ह्यनुवृत्ताकारस्यक एवायं विष्वपि कालेषु पदार्थ इत्येवमाविर्भावात् । अन्यथेति यदि वस्तुगतपारमार्थिकैकत्व निबन्धनो ज्ञानगतोऽनुवृत्ताकारो नेष्यते किन्तु सदृशापरापरक्षणोत्पादनिवन्धनस्तदा सदृशोऽयं विष्वपि कालेषु पदार्थो न पुनरेक इत्येवमनुगताकारो ज्ञानगतः स्यात् । १ नापि सर्वस्य सर्वधास्वलित: प्रत्ययो भ्रान्तः ॥ २ मृद्विवय. ॥ ३ प्रमाणोपपन्नम् ॥ ४ लून- 25 पुनर्जातकदलीस्तम्भादिप्रत्ययवत् ॥ ५ प्रस्तुतप्रत्ययः ।। ६ लूनपुनर्जातकदलीस्तम्भादिष्यपि वैकान्तानन्धयां नाशः ॥ ७ भ्रान्तप्रत्ययालम्बनेन ।। ८ न चाय मेकान्तक्षणिकेषूपपद्यते अनुवृत्ताकारस्यापि भावात्।।९न चायं सरशापरापरोत्पत्तितः॥ १० अन्यथा सरशोऽयमिति स्यात्।। 2010_05 Page #256 -------------------------------------------------------------------------- ________________ उत्पाद व्यय-धोव्यसाधनम् । न चैवम् , अतो न सदृशापरापरोल्पत्तितो ज्ञानेनुवृत्ताकारः, किं तर्हि ? वस्तुगतपारमार्थिकैकत्वात् । ननु स्वलक्षणग्राहि निर्विकल्पकं व्यावृत्ताकारमेव । यः पुनरयमनुवृत्ताकारः स भ्रान्तविकल्पाकारत्वादप्रमाणमेवेति न वस्तुन्यनुवृत्ताकारः सैन् सिध्यतीति । 838 नन्वयमनुवृत्ताकारो विकल्पः कुतो भ्रान्तः ? अविद्यमानस्यानुवृत्ताकारम्य ग्रहणादिति 5 चेत् , कुतः पुनरविद्यमानत्वं वस्तुन्यनुवृत्ताकारस्य ? त्रिकालावस्थायित्वयक्रियाऽयोगादिति चेत् , ननु त्रिकालावस्थायित्वेऽपि सहकारिजनितपरिणामविशेषात् क्रमयोगपद्याभ्यामर्थक्रिया युज्यत एव । एवं सत्यनित्यता म्यादिति चेत्, को वै कथञ्चित् तामपि नानुजानाति, पर्यायरूपतया तेस्या अपि भावात् । तम्मादेकान्तनित्यत्वेऽर्थक्रियाऽयोगो न कथञ्चिन्नित्यत्वे । एवं च मत्यनुवृत्ताकारो वस्तुगतः 10 परमार्थसन्नेव । परमार्थसत्परिच्छेदकस्य च विकल्पस्याभ्रान्तत्वेन तद्गताकारोऽपि 84A प्रमाणमेवेति सिद्धं प्रत्यक्षत एव सान्वयनाशि वस्तु ।। अनुमानमप्युच्यते-पूर्वो घटक्षण उत्तरघटक्षणात् कथश्चिदभेदी, उपादानत्वेन कारणत्वात् । यः पुनः कथञ्चिदभेदी न भवति स उपादानत्वेन कारणमपि न भवति, यथाऽऽलोकः । उपादानत्वं हि कार्य कथश्चित् वधर्मारोपकत्वेन व्याप्तम् , तेच 15 सहकारिप्रत्ययानामपि प्रसङ्गादेकान्तभेदे सति न युज्यते ततस्तनिवर्तमानं स्वव्याप्यमुपादानत्वमपि निवर्तयतीति व्याप्तिसिद्धिः। स्यादेवम्-भेदाविशेषेऽप्युपादानस्यैवेयं प्रतिनियता म्वधर्मारोपकत्वशक्तिन सहकारिणामिति । नन्वन्वयव्यतिरेकाभ्यां तुल्ये सर्वेषां कारणत्वे सर्वथा भेदे वोपा दानस्य कथश्चित् कार्याभेदादन्यां प्रतिनियतां शक्तिं न विद्मः। "भेद-हेतुभावा- 20 848 विशेषेऽपीयमेवोपादानस्य कथञ्चित् स्वधर्मारोपकत्वे प्रतिनियता शक्तियदेतत् कथश्चित् कार्यादभिन्नं न तु सहकारिण इति । ननु भेद-हेतुभावों विशेषेऽपि सर्वेषामुपादानस्य प्रतिनियता शक्ति भेदनिबन्धना, किन्तु स्वकारणनिबन्धना। स्वकारणैरुपादानमेव स्वधर्मारोपकमुपजनितं १ स्वमसाधारणं सजातीयविजातीयव्यावृत्तं ।। २ वस्तुभूतः ॥ ३ आ[चार्यः॥ ४ वस्तुनः॥ ५ क्षणि- 25 कतेत्यर्थः ॥ ६ अनित्यतायाः॥ ७ विकल्पगतानुवृत्त्याकारोऽपि ॥ ८ परिणामित्वेन ।। ९ स्वधर्मारोपकत्वम् ॥ १० एकान्तभेदात् ॥ ११ स्वधर्मारोपकत्वम् ।। १२ • अत्र पञ्चाक्षरप्रमाणं सूक्ष्माक्षरैलिखितं टिप्पणमस्ति, किन्तु पठितुं न शक्यते। केवलं भेदा इति आधमक्षरद्वयं कथञ्चित् पठितुं शक्यते ॥१३ '६' [विग्रहे षष्ठयन्तम् ] ॥ १४ उपादानम् ॥ १५ '६' [-विग्रहे षष्ठयन्तम् ] ।। 2010_05 Page #257 -------------------------------------------------------------------------- ________________ १९२ स्थोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे न सहकारिण इति । नन्वेतदस्माभिरन्यत्र स्वकारणशरणानुसरणमनुष्ठीयमानं किमिति भवतः परसम्पदुत्कर्षद्वेषिणो हृदयशूलोत्थानायोपकल्पते । वयमपि विमभिधातुं समर्था यया-तथा कृतशब्दसङ्केतस्य पुरुषस्य क्षयोपशमेन निर्विकल्पकमुपजन्यते यथा सङ्घ तितशब्दस्मरणनिरपेक्षमपि सविकल्पकं ज्ञान पजनयतीति । ___ अपि चैवं कारणानुसरणे इदमपि स्यात् यथेन्द्रियाद् बोधरूपता विज्ञाने 5 83A नालयविज्ञानात् । न चावोधरूपात् कथं बोधस्योत्पत्तिरिति वाच्यम् । यतः स्वकारणा न्येवात्र प्रश्नमर्हन्ति यरबोधरूपमपि बोधजननायेन्द्रियमुपजनितम् । ननु यदीन्द्रिय बोधरूपताकरणसमर्थ स्यात्तदा तदात्मीयोत्तरक्षणेऽपि कुर्यात् न चैवम् , अतो ज्ञायते विज्ञानेऽपि बोधरूपता न तदुपादानेति । तदपि न, विज्ञान एव बोधजनने समर्थमिन्द्रियं स्वकारणैर्जनितं नात्मीयोत्तरक्षण इत्युत्तरस्य सुलभत्वात् । इन्द्रियाभावेऽपि 10 मानस विकल्पे बोधरूपताऽस्त्येवेति चेत्, न, तत्र मनोजन्यत्वस्य वक्तुं शक्यत्वात् । विजातीयत्वाद्वा, न हीन्द्रियजा धर्मा अनिन्द्रियजे भवन्तीति । स्यादेवम्-इन्द्रियाद् बोधरूपता विज्ञानस्येप्टेव, इन्द्रिया-ऽऽलोक-मनस्कार-विषयप्रभवत्वात् तेस्य । तत् कोऽयं प्रसङ्ग इति । तन्न, सामग्रीप्रभवत्वेऽपि ज्ञानस्येन्द्रियाद्विषयग्रहणयोग्यतानियमस्यैवेष्टत्वात् । यदुक्तं हेतुविन्दो-"समनन्तरप्रत्ययाद्वि- 15 ज्ञानाचक्षुर्विज्ञानस्योपलम्भात्मता । तस्यैवोपलम्भात्मनः सतश्चक्षुरिन्द्रियाद्रपग्रहणयोग्यताप्रतिनियमः। विषयात् तत्तुल्यरूपता। इत्यभिधत्वेऽपि वस्तुतः कार्यस्य कारणानां भिन्नभ्यः स्वभावेभ्यो मित्रा एव विशेषा भवन्ति" हेतुबिन्दैः पृ०१०-११] इति । ___तस्माद्यत्र कार्यकारणयोर्मेदः प्रत्यक्षसिद्धो भवति तत्रातिप्रसङ्गारिहाथै कारणोपजनितशक्तिप्रतिनियम उपन्यस्यते । यथा भेदाविशेषेऽप्यालोकपरमाणव एव रूपज्ञानं 20 जनयन्ति, न तमःपरमाणवः । अत्र तु भेद एव सन्दिग्धः। ततोऽतिप्रसङ्गपरिहारार्थ कारणानुसरणं यदि परं निर्गतिकत्वेन दैन्यमात्रमेवावगमयति । तस्मादपादानत्वव्यापकं कथञ्चित् कार्ये स्वधर्मारोपकत्वं कथञ्चित् कार्यात् कारणस्याभेद एव घटते, नान्यथा । 358 86A १ एतावता सविकल्पस्य प्रामाण्य साधितमिति ॥ २ सजातीयोत्तरेन्द्रियक्षणेऽपि ॥ ३ बोधरूपताम् ॥ ४ 25 इन्द्रियम् ।। ५ प्रसः [प्रथमसमासः, बहुव्रीहिरित्यर्थः] ॥ ६ मानसविकल्पे ।। ७ कारणमात्रत्वेन ॥ ८ विज्ञानस्य । ५ समो ज्ञानत्वेन । अनन्तरोऽव्यवहितत्वेन ॥ १० तेन अर्थेन सता तुल्यरूपता तुल्याकारता ॥ ११ * दृश्यतां हेतुबिन्दुटीकायामेतद्विवरणम् , पृ० १११ ॥ 2010_05 Page #258 -------------------------------------------------------------------------- ________________ उत्पाद-व्यय-ध्रौव्यसाधनम् । स्यान्मतिः-न कथञ्चिदभेदाभावप्रयुक्त आलोकस्योपादानताविरहः, किं तर्हि ? उपादानलक्षणयोगाभावप्रयुक्तः। लक्षणं चेदम्-"जनकैराधेयातिशयस्य कार्यस्य समस्तविशेषकोडीकरणसमर्थ आत्मा यस्मादुत्पद्यते तदुपादानम् । यथा चक्षुरादिभ्यश्चक्षु विज्ञानस्य समस्तोपकारमयं बोधरूपत्वं समनन्तरप्रत्ययादुत्पन्न मिति तदुपादानम्" 868 [ ] इति । अत्राप्युच्यते-उपादानलक्षणयोगविरहमप्यालोकस्य कथञ्चिदभेदाभावादेवावगच्छामः। अन्यथा तुल्येऽपि कारणत्वे किमिति समस्तविशेषक्रोडीकरणसमर्थ आत्मा कार्यस्य विवक्षितक्षणादेव भवति. नान्यस्मात् ? एवं चानेनोऽप्युपादानलक्षणेन न दोष:-"अवस्थाभेदेऽपि यदेकाकारपरा१ ज्ञान प्रति ।। २ हेतुभिः ॥ ३ उत्पादितातिशयस्य ॥ ४ विषयपरिच्छेदतुल्याकारतादयो विशेषाः ॥ 10 ५ जनकेभ्यः ।। ६ आधेयातिशयस्य जायमानस्येति शेषः ॥ ७ विषयाद् विषयाकारता, इन्द्रियात् तद्ग्रहणपरिणामतादि ॥ ८ इन्द्रियादीनाम् ॥ ९ बोधरूपतास्वभावः ॥ १० पूर्वलक्षणम् अर्चटकृतम् , इदं तु अन्येन ग्रन्थकृता कृतम् ॥ * अत्रेदं बोध्यम्- अब टिप्पणकर्तुः किञ्चिदनवधान संजातमिति प्रतीयते । वस्तुत: 'पूर्वलक्षणमन्येन ग्रन्थकृता कृतम् , इद तु अचंटेन कृतम् इति टिप्पणं समीचीनं भाति अत्र । यत इदं लक्षणम् अर्घटकृतायां हेतुबिन्दुटीकायामुपलभ्यते, पूर्वलक्षणं तु हेतुबिन्दुटीकायां 15 नोपलभ्यते । हेतुबिन्दुटीकायामीदृशोऽत्र पाठ: "नन्वेकस्याः सामग्रया अनेकस्य भावे सामग्रयन्तरजन्येभ्यो भवतु मेदः, परस्परतस्तु कथम् ? । तदतद्रूपहेतुजवादि भावास्तदतदपिण इष्यन्ते । तत्र यदा चक्ष-रूप-मनस्कारेभ्यो विज्ञानजन्म तदा चक्षरूपक्षणयोरपि भावाद् विज्ञानेनाभिन्नजत्वात् तयोविज्ञानात्मता, विज्ञानस्य वा तद्रूपता कथं न प्रसज्येत ! । आह च"तदतपिणो भावास्तदतपहेतुजाः । । 20 तद्रूपादि किमशानं विज्ञानाभिन्नहेतु जम् ।।" [प्रमाणवा. २.२५१] इति । नैष दोषः । तेषां यथास्वं स्वभावमेदेन निमित्तोपादानतया तदुपयोगात् । मनस्कारो हि विज्ञानस्योपादानकारणम् । चक्षुषस्तु स्वविशनजननयोग्यस्य जन्मनि सहकारिकारणम् । एवमितरत्रापि यथायोगं वाच्यम् । ततोऽन्याहशी सामग्री चक्षुःक्षणस्य जानका, अन्यादृशी य विज्ञानादेरिति तद्वलक्षण्यादेव कार्याणां वलक्षण्यम् । ____ स्यादेतत्-सर्वेषामन्वयव्यतिरेकावनुविधीयते तदा चक्षुरादिक्षणरिति कुतोऽयं भेदः- इहोपादानभावेनेदमुपयुज्यते, अन्यत्र तु सहकारिभावेनेति ।। बोधरूपतादेरनुकाराननुकाराभ्यां तद्भावे न्यभिचाराव्यभिचारतश्र । तथाहि-विज्ञानं मनस्कारस्य बोधरूपतामनुकरोति, न चक्षुरादे डादिभावम् । एवमन्यदपि प्रत्येयम् । नियमेन च विज्ञानमात्रभावे समनन्तरप्रत्ययस्य व्यापारो न चक्षुरादेः । चक्षुःक्षणान्तरोदये च पूर्वभाविनश्चक्षुषो न स्वविज्ञानयोग्यताहेतोः समनन्तरप्रत्ययस्य । एवं रूपस्यापि वाच्यम् । तस्माद- 30 वस्थाभेदेऽपि यद् एकाकारपरामर्ष (श)प्रत्ययनिबन्धनतया स्वसन्ततिपतितकार्यप्रसूतिनिमित्तं तद् उपादानकारणम् । यत् सन्तानान्तरे प्रागवस्थापेक्षविशेषोदयनिवन्धनं तत् सहकारिकारणम्। सा चेयं भावानां स्वहेतुपरम्परायाता प्रकृति र्यया किञ्चित् कार्य स्वसन्तानव्यवस्थानिबन्धनं जनय 25 २५ 2010_05 Page #259 -------------------------------------------------------------------------- ________________ १९४ स्वोपज्ञटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे मप्रत्ययेन्धनतया स्वसन्ततिपतित कार्यप्रमूतिनिमित्तं तदुपादानकारणम्" [हेतुविन्दुका ०९५] इति । येतो यद्येकः परामर्श एकत्वबुद्धिस्तदा सा कथञ्चिदेकत्वनान्तरीयकैव । अथ सदृशस्तादृशो वा प्रत्ययः, सोऽसिद्ध एव, पूर्वोत्तरक्षणयोरेकत्वसंवेदनेन सदृशादिप्रत्ययस्यासंवेदनात् । न खलु बहुषु घटेष्विव तयोः सदृश874 बुद्धिरुन्मीलति । तस्मादनुमानतोऽपि सान्वयनाशित्वं भावेषु प्रसिध्यति । तदनुभवसिद्धोत्पाद-व्यय- ध्रौव्यसमुदयः कायः । विरोधः, असम्भवात् । तथैव प्रमाणभावाच्च । प्रमाणानुपपत्तिर्हि विरोधलक्ष्म । न चैवं तैदित्युपसंहरति । अनुभवः प्रत्यक्षम् । एतावता चोत्पादव्ययधौव्यात्मकत्वं सतो लक्षणमुक्तम्। नँ चैवमिति, नैवैवमेककालमेकत्रोत्पादव्ययधौव्याणि विरुध्यन्ते, 10 असम्भवाद् विरोधस्याघटनात् । वस्तूनां विरोधो हि परस्पराभावरूपत्वं वा स्वरूप सत्त्वासत्त्ववत्, परस्पराभावापादकत्वं वा शीतोष्णस्पर्शवत् परस्पराभाववत्त्वं वा दण्डित्वकुण्डलित्ववदिति त्रयी गतिः । तत्र नादिमस्य सम्भवः, एकान्तनित्यत्वानित्यत्वयोरेव तेद्रूपत्वात् । कथञ्चिन्नित्यत्वानित्यत्वयोश्चाभ्युपगमात् तयोश्च परस्पराभावरूपत्वाभावात् । अन्यथा कथञ्चिन्वव्याघातः । 87B यदि हि कथञ्चिनित्यत्वस्य कथञ्चिदनित्यत्वमभावः स्यात् तदा कथञ्चिनित्यत्वं सर्वत्र सर्वदा सर्वथा तत्परिहारेणावतिष्ठेत । न हि भावः स्वभावेन सह कचिदपि कदाचिदपि लेशतोऽपि सम्भवति । एवं च कथञ्चिमित्यत्वस्य कथञ्चित्त्वं व्याहन्येत, सर्वथाप्यनित्यत्वासम्भवेन सर्वथा नित्यत्वस्य भावात्, सर्वथाप्यपरित्यक्ता 9 2010_05 5 नयपरं च सन्तानान्तरव्यपदेश निबन्धनमिति । तस्था एवं सामग्रया अवान्तर विशेषकृतत्वाच्चक्षू रूप-विज्ञानक्षणानां 20 परस्परतो वैलक्षण्यं न विरुध्यते ।" इति हेतुबिन्दुटीकायां पृ० ९४-९५ ॥ ११ वक्ष्यमाणेन ॥। १२ पूर्व घटज्ञानं पश्चात् परज्ञानमित्येवमवस्थाभेदेऽपि परं सर्वत्र 'ज्ञानं ज्ञानम्' इति प्रत्यय एको यस्मादुपजायते तदुपादानम्, तत्प्राचीनो ज्ञानक्षण एव ॥ १३ " उक्तयोर्लक्षणयोराद्यं लक्षणं दुर्बोधादुपसंहारव्याजेन स्पष्टयन्नाह तस्मादिति । स्वसन्ततिव्यवस्थैव कुतो येन त्पतित कार्यप्रसूतिनिमित्तं ज्ञातव्यमित्यपेक्षायां योज्यं यदेकाका रेति" इति पण्डित दुर्वेक मिश्रविरचिते हेतु बिन्दुटी कालोकं पृ० ३३३ ॥ 25 १ ज्ञान || २'६' [ = विग्रहे षष्ठयन्तम् ] || ३ त्रिस ॥ * अत्र त्रिसमासः = तृतीयः समासः, तत्पुरुष इत्यर्थो विवक्षितो भाति ॥ ४ आचार्यः ] ॥ ५ अत्र विकल्पद्रयम्- किमेकः परामर्श एकरवबुद्धिरुच्यते, किं वा सदृशस्तादृशो वेति ॥ ६ तदनुभवसिद्धांत्पादव्ययध्रोव्यसमुदयः कायः ॥ ७ न चैषं विरोधः ॥ ८ स्वरूपसत्त्वमसत्त्वाभावरूपम् || ९ परस्पराभावरूपविरोधरूपत्वात् ॥ १० कथञ्चिदनित्यत्वपरिहारेण ॥ ११ पदार्थ: ।। १२ स्वरूप सत्त्वेन || १३ ननु कथञ्चिन्नित्यत्वं कथञ्चिदनित्यत्वपरिहारेण स्थास्यति को दोष 30 इत्याशङ्कयाह- एवमिति । 15 Page #260 -------------------------------------------------------------------------- ________________ उत्पाद-व्यय-ध्रौव्यसाधनम् १९५ नित्यत्वस्यैव नित्यत्वस्य कथश्चिद्रूपत्वात् । एवं कथनिदनित्यत्वमप्यवधीकृत्य कथश्चिचव्याघातः प्रसनीयः । कथञ्चिन्नित्यत्वमेव दुर्घटं विरोधादिति चेत् । न । विरोधस्य द्विष्ठत्वात् । कथञ्चिनित्यत्वस्य ह्यन्येन विरोधो विमर्शनीयः, यथा शीतस्योष्णेन । तत्र कथचिन्नित्यत्वस्य किमेकान्तानित्यत्वेन विरोध उत कथश्चिद नित्यत्वेनेति पूर्वकमेवावर्त्तते। 5 तत्र चोक्तम् । 8A स्यादतत्-नित्यत्वस्य कथश्चित्त्वविशेषणमेव विरुध्यत इति । एवं तर्हि स्यात् कथञ्चिदादिपदानामकृत्स्नवाचिनां प्रयोग एव त्वया प्रत्याख्यायत । तथा च किश्चिद् भुक्तं किश्चित् पीतं किश्चिन्मधुरमित्येदपि न स्यात् । भोजनादेः स्तोकत्वाददोष इति चेत् । तर्हि नित्यत्वादेरपि स्तोकत्वादेव तथाभावोऽस्तु । न हि 10 नित्यत्वादिभिः स्तोर्न भाव्यमिति नियमोऽस्ति । नित्यत्वादेश्च कथश्चित्वं स्तोकत्वमुच्यते । ततः स्तोकवाचिनः 'कथञ्चित्'पदस्य नित्यत्वादिपर्दैन विरोधोऽस्ति, अर्थानामविरोधात् । तद्द्वारेणैव च शब्दानां विरुद्धत्वात् । स्यादेवम्-परिपूर्णापेक्षः स्तोकशब्दः सम्बन्धिशब्दत्वात् , कथञ्चिच्छब्दश्च स्तोकशब्दार्थः । न च क्वचिदपि नित्यत्वमनित्यत्वं वा परिपूर्णमस्ति, सर्वस्यापि कथश्चि- 15 नित्यानित्यरूपत्वात् । ततः परिपूर्णस्यविधेरभावेन कथश्चिच्छब्दस्य प्रयोग एव न 88B प्रामोतीति । तन्त्र । नियमाभावात् । अन्यथा तत्वध्वनेरप्रयोगप्रसङ्गः, अतत्वस्य परमार्थसतः कस्यचिदप्यभावात् । यथा चैकान्तनित्यत्वानभ्युपगमेऽप्येकान्तक्षणिकप्रयोगः, एकान्तक्षणिकानभ्युपगमे एकान्तनित्यप्रेयोगो वा। न चैकान्तक्षणिकं किमप्यस्ति, प्रदीप-बुद्धयादेरपि परैः क्षणमात्रावस्थायित्वस्यानभ्युपगमात् । परपरि- 20 कल्पितापेक्षया न दोष इति चेत् । सानापि न किमस्ति । तस्मात् परिपूर्णनित्यत्वाभावेऽपि कथश्चिदादिपदप्रयोगो न विरुध्यते । तथा च नित्यत्वस्य कथश्चिचविशेषणमविरुद्धम् । तस्मात्रादिमः पेक्षः सम्भवी। परस्पराभावापादकत्वमप्यसम्भवि, कथश्चित्त्वव्याघातप्रसङ्गात् । कथञ्चिदनित्यत्वाभावापादकत्वेन कथञ्चिभित्यत्वस्यैकान्तत्वप्रसङ्गात् । 25 १ परस्य वक्तव्यम् ॥ २ स्तोकादिभिः परिपूर्णापेक्षया भाव्यमिति नियमाभावात् ॥ ३ अतत्यपरिहारेण तत्वं व्यवस्थितम् । अतत्त्वं च पारमार्थिकं नास्ति स्वन्मते इति तत्वध्वनेरप्रयोगः प्राप्तः । अतत्त्वे च पारमार्थिके सप्तदशः सप्तमो वा पदार्थः स्यादिति ॥ ४ बौद्धं प्रति ॥ ५ नयायिक प्रति ||६ किन्तु द्वित्रिक्षणावस्थायित्वं मतम् ॥ ७ बौद ॥ ८ जनमते । परैर्हि एकान्तनित्यता एकान्तक्षणिकता चाङ्गीकृतास्ति । तदपेक्षया स्तोकादिपदोपत्तिः ।। ९ विरोधः॥ १० पूर्व साधितं कथञ्चित्वम् , तस्मिन् साधिते इदं पठितम् ॥ 30 2010_05 Page #261 -------------------------------------------------------------------------- ________________ १९६ स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे नापि तृतीयः सम्भवी, कृतकत्वानित्यत्वादेरपि परस्पराभाववत्वेन विरोधित्व89A प्रसङ्गात् । प्रकारान्तरं चाऽसम्भवादेव प्रत्याख्यायत । ____नवस्त्यनुपलम्भो नाम तुरीयः प्रकारः। न हि कथश्चिभित्यत्वाद्युपलभ्यत इति । न । असिद्धत्वात् , पूर्वपर्ययविनाशिनो द्रव्यत्वेनानुयायिनी घटादेः प्रत्यक्षत एवोपलम्भात् । एवं भेदाभेदा-मिलाप्यत्वानमिलाप्यत्व-सामान्यविशेषात्मकत्वादीनामपि 5 विरोधपरिहारो विमर्शनीयः । ____ सदसद्रूपतयोः पुनर्विरोधशर्केच नास्ति । घटरूपसत्त्वं हि स्वाभावेनैव विरुध्यते, न पुनः पटरूपसत्त्वाभावेन । ततो यदि घटः स्वरूपेण संस्तदानीमपि पररूपेणासंश्च भवेत् कि 89B नाम विरुध्येत? आत्मन एव भावाभावयाविरोधात् , भावाभावमात्रयोः पुनर्विरोधे सर्व सर्वात्मकं स्यात् । तच्च प्रत्यक्षेणैव वाध्यते। तस्मात् स्थितमेतत्-ये परस्पराभावरूपाः 10 परस्पराभावापादका वा तेषां विरोधो यथा स्वरूपसत्त्वभावाभावयोः शीतोष्णयोर्वा, न चैव कथश्चिन्नित्यत्वानित्यत्वादय इति विरोधासम्भवः । तथा चास्माभिरेवान्यत्रोक्तम् "निजाभिधेयप्रतिघातशङ्कया कथञ्चिदादीनि पैदान्यपि स्वतः । निवेशयन्त्यर्थगणे विरोधिनः प्रसह्य सत्त्वप्रभृतीन् गतक्रमम् ॥१॥ कथञ्चिदर्था हि संदाद्यपूर्णता विहन्यते सा प्रतियोग्यनाश्रितो । विधिनिषेधेन सेहस्थितौ स्थितस्ततो विरोधः परिपूर्णता यदि ॥२॥" ] इति । तदयं प्रमाणार्थः-ययोरविरोधस्तयोर्युगपदेकत्राप्यवस्थानं यथा रूपरसगन्धस्पर्शानामुपादानसहकारितयोर्वा । अविरोधश्च स्यात्कारलाञ्छनयोनित्यत्वानित्यत्वयो90A भैदाभेदयोरभिलाप्यत्वानभिलाप्यत्वयोः सामान्यविशेषात्मकत्वयोः सत्त्वासत्त्वयोवेति। 20 ततो विरोधासम्भवादुत्पादव्ययध्रौव्याणां युगपदेकत्रावस्थानं न विरुध्यते । तथैवेति न केवलं विरोधासम्भवादेकत्रककालं उत्पादव्ययध्रौव्याणि न विरुध्यन्ते तथा तथैव प्रमाणस्य प्रत्यक्षादेरुत्पादाच्च । हियस्मात् प्रमाणेन प्रत्यक्षादिनाऽनुपपत्तिरनुपलम्भो यस्तद् विरोधस्य लक्ष्म लक्षणम् , न हि विरोधो नाम पारमार्थिकः कस्यचित् केनापि सहास्ति । किन्तु यो यथा येन सह प्रत्यक्षादिना नोपलभ्यते 25 90B स तथा तेन सह विरुद्ध इति लोके व्यवहियते । यदाह १ सदृशपरिणामः ।। २ विसदृशपरिणामः ॥ ३ स्वरूपस्य ॥ ४ परस्परं पदार्थानां विलक्षणोपलक्षणात् ।। ५ 'कथञ्चित्'पदस्य इदमेवामिषेयं यद् युगपद् द्वावाँ ब्रूत इति ॥ ६ कर्तणि ।। ७ युगपत् || ८ '६' [विग्रहे षष्ठयन्तम् ] ।। ९ सहभावे ॥ १० नैयायिक प्रति ॥ ११ तथैव प्रमाणभावाच ॥ १२ प्रमाणानुपपत्तिर्हि विरोधलक्ष्म ॥ 15 30 2010_05 Page #262 -------------------------------------------------------------------------- ________________ उत्पाद व्यय-ध्रौव्यसाधनम् । "दृष्टत्वाम विरोधोऽपि कथ्यते युक्तिशालिभिः । विरोधोऽनुपलम्भो हि यतो जैनमते मतः ॥" [ ] इति । अतश्चैकत्रककालमुत्पादव्ययधौव्याण्यपि प्रमाणेन तथैवोपलभ्यमानान्यविरोधीनि, विरोधलक्षणस्य प्रमाणानुपलम्भस्य तेष्वभावात् । अपि चैकनिमित्तानां स्यादपि विरोधसम्भावना, उत्पादादयश्च मिननिमित्ताः। पूर्वपर्यायस्य हि व्ययः। उत्तर- 5 पर्यायस्योदयः। द्रव्यस्यानुयायिनो ध्रौव्यम् । ततः कुतोऽत्र विरोधसम्भावना । अविकलकारणस्य भवतोऽन्यभावेऽभावगतिः प्रमाणेन सहावस्थानानुपपत्तरन्या का ? शीतोष्णयोरपि प्रमाणानुपपत्तिलक्षणं विरोधं घटयति-विकलेति। अविकलानि 51 समग्राणि कारणानि यस्य शीतादेः स तथोक्तः, भवतः परिणामान्तरेणोत्पद्यमान- 10 स्याऽन्यभावेऽन्यस्योष्णादेः सबिधाने सति अभावगतिः शीतादेः सजातीयपर्यायपरिणामापरिच्छित्तिः प्रमाणेन सहावस्थानानुपपत्तेरन्या का ! न काऽपीत्यर्थः । अयमेव हि शीतस्योष्णेन सह विरोधो यदस्योष्णसन्निधाने सजातीयपर्यायैः परिणतिः प्रत्यक्षतो नोपलभ्यत इति । तस्मात् प्रमाणानुपपत्तिरेव सर्वत्र विरोधलक्षणम् । तचोत्पादादिषु नास्ति, प्रत्यक्षत एवैषामेकत्रैवोपलम्भात् ।। उत्पादादीनामविरोधाय युक्त्यन्तरमप्युपन्यस्यति स्यादपि सदैव पृथगाश्रयोपलब्धानामेकाश्रययोजनायां विरोधसम्भावना । न चोत्पाद-व्यय-ध्रौव्याणि सदा परस्परानुवेधेन पृथगाश्रयोपलब्धानि। स्यादपीति। ये हि सदैव सर्वैरपि पृथगाश्रया एवोपलभ्यन्ते ते यदा केना- 20 प्येकाश्रयाः क्रियन्ते तदा भवेदपि विरोधसम्भ(म्भा)वना यथा शीतोष्ण छायातपादीनाम् । 918 ने चोत्पादव्ययध्रौव्याणि सदा सर्वकालं परस्परानुवेधेनाऽन्योन्यानुप्रवेशेन, परस्परं कथञ्चित्ता दात्म्येनेत्यर्थः, पृथगाश्रयोपलब्धानि, न खलु तदस्ति किञ्चिदपि वस्तु यत्र केवल उत्पादो व्ययो धौव्यं वा व्यवस्थितं येनामीपामेकाश्रयीक्रियमाणानां विरोधः १ एकत्रव विरुद्धयोधमयोदृष्टत्वात् || २ द्रव्ययोरपि ।। ३ अविकलकारणस्य भवतोऽन्यभावेऽभाव- 25 गति: प्रमाणेन सहावस्थानानुपपत्तेरन्या का? ॥ ४ अज्ञानम् ॥ ५ स्यादपि सदैव पृथगाप्रयोपलब्घानामेकाश्रययोजनायां विरोधसम्भावना ।। ६ न चोत्पाद-व्यय-ध्रौव्याणि सदा परस्परानुवेधेन पृथगायोपलब्धानि ॥ ७ कृत्वा । सर्वकालं परस्परानुवेधाद्धेतोः ।। 15 2010_05 Page #263 -------------------------------------------------------------------------- ________________ १९८ स्वोपाटीकामहिते द्रव्यालङ्कारे तृतीये प्रकाशे सम्भाव्यते । किन्त्वमी सर्वदा संललितत्वेनाभिन्नाश्रया एव, ततः कुतो विरोधसम्भावना स्यात् । स्यान्मतम् - अन्योन्यव्यवच्छेदरूपाणामेकव्यवच्छेदेनान्यविधानात् कथमेकत्र सम्भवः । अनित्यत्वव्यवच्छेदेन हि नित्यत्वं विधीयते, तद्वयवच्छेदेन चानित्यत्वम् , परस्पराभावरूपत्वात् । ततो यत्र यत्प्रकारव्यवच्छेदेन यदितरप्रकारावैच्छेदो न तत्र 5 तदानीमेव व्यवच्छिद्यमानप्रकारसम्भवः, यथाऽऽतपव्यवच्छेदेनावच्छिद्यमानायां क्वचिद्देशे 92A छायायाम् , अन्योन्यव्यवच्छेदेन चावच्छिद्यते वस्तुनि नित्यत्वमनित्यत्वं वेति नैक त्रैकदोभयसम्भव इति । अत्राह___अत एव नैकव्यवच्छेदेनापरपरिच्छेदः। यत् पुनरुभयांशापणया एकशब्देन वस्तुस्वरूपानभिधानं तत्रापराध्यति क्षयोपशमः। 10 तन्नोत्पाद-व्यय-ध्रौव्याणां युगपद्भावेऽपि विरोधः । अत एवेति । यत एव परस्परानुवेधेन न पृथगाश्रयोपलब्धान्युत्पादव्ययध्रौव्याणि तत एव नकव्यवच्छेदेनापरपरिच्छेदः । प्रत्यक्षं हि वस्तुनि प्रवर्त्तमानं नान्योन्यव्यवच्छेदेन नित्यतामनित्यतां वा परिच्छिनत्ति, किन्तुभयमप्यव्यवच्छेदेन, स्यानित्यतया वस्तुनः परिच्छेदात । यत्रापि क्वचित् कस्यचित् कुशास्त्राहितापसंस्कारस्य केवल नित्यता- 15 ऽनित्यतावसायि प्रत्यक्षमुदयते तत्रापि द्वितीय साक्षेपेणाप्रतिषेधेन वेति न कस्यचिदपि 920 प्रत्यक्षं वस्तुन एकान्तेन क्षणिकत्वमक्षणिकत्वं वा परिच्छिनत्ति, किन्तु युगपदुभयमेककं वाऽन्याक्षेपाप्रतिषेधाभ्याम् । ततोऽन्यव्यवच्छेदेन नित्यानित्यतयोः परिच्छेदोऽसिद्धः । अत एव परस्पराभावरूपत्वमप्यसिद्धमेव, परस्पराव्यवच्छेदेन परिच्छेदात् । स्यादेवम्-यो परस्परपरिहारवन्तौ न तावेकाश्रयौ यथा भावाभावौ, परस्पर- 20 परिहारवत्यौ च नित्यतानित्यते । तदयुक्तम् । परस्परपरिहारस्यैवानयोरसिद्धत्वात् । न खलु क्वचिदपि केवला नित्यताऽनित्यता वा सिद्धास्ति, कथश्चित्तादात्म्येनाश्रयपार्थक्यायोगात् । ननु नित्यत्वमनित्यवं वा परमार्थसदेव । यच्च परमार्थसत् तस्य क्वचिद्वस्तुन्यभावो यथा नीलस्य पीते। तदनयोरपि क्वचिद्वस्तुन्यभावेन भाव्यमिति । 93A तदपि न। नियताकारस्यैव परमार्थसतोऽन्यत्राभावात् । नित्यतानित्यते चानियता- 25 कारे, सर्वत्र सर्वदा भावात् । अयमर्थः-तद्वस्त्वेव न भवति यत्र युगपन्नित्यता-sनित्यते न स्तः, उभयाङ्कितत्वात् सर्वस्य वस्तुविचारस्य । ततः क्व वस्तुनि नित्यता१ निराकरणेन || २ ज्ञानम् ॥ ३ अत एव नैकव्यवच्छेदेनापर परिच्छेदः ॥ ४ कृत्वा ॥ ५ सत्तासत्ते ॥ 2010_05 Page #264 -------------------------------------------------------------------------- ________________ सदसद्रूपत्वसाधनम् । १९९ ऽनित्यतयोरभावः स्यात् । अनियताकारत्वाचानयोरविरोधः । नियताकारस्यैव कस्यचित् केनचित् सह विरोधात् । स्यान्मतिः-एकव्यवच्छेदेनान्यपेरिच्छेदो मा भूत् , अमिधानं पुनरस्ति, अनित्यताव्यवच्छेदेनैव नित्यशब्देन नित्यताया अभिधानात् । अन्यथा तदुच्चारणवैयर्थ्यप्रसङ्गः । तत एकशब्देन युगपन्नित्यता-अनित्यतयोरनभिधा[नानेकत्र सहावस्थानमिति । 5 ___ अत्राप्याह-यत् पुनरिति नित्यानित्यात्मके वस्तुस्वरूपे नित्यानित्योभयविवक्षया 938 यदेतदेकेन विशेषाभिधायिना शब्देनानभिधानं तत्रापराध्यति क्षयोपशमो न विचारकः, क्षयोप शमाधीना हि सर्वाः शब्दप्रवृत्तयः। स च क्षयोपशमो नास्ति येन युगपन्नित्यतानित्यतोभयामिधायी विशिष्टः शब्दो जन्यते । ततो युगपदेकशब्दानभिधानेऽपि न नित्यतानित्यतयोवस्तुन्यभावः। अत एवान्यव्यवच्छेदेनान्याभिधानमप्यसिद्धम् । क्षयोपशम- 10 सङ्केतैवशाद्धि नित्यशब्दः स्वार्थमात्रमभिधाय विरमति । न खलु बीजमङ्करं जनयतीत्युक्ते सहकारिभावेनानडुरजननं व्यवच्छिद्यते । या पुनरियमन्यव्यवच्छेदप्रतीतिः सा नित्यत्व मात्राभिधानसामर्थ्य निबन्धना, शब्दो हि यदा नित्यत्वैकाभिधानसमर्थों नित्यत्वमेव 94A केवलमभिदधाति तदानित्यत्वं व्यवच्छिनत्तीति प्रतीयते । एवं चोच्चारणवेयर्थ्यमपि नास्ति, स्वार्थाभिधानमात्रेण चरितार्थत्वात् । तस्मात् प्रमाणानुपपत्तिरेव विरोधो नान्यः, सा 15 चोत्पादत्र्ययध्रौव्याणां युगपदेकत्र भावेऽपि नास्तीति सर्व सुस्थम् । तदित्युपसंहरति । अत एवैकं सदसद्रपमपि, स्वरूपायैः सत् पररूपाद्यैरसत् । अन्यथा प्रतिनियतरूपायेव न स्यात् । ___ अंत एवेति । यत एवोत्पाद-व्यय-ध्रौव्याणां युगपदेकत्र न विरोधस्तत एवैकं सदसद्रूपमपि न विरुध्यते । एकं सत् कथं सदसद्रूपमिति चेत् । उच्यते-स्वरूपाद्यैरिति । 20 आद्यशब्दाभ्यां क्षेत्र-भावादिग्रहः। घटः स्वरूपतः पार्थिवत्वेन सन् , नाबादित्वेन । 94B क्षेत्रतोत्रत्यत्वेन, न पाटलिपुत्रकत्वेन । भावतः श्यामत्वेन, न रक्तत्वादिना । __ अन्यथेति यदि पररूपाद्यैरसत्त्वं नेष्यते तदा वस्तु प्रतिनियतरूपायेव न स्यात् । यदि हि घटः पटरूपाद्यैरपि सन्निष्यते तदा यदेतदस्य प्रत्यक्षसिद्धं प्रतिनियतं पृथुवुध्नोदरादिरूपं विवक्षितक्षेत्रभावित्वं श्यामवर्णत्वं च तन्न स्यात् , किन्तु सर्वापर- 25 द्रव्यरूपीदिः स्यात् । १ शानं मा भूत् । शब्दोऽस्त्येव ।। २ शब्दः॥ ३ सामान्यशब्दस्तु वस्तु-पदार्थादि[भि ? भिधानमस्ति ।। ४ यत् पुनरुभयांशार्पणया एकशब्देन वस्तुस्वरूपानभिधानं तत्रापराध्यति क्षयोपशमः ।। ५ ओस् || * षष्ठाद्विवचनान्तं विग्रहे, क्षयोपशम-सङ्केतयोर्वशादित्यर्थः ।। ६ विजातीयकार्येष्वपि सहकारिभावेन कारणत्वात् ।। ७ तन्नोत्पाद-व्यय-ध्रौव्याणां युगपद्भावेऽपि विरोधः।। ८ अत एवैकं सदसदूप- 30 मपि॥ ९ स्वरूपाचेसत् पररूपाचैरसत् ॥ १० अन्यथा प्रतिनियतरूपाधव न स्यात् ॥ ११ सर्वक्षेत्रसर्वश्यामवर्णादयः ॥ __ 2010_05 Page #265 -------------------------------------------------------------------------- ________________ २०० 95A स्थोपाटीकामहिते द्रव्यालङ्कारे तृतीये प्रकाशे न च स्वरूपादिसत्त्वमेव विशिष्टं पररूपाद्यसत्त्वम् , अपरासत्त्वाभावे वैशिष्टयस्यैवाभावात् । स्यादेवम्-यदेव स्वप्रतिनियतै रूपादिभिर्वस्तुनः सत्त्वं तदेव पररूपादिभिरसत्यम् । न खलु स्वरूपादिसत्वं पररूपाद्यसत्त्वं च द्वयमस्ति, किन्तु विशिष्टं स्वरूपादिसत्यमेवैकमस्ति । तत् कस्य केनाविरोधश्चिन्त्यत इति । तन्न। यस्मान्न च स्वरूपादिसत्त्वमेव विशिष्ट पररूपादिभिरसंसृष्टं पररूपाद्यसत्त्वमिति वक्तव्यम् , अपरेषां रूपादीनां यदसत्त्वं तस्याभावे स्वरूपादिसवस्य वैशिष्टयस्यैवाभावादघटनात् । यदि हि स्वरूपादिभिः सचं पररूपाद्यसंसृष्टत्वनिरपेक्षमेव पररूपाद्यसचमुच्यते तदा तथाभूते पररूपाद्यसत्त्वे सत्यपि पररूपादिभिः सत्त्वं प्रामोति, पररूपाद्यभावानवच्छिन्नेन रूपादिमात्रेण सच्चाभ्यनुज्ञानात् , पररूपादीनामपि रूपादि- 10 मात्रत्वानतिकमात् । अथ पररूपाद्यसंसृष्टं स्वरूपादिसत्त्वं पररूपाद्यसत्त्वमुच्यते । एवं तहि यत इदं स्वरूपादिसवं पररूपादिभिरसंसृष्टमुच्यते स स्वगतो रूपविशेषः स्व रूपादिसत्त्वस्यैष्टव्यः। स चास्माकं पररूपाद्यसत्त्वमुच्यते । स्वरूपादिसवमपि स्वकारणे958 वस्तुनः प्रतिनियतं तदा जनितं स्यात् यदि पररूपाद्यसत्त्वमपि जनितं स्यात् । ततः स्वरूपादिसच्चमेव प्रतिनियतमुन्यमानं पररूपायसवमपरं परमार्थसदाकर्षति। 15 अर्घटस्त्वाह-"व्यतिरिक्तमपि भावांशाः नावांशमिच्छता भावांशः स्वभावेनाऽ१ न च स्वरूपादिसत्यमेव विशिष्टं पररूपाचमत्त्वम् ॥ २ अपरासत्वाभावे वैशिष्टयस्यवाभावात् ।। ३ ऽनविशिषे तेन ? ॥ * अत्र 'अविशेषितेन' इति आशयः समीचीनः प्रतीयते, अतः 'अन्' इति ‘अविशेषे' वर्तते, तेन अविशेषितेन इति अन्धकृतोऽभिप्रायो भाति ।। ४ . अस्य अर्चटग्रन्थस्य पण्डितदुर्वैकमिप्रविरचिता ब्याख्या "ननु च तस्यासंकीर्णरूपता [न] स्वतः, किं त्वभावांशसभावात् । तत्कथमेवमभिधीयत इत्याशक्य कारणमाह-तथाहीत्यादि । अन्यथा तस्य परस्पमिश्रताप्रकारेण | स एवाभावांशः पराभावो न सिद्धयेत परारमवदिति भावः । अत्रैवाभ्युच्चयहेतुमाह न चेति । सा संकीर्णरूपता, कथं न युक्तिमतीत्याह-स्वहेतुबलेति स्वहेतुबलायातस्य तद्धेतुभावेन विशेषणम् । योगपरिवर्जन तस्यायोगात् । तेन वस्तु नेति सामर्थ्यात् । ननु तेन तस्य संकीर्णरूपस्य विनाश[ने] पराभावेन सर्वेषामेव भावानामुदयक्षणादूर्ध्वमभावादभावैक- 25 रसं जगत् स्यादिति प्रसजयितु युक्तं, न भू (तु) तेन संकीर्णरूपविनाशेन(शने) वरं स्वहेतोरेवासंकीर्णरूपाणामुदयोऽस्त्विति । सत्यम् । यथाश्रुतिः(ते) स्यादेव दोषः । केवलमस्य तात्पर्यार्थबोधे यरनः करणीयः । इह खलु भावानां क्षणभङ्गित्वेऽपि सदृशापरापरक्षणोदयावस्तुसन्तानविषया प्रतीतिरस्ति, न त्वभावविषयव । अत एव तत्ववार्मतथ(?)यामुपालवतोत्पद्यते। उदयोत्तरकालमव्यवधानेन वस्तुविषया च प्रतीतिः कथमुपपद्येत यदि स एवाभावः पूर्वसिद्ध संकीर्णरूपं विनाश्यान्यदसंकीर्णरूपमुत्पादयेत् । सति चवं 'वर वस्हेतोरेव तथाविधानामुदयो- 30 ऽस्तु'इत्युच्यत इति । हेतुरवेनार्थक्रियाकारित्वेन वस्तुरूपत्वादभावरूपतव हीयेतेत्येतदुपेक्ष्यैव चैतदुक्तं द्रष्टव्यम् 20 2010_05 Page #266 -------------------------------------------------------------------------- ________________ सदसद्रूपत्वसाधनम् । २०१ मंकीर्णरूपः कल्पनीयः। अन्यथा स एवाभावांशो न सिध्येत् । न च स्वभावेनामङ्कीर्णरूपतायामसत्यां पृथग्भूताभावांशसद्भावेऽपि सा युक्तिमती, स्वहेतुबलायातस्य सङ्कीर्णरूपस्याकिश्चित्कराभावांशसम्भवेऽपि त्यागायोगात् । न च तेनैव तद्विनाशनम् , विनाशहेतोरयोगात् । तेन सङ्कीर्णरूपविनाशने च वरं स्वहेतोरेव स्वभावतोऽ मङ्कीर्णरूपाणामुदयोऽस्तु किं परिव्रामोदकन्यायोपगमेन ? तस्मात् स्वभाव एव भावानां 5 96A पररूपविकलत्वादभावांशो नान्यः" [हेतुबिन्दुटीका पृ०२५-२६] इति । अत्रोच्यते सदसद्रूपाद्रेतोरेव सदसद्रूपोत्पत्तिः, नोत्पन्नस्यासत्त्वेन परतो भेदः । सदिति । म्वरूपादिसत्वपररूपायसवात्मकाद्धेतोरेव भावाः स्वरूपादिसत्त्वपर- 10 रूपाद्यसत्त्वात्मका भवन्ति । न पुनः पररूपादिसङ्करेणोत्पन्नानां पररूपाद्यसत्त्वेन पश्चात् पररूपादिभ्यो भेदः क्रियते । स्वहेतुभ्य एव भावाः पररूपाद्यसङ्कीर्णस्वभावा भवन्तीति वयमपि मन्यामहे । किन्तु पररूपाद्यसङ्कीर्णत्वं वस्तुनः स्वगतं रूपं स्वरूपादिसत्त्वात् स्याद्भिन्न परमार्थसदेवेति ब्रूमः, तदनभ्युपगमेऽसङ्कीर्णा एत इति वक्तुमशक्यत्वात् । ततोऽसङ्कीर्णस्वभावोत्पत्तिरेवासवांशोत्पत्तिः, नान्या काचित् । 15 96B तस्मात् स्वरूपादिसत्त्वस्य वैशिष्टयान्यथानुपपन्या पररूपाद्यसचं वास्तवमेव्यमेव । एकनिमित्तत्वे शब्दप्रत्ययभेदोऽपि न स्यात् , निमित्तवेरूप्यजत्वान्निमित्तिवैरूप्यस्य । अन्यथा न प्रतिनियतोपादानपरिग्रहः । पोतमेव वा सकलनीलादिप्रत्ययहेतुः स्यात् । अपि च, यदि स्वरूपादिसत्त्वमेवैकमिष्यते तदैकनिमित्तत्वे सति शब्दभेदः 20 प्रथम संकीर्णरूपाणामुत्पादोऽभ्युपेयते, पश्चादसंकीर्णरमाणामुदयमुपगन्तुं का पुनरत्र हानिरिग्याशङ्कयाह"किमित्यादि । कश्चित् किल परिवाइ अशुचौ पतितं मोदक करेण गृहन् केनचित् सोत्प्रासं पृष्टः'किमशुचेर्मोदक गृह्णासि' इति । स एवं पृष्टस्तं प्रत्यवादीत्-'प्रक्षाल्यो(ल्या)व त्यक्षा(क्ष्या)मि' इति । सोऽयं परिव्राजको(क)मोदवे (क)पाहणार्थी न्यायः, तदुपगमेन किम् ? यथा च तत्र तन्मतम् 'अत्रैव त्यक्तव्य एवायम्' तदा किमशुचिम्रक्षितस्यान्नस्य ग्रहणन? बरमय पूर्वावस्थानेन एवास्तु इत्युपालम्भस्तथा- 52 त्रापि । यदि त्वभावत एवासङ्कीर्णरूपाणां पश्चादुत्पादोऽभ्युपेतव्यो वरं प्रथमत एव तथाभूतानामुदयोऽभ्युपगम्यतामित्यभिप्रायः। ततस्तथाविधो(ध)स्य प्रमाणप्रसिद्धी चायमुपालम्भाभिप्रायो द्रष्टव्यः। तस्मादित्यादिना प्रकृतोपसंहारः।" इति दुबैकमिणविरचिते हेतुबिन्दुटीकालोके पृ० २७८ ॥ ५ स्वरूपेण स्वोत्पत्या ॥ १ असङ्कीर्णरूपता || २ अभावस्य तुच्छरूपस्वादफिनिकरत्वम् ॥ ३ अभावांशेनंव ॥ ४ पृथग्भूताभावेन ॥ ५ सदसद्रूपाखेतोरेव सदमदपोत्पत्तिः, नात्पन्नस्यासत्वेन परतो भेदः ॥ ६ एकनिमित्तत्वे 30 शब्दप्रत्ययभेदोऽपि न स्यात ॥ AL 2010_05 Page #267 -------------------------------------------------------------------------- ________________ Frienटीकासहिते व्यालङ्कारे तृतीये प्रकाशे प्रत्ययभेदश्च न स्यात् । घटः स्वरूपाद्यैः सन् पररूपाद्यैरसन्नित्येवं यः शब्दभेदः प्रत्ययभेदश्च स एकनिमित्तः कथं स्यात्, निमित्तवैरूप्यजत्वान्निमित्तिवैरूप्यस्य । शब्द974 प्रत्ययानां हि विषयगतं रूपं निमित्तम्, तचेदेकं तदा निमित्तिनामपि शब्दप्रत्यarathana | न खलु यत एव निमित्ताङ्गौग्यमिति शब्दः प्रत्ययो वा जायते तत ऐवाऽगौरित्यपि शब्दप्रत्ययभेदव्यवस्थानाभावप्रसङ्गात् । तच्छब्दप्रत्यय भेदान्यथानुपपच्याsपि न स्वरूपादिसत्त्वमेव पररूपाद्यसत्त्वम् । २०२ , अन्यथेति यदि निमित्तैकत्वेऽपि निमित्तिभेद इष्यते तदा न प्रतिनियतोपादानपरिग्रहः स्यात् । यदा हि मृत्पिण्डो घटस्यैव निमित्तं न पटस्य तन्तवो वा पटस्यैव न घटस्य तदा घटार्थी मृत्पिण्डमेवानुधावति पढार्थी च तन्तूनेव । यदा तु निमित्तभेदेऽपि निमित्तिभेदस्तदा पटार्थी मृत्पिण्डमप्यनुधावेत् घटार्थी च तन्तूनपि । 10 पीतमेव वा सकलनीलशुक्लरक्तादिप्रत्ययानां हेतुः स्यात् । यथा हि स्वरूपादि978 सत्त्वमेवैकं वस्तुनि सदसदिति प्रत्ययहेतुरिष्यते तथा किमिति पीतमेवैकं सकलनीलादिप्रत्ययानामुत्पादकं नेष्यते । एवं च नीलशुक्लादिरूपमपि पररूपाद्यसच्चमिव न कल्पनीयं स्यात्, स्वरूपादिसत्त्वादिव पीतादेवैकम्मात् पररूपाद्यसत्त्वप्रत्ययवनीलादिप्रत्ययानामाविर्भावसम्भवात् । तस्मात् प्रतिनियतोपादानपरिग्रहात् पीतादेवैक- 15 स्मात् सकलनीलादिप्रत्ययानामनुत्पादाच्च शब्दप्रत्यय भेदो निमित्तभेदनिबन्धन एवैष्टव्यः । 5 एकस्मादनेकसंविदां भावेऽपि न विजातीयत्वम्, सर्वज्ञताभेदप्रसङ्गात् । न चार्थनिबन्धनास्तद्बुद्धयः, अतीतादिषु भावात् । अन्यथा तद्रूपतेव न स्यात् । 20 स्यादेवम् —– एकस्मादपि घटविपयादनेक सर्वज्ञानामनेका बुद्धयः प्रादुर्भवन्ति, तत् कथं न व्यभिचार इति । उच्यते - एकस्मादिति । एकनिमित्तत्वे प्रत्ययानामनेकत्वं 98A न निवार्यते किन्तु विजातीयत्वम्, भेदशब्देन विजातीयत्वस्येष्टत्वात् । तच्च घटैकविषयाणामने सर्वज्ञबुद्धीनां नास्ति, सर्वासां घटग्रहणपरिणामवत्त्वेनोत्पादादिति न व्यभिचारः । एवं च स्वरूपादिसत्वमप्यनेकान् प्रत्ययानुत्पादयतु नाम । यत्पुनः 25 १ किन्तु अन्यस्मान्महिषादेः || २ अन्यथा न प्रतिनियतापादानपरिग्रहः ॥ ३ पीतमेत्र वा सकलनीलादिप्रत्ययहेतुः स्यात् ॥ ४ एकस्मादनेकसंविदां भावेऽपि न विजातीयत्वम् ॥ ५ विजातीयत्वम् || ६ '६' [ = विग्रहे षष्ठयन्तम् ] ॥ 2010_05 Page #268 -------------------------------------------------------------------------- ________________ मदमट्टपत्यमाधनम । २०३ सदसदिति प्रत्ययौ परस्परविरुद्धावुपजनयति तदेव मनागस्मानन्तर्दुनोति। अविजातीयत्वे हेतुमाह-सर्वज्ञताभेदप्रसङ्गादिति । यदि ोकस्मिन्नपि विषये रूपभेदेन मर्वदर्शिनां विज्ञानानि भवेयुस्तदा सर्वज्ञताविजातीयत्वं स्यात् , सर्वभावानामन्यथा दर्शनात् । किन, ने चेति । न च अर्थनिबन्धना अर्थात्पाद्यास्तेषां सर्वज्ञानां बुद्धयः, 5 अतीतादिप भावात् । सर्वज्ञा ह्यतीतमनागतं चाथं परिच्छिन्दन्ति । न चातीतादयो988 ऽसन्तः परिच्छेदोत्पादका घटन्ते । अन्यथेति । यद्यतीत-भविष्यन्तोऽपि बुद्धीरुपजनयेयुस्तदा तेपामतीतादिरूपतैव न स्यात् । यो ह्यर्थक्रियामुपजनयति स कथं नामातीतादिर्भवनि । अयमर्थःछद्मस्थबुद्धयो विषयादुत्पन्नाः समानरूपा एकविपया अप्यनेका भवन्ति । सर्वज्ञबुद्धयः 10 पुनर्विपयोत्पाद्या एव न भवन्ति, किं तत्र विषयैकत्वानेकत्वकल्पनया ? नन्विदं स्वरूपाद्यैः सत् पररूपायैश्वासदिति प्रत्ययौ कल्पनारूपत्वाद्धान्तौ । उच्यते न च विकल्पधियो न प्रमाणम्, सम्यगनुभवत्वात् । तदस्खलितशब्दप्रत्ययभेदो भिन्नहेतुरेव । न चेति । सम्यगनुभवत्वात् प्रेमाणलक्षणोपपन्नत्वात् । इन्द्रियार्थान्वयव्यतिरेकानुविधायी यः प्रत्ययः स सम्यगनुभवः । यश्च सम्यगनुभवः स निर्विकल्पकवत् 99A प्रमाणम् । वस्तुनि च सदसदिति प्रत्ययाविन्द्रियार्थान्वयव्यतिरेकानुविधायितया सम्यगनुभवौ, तथा च प्रमाणम् । प्रमाणरूपभेदेन च विषयस्यापि भेद एव । 'तदित्युपसंहरति । सर्वत्र भावित्वमेवाधितत्वं चास्वलितत्वम् । हेतुर्विषयः । 20 शब्दाच निर्विषया न भवन्तीति प्राक् प्रपश्चितमेव । पररूपासत्त्व-स्वरूपसत्त्वयोरभेदेऽपि न पररूपासत्त्ववत् स्वरूपसत्त्वस्य सर्वत्र भावः. सर्वत्र सता स्वरूपासत्त्वन वाधनात् , पररूपासत्त्वस्य प्रतिव्यक्ति भिन्नत्वाच्च । । न चार्थनिबन्धनास्तदबुद्धयः, अतीतादिषु भावात् ॥ २ अर्थाः ॥ ३ अन्यथा तपतष 52 न स्यात् ।। ४ अर्थाः ॥ ५ किन्तु वर्तमानरूपतैव ॥ ६ ज्ञानलक्षणाम् ॥ ७ विषयात क्षयोपशमस्ततो ज्ञानमिति पारम्पयेणार्थो ज्ञान प्रति कारणमस्ति इति विषयावृत्पन्ना इत्युक्तम् ।। ८ न च विकल्पधियो न प्रमाणम , सम्यगनुभवत्वात् ।। ९ तात्पर्येण पर्यायः ॥ १० विबादाध्यासितौ सदसदिति प्रत्ययौ सभ्यगनुभवाविति प्रतिज्ञा, इन्द्रियार्थान्वयव्यतिरेकानुविधायित्वात् ।। ११ तमस्खलितशब्दप्रत्ययभेदी मिनहेतुरेव ।। १२ देशे काले ।। १३ मरुमरीचिकायां जलज्ञानं भावि, परं बाधितम् ॥ 30 15 2010_05 Page #269 -------------------------------------------------------------------------- ________________ २०४ स्थोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे स्यादेवम्-पटरूपाद्यसत्त्वं यथा घटे व्यवस्थितं तथा पटादन्यत्र सकलेष्वपि वस्तुपु, अन्यथा पटस्य विभुत्वप्रसङ्गः। घटरूपादिसत्त्व-पटरूपायसवयोश्च कथञ्चिदभेद इष्यते, तथा च पटरूपाद्यसत्त्ववद् घटरूपादिसत्वस्य सर्वत्रावस्थितिः स्यादिति । न। 'पैररूपासत्त्व-स्वरूपसत्त्वयोरभेदेऽपि न पररूपासत्त्ववत् स्वरूपसत्त्वस्य सर्वत्र यावति पररूपासवं तारति भावोऽवस्थानम् । सर्वत्र वस्तुराशौ सता विद्यमानेन स्वरूपासत्त्वेन 5 वाधनात् स्वरूपसत्त्वस्यावस्थाननिरोधात् । यद्यपि हि पटरूपासचाभेदाद् घटरूपसत्वं सर्वत्र प्रामोति तथापि स्वाभावेन बाधितत्वान्न भवति, म्वरूपस्वभावाभावयोः परस्परविरोधिनोरेकत्र प्रमाणेनानुपलम्भात् , पटरूपासत्त्ववद् घटरूपासत्वस्यापि सर्वत्र भावात् । स्यान्मतम्-यावता घटरूपसवं पटल्यासत्वादभिन्नं तावता सर्वत्र प्राप्तं 10 यावता च स्वाभावेन बाध्यते तावता न प्राप्तम् । एवं च सन्दिमहे-पटरूपा सचाभेदतो घटरूपसत्त्वं सर्वत्र वा भवेत् स्वाभाववाधितत्वान्मा वेति । तन्न । 1004 सर्वत्रावस्थानं हि घटरूपसत्वस्य पररूपाभावाभेदायातत्वाद् गौणम् । अनवस्थानं तु स्वाभावबाधितत्वाद् मुख्यम् । गौणमुख्ययोश्च मुख्यमेव बलीय इति सर्वत्रानवस्थानमेव भवति । अथवा यथा पटरूपासत्त्वामेदेऽपि घटरूपसत्त्वं पटे न भवति पटरूपा- 15 सत्वस्य तंत्राभावात् , पटरूपासत्वाकान्त एव देशे घटरूपसवभावस्य प्रसअनात् । एवं स्तम्भेऽपि न भवति, स्तम्भरूपासच्चस्य तंत्राभावात् , घटरूपसच्चस्तम्भरूपासत्त्वयोश्चाभेदात् , अमिन्नयोश्चैकयोगक्षेमत्वात् । एवमन्येलपि न भवति, सर्वपां स्वरूपाभाववत् स्वरूपाभावाभिन्नस्यापि परिहारात । यदिवा वस्तुस्वरूपासववद् यदि वस्तुस्वरूपसत्त्वमपि सर्वान्यभावाभिन्नं भवेत्तदा सदंशेनापि भावानामभेद: 20 100B स्यात् । स च प्रत्यक्षबाधितः। ततो यद्यपि पररूपासचाभेदात् स्वरूपसत्त्वस्य सर्वत्र भावः प्रसक्तस्तथापि सत्त्वात तेजोऽवयविनोऽनुष्णत्ववन्न भवति, प्रत्यक्षबाधितत्वात् । न केवलं सर्वत्र सता स्वरूपासत्त्वेन बाधनात् स्वरूपसत्त्वं सर्वत्र न भवति, पररूपासत्त्वस्य प्रतिव्यक्ति भिन्नत्वाच्च । न यदेव पटरूपासत्त्वं घटे व्यवस्थितं तदेव कुसुमरश्मिवि भावान्तरेष्वपि यतो घटरूपसचमभेदात् सर्वत्र भवेत् , किन्तु प्रति- 25 १ पटरूपाद्यसत्त्वेन सहाभेदादिति भावः ।। २ पररूपा-सत्त्वस्वरूपसत्त्वयोग्भेदेऽपि न पररूपासत्ववत् स्वरूपमत्त्वस्य सर्वत्र भावः ।। ३ अपेतनीणाव्या(?)एतस्य ॥ * अत्र मध्यममक्षरत्रयं न सम्यक् पठ्यते ॥ ४ सर्वत्र सता स्वरूपामधेन बाधनात् ॥ ५ पटे ॥ ६ घटरूपसत्त्वम् । कोऽभिप्रायः? यथा घटरूपसत्त्वं पटरूपासत्त्वेनाभिन्न तथा स्तम्भादिरूपासत्त्वेनापि इति सर्वत्र तदभावः ॥ ७ स्तम्भे ।। ८ कुम्भादिषु ।। ९ सूत्र ॥ 30 2010_05 Page #270 -------------------------------------------------------------------------- ________________ 10 सदसद्रूपत्वसाधनम् २०५ व्यक्ति मित्रं । अन्यद्धि पटरूपासत्त्वं घटेऽन्यच्च स्तम्भादिषु । ततः पटरूपासत्त्वमेव व्यापकं न भवति कुतस्तेदभेदाद् घटरूपसत्त्वं तथा म्यात् । तस्मादवाधितप्रमाणविषय त्वात् सदसरूपं वस्तु परमार्थसदेवेति स्थितम् ।। 101 ननु सदसत्त्वे भावाभावरूपे, भावोपमर्दनात्मकं चाभावस्य रूपम् । यदि चासत्वेन सत्वं ग्रासीकृतं तदाऽसत्त्वरूपतेव वस्तुनः स्यात् , सत्वरूपस्य नामापि 5 नश्येदिति । न । भावोपमर्दनात्मकोऽभाव इति मार्गः श्रेयानुत्प्रेक्षितः । किन्तु स्वाभावः पराभावो वा भावोपमर्दनात्मक इत्यत्र विवेककरणे भ्रान्तोऽसि स्वाभाव एव हि भावोपमर्दनात्मको न पराभावः । वस्तूनां चासत्वं पररूपेण न स्वरूपेण । ततः पररूपाभावरूपेणासत्वेन स्वरूपसत्वस्य ग्रासीकरणऽपि न वस्तुनोऽसत्त्वरूपतेव भवति, स्वसचाभावेनाऽग्रासीकरणात् । ___स्यादेवम्--पररूपासत्त्वमित्यत्र नञ् पर्युदासः प्रसज्यो वा ? पर्युदासत्वे भावान्तरमेवोक्तं स्यात् , तस्य विधिविषयत्वात् । न च भावो भावान्तरात्मा भवति, प्रत्यक्षबाधितत्वात् । प्रसज्यत्वे तु तुच्छरूपं पररूपासचमुक्तं म्यात् । तस्य च 101B वस्तुधर्मत्वानुपपत्तिः । न हि निरुपान्यं सोपाग्यम्वभावं भवितुमर्हतीति । न । केवलसतः केवलासतश्च सकाशात सदसरूपं वस्तु जात्यन्तरमेव । ततस्तत्र नविचार: 15 क्रियमाणः केवलं वायुभक्षतामेव पिशुनयति । यदि वा प्रसज्यप्रतिषेधेऽपि न पररूपासत्त्वं तुच्छरूपम् , अतुच्छरूपेण स्वरूपसन्वेनाभेदात् । न हि केवलं सच्चमसचं वा क्वचिदप्यस्ति, किन्तु सर्वत्र सच्चसंवलितमेवासचम्। तस्मादबाधितप्रमाणविषयत्वाद्वस्तुनः सदसद्रूपत्वे वस्तुसती । सदसद्रूपते स्वतो धर्मिणश्च स्यादर्भदिन्यौ, धर्मधर्मिणो- 20 रेकान्तभेदाभेदयोः सम्वन्धाभावात् । तदेकं सदसद्रूपमिति । संदसद्रूपते इति । स्वतः परस्परस्माद् धर्मिणश्च द्रव्यात् , स्यात् कथञ्चित् , धर्मधर्मिणारेकान्तभेदाभेदयोः सम्बन्धाभावात् , धर्मधर्मिणो कान्तभेदे समवायः सम्बन्धो न घटते, तस्यैकत्वेन सर्वस्य तथाभावप्रसङ्गात् । संयोगश्च द्रव्ययोरेव 202A भवति । एकान्ताभेदेऽपि कस्य केन सम्बन्धः स्यात् , अनेकवस्तुनिष्ठत्वात् तस्य । 25 तस्मात् कथञ्चिदभेद एव सम्बन्धः। धर्मिणश्चैकस्मात् कथञ्चिदभेदाद्धर्माणामपि १ पटरूपासत्त्वाभेदात् || २ व्यापकम् || ३ स्वरूपसत्त्वाभावेनेत्यर्थः ।। ४ नरसिंहयत् ॥ ५ सदसद्रूपते स्वतो धर्मिणाम स्याद दिन्यो । ६ न च धर्मधर्मिणोः । न धर्मयोः ।। 2010_05 Page #271 -------------------------------------------------------------------------- ________________ २०६ स्वोपाटीकामहिते द्रव्यालङ्कारे तृतीये प्रकाशे परस्परं कथश्चिदभेदः । सदसद्रूपते अपि वस्तुनो धर्मों ततो धर्मिणः परस्परस्माच्च स्यादभेदिन्यौ । स्यादेवम्-द्रव्यपर्याययोः प्रतिभासभेदाद् घटपटवद् भेदैकान्त एव युक्तः । काल-संज्ञा-वचन-कारणा-ऽर्थक्रियाभेद-विरुद्धधर्माध्यासेभ्यश्च । तथाहि-अन्यः कालः पटस्यान्यश्च तन्तूनाम् , पटस्तन्तव इति संज्ञा-वचनयोभदः, कारणा-ऽर्थक्रिया- 5, भेद-विरुद्धधर्माध्यासाश्च प्रतीता एव । तदेतदयुक्तम् , सर्वथा प्रतिभासभेदस्यासिद्ध त्वात् । कथञ्चित् प्रतिभासभेदस्तु कथञ्चिदेव भेदं साधयति, न सर्वथा । तन्तव 1018 एव च पटरूपतया परिणमन्ते, ततः कालभेदो न सिद्धः । अप्राप्तपटपरिणामानां पुनः कालभेदाद् भेदः सिद्ध एव । संज्ञाभेदस्तु कथञ्चिद् भेदेऽपि घटते । स चेष्ट एव । वचनभेदोऽप्येवमेव । कारणभेदः पुनरसिद्धः, कुविन्दादिना तन्तूनामेव पट- 10 रूपेण करणात् । अर्थक्रियाभेदोऽप्येवमेव । न हि प्राप्तपटावस्थास्तन्तवः पटाद् मिन्नामर्थक्रियां कुर्वन्ति । अप्राप्तपटावस्थानां पुनः सर्वत्र भेदोऽभिमत एव । य एव च धर्माम्तन्तूनां पटस्यापि त एव कथञ्चिदभेदादतो विरुद्धधर्माध्यासोऽपि न सिद्धः । स्यान्मतम्-तन्तुभ्यो यदि पटस्य कथञ्चिदभेदस्तदा तन्तूनाभिव पटानेकत्वम् , अथ पटात् तन्तूनां तदा पटस्येव तन्तूनामेकत्वं प्रसक्तम् , अन्यथा विरुद्ध- 15 1034 धर्माध्यासादभेद एव न स्यादिति । तदेतदिष्टमेव । तन्तुपटयोः कथञ्चिदेकत्व स्यानेकत्वम्य चाभ्यनुज्ञानात् । पटरूपतया तन्तूनामेकत्वं तन्तुरूपतया पटम्य चानकत्वम् । न खलु केवलमेकमने वा किश्चिःस्ति, सर्वस्यैकानेकरूपत्वात । स्यान्मतिः-द्रव्यपर्याययोरभेदे सङ्कर-व्यतिकरौ स्याताम् । तथाहि-यन बभावेन वस्तुन एकत्वं तेनानेकत्वमपि, येन चानेन्वं तेनैकत्वमपि स्यात् , 20 सर्वेषां युगपत् प्राप्तिः सङ्करः । तथा येन स्वभावेनैकत्वं तेनानेकत्वमेव, येन चानेकत्वं तनकत्वमेव स्यात्, परम्परविषयगमनं व्यतिकर इति । तदपि न, कथञ्चिद् भेदस्यापीष्टत्वात् । यो ह्यभेदैकान्तनिबन्धनो दोषः स समानकालभाविना भेदन निवर्त्यते । एतेन यदुक्तम्१ एकस्मादर्मादपरो धर्मोऽभेदी ।। २ द्रव्यपर्यायौ एकान्तेन भिन्नो भिन्नप्रतिभास वात् ॥ ३ न केवलं 25. प्रतिभासभेदात् ॥ ४ 'पट एकः, तन्तयश्च वहवः' इत्यादि विरुद्धधर्माध्यासत्वम् || २ कथशः धर्मधर्मिणोरभेदे साधिते ॥ ६ सर्वथा कञ्चद्वा प्रतिभासभेद इति विकल्पयो ।। ७ कथञ्चिद् मेदः॥ ८ द्रव्यर पादिना ।। ५ पर्यायेभ्योऽभेदादित्यर्थः ।। १० पर्यायरूपेण ॥ ११ द्रव्याभेदादित्यर्थः ।। १२ विपर्ययः ।। 2010_05 Page #272 -------------------------------------------------------------------------- ________________ 1038 मदसद्रूपत्वसाधनम् । "'विरोधिसविधेर्दोषस्तजन्मा न भवेदपि । सनि तेस्मिस्तदात्मा तु नानिष्टोऽपि निवर्त्तते ॥" हेतुबिन्दुटीका श्लो० ३१ पृ० १०६] इति, तदपि प्रत्युक्तम् , भेदाभेदयोः परम्परं दोपात्मकत्वाभावात् । परस्परविरोधित्वमेव हि दोषात्मत्वम् । विरोधश्च परस्परपरिहारेणैवावस्थानसिद्धौ भवति । न च भेदा- 5 भेदयोः क्वचिदपि तथाभावः सिद्ध, सर्वदाप्यन्योन्यसंलुलितत्वात्। तस्मादभेद सम्भवो दोषः समानकालभाविना भेदेन निवर्त्यत इति न सङ्कर-व्यतिकरौ । 104A अपि च, परमार्थसंविदगम्यं प्राकृतपुरुषशेमुपीणामगम्यमहिंसका-पार दारिकपुरुपवच्छबलरूपं वस्तु। नत्र यदप्यस्माभिर्द्रव्यतयैकत्वं पर्यायतया चानेकत्वमित्यादि किश्चिदच्यते तदपि शिष्यावयोधमात्रफलतया प्रलापमात्रम् , यथावस्थित- 10 रूपेण कथयितुमशक्यत्वात् । यत् पुनस्तत्रापि सङ्कर-व्यतिकरादिदोषजातमुद्घोष्यते तदाकाशमुष्टिघातप्रायं सर्वमेव प्रयासमात्रफलमित्युपेक्षामर्हति । 'दित्युपसंहरति। एक न पुनरनेकं सत् । इतिकरणो मौलसूत्रव्याख्यापरिसमाप्त्यर्थः। एदेन यदलम् १ मेद ॥ • अत्रेदं बोध्यम्-'आह च' इत्युक्त्वा ४५ कारिका हेतुबिन्दुटीकायामचंटेन [पृ. 15 १०४-१०७] लिखिताः, तत्रयं ३१तमी कारिका । किन्तु नेमाः कारिका अन्यग्रन्थावर्घटेन उद्धताः, अपि तु स्वकृता एव इति हेतु बिन्दुटीकालोके दुषकमिश्रेण अभिहितम् । “अनन्तरोक्तमर्थजातं सातिरेक स्वकृताभिः कारिकाभिः प्रतिपादयितुं परमुखेगाह-आह चंति ।" इति हेतुबिन्दुटीकालोके पृ० ३४४ ॥ "भदाभेदाभ्यामुत्पत्तिधर्मत्वममीषां दोषाणामभ्युपेत्य सर्वमिदमुक्तम् । अधुना तु तादारम्यादेव तेषामनिवार्यत्वमायातमिति प्रतिपादयितुं गुडनागरादौ परेण दृष्टान्तीकृते जन्यदोषाणामन्यथैवानुपपत्तिमभ्युपगच्छ नाह- 20 विरोधीति । विरोधिनो नागरादेः सन्निधि:(धे):, तस्माद् विरोधिशून्याद गुडादेर्जन्म यस्य दोषस्य । सतजन्मा न भवेदपि । तदात्मा भेदाभदात्मा तु दोषः, सतु(ति) तस्मिन्नात्मभूते भेदे अभेदे च अनिष्टोऽपि न दिवर्तते अतरस्वभावत्वप्रसङ्गादिति भावः । इदमत्रार्थसतत्त्वम्-भिद्यमानं हि रूपं भेदो विपर्ययेण चाभेदः । विभिन्न च ते स्यातामित्यादिना च वस्तुतस्तदात्मक एव दोषो दर्शितः । अनेक. कार्यकारित्वमपि अभिन्नरूपात्मकमेव वस्तुतः । अन्यदपि दूधण वस्तुतो भेदाभेदात्मकमेव । व्यावृत्तिकृतस्तु 25 भेदो यदि भवेद् भवतु, न तावता प्रकृतक्षतिरिति" इति पण्डितदुवैकमिश्रविरचिते हेतुबिन्दुटीकालोके पृ० ३५१ ॥ २ '६' [-विग्रहे षष्ठयन्तम्] ।। ३ '५' पञ्चम्यन्तम् ] || ४ अभेद ॥ ५ विरोधिाने सति ।। ६ विरोध्यारमा । कोऽर्थः१ भेदे सति अभेदभवनमेव दोषः ॥ ७ यथा वही सति शीतस्याभवनं विरोधः तथा भेदे सति अभेदस्याभवनमेव, विरोधात् ॥ ८ परस्परपरिहारेणावस्थानभावः॥ ९ केवलज्ञान || १० '३' [-विग्रहे तृतीयान्तम् ] || ११ तदेकं सदसपमिति ।। 30 2010_05 Page #273 -------------------------------------------------------------------------- ________________ २०८ 104B स्वोपज्ञटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे "मुक्तो न मुक्त एव हि संसार्यपि सर्वथा न संसारी । मानमपि मानमेव हि हेत्वाभासोऽप्यसावेव ।। १ ।। एवं सप्रतिपक्षे सर्वस्मिन्नेव वस्तुतत्वेऽस्मिन् । स्याद्वादिनः सुनीत्या न युज्यते सर्वमेवेहे ॥ २ ॥" [ ] इति । तदपि निरस्तम् , प्रसङ्गस्येष्टत्वात् । तथाहि-मुक्तोऽपि स्वमुक्तत्वेनैव मुक्तो मुक्तान्तरमुक्तत्वेन त्वमुक्त एव, सर्वस्य पररूपेणासन्चात् । यदि वा सर्वकर्मक्षयेऽपि सच-चैतन्या-ऽसङ्खयेयप्रदेशत्वादयः संसारिसाधारणा धर्मा मुक्तस्य सन्त्यतः कथश्चिदमुक्त एव । एवं संसार्यपि संसार्यन्तररूपेणाऽसंसारित्वात् सत्त्वादिभिर्मुक्तसाधारणधमयुक्तत्वाद्वा मुक्तोऽपि । तथा प्रत्यक्षमपि स्वरूपेणैव मानं नानुमानरूपेण, स्वविषय 10 एव वा न परविषये । अनुमानमप्येवमेव । प्रमाणाभासमपि स्वात्मनि प्रमाणम् , 105A विषये त्वप्रमाणम् । एवं सर्वत्र विपक्षः स्वयमुत्प्रेक्ष्यः । न चावस्थितधर्मविपर्ययसम्भव एवानेकान्तः। सदसद्रपमपि हि न स्वरूपसत्त्वाभावेन किन्तु पररूपासत्वेन । तस्मान कचिदप्यनेकान्तविघातोस्तीति सर्वं सुस्थम् । एवं सप्तभङ्गयपि सिद्धा । 15 "एवमिति । एवं सदसद्रूपत्वयोरेकत्राविरोधसिद्धौ सप्तभङ्ग्यपि सिद्धा । सा चैवम्स्यादस्ति । स्यान्नास्ति । स्यादवक्तव्यः। स्यादस्ति च नास्ति च । स्यादस्ति चावक्तव्यश्च । स्यानास्ति चावक्तव्यश्च । स्यादस्ति च नास्ति चावक्तव्यश्चेति । तत्राद्ये भङ्गे गुणीभूतासत्वस्य सत्त्वस्य प्राधान्यार्पणा, तस्य स्वशब्देनाभिधानात् , असच्चस्य तु स्याच्छन्दनाकर्षणात् । एवं सर्वत्र गुणप्रधानभावः । 200 द्वैतीयीके गुणीभूतसत्त्वस्यासत्त्वस्य प्राधान्यार्पणा। तार्तीयीके त्वयमर्थः-प्रधानभावार्पिते मच्चासच्चे युगपदकेन सान्धयेन 1055 विशेषाभिधायिना शब्देन वक्तुमशक्ये । न खलु स शब्दोऽस्ति यो युगपत् प्राधान्या र्पणया सत्त्वासत्वे प्रतिनियतरूपेणाभिदधाति, सच्छदस्यासदविषयत्वात् , असच्छदस्य च सदविषयत्वात् । 25 १ प्रमाणम् ॥ २ न ॥ ३ न ॥ ४ '६' [-षष्ठयन्तम् ] || ५ *उद्धृतमिदं श्लोकद्वयम् आचार्यश्री हरिभद्रसरिभिरनेकान्तजयपताकायाम्, प्रथमेऽधिकारे पृ. ३५ ।। ६ आत्मीयमुक्तत्वेन || ७ '६' विग्रहे षष्ठयन्तम् ] ॥ ८ प्रमाणम् ॥ ९ येनेव रूपेण भावस्तेवाभाव इत्यर्थः ॥ १० एवं समभयपि सिदा ॥ 2010_05 Page #274 -------------------------------------------------------------------------- ________________ सप्तभक्रीमाधनम् । २०९ ननु यथासतं शब्दप्रवृत्तिरिति सच्चासच्चयोयुगपत् सङ्केतितः शब्दस्तदमिधायको भविष्यति, यथा गुणशब्दश्चतुर्विशतेर्गुणानामिति । उच्यते-य इह सत्वासत्त्वलक्षणविरुद्धधर्मयोर्युगपद्विशेषाभिधायी शब्दः सङ्केत्यते स तावत् सान्वयो न सम्भवति, तथाभूतस्य कस्यचिदपि शब्दस्य प्रकृति-प्रत्ययविभागादर्शनात् । निरन्वयस्तु शब्दः स्वेच्छया प्रकल्पिताक्षरसन्निवेशो (१) वाच्यान्तरवृत्तिः 5 पूर्वप्ररूढो वा (२) सम्भवति । तत्राद्यो न युक्तः । न खलु स्वेच्छया प्रकल्पिता106A क्षरसनिवेशाः शब्दाः सकलकाल-देशानुयायिनं व्यवहारमनुरुन्धन्ति । व्यवहारार्थ च सङ्कतः । वाच्यान्तरवृत्तिस्तु शब्दः प्ररूढादर्थादर्थान्तरे कयाचित् प्रत्यासच्या प्रवर्तेत, नान्यथा, पुरुषे सिंहशब्दवत् । एवमपि गौणः स्यात् । 'युगपन्मुख्यशब्दामिधेयत्वं च विरुद्धयोनिवार्यते । गवादिशब्दानां तु बहवोऽप्यर्था एकमेव वाच्यम् । न तत्र पर- 10 म्परं वाच्यान्तरव्यवहारोऽस्ति, तेषामनेकार्थत्वस्य वृद्धपरम्परया प्ररूढत्वात् । प्रत्यासति च प्ररूढशब्दानामअसा युगपदनेकविरुद्धधर्मप्रतिनियतरूपाभिधाने न कामपि पश्यामः । ननु यदृच्छाशब्दा डित्यादयोऽनपेक्षितप्रत्यासत्नयोऽपि सर्वत्र प्रवर्तन्ते । 1060 प्रवर्तन्तां नाम, तेषां वाच्यस्यैव कस्यचित् प्रतिनियतस्याभावात् । प्रतिनियनवाचिन स्तु शब्दाः प्रत्यासत्ति विना प्ररूढादादन्यत्र न प्रवर्तन्त एव । न च विरुद्ध- 15 धर्मयोर्डित्यादिशब्दसङ्केते काचिदर्थसिद्धिः, यदृच्छाशब्दानां सकलकाल-देशव्यवहाराननुयायित्वात् । अपि च, सान्वयशब्दापेक्षया विरुद्धधर्मयोरवक्तव्यतोच्यते यथा सदंशाभिधायी सच्छब्दोऽस्ति तथा युगपत् सदसदंशाभिधायी नास्तीति । ततो यदि डित्थादिशब्दैः सङ्केतवशाद्विरुद्धधर्मावभिधीयेते तथापि न काचित् क्षतिः । यद्यवं प्ररूढादर्थादर्थान्तरे शब्दस्य प्रवृत्तौ प्रत्यासत्तिरपेक्ष्यते तदा शब्दानां 20 सर्वार्थवाचकत्वव्याघातः स्यात् । न स्यात्, सङ्कतस्यापि सहकारित्वात् । यथा हि धूमो जातवेदसः स्वतो गमकोऽपि नान्तरीयकज्ञानमपेक्षते, न खलु नालिकेरद्वीप.6A वासिनोऽनिश्चितकार्यभावस्य धूमदर्शनेऽपि वहिनिश्चयो भवति । तथा यद्यपि सर्वे शब्दाः स्वतः सर्वार्थेषु प्रतिबद्धास्तथापि सङ्केतोत्क्षिप्तं क्षयोपशममपेक्षन्ते । १ कदाचित् सामान्यवाची स्यादिति विशेषेत्युक्तम् ॥ २ न तु गौणशम्दाभिधेयत्यम् ॥ ३ अनेकार्थ- 25 स्वलक्षणम् ॥ ४ गवादिशब्दानाम् ॥ ५ मुख्यया वृत्त्या ॥ ६ सत्त्वासत्त्वयोः ॥ ७ येनैव संकेतितस्तं प्रत्येव व्यवहार: स्यात् , नान्यान् प्रति ॥ ८ अथ च त्वन्मते सर्व शब्दाः सर्वार्थवाचका इष्टाः ॥ ९ निश्चितो हि धूमो धूमध्वजं गमयति नानिश्चित इति । 2010_05 Page #275 -------------------------------------------------------------------------- ________________ २१० स्वोपज्ञटीकासहितं द्रव्यालङ्कारे तृतीये प्रकाशे सङ्केतश्च वृद्धपरम्परानुसारी, न स्वेच्छाचारी । अन्यथा न शास्त्रीयाच्छन्दात् सर्वदेशकालपुरुषेषु प्रतिनियतार्थप्रतीतिः स्यात् । ततो यत्रार्थे शब्दस्य वृद्धसमयो नास्ति ततोऽन्यत्र प्रवर्त्तमानः प्रत्यासत्तिमपेक्षत इति न किञ्चिदसमञ्जसम् । तत् स्थितमेतत् सत्त्वासत्त्वे प्रधानभावार्पिते विशेषाभिधायिना सान्वयेन शब्देन युगपद् वक्तुमशक्ये इति । अवक्तव्ये 'धैर्मौ भावांशौ' इत्यादिसामान्यशब्दैर्यईच्छाशब्दैश्व वक्तुं शक्य106B त्वात् स्याच्छब्दप्रयोगः । एवं सर्वत्रावक्तव्यशब्दार्थो द्रष्टव्यः । 107A तुरीये सच्चायोः क्रमेण प्राधान्यार्पणा । उभयोरपि स्वशब्देनाभिधानात् । उभयोः स्वशब्दाभिधानेऽपि विरोधपरिहारार्थं स्याच्छन्दोऽपि प्रयुज्यते, एकत्र कान्तच्चासचे विरुद्धे स्याताम् । पञ्चमे गुणीभूतासवस्य सत्त्वस्य प्राधान्यार्पणा | षष्ठे गुणीभूतसत्त्वस्यासत्वस्य प्राधान्यापर्णा । सप्तमे तु क्रमार्पितसत्त्वासत्त्वयोः प्राधान्यार्पणा । अवक्तव्यशब्दार्थस्तु सर्वत्रापि सत्वासत्वविषय एव । अयं तु विशेषः -- तृतीयेऽवक्तव्यत्वस्यैव प्राधान्यम् । पञ्चमे सच्चावक्तव्यत्वयोः । 15 gsसच्चावक्तव्यत्वयोः । सप्तमे सच्चा - सत्त्वा वक्तव्यत्वानामिति । कथं पुनरवक्तव्यशब्देनेव वक्तव्यशब्देनापि भङ्गकल्पना न भवति । उच्यतेइह तावदेकस्मिन् धर्मिणि परस्परविरुद्धयोरेव धर्मयोर्भङ्गचिन्ता । प्रधानभावार्पिर्तयोश्व 5 अथवा द्रव्य-पर्यायौ व्यस्त समस्तावाश्रित्य चरमं भङ्गत्रयम् । केवलं द्रव्यं द्रव्यपर्यायौ सहार्पितावाश्रित्य स्यात् सदवक्तव्यं वस्तु । द्रव्याश्रयेण सत्त्वं सह द्रव्यपर्यायाश्रयेण चावक्तव्यम् । केवलं पर्यायं सहितौ द्रव्यपर्यायावाश्रित्य स्यादसदवक्तव्यम् । पर्यायाश्रयेण सत्त्वं सह द्रव्यपर्यायाश्रयेण चावक्तव्यत्वम् । क्रमा- 20 feat सहार्पितौ च द्रव्यपर्यायावाश्रित्य स्यात् सदसदवक्तव्यम् । क्रमाश्रयेण सदसवं साहित्याश्रयेण चावक्तव्यत्वम् । 10 2010_05 १ पर्याया इमे ॥ २ डित्थादिभिश्च । कोऽर्थः १ डित्थशब्दः सङ्केतितः सत्त्वासत्त्वयोः केनापि ॥ ३ स्याद- 25 वक्तव्यं चेत्यत्र ॥ ४ वाच्येन सह || ५ स्यादस्ति चावक्तव्यश्व ।। ६ विशेषाभिधायिना एकेन शब्देन विरुद्ध सत्त्वासत्वे न वक्तुं शक्ये असत्त्वादेव ॥ ७ न कोऽप्येको युगपद् द्रव्यपर्यायवाची शब्दोऽस्ति इति अवक्तव्यत्वम् || ८ सत्त्वासत्त्वयोः || Page #276 -------------------------------------------------------------------------- ________________ सप्तभङ्गोसाधनम् | २११ विरुद्धयोर्युगपदेकेन विशेषशब्देनाभिधेयत्वानभिधेयत्वसं शीते । ववक्तव्य शब्द प्रयोगः । तथा च सप्तभङ्गी भवति । तद् यद्यवक्तव्यशब्दस्य प्रयोगवद् वक्तव्यशब्दस्यापि 1078 विरुद्धधर्मयोर्युगपदेकशब्दाभिधेयत्वानभिधेयत्व चिन्तया प्रयोगः प्रसज्यते तदा न युक्तः, अवक्तव्यत्वस्य निर्णीतत्वात् । अथ सन्नयं घटो वक्तव्यश्वेत्येकधर्मस्यै वक्तव्यत्वावक्तव्यत्व चिन्तया न विरुद्धधर्मचिन्तया प्रयोगप्रसङ्गः तर्हि प्रसज्यतां नाम । न खलु वस्तुधर्माणां सच्चानित्यत्वादीनां शब्दाभिधेयत्वं निवार्यते, विरुद्वयोरेव धर्मयोर्युगपदेकशब्दाभिधेयत्वस्य प्रतिषेधनात् । न चैवमप्यष्टादिभङ्गप्रसङ्गः, विरुद्धधर्मापेक्षया सप्तभङ्गया एव सम्भवात्, केवलसच्चासन्वभङ्गकानां युगपत्सच्चासचभङ्गकेष्वनन्तर्भावात् । अथवा संशयाभावाद्वक्तव्यशब्दाप्रयोगः । 'यो हि सच्चासच्चादिशब्दैर108A भिधीयते स कथमवक्तव्यः स्यात् । ततः सत्त्वादिशब्दा एव वस्तुनो वक्तव्यतामभिदधत इति न वक्तव्यशब्दप्रयोगो ज्यायान् । वेत्रापि वस्तुनि विधीयमान- निषिध्यमानानन्तधर्मसम्भवादनन्ताः सप्त भङ्गः स्युः । स्युर्नाम, अनन्तानामपीष्टत्वात् । भङ्गकास्तु सर्वत्रापि सप्तैव । प्रतिपाद्यप्रश्नापेक्षया हि भङ्गाः प्रकल्पन्ते । प्रश्नश्च सप्तधैव सम्भवति, संदेहस्य सप्तविधत्वेन जिज्ञासायाः सप्तप्रकाराया एवं सम्भवात् । संदेहस्य तु सप्तविधत्वं 15 तद्विषयस्य वस्तुधर्मस्य सप्तविधस्यैव भावात् । तावत् सत्त्वं वस्तुधर्मः, सत्त्वरहितस्य वन्ध्यासुतस्येवासत्त्वप्रसङ्गात् । स्वरूपादिभिरिव च पररूपादिभिरपि वस्तुनोऽसच्चा1088 निष्टौ वस्तुरूपप्रतिनियमायोगादसत्त्वमपि वस्तुधर्म एव । क्रमार्पितसच्त्वासत्त्वयोरसच्चावक्तव्यत्वयोरसत्त्वावक्तव्यत्वयोः सत्त्वासत्त्वावक्तव्यत्वानामपि वक्तव्यत्वस्य वस्तुधर्मत्वमेव प्रतीयमानत्वात् । स्यादस्ति स्यान्नास्तीत्यादिशब्दप्रयोगे यवहितश्रोतस: 20 श्रोतुः क्रमार्पित सत्त्वासत्त्वादेः कस्यचिदर्थस्यास्ति प्रतीतिः । सा चेयं न भ्रान्ता, प्रमाणाचाधितत्वात् वस्तुनि प्राप्तिप्रवृत्तिभावाच्च । अन्यथा सद्भूतप्रत्यक्षादेरपि भ्रान्तत्वप्रसङ्गः । तदर्नया सद्भूतप्रत्यक्षादिनेव वस्तुविषयया भवितव्यम् । तत् सप्तविध एव वस्तुधः । तत्र सत्त्वासच्चयोः क्रमाक्रमत्वे गौणमुख्यत्वे वक्तव्यत्वावक्तव्यत्वे इत्यादयः स्वगता धर्माः । ततः कदाचित् कस्यचिदर्पणा क्रियते । ܕ १ मुख्यया || २ अतो न वक्तव्यशब्देन सह सप्तभङ्गी ।। ३ सत्वस्यैव एकस्य ॥ ४ परः प्राह - केषांचिद् भङ्गानां केषुचिद् भङ्गेष्वन्तर्भावान्न सप्तभङ्गी प्राप्ता इत्याशङ्कायाम् || ५ स्यादस्ति, स्यान्नास्ति ।। ६ सप्तभङ्गयेव ॥ ७ अर्थः || ८ सप्तभङ्गया ॥ 2010_05 5 10 25 Page #277 -------------------------------------------------------------------------- ________________ 109A 109B eaturethrafहिते क्रव्यालङ्कारे तृतीये प्रकाशे नन्वयं स्याच्छन्दोऽनेकान्तवचनस्ततस्तेनैव सच्चादिधर्माणामुक्तत्वात् तदभिधानाप्रयोग एव । उच्यते— स्याच्छन्दोऽयमनेकान्तमात्रस्य वाचको द्योतकश्च । ततो यदा वाचकस्तदा नेकान्तसामान्यप्रतिपत्तावपि विशेषप्रतिपच्यर्थं सच्चादिशब्दप्रयोगः । सामान्यशब्दप्रयोगेऽपि हि विशेषजिज्ञापयिषया विशेषशब्दोऽपि प्रयुज्यते, यथा गां बलीवर्दमानय, करेणुं गजं पश्य । यदा तु द्योतकस्तदा सच्चादिपदोक्तमेवार्थ - 5 मवद्योतयितुं प्रयुज्यते । प्रयुज्यन्ते हि द्योतका ध्वनयः पदान्तरोक्तमप्यर्थमवद्योतयितुम्, यथा चादयः । 110A ર एवं नित्यत्वानित्यत्वयोः सामान्यविशेषयोरभिलाप्यत्वानभिलाप्यत्वयोर्भेदाभेदयोरन्येषां च सप्रतियोगिनां धर्माणामवक्तव्यत्वसंयोजनायां सप्तभङ्गी दृष्टव्या । अत्र चाद्यास्त्रयो भङ्गाः संकलादेशाः, वस्तुनः खण्डीकृत्यानभिधानात् । शेषास्तु 10 विकलादेशाः, वस्तुनः खण्डीकृत्याभिधानात् । अत्र हि सच्चासच्चेत्येवं विभागीकृत्य वस्त्वभिधीयते । अथवा प्रमाणादेशेन सर्वेऽपि सकलादेशाः, प्रमाणस्य परिपूर्णाभिधायित्वात् । नयादेशेन तु विकैलादेशाः, नयस्य खण्डाभिधायित्वात् । इयं च सप्तभङ्गी श्रुतं प्रमाणम्, शब्दादर्थप्रतीतेरिति । 15 चाचावचनविषयं चोभयं च क्रमेण सेच्चाऽसच्चाऽवचनविषयत्वेन युक्तं क्रमेण । सच्चासच्चावचनविषयं चाक्रमीत् सप्तभङ्गी सैषा नीतिनियम रहिता 'स्यात् ' पवित्रा तु मानेम् ||१|| सहार्पितं द्रव्यमशेषपर्ययैर्विरुद्धधर्मों यदि वा सहार्पितौ । विशेषशब्दैरविगीतं लक्षणैर्व चोनदीष्णोऽपि न वक्तुमीश्वरः ||२|| सकलादेशाः पूर्वा एकध्वनिशासनात् त्रयो भङ्गाः । अन्ये विकलादेशाः प्रेमी-नयेर्वा त्रिभागोऽयम् ||३|| सम्प्रति पूर्वोदितमेव प्रमेयं श्लोकैः सङ्क्षेपेण सङ्गृह्णाति - १ सत्त्वादिधर्मवाचक शब्दाप्रयोग एव ॥ २ सकलाश्च ते आदेशाश्च भणनानि || ३ मुख्यया वृत्त्या अस्ति च नास्ति चेति न खण्डीकृतम् || ४ स्याद्वादाभिप्रायेण ॥ एतेऽपि 'स्यात्' पदरहिताः सन्त इत्यर्थः ॥ ६ आगमलक्षणम् ।। ७ अत्र १, २, ३, इत्यादयः अङ्का लिखिताः सन्ति, तदनुसारेण अयमत्र भावः-सच्च १, अरुच २, अवचनविषयं च ३, उभयं च क्रमेण ४, सच्च अवक्तव्यं च ५, असच्च अवक्तव्यं 25 च ६, सच्च असच्च अवक्तव्यं च ७ ॥। ८ स्यादस्ति च नास्ति च ॥ ९ स्यादस्ति चावक्तव्यं च ॥ १० युगपत् । ११ प्रमाणम् || १२ एतेन डित्थादीनां परिहारः || १३ यद्वा सबै सकलादेशाः प्रमाणादेशेन, विकलादेशा नयादेशेन ॥ 2010_05 20 Page #278 -------------------------------------------------------------------------- ________________ सप्तभङ्गी निरूपणमुक्तार्थसङ्ग्रहश्च । कायः प्रदेशबाहुल्यं भावांशस्तदणोः पुनः । उत्पाद-व्यय-ध्रौव्याणां यद्वा कायः समुच्चयः ॥ १ ॥ अर्थक्रिया हि नैकान्तनित्यानित्येषु युज्यते । सदाभावप्रसङ्गः स्यान्नासतो हेतु-कार्यते ॥ २ ॥ प्रमाणानुपपत्तिर्या तद् विरोधस्य लक्षणम् । न खल्वन्यत् ततस्ताप-शोतयोरपि लक्ष्यते ॥ ३ ॥ उत्पाद-व्यय-ध्रौव्याणां सतामेकत्र नास्ति सा। अतश्च सदसद्रूपमेकमप्युपपद्यते ॥ ४ ॥ . इति सङ्ग्रहश्लोकाः । कोय इत्यादि । तदिति प्रदेशबाहुल्यम् । 10 अर्थक्रिया होत्यादि । सदाभावप्रसङ्गः स्यादिति नित्यस्यैकरूपत्वेन सदा सन्निहितत्वात् । असतः सर्वथा निरन्वयनाशिन एकान्तक्षणिकस्येत्यर्थः । प्रमाणानुपपत्तिरित्यादि । लक्षणलिङ्गानुसरणात् तदो नपुंसकत्वम् । खलुशब्दो यस्मादर्थः । ततः प्रमाणानुपपत्तेः । शीतोष्णयोरपि प्रमाणानुपपत्तिरेव विरोध इत्यर्थः । उत्पादेत्यादि। सा प्रमाणानुपपत्तिः। 15 पूर्वोदितसङ्ग्रहाय श्लोकाः सङ्ग्रहश्लोकाः। स्यादेवम् –आगमे पड़ द्रव्याण्युक्तानि । यदुक्तम्-"केइ णं भंते ! दव्या पन्नता ? गोयमा! छ दव्या पन्नता। तंजहा-धम्मत्थिकाए अधम्मत्यिकाए आगासत्थिकाए पुग्गलस्थिकाए जीवस्थिकाए अद्धासमये [भगवतीमत्रे २५।४।६३३]त्ति। भवद्भयां च पञ्च द्रव्याणि प्रपश्चितानि । तत् कथं नागमविगेध इति । 20 अत्राह१ काय: प्रदशबाहुल्य भावांशेम्तदणोः पुन । उत्पाद-व्यय-ध्रौव्याणां यद्वा कायः समुच्चयः ।। २ अर्थक्रिया हि नकान्त नित्यानित्येषु युज्यते । सदा भावप्रसङ्गः स्यान्नासतो हेतुकार्यते ॥ ३ प्रमाणानुपपत्तिर्या तद् विरोधस्य लक्षणम् | न खल्वन्यत् ततस्तापशीतयोरपि लक्ष्यते ॥ ४ शब्दस्य ॥ ५ उत्पाद-व्यय-ध्रौव्याणां सतामेकत्र नास्ति 25 सा । अतश्च सदसद्रूपमेकमप्युपपद्यते ॥ इति संग्रहश्लोकाः ॥ ६ * तत्त्वार्थमूत्र कालश्चत्येक [५।३८] इति सूत्रं वर्तते । सिद्धसेनगणिविरचितायां तत्वार्थटीकायामेतत् सूत्रं वक्ष्यमाणं पृ० १२५ ६०१५ इत्यत्र निर्दिष्टं च सूत्रमुद्धृतमस्ति, तदनुसारेणात्रापि सूत्रमिदमुद्धृतमस्ति ग्रन्थकाराभ्यामिति स्पष्टं प्रतिभात्यत्र ।। BOB 2010_05 Page #279 -------------------------------------------------------------------------- ________________ 111A स्थोपाटीकासहित द्रव्यालकारे तृतीये प्रकाशे कालश्चेत्येके' । ऐकेषामाचार्याणां मतेन कालोऽपि जीवादिभ्यः पृथगेव स्वतन्त्रं द्रव्यम् । जीवादिद्रव्यैः परिणमद्भिः स्वत एव कैल्प्यते कारणतयापेक्ष्यत इति कालोऽपेक्षाकारणम् , बलाकाप्रसवे गर्जितध्वनिवत् । द्रव्यत्वं चास्य गुणपर्यायवचात् । संयोगविभाग-सङ्ख्या परिणामा-ऽमूतत्वा-गुरुलघुत्व-सूक्ष्मत्वादयो गुणाः। जीवादि पर्यायाणां 5 परिणामहेतुत्व-परत्वापरत्वादिप्रत्ययहेतुत्वादयस्तु पर्यायाः। यदुक्तम् "निःशेषद्रव्यसंयोगविभागादिगुणाश्रयः । कालः सामान्यतः सिद्धः सूक्ष्मत्वाद्याश्रयो मिदा ॥१॥ क्रमवृत्तिपदार्थानां वृत्तिकारणतादयः । पर्यायाः सन्ति कालस्य गुणपर्ययवानतः ॥२॥" [ ] इति । 10 अस्य चास्तित्वं प्रतिनियतसकृदनेकपदार्थपरिणामात् । न खलु वर्ष-शीतोष्णवाता-शनि-हिम-तडिदभ्रगर्जितोल्काडुर-किसलय-पत्र-फल-प्रसूनोदयादयः प्रतिनियतभाविनः परिणामाः प्रतिनियतमपेक्षाकारणमृते घटन्ते, परिणामकारणमात्रभावित्वेन सर्वदा भावप्रसङ्गात् । न च क्षिन्यादय एवापेक्षाकारणम् , तेषामसर्वगतत्वात् । अत एव न धर्मा-ऽधर्मों। न चाकम्पानि, भिन्नकार्योपलम्भात् । तस्मात् काल 15 I11B एव पदार्थपरिणामस्यापेक्षाकारणम् । ननु च कालस्य परिणामो यद्यस्ति तदाऽसौ बाह्यान्यनिमित्तापेक्षः, तन्निमित्तमपि परिणाममात्मसात्कुर्वदपरनिमित्तान्तरापेक्षमित्यनवस्था स्यात् । कालपरिणामस्य च बाह्यानपेक्षत्वे जीवादिपरिणामस्यापि बाह्यनिमित्तापेक्षा मा भूत् । न च कालस्य परिणामो न सिद्धः, सतोऽवश्यं परिणामित्वाभ्यनुज्ञानात् , अन्यथा सत्वमेव 20 न स्यात् । तत्र परिणामलिङ्गः कालो भवितुमहतीति । तन्न । तस्य सकलपदार्थ १ इति द्रव्यालंकारः परिपूर्यते स्म । कृतिरियं पण्डितरामचन्द्रगुणचन्द्रयोः । क्षेमं भूयात् संघाय संघस्य वा । भद्रं भवतु । सोमालिखितं । १४९२ वर्षे चैत्रमासे कृष्णपक्षे अमावास्यां तिथौ। इति अहम्मदाबादनगरे 'हाजापटेलनी पोल'मध्ये 'संगीनो उपाश्रय' इत्यत्र विद्यमाने मूलमात्रस्य द्रव्यालधारस्य हस्तलिखितादर्श १२B पत्रे । 'इति द्रव्यालंकारः परिपूर्यते स्म' इति राजस्थाने बेडानगरे वर्तमाने 25 श्रीश्रुतझानअमीधाराख्ये भाण्डागारे विद्यमाने मूलमात्रस्य द्रव्यालङ्कारस्य हस्तलिखितादर्श १३A पत्रे ।। २ कालत्येके ।। ३ * हस्तलिखितादर्श पूर्व कल्पते इति लिखितमासीत् , तदनन्तरं तत्रैव कल्प्यते इति संशोधन विहितमस्ति । किन्तु अत्र कालस्य प्रस्तुतत्वात् 'कल्यते' इत्येव सम्यग भाति वस्तुतः।।४६' [विग्रहे षष्ठयन्तम्] ।। ५ '३' [-तृतीयान्तम् ] ॥ ६ पुण्य-पापे ॥ ७ धर्मा-ऽधर्म-खाणि || ८ तत् बानिमित्तमपि ॥ 30 2010_05 Page #280 -------------------------------------------------------------------------- ________________ कालसाधनम् । २१५ परिणामनिमित्तत्वेन स्वपरिणामेऽपि हेतुत्वात् , सकलावगाहहेतुत्वेनाकाशस्य स्वाव गाहहेतुत्ववत् , सर्वविदः सकलार्थसाक्षात्कारित्वेन स्वात्मसाक्षात्कारित्ववद्वा। न 112A चैवं जीवादय एव स्वपरिणामानामपेक्षाकारणमपि भविष्यन्तीति वक्तं शक्यम् । निम्बादौ स्वहेतुकस्य कुटुकत्वादेर्दर्शनादोदनादावपि तस्य स्वहेतुकत्वप्रसङ्गात् । [पदार्थेषु परापरादि]प्रत्ययान्यथानुपपन्या कालकल्पना तावदवश्यभाविनी । सा चेत् 5 कार्यान्तरार्थमुपस्थिता कार्यान्तरमपि भवदीयं साधयति साधयतु नाम को दोषः ? यदि हि परिभोगार्थ परिगृहीता प्रियदयिता गृहकर्मापि करोति तदा गृहिणां न किं विशेषलाभः ? तस्मात् पदार्थानां प्रतिनियतपरिणामदर्शनात् कालो नाम 1128 द्रव्यान्तरमस्तीति गम्यते । परापरादिप्रत्ययहेतुत्वाच । तथाहि-अपरदिक्सम्बन्धिनि *निन्धवृद्धलुब्धके परत्वप्रत्ययः परदिक्सम्बन्धिनि च प्रशस्ते कुमारतपस्विन्यपरत्व- 10 प्रत्ययोऽवश्यं विशिष्टकारणापेक्षः। स च काल एव, अन्यस्याघटनात् । तस्मात् पदार्थप्रतिनियतविचित्रपरिणामान्यथानुपपल्या परापरादिप्रत्ययान्यथानुपपन्या च सिद्ध कालो नाम षष्ठं द्रव्यं केषाश्चिदाचार्याणां मतेन । ननु यद्यागमसिद्धं कालद्रव्यं तदा किमिति भवद्भयां पञ्चसु द्रव्येष्वन्तर्भावितम् । 113A उच्यते-आगमेऽन्तर्भावोऽपि प्रतिपादितः । तदुक्तम्-"किमिदं भंते ! कालो ति 15 पवुचई ? गोयमा । जीवा चेव अजीवा चे ।" [ ]। अपि चावाभ्यामस्तिकायानां लक्षणं कर्त्तमारब्धम् । न च कालोऽस्तिकायः, आगमे प्रतिपादनात् । ततः पश्चास्तिकायलक्षण[प्रतिपादनाश्रय एवे]ति ।। छ। अंकम्पानां वृत्तौ यदजनि शुभं तेन पदवीं रिपुर्वा मित्रं वा सपदि लभतां तां जनगणः । अकाण्डे क्रोधान्धप्रभुविहितदण्डप्रतिभया न कम्पन्ते यस्यां परिजनवपि क्षणमपि ॥ १ ॥ पूर्यस्य समुद्धतिर्न विहिता धीरैः कुतोऽप्याशया दावाभ्यां स समुद्धृतो श्रुतनिधेव्योत्करो दुर्लभः । १ * अत्र तालपत्रधाराया मनाक् त्रुटितत्वात् सप्ताष्टान्यक्षराणि त्रुटितानि । अतोऽस्मरकल्पनया पूरितोऽयं 25 पाठः ।। २ स्वपरिणामेऽपि हेतुत्वलक्षणम् ॥ ३ पश्चिम ॥ ४ प्रशस्येऽपि पुरुषे परशन्दो वर्तते इति निन्द्य इत्युक्तम् ॥ ५ पूर्व ।। ६. "समया ति आवलिया ति वा जीवा ति या अजीवा ति या पवुञ्चति" इति स्थानाङ्गसूत्रे सू०१०६ ॥ ७ *अत्र तालपत्रधारायाः किञ्चित् त्रुटितत्वात् सप्ताष्टान्यक्षराणि अस्मत्कल्पनया पूरितानि ॥ ८ धर्मादीनाम् ॥ ९ विवरणे ।। 20 2010_05 Page #281 -------------------------------------------------------------------------- ________________ २१६ 113B स्वोपाटीकासहित द्रव्यालङ्कारे तृतीये प्रकाशे ग्रन्थकृत्प्रशस्तिः । एनं यूयमनन्तकार्यनिपुणं गृहीत तत्कोविदाः स्वातन्यप्रसवां यदीच्छत चिरं सर्वार्थसिद्धि हृदि ॥ २ ॥ मध्यं बौद्धामृतजलनिधेर्गाढवान् भ्रान्तवांश्च न्यायाटव्यां वचनशठताप्रोत्स्व(च्छ्व)सत्कण्टकायाम् । आम्नाती वा विषमविफलप्रक्रिये यो विशेषे शास्त्रारम्भे यदि परमसौ दक्षतां लक्षयेनौ ॥ ३ ॥ नोत्प्रेक्षाबहुमानतो न च परस्पर्द्धासमुल्लासतो नापीन्दुद्युतिनिर्मलाय यशसे नो वा कृते सम्पदः । आवाभ्यामयमादृतः किमु बुधा द्रव्यप्रपञ्चश्रम सन्दर्भान्तरनिर्मितावऽनवमप्रज्ञाप्रकर्षश्रिये ॥छ।। ॥ ४ ॥ 10 HARYANAYEXXYIXAYS । इति श्री रामचन्द्र-गुणचन्द्रविरचितायां स्वोपज्ञद्रव्यालङ्कारटीकायां तृतीयोऽकम्पप्रकाश इति ॥ संवत् १२०२ सहजिगेन लिखिं......... १ ७' सप्तम्यन्तमिदं पदम् ] ॥ २ इतः परं तालपत्रवारायास्त्रुटितत्वात् पञ्चषाण्यक्षराणि त्रुटितानि ॥ ___ 2010_05 Page #282 -------------------------------------------------------------------------- ________________ २१७ ...... ...... .......३-१२ .........७-१९ .........७-२१ ......११-१८ ......११-२० ११-२२ .....१२-१ १८-२१ २१-१० प्रथमं परिशिष्टम् । द्रव्यालङ्कारटीकायामुद्धृतानां पाठानां पृष्ठाङ्कक्रमेण सूचिः । उद्धृतः पाठः ........... तदस्यास्त्यस्मिन्निति मतुः [सि. ७।२।१].......... उष्ट्रमुखादयः [सि.३।१।२३] .................................. वैशाखस्थानस्थः पुरुष इव... [प्रशम०२१०] ........... जं संठाणं तु इहं भवं... [आवश्यकनि. ९६९] .. दीहं वा हस्सं वा.... [आवश्यकनि.९७०] ........ श्यामो भवेत्तु शृङ्गारः... [नाट्यशास्त्रे ६।४२] .............. विष्ठा-कृमिज उद्वेगी.... [नाट्यशास्त्रे ६।८१]... किञ्चान्यद् यदि तद्.... [ ] .. अथेष्टं ते रसै मै... [ ]........ आलिप्तं जतुना काष्ठं...[ ]................ तथैव यदि तद् बीजं... [ ] ............. आत्मादिमात्ममध्यं च.. [ ] ............ क्वचित् [सि.६।२।१४५].. यावादिभ्यः [सि. ७।३।१५].. मतिश्रुतयोर्निबन्धो... तत्त्वार्थ. ११२७].. एकस्यार्थस्वभावस्य [प्रमाणवार्तिके ३।४२] ........... यत्रैव जनयेदेना........... यद्भावो भावलक्षणम् [सि.२।२।१०६] .................. निद्धस्स निद्रेण दुआहिएण.... [प्रज्ञापनासूत्रे गा.३२] ........... एकगुणस्निग्धस्य... [ ]..... एकगुणस्य व्यधिकादिगुणेनापि... [ ]............ भेदादणुः [तत्त्वार्थ. ५।२७] .. इह तावत् परमाणूनां संसर्गग्रहे... [प्रमाणविनिश्चयटीका पृ.४६A] ...... अधिगते तु स्वलक्षणे ... [हेतुबिन्दौ पृ.३] ........... तस्मादनधिगतार्थविषयं... [हेतुबिन्दौ पृ.३]... तदेव परमार्थसत्... न्यायबिन्दौ १११४-१५]........... न च सामान्यं काञ्चिदर्थक्रिया.... [हेतुबिन्दौ पृ.३] ................ अन्योन्यप्रत्ययापेक्षा... [हेतुबिन्दुटीका श्लो.३३ पृ.१०६] .............. सन्निवेशेन ये भावा... [हेतुबिन्दुटीका श्लो.३४ पृ.१०६] ............. १. पृ० = पृष्ठाङ्कः । पं० = पङ्क्त्यङ्कः । अत्र प्रथमः पृष्ठाङ्कः, द्वितीयः पङ्क्त्यको ज्ञेयः । २१-११ .२२-५ ...... २२-२१ . २३-५ .२५-९ ...... २५-२२ ..२६-१ ...२६-४ .. २७-१४ ३०-१७ ३१-१६ ...३२-८ ३२-१८ ३२-२० ........३५-१ ......३५-३ 2010_05 Page #283 -------------------------------------------------------------------------- ________________ २१८ बहूनां च निरवयवानां... [] यत् सत् तन्निरवयवं ... [] महत्त्वादनेकद्रव्यवत्त्वाद्... [वैशेषिकसूत्रे ४|१ | ६ ]. अवनतिविशेषानुपलम्भश्च... [प्रशस्तपादभाष्यटीका व्योमवती] गुरुत्वं जलभूम्योः.... [प्रशस्तपादभाष्ये] .. अपाकजरूप-रस- गन्ध... [प्रशस्तपादभाष्ये]. नापि स्थूल एको... [ प्रमाणविनिश्चये. पृ. २६२A]. प्रयोजनम् [ सि. ६ | ३|११७].... अतोऽनेकस्वरात् [सि. ७/२/६] ... प्रज्ञादिभ्योऽण् [सि.७।२।१६५].. न च मनसः स्पर्शवत्त्वे... [प्रशस्तपादभाष्यटीका व्योमवती पृ. ४२७]. तथा स्पर्शवत्त्वे सति... [प्रशस्तपादभाष्यटीका व्योमवती पृ. ४२७]. न च मूर्तत्वेन स्पर्शो... [प्रशस्तपादभाष्यटीका किरणावली पृ.१०३]. विजातीयानामनारम्भकत्वम्... [प्रशस्तपादभाष्यटीका किरणावली पृ.४१]. द्रव्याणि द्रव्यान्तरमारभन्ते [वैशेषिकसूत्रे १|१|८] .... इन्द्रियादीनां तु विज्ञान... [प्रमाणवार्तिकस्ववृत्तौ पृ. १०] . विधिमुखस्तु प्रत्ययोऽसिद्धः [प्रशस्तपादभाष्यटीका किरणावली पृ. १३] तस्माद्रूपविशेषोऽयम्.... [प्रशस्तपादभाष्यटीका न्यायकन्दली पृ. २४ ] द्विष्ठसम्बन्धसंवित्तिः... [ ]. न हि कदाचित् प्रत्यक्षाप्रत्यक्ष .. यत् शुषिरं तदाकाशम् [ ]. न सत्ता सत्तान्तरमुपैति [ ]. *** 2010_05 प्रथमं परिशिष्टम् ** [ ] हृदि प्राणो गुदेऽपानः [ ] आतपः कटुको रूक्षः... [ ] तनुभुवनादि कार्यं... [प्रशस्तपादभाष्यटीका व्योमवती पृ.६३८ ]. क्षयोपशान्तिप्रभव... [ अस्त्यनुभवविशेषोऽर्थकृतो... [प्रमाणविनिश्चये पृ. २६१A ] . सन्तापाय न शक्त: [ सि. बृ. ३ | १|५१] . सहोपलम्भनियमादभेदो.. [ प्रमाणविनिश्चये पृ. २६३B]. ततः कल्पितभेदनिबन्धनः... [ प्रमाणविनिश्चयटीका पृ. १८५AJ. विकल्पज्ञेयभेदार्थः [ तेनायं नियमार्थो दर्शित: [ प्रमाणविनिश्चयटीका पृ. १८९B- १९०A] .. एतदुक्तं भवति न भिन्नयोर्नियतः ... [प्रमाणविनिश्चयटीका पृ. १८६A] यद् येन नियतसहोपलम्भं... [ प्रमाणविनिश्चयटीका पृ. १८९] . ३६-१३ ३७-४ . ४१-१ .४१-९ ४१-१८ .४२-४ .४४-५ ४५-१६ ४५-१७ ४५-१८ ४६-२२ ४७-५ .४८-२ .४९-२ .४९-४ .५०-९ .५२-१ ५५-२० ५८-३ .५८-५ .५९-३ ५९-१४,११४-१३ ६०-३ ६०-१३ ६१-७ ६४-२२ ६४-२५ ६६-४ .६७-६ ६८-१६ .६९-१ ६९-१९ .७१-९ ७१-१५ Page #284 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् २१९ भेदः सहोपलम्भानियमेन.. [प्रमाणविनिश्चयटीका पृ.१८९B-१९०B] ७१-१८ सह संवेदनं तावन्न.... [ ].......... ....... ७२-२४ पारमार्थिकमपि प्रमाणं... [प्रमाणविनिश्चयटीका पृ.१९६A] ...... ७७-१९ मध्यव्यवस्थितस्याणो:... [ ]..................... ..........८०-५ स हेतुरेकत्र विदां विचित्रता... [ ] ................ ........८१-९ अर्थोपयोगेऽपि पुनः... [प्रमाणविनिश्चय: पृ.२५३A] .............. ........८२-१ न हि सर्वत्रैव स्मृत्यपेक्षो... [अनेकान्तजयपताकायां तृतीयेऽधिकारे पृ.१८०] ........... ८२-१३ तद्ध्यर्थसामर्थ्यनोत्पद्यमानं.... .[प्रमाणविनिश्चयः पृ.२५२B].. ...........८४-१९ शब्दस्य संकेतकालभावितत्वं... [प्रमाणविनिश्चयटीका पृ.८७A पं.४] ....................८५-६ अपेक्ष्यमाणत्वं साक्षाजनकत्वेन... [प्रमाणविनिश्चयटीका पृ.६१B] ...... .....८५-२४ विशेषणं विशेष्यं च... [प्रमाणविनिश्चये पृ.२५३]...... ........८६-४ यद्यभिलापवद् विज्ञानं... [ ].. .................. ......८७-७ विचारकत्वे चैन्द्रिय..... [प्रमाणविनिश्चये पृ.२५३B].. ८८-१५ इन्द्रियकृतस्तु रूपग्रहण... [प्रमाणविनिश्चयटीका पृ.६६A]...... .......९०-४ यत् प्रत्यक्षं तन्नाभिलाप... [ ] ........ ........९१-९ हेतु-कर्तृ-करणेत्थम्भूतलक्षणे [सि.२।२।४४]. .......९२-४ अधिगते तु स्वलक्षणे... [हेतुबिन्दुः पृ.३] .. .....९३-१६ एकस्मिन्नपि वस्तुनि.... [ ]...... ......९५-९ सर्वे भावाः स्वभावेन... [प्रमाणवा. ३।४०] ............ .......९७-१ एकप्रत्यवमर्शार्थ.... [प्रमाणवा. १७४]........................ ..........९७-९ ज्वरादिशमने... [प्रमाणवा.१७५]............................ ९७-११ एकप्रत्यवमर्शस्य... [प्रमाणवा.१।११०]..................... ...........९९-३ इतरेतरभेदोऽस्य... [प्रमाणवा.११७३]... .......१०२-२ ऋवर्णोवर्ण [सि.७।४।७१]... १०२-१९ वर्षाकालेभ्यः [सि.६।३।८०] ....................... १०३-१ पिण्ड एव कुण्डे... [आत्मतत्त्वविवेके] .... १०६-१८ विचित्रा हि पदार्थानां ...[ ]............... ........ ११०-४ अस्तु वा सर्वगतं सामान्यं ... [ ] ............... सर्वस्योभयरूपत्वे... प्रमाणवा.१।१८३] .. अथास्त्यतिशयः कश्चित् [प्रमाणवा.१।१८४]....... सर्वात्मत्वे च भावानां... [प्रमाणवा.१।१८५] ...... प्रवृत्तिनियमो न स्यात्... [ ] ............... ११४-५ भेदे चोभयरूपैकवस्तु... [ ] .. ११४-७ विशेषरूपं यत् तेषु... [ ] .......... ११४-९ ....................... १-१५ ११३-२० ११४-१ ११४-३ 2010_05 Page #285 -------------------------------------------------------------------------- ________________ ................. २२० प्रथमं परिशिष्टम् न सत्ता सत्तान्तरमुपैति [ ].... ५९-१४, ११४-१३ कुंभो न जीवदवियं... [सम्मति. ३।३१] ...... .११४खस्य स्वभाव: खत्वं.. [प्रमाणवा.१।६८] ....................... ........ ११६-४ प्रकारे जातीयर् [सि.७।२।७५] .................................. ........१२०-२४ शब्दाः संकेतितं प्राहुः... [प्रमाणवा. ११६३].................. १२१-९ ते तु स्वालम्बनमेवार्थ.... [प्रमाणवार्तिकस्ववृत्तौ पृ.२५] .... ........१२३-९ प्रमेयरूपं हि परिच्छिन्नं... [प्रमाणविनिश्चयटीका पृ.१३B] . ....१२४-२४ अनुमानं द्विधा स्वार्थं.... [प्रमाणविनिश्चयः पृ.२६५A] .. .......१२५-१४ अतस्मिंस्तद्ग्रहाद् भ्रान्ति.... [प्रमाणविनिश्चयः पृ.२६५B]................ ..........१२५-१५ परार्थमनुमानं तु... [प्रमाणविनिश्चयः पृ.२८५A]............... १२५-१६ तथा विषयभेदात् ... [प्रमाणविनिश्चयटीका पृ.१३ B] ............... ......१२५-२२ प्रवृत्तिविषयस्य व्यवस्थापकं... [ ]... १२६-१४ तद्भावहेतुभावौ हि.... [प्रमाणवा. १।२८] ............. १२७-१० स्वयं हि वस्तु क्वचित् .... [ ] ................ १२९-३ क्षणिकाः सर्वसंस्काराः.... [ ] ................ ३४-१६ परिस्पन्दात्मको....... [ तत्त्वार्थश्लोकवार्तिके ५।२, पृ.४१८ ]... १३५-३ प्रयोगविस्रसोत्पाद्या.... [ तत्त्वार्थश्लोकवार्तिके ५।२, पृ.४१८ ]... १३५-५ विम्रसोत्पत्तिका तेजो.... [ तत्त्वार्थश्लोकवार्तिके. ५।२, पृ.४१८ ] ....... १३५-७ यद्यात्मा गतिमान्नेष्यते... [ ] ............. ३७-७ आत्मा हि प्रेरको.... [ ] ........................ .......१३७-१३ तथैव द्रव्यसामर्थ्यात्... [ ] ................... १३७-१५ धम्मत्थिकाए णं भंते... भगवतीसूत्रे १३।४।२४-२५] १४४-१४ अर्हे तृच् [सि.५।४।३७] .. १४५-१४ कर्मजा तृचा च [सि.३।११८३]...... .......१४५-१५ आगासत्थिकाए णं भंते.. [भगवतीसूत्रे १३।४।२६] ...... ...१४८-१८ प्राग्भागो यः सुराष्ट्राणां... [ ]........... ......... १५०-९ यद् बहुप्रदेशं तत् .... [ ] ...................... १५३-१२ निरंशमाकाशं सर्व... [ ] ......................... ...१६०-७ निरंशमाकाशं सदा... [ ]............... ......१६०-१३ सक्रियस्य हि यद् ..... [ ] ..................... .......१६४-२५ यदङ्कुरं प्रत्यप्रयोजकं... [ ]................. १६८-१० विवादाध्यासितं बीजं... [ ].................. .....१६९-२० किं तस्य सहकारिणा क्रियते .. [ ]....... १६९-२६ सहकारिभिर्न हेतोर्विशेष... [ ].. ....१७०-१४ ... .. 2010_05 Page #286 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् २२१ यत् पुनरसता कार्येण... [ ].............. .....१७२-१४ अतदात्मत्वेऽपि... [ ] ..................... १७३-१ यो हि यद्रूपो नोपलभ्यते... [ ] ................... १७५-१ अथ केयं शक्तिः ... [ ] ..... १७५-९ यद्युत्तरं कार्यात्मकं... [हेतुबिन्दुटीका पृ.७८] ........ १८२-५ यदि भावान्तरं प्रध्वंसाभावो... [हेतुबिन्दुटीका पृ.७९]... १८३-९ पर्युदास एवैको... [हेतुबिन्दुटीका पृ.८१] ... .........१८४-१७ सापेक्षाणां हि भावानां... [प्रमाणवार्तिकस्ववृत्तिः पृ.६५] [प्रमाणविनिश्चयः पृ.२७६A] १८५-१२ अयं च प्रमाणार्थो... [प्रमाणविनिश्चयटीका पृ.२९०B]... १८५-१७ न ध्रुवभावी भूतस्यापि [ ] ............. ........१८६-८ यो धर्मिणो धर्मो... [ ].... १८६-१० किं तस्य सतो भावस्य... [प्रमाणविनिश्चयटीका पृ.२८९].. १८६-१७ यथाविधोऽन्वयस्तथैव.. [ ] .......... १८८-१४ न रूपविशेषाविष्करण... [ ] .......... १८९-१५ तन्न प्रत्यक्षव्यापारेण... [ ] ............. १८९-१९ समनन्तरप्रत्ययात् विज्ञानात्.... [हेतुबिन्दुः पृ.१०-११] १९२-१५ जनकैराधेयातिशयस्य... [ ].... १९३-२ अवस्थाभेदेऽपि... [हेतुबिन्दुटीका पृ.९५]............. १९३-९ निजाभिधेयप्रतिघात... [ ] .......... १९६-१३ कथञ्चिदर्था हि सदा [ ]............... १९६-१५ दृष्टत्वान्न विरोधोऽपि .. [ ].............. .१९७-१ व्यतिरिक्तमपि भावांशा.. [हेतुबिन्दुटीका पृ.२५-२६].. २००-१६ विरोधिसन्निधेर्दोष.. [हेतबिन्दुटीका श्लो. ३१, पृ.१०६]........ .२०७-१ मुक्तो न मुक्त एव हि... [ ]......... .. २०८-१ एवं सप्रतिपक्षे सर्वस्मिन् [ ].................... २०८-३ कइ णं भंते दव्वा.. [भगवतीसूत्रे २५।४।६३३] ......... २१३-१७ निःशेषद्रव्यसंयोग.. [ ] ... २१४-७ क्रमवृत्तिपदार्थानां ..[ ] ............... २१४-९ किमिदं भंते कालो त्ति.. [ ] ................ २१५-१५ 2010_05 Page #287 -------------------------------------------------------------------------- ________________ २२२ अथ द्वितीयं परिशिष्टम् । विशिष्टानि कतिपयानि टिप्पणानि [अस्मिन् परिशिष्टे द्रव्यालङ्कारटीकायां केषाञ्चित् पाठानां तुलनाद्यात्मकानि कानिचित् टिप्पणानि उपन्यस्यन्ते] पृ.२ पं.२ । लक्षणं च... । तुलना-“तल्लक्षणं द्विविधम्, आत्मभूता-ऽनात्मभूतभेदात्, उष्ण-दण्डवत् । तदेतल्लक्षणं द्विविधम्-आत्मभूतमनात्मभूतं चेति । तत्र आत्मभूतमग्नेरौष्ण्यम्, अनात्मभूतं देवदत्तस्य दण्डः ।" इति अकलङ्कदेवविरचिते तत्त्वार्थराजवार्तिके २।९, पृ.११९ ।। पृ.२ पं.५ । मतुप्रत्ययो... । “नित्ययोगे मतुविधानम्" इति तत्त्वार्थराजवार्तिके ५।२३। “नित्ययोगे मतुप् विहितः" इति सिद्धसेनगणिविरचितायां तत्त्वार्थवृत्तौ ५।२३। “नित्ययोगे मतोर्विधानात्.. स्पर्शादिसामान्यस्य नित्ययोगात् पुद्गलेषु' इति तत्त्वार्थश्लोकवार्तिके ५।२३। . पृ.२ पं.५ । पूरणाद् गलनाच्च... । तुलना- “पूरणाद् गलनाच्च पुद्गलाः संहन्यमानत्वाद् विसंहतिमत्त्वाच्च [५।१, पृ.३१६] ... पूरणाद् गलनाच्च पुद्गलाः परमाणुप्रभृतयोऽनन्तानन्तप्रदेशस्कन्धपर्यवसानाः" इति सिद्धसेनगणिविरचितायां तत्त्वार्थवृत्तौ ५।४, पृ.३२५ “पूरण-गलनान्वर्थसंज्ञत्वात् पुद्गला: ।२४।... भेदात् संघातात् भेदसंघाताभ्यां च पूर्यन्ते गलन्ते चेति पूरणगलनात्मिकां क्रियामन्तर्भाव्य पुद्गलशब्दोऽन्वर्थः पृषोदरादिषु निपातितः” इति तत्त्वार्थराजवार्तिके, ५।१, पृ.४३४ ॥ ___ “पूरण-गलनधर्माणः पुद्गलाः परमाण्वादयोऽनन्ताणुकस्कन्धपर्यन्ताः । ते हि कुतश्चिद् द्रव्याद् गलन्ति वियुज्यन्ते किञ्चित्तु द्रव्यं तत्संयोगतः पूरयन्तीति भावः ।" इति मलधारिहेमचन्द्रसूरिविरचितायाम् अनुयोगद्वारसूत्रवृत्तौ पृ.१८४ । । पृ.२ पं.१४ । अथ मूर्तिमाह- । तुलना- “रूपं मूर्तिः, मूर्त्याश्रयाश्च स्पर्शादय इति" इति तत्त्वार्थभाष्ये ५।३।, “किं पुना रूपं नामेत्यत आह- रूपं मूर्तिः । मूर्तिर्हि रूपादिशब्दाभिधेया, सा च रूपादिसंस्थानपरिणामा, नासर्वगतद्रव्यपरिमाणलक्षणा, व्यभिचारदर्शनात् । सर्वतः परिमितत्वे लोकस्य आत्मनोऽपि मूर्तिमत्त्वप्रसङ्गः काणभुजानाम् । परिमितत्वं चावश्यमभ्युपेयं विशिष्टसंस्थानत्वादिभिर्लोकस्य। अतो रूपमेवाव्यभिचारित्वान्मूर्तिरुच्यते । अन्येऽभिदधति-रूपशब्दो नीलादिवर्णाभिधायी समस्ति, अस्ति च दीर्घादिसंस्थानप्रतिपादनपरः । तद् यः संस्थानप्रतिपत्तिमाविष्करोति रूपशब्दस्तमुररीकृत्यावोचदाचार्यः ‘रूपं मूर्तिः' इति । एवंविधमूर्त्याश्रिताश्च स्पर्शादयः किल सर्वदा न कदाचिदसंस्थाना भवितुमर्हन्ति, अन्यथा वान्ध्येय-व्योमकुसुम-मण्डूकशिखण्डकल्पाः स्युरिति । अत्र पक्षे धर्मा-ऽधर्म-सिद्धसंस्थानैरनेकान्तः । तस्माद् रूपमेव मूर्तिरस्तु । एवं तर्हि गुणमात्रं मूर्तिशब्दस्य विषयः प्रसक्तः, न च रूपमेव मूर्तिरिति, उच्यते- द्रव्यास्तिकनयावष्टम्भात् सकलमिदं निरूप्यते। .... सैव हि मूर्तिर्द्रव्यस्वभावा चक्षुर्ग्रहणमासाद्य रूपमिति व्यपदिश्यते । अत एव पुनराह सहचराव्यभिचारप्रदिदर्शयिषयामूर्त्याश्रयाश्च स्पर्शादय इति । न खलु मूर्ति स्पर्शादयो व्यभिचरन्ति, सहचरितत्वात् । यत्र रूपपरिणामस्तत्रावश्यन्तया स्पर्श-रस-गन्धैरपि भाव्यम् । अतः सहचरमेतच्चतुष्टयम्, अतः परमाणावपि 2010_05 Page #288 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् २२३ विद्यते । ..... अतो रूप-रस-गन्ध-स्पर्शा एव विशिष्टपरिणामानुगृहीताः सन्तो मूर्त्तिव्यपदेशभाजो भवन्ति ।" - इति सिद्धसेनगणिविरचितायां तत्त्वार्थवृत्तौ पृ.३२३-३२४ । पृ.२ ६.१५ । स्पर्शग्रहणमादौ... । तुलना- “स्पर्शग्रहणमादौ विषयबलदर्शनात् ।१। .. सर्वसंसारिजीवग्रहणयोग्यत्वाच्च । .... तत एवानन्तरं रसवचनम्, स्पर्शग्रहणानन्तरभावित(भावि)त्वाद् रसग्रहणस्य तदनन्तरं तद्ग्रहणं क्रियते ।.... रूपात् प्राग् गन्धवचनमचाक्षुषत्वात् ।।। .... अन्ते वर्णग्रहणं स्थौल्ये सति तदुपलब्धेः ।५।....” इति तत्त्वार्थराजवार्तिके ५।२३। पृ० ४८४ । “स्पर्शरसगन्धवर्णवन्तः पुद्गलाः [तत्त्वार्थ. ५।२३], स्पर्शग्रहणमादौ विषयबलदर्शनात् । सर्वेषु हि विषयेषु रसादिषु स्पर्शस्य बलं दृश्यते, स्पष्टग्राहिषु इन्द्रियेषु स्पर्शस्यादौ ग्रहणव्यक्तेः । सर्वसंसारिजीवग्रहणयोग्यत्वाच्चादौ स्पर्शस्य ग्रहणम् । .... तत एवानन्तरं रसवचनम्, स्पर्शग्रहणानन्तरभावि हि रसग्रहणम् । रूपात् प्राग् गन्धवचनमचाक्षुषत्वात् । अन्ते वर्णग्रहणं स्थौल्ये सति तदुपलब्धेः” इति तत्त्वार्थश्लोकवार्तिके ५।२३, पृ.४१९।। पृ.२ पं.१८ । नन्वन्ये संस्थानं मूर्तिमाहुः .... । तुलना- “रूपादिसंस्थानपरिणामो मूर्तिः ।२। रूपमादिर्येषां त इमे रूपादयः । के पुनस्ते ? रूप-रस-गन्ध-स्पर्शाः । परिमण्डल-त्रिकोण-चतुरस्राऽऽयतचतुरस्रादिराकृतिः संस्थानम् । तैः रूपादिभिः संस्थानैश्च परिणामो मूर्तिरित्याख्यायते'' इति अकलङ्कदेवविरचिते तत्त्वार्थराजवार्तिके ५५, पृ.४४४ । ___ “रूपिणः पुद्गलाः [तत्त्वार्थ. ५/५], रूपशब्दस्यानेकार्थत्वेऽपि मूर्तिमत्पर्यायग्रहणं शास्त्रसामर्थ्यात् । ततो रूपं मूर्तिरिति गृह्यते 'रूपादिसंस्थानपरिणामो मूर्तिः' [तत्त्वार्थराज.] इति वचनात्” इति तत्त्वार्थश्लोकवार्तिके पृ.३९६ ॥ पृ.३ पं.१९- पृ.७ पं.४ । कठिनादिरष्टधा स्पर्श.. । तुलना - "तत्र स्पर्शोऽष्टविधः - कठिनो मृदुर्गुरुर्लघुः शीत उष्णः स्निग्धो रूक्ष इति । रसः पञ्चविधः- तिक्तः कटुः कषायोऽम्लो मधुर इति । गन्धो द्विविधः- सुरभिरसुरभिश्च । वर्णः पञ्चविधः- कृष्णो नीलो लोहितः पीतः शुक्ल इति ।" इति तत्त्वार्थभाष्ये ५।२३।। "कठिनादयो विद्वदङ्गना- बालादिप्रतीतास्तथापि सुप्रयुक्तकारिभिरमूनि लक्षणानि प्रत्येकं प्रकाश्यन्तेअनमनात्मकः कठिनः, सन्नतिलक्षणो मृदुः, अधोगमनहेतुर्गुरुः, प्रायस्तिर्यगूर्ध्वगमनहेतुर्लघुः, वैशधकृत् स्तम्भनस्वभावः शीतः, मार्दव-पाककृदुष्णः, संयोगे सति संयोगिनां बन्धकारणं स्निग्धः, तथैवाऽबन्धकारणं च रूक्षः । इतिशब्दः परिस्थूरस्पर्शभेदेयत्ताप्रतिपादनार्थः । ... श्लेष्मशमनकृत् तिक्तः, श्लेष्मभेद-पाटवकृत् कटुः, अनरुचिस्तम्भनकर्ता कषायः, आश्रवणक्लेदनकृदम्लः, ह्लादन-बृंहणकृन्मधुरः, लवणो मधुरान्तर्गत इत्येके, संसर्गज इत्यपरे । सुरभिश्चन्दनोशीर-कश्मीरजादीनाम्, असुरभिर्लसुन-विष्ठादीनाम्, सौमुख्यवैमुख्यकारित्वात् साधारण इत्येके, तन्न, उभयोरन्तीतविषयत्वात् । कृष्णादयो वर्णाः क्रमेण अञ्जनशुकपत्र-रुधिर-काञ्चन-शङ्खादिषु विभावनीयाः । संसर्गजाः सारङ्गादयः ।" इति सिद्धसेनगणिविरचितायां तत्त्वार्थवृत्तौ ५।२३, पृ.३५६ ।। "गुण्यन्ते संख्यायन्त इति गुणाः, तेषां नाम गुणनाम । ‘वण्णनामे' इत्यादि । तत्र वर्ण्यते अलक्रियते वस्तु अनेनेति वर्णः कृष्णादिः पञ्चधा प्रतीत एव । कपिशादयस्तु एतत्संयोगेनैवोत्पद्यन्ते, 2010_05 Page #289 -------------------------------------------------------------------------- ________________ २२४ द्वितीयं परिशिष्टम् न पुनः सर्वथा एतद्विलक्षणा इति नेहोदाहृताः । गन्ध्यते आघ्रायते इति गन्धः, तस्य नाम गन्धनाम, स च द्विविधः - सुरभिर्दुरभिश्च । तत्र सौमुख्यकृत् सुरभिः, वैमुख्यकृद् दुरभिः । अत्रापि उभयसंयोगजः पृथग् नोक्तः, एतत्संसर्गजत्वादेव भेदाविवक्षणात् । रस्यते आस्वाद्यत इति रसः, तस्य नाम रसनाम, स च तिक्तकटुकषाया -ऽम्ल-: - मधुरभेदात् पञ्चविधः, तत्र श्लेष्मादिदोषहन्ता निम्बाद्याश्रितस्तिक्तो रसः । तथा च भिषक्शास्त्रम् 'श्लेष्माणमरुचिं पित्तं तृषं कुष्ठं विषं ज्वरम् । 1 हन्यात् तितो रसो बुद्धेः कर्ता मात्रोपसेवितः ॥ १ ॥ ' [ गलामयादिप्रशमनो मरिच - नागराद्याश्रितः कटुः । उक्तं च'कटुर्गलामयं शोफं हन्ति युक्त्योपसेवितः । ] दीपनः पाचको रुच्यो बृंहणोऽतिकफापहः || १ || ' [ रक्तदोषाद्यपहर्ता बिभीतका -ऽऽमलक-कपित्थाद्याश्रितः कषायः । आह च 'रक्तदोषं कफं पित्तं कषायो हन्ति सेवितः । रूक्षः शीतो गुरुग्राही रोपणश्च स्वरूपतः ॥ १॥ [ अग्निदीपनादिकृदम्लीकाद्याश्रितोऽम्लः । पठ्यते च - 'अम्लोऽग्निदीप्तिकृत् स्निग्धः शोफ-पित्त-कफापहः । क्लेदनः पाचनो रुच्यो मूढवातानुलोमकः ||१|| [ पित्तादिशमकः खण्ड-शर्कराद्याश्रितो मधुरः । तथा चोक्तम्'पित्तं वातं कफं हन्ति धातुवृद्धिकरो गुरुः । जीवनः केशकृद् बाल-वृद्ध-क्षीणौजसां हितः || १ || ' [ स्थानान्तरे स्तम्भिताहारबन्धविध्वंसकर्ता सिन्धुलवणाद्याश्रितो लवणोऽपि रसः पठ्यते । स चेह नोदाहृतो मधुरादिसंसर्गजत्वात् तदभेदेन विवक्षणात् । सम्भाव्यते च तत्र माधुर्यादिसंसर्गः, सर्वरसानां लवणप्रक्षेप एव स्वादुत्वप्रतिपत्तेरित्यलं विस्तरेण । ] इत्यादि । स्पृश्यत इति स्पर्श: कर्कशादिरष्टविधः । तत्र स्तब्धताकारणं दृषदादिगतः कर्कशः । सन्नतिकारणं तिनिशलतादिगतो मृदुः । अधःपतनहेतुरयोगोलकादिगतो गुरुः । प्रायस्तिर्यगूर्ध्वाधोगमनहेतुरर्कतूलादिनिश्रितो लघुः । देहस्तम्भादिहेतुः प्रालेयाद्याश्रितः शीतः । आहारपाकादिकारणं वह्न्याद्यनुगत उष्णः । पुद्गलद्रव्याणां मिथः संयुज्यमानानां बन्धनिबन्धनं तैलादिस्थितः स्निग्धः । तेषामेवाऽबन्धनिबन्धनं भस्माद्याधारो रूक्षः । एतत्संसर्गजास्तु नोक्ताः, एष्वेवान्तर्भावादिति ॥” इति मलधारिश्रीहेमचन्द्रसूरिविरचितायाम् अनुयोगद्वारसूत्रवृत्तौ पृ.२७०-२७१ । 2010_05. 1 पृ. ९ पं.८ । परिणाम:.... । तुलना- “ द्रव्यस्य स्वजात्यपरित्यागेन प्रयोग - विस्रसालक्षणो विकारः परिणामः । द्रव्यस्य चेतनस्येतरस्य वा द्रव्यार्थिकनयस्य अविवक्षातो न्यग्भूतां स्वां द्रव्यजातिमजहतः पर्यायार्थिकनयार्पणात् प्राधान्यं बिभ्रता केनचित् पर्यायेण प्रादुर्भावः पूर्वपर्यायनिवृत्तिपूर्वको विकारः प्रयोगविस्रसालक्षणः परिणाम इति प्रतिपत्तव्यः । तत्र प्रयोगः पुद्गलविकारः, तदनपेक्षा प्रक्रिया विसा । तत्र परिणामो द्विविधः - अनादिरादिमांश्च । अनादिर्लोकसंस्थान - मन्दराकारादिः । आदिमान् प्रयोगजो वैस्रसिकश्च । तत्र चेतनस्य द्रव्यस्योपशमिकादिभावः कर्मोपशमाद्यपेक्षोऽपौरुषेयत्वाद् वैनसिक इत्युच्यते । ज्ञा (दा?)न ] Page #290 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् २२५ शील-भावनादिलक्षण आचार्यादिपुरुषप्रयोगनिमित्तत्वात् प्रयोगजः । अचेतनस्य मृदादेः घटसंस्थानादिपरिणामः कुलालादिपुरुषप्रयोगनिमित्तत्वात् प्रयोगजः । इन्द्रधनुरादिनानापरिणामो वैनसिकः । तथा धर्मादेरपि परिणामो योज्यः ।" इति तत्त्वार्थराजवार्तिके ५।२२, पृ.४७८ । “कः पुनः परिणामः ? द्रव्यस्य स्वजात्यपरित्यागेन प्रयोग-विस्रसालक्षणो विकारः परिणामः । तत्र विस्रसापरिणामोऽनादिरादिमांश्च । चेतनद्रव्यस्य तावत् स्वजातेश्चेतनद्रव्यत्वाख्याया अपरित्यागेन जीवत्वभव्यत्वा-ऽभव्यत्वादिरनादिः, औपशमिकादिः पूर्वाकारपरित्यागाज(ज?)हद्वृत्तिरादिमान्, स तु कर्मोपशमाद्यपेक्षत्वादपौरुषेयत्वाद् वैनसिकः । अचेतनद्रव्यस्य तु लोकसंस्थान-मन्दराकारादिरनादिः, इन्द्रधनुरादिरादिमान् पुरुषप्रयत्नानपेक्षत्वादेव वैनसिकः । प्रयोगजः पुनर्दान-शील-भावनादिश्चेतनस्य आचार्योपदेशलक्षणपुरुषप्रयत्नापेक्षत्वात्, घटसंस्थानादिरचेतनस्य, कुलालादिपुरुषप्रयोगापेक्षत्वात् । धर्मास्तिकायादिद्रव्यस्य तु वैससिकोऽसंख्येयप्रदेशित्वादिरनादिः परिणामः, प्रतिनियतगत्युपग्रहहेतुत्वादिरादिमान् । प्रयोगजो यन्त्रादिगत्युपग्रहहेतुत्वादिः पुरुषप्रयोगापेक्षत्वात्" इति तत्त्वार्थश्लोकवार्तिके ५।२२, पृ.४१४ । __ पृ.११ पं.१० । परिणामिनो... । तुलना- “व्यवस्थिताव्यवस्थितदोषात् परिणामाभाव इति चेत्, न, अनेकान्तात् । न हि वयमङ्कुरे बीजं व्यवस्थितमेव ब्रूमहे, विरोधादङ्कुराभावप्रसङ्गात् । नाप्यव्यवस्थितमेव, अङ्कुरस्य बीजपरिणामत्वाभावप्रसङ्गात्, पदार्थान्तरपरिणामत्वाभाववत् । किं तर्हि ? स्याद् बीजं व्यवस्थितं स्यादव्यवस्थितमङ्कुरे व्याकुर्महे । न चैकान्तपक्षभावी दोषोऽनेकान्तेष्वस्तीत्युक्तप्रायम् । स्याद्वादिनां हि बीजशरीरादे(दि?)रेव वनस्पतिकायिको बीजांकुरादिः स्वशरीरपरिणामभागभिमतः यथा कललशरीरे मनुष्यजीवोऽर्बुदादिस्वशरीरपरिणामभृदिति, न पुनरन्यथा सः ।" इति तत्त्वार्थश्लोकवार्तिके ५।२२ पृ.४१५।। ___ “व्यवस्थिताव्यवस्थितदोषादिति चेत्, न, अनेकान्तात् ।१४। स्यान्मतम्-बीजेऽङ्कुरत्वेन परिणते अङ्कुरे बीजं व्यवस्थितं वा स्यात्, अव्यवस्थितं वा ? यदि व्यवस्थितम्, बीजस्य व्यवस्थानात् विरोधात् अङ्कुराभावः । अथाव्यवस्थितम्, न तर्हि बीजमङ्कुरत्वेन परिणतम् । तस्मादुभयत्र दोषान्नास्ति परिणाम इति । तन्न । किं कारणम् ? अनेकान्तात् ..... ।” इति तत्त्वार्थराजवार्तिके ५।२२, पृ.४७८४७९ । पृ.११ पं.१५ । स्यान्मतम्... । तुलना - “वृद्ध्यभावप्रसङ्ग इति चेत्, न, अन्यहेतुत्वात्। स्यादेतत्- नास्ति परिणामः, कुतः ? वृद्ध्यभावप्रसङ्गात् । यदि बीजमङ्कुरत्वेन परिणमेत, बीजमात्र एवाङ्कुरः स्यात्, पयःपरिणामदधिवत् । ततो वृद्ध्यभावः । उक्तं च 'किंचान्यद् यदि तद् बीजं गच्छेदङ्कुरतामिह । विवृद्धिरङ्कुरस्य स्यात् कथं बीजादपुष्कलात् ?।।' भौमोदकरससम्बन्धाद् वृद्धिरिति चेत्, न, बीजपरिणामाभावप्रसङ्गात् । उक्तं च'अथेष्टं तै रसै मैरौदकैश्च विवर्धते । नन्वेवं सति बीजस्य परिणामो न युज्यते ॥' [ ] भौमोदकरसद्रव्यान्तरसंचयाद् वृद्धिरिति चेत्, न, द्रव्यान्तरसंयोगेऽपि वृद्ध्यभावात् । यदि भौमोदकरसद्रव्यान्तराणि संयोगवृद्ध्या वर्धन्ते, ननु वृद्ध्यभावः जतुसंयोगे काष्ठवृद्ध्यभाववत् । उक्तं च 2010_05 Page #291 -------------------------------------------------------------------------- ________________ २२६ द्वितीयं परिशिष्टम् 'आलिप्तं जतुना काष्ठं यथा स्थूलत्वमृच्छति । ननु काष्ठं तथैवास्ते जतु चात्र विवर्धते ॥ तथैव यदि तद् बीजमास्ते येनात्मना स्थितम् । रसाश्च वृद्धिं कुर्वन्ति बीजं तत्र करोति किम् ॥' [ ] इति । तन्न । किं कारणम् ? अन्यहेतुत्वात् । 'बीजमात्रोऽङ्कुरो भवेत्' इति ब्रुवता त्वयैवाभ्युपगतः परिणामः। यस्तु भवता दोष उपन्यस्तः ‘वृद्ध्यभावप्रसङ्गः' इति नासौ युक्तः । कुतः ? अन्यहेतुत्वात् । यथा मनुष्यायुर्नामोदयाभ्यां जातो बालो बाह्यसावित्रकिरणादिसम्बन्धापेक्षः स्तन्य-नवनीताद्याहारमनुभवन् अभ्यन्तरवीर्यान्तरायक्षयोपशमाविर्भाविताहारजरणसामर्थ्य कायाग्निबलोपेत उपयुक्ताहाररसादिपरिणामान्निर्माणनामकर्मोदयापेक्षो वर्धते, तथा वनस्पतिविशेषायुर्नामोदयापेक्षो बीजाधिष्ठानो जीवोऽङ्कुरो जातो भौमोदकरसाहारं तप्तायःपिण्डवदात्मसात् कुर्वन् बाह्यसावित्रकिरणसन्तापाभ्यन्तरवीर्यान्तरायक्षयोपशमावि विताङ्कुर[ः] कायाग्निबलाद् भौमोदकरसान् जरयन् स्वानुरूपनिर्माणकर्मोदयापेक्षो वर्धते । अयं तु वृद्ध्यभावदोष एकान्तवादिनामेव भवति, नित्यत्वैकान्ते तावद्विपरिणामाभावात् वृद्ध्यभावः, क्षणिकैकान्तवादेऽपि प्रतीत्यसमुत्पादाभ्युपगमात्, तावतोऽधिगमे (तावतो विगमे?) तावत एवोपगमाद् वृद्ध्यभावः । किञ्च, सर्वेषां क्षणिकत्वादङ्कुरस्य तत्कारणाभिमतानां च भौमोदकरसादीनां युगपद्वा विनाशः स्यात् पौर्वापर्येण वा ? यदि युगपत्, नास्ति तत्कृता वृद्धिः । न हि वृद्धिहेतवो विनश्यन्तोऽन्यस्याविनश्यतोऽर्थस्य वृद्धिं कुर्वन्तो दृष्टाः । अथ पौर्वापर्येण, विनष्टस्याङ्करस्य भौमादयः किं कुर्वन्ति ? विनष्टा वा किं कुर्युः ? अनेकान्तवादिनां तु अङ्कुरो भौमादयश्च द्रव्यार्थादेशात् स्यान्नित्याः, पर्यायार्थादेशाच्च स्यात् क्षणिका इति वृद्ध्युपपत्तिः” इति तत्त्वार्थराजवार्तिके ५।२२, पृ.४७९-४८० । ___ "स्यान्मतम्- न बीजमङ्कुरादित्वेन परिणमते वृद्ध्यभावप्रसङ्गात् । यो हि यत्परिणामः स न ततो वृद्धिमान् दृष्टो यथा पयःपरिणामो दध्यादिः, बीजपरिणामश्चाङ्कुरादिः, तस्मान्न ततो वृद्धिमानिति बीजमात्रमङ्कुरादिः स्यादतत्परिणामो वेति । उक्तं च 'किं चान्यद् यदि तद् बीजं गच्छेदङ्कुरतामिह । विवृद्धिरङ्कुरस्य स्यात् कथं बीजादपुष्कलात् ?॥१॥ अथेष्टं तै रसै मैरौदकैश्च विवर्धते । तस्यैव(नन्वेवं?) सति बीजस्य परिणामो न युज्यते ॥२॥ आलिप्त जतुना काष्ठं यथा स्थूलत्वमृच्छति । ननु काष्ठं तथैवास्ते जतु चात्र विवर्धते ॥३॥ तथैव तत्र तद् बीजमास्ते येनात्मना स्थितम् । रसाश्च वृद्धिं कुर्वन्ति बीजं तत्र करोति किम् ॥४॥' [ ] इति । तदेतदनालोचिततत्त्ववचनम्, तदृद्धेरहेतुकत्वात् । यथा मनुष्यनामा-ऽऽयुःकर्मोदयविशेषतः । जातो बालो मनुष्यात्मा स्तन्याद्याहारमाहरन् ॥३४॥ सूर्यातपादिसापेक्षः कायाग्निबलमादधन् । वीर्यान्तरायविच्छेदविशेषविहितोद्भवम् ॥३५॥ विवर्धते निजाहाररसादिपरिणामतः । निर्माणनामकर्मोपष्टम्मादभ्यन्तरादपि ॥३६॥ तथा वनस्पतिर्जीवः स्वायुर्नामोदये सति । जीवाश्रयोऽङ्कुरो जातो भौमादिरसमाहरन् ॥३७।। तप्तायस्पिण्डवत् तोयं स्वीकुर्वन्नेव वर्धते । आत्मानुरूपनिर्माणनामकर्मोदयाद् ध्रुवम् ॥३८॥ ततो न वृद्ध्यभावोऽङ्कुरादेः । यदप्युक्तं 'यो यत्परिणामः स ततो न वृद्धिमान् दृष्टो यथा क्षीरपरिणामो 2010_05 Page #292 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् २२७ दध्यादिर्न क्षीरादेः' इति । तत्र हेतुः कालात्ययापदिष्टः, धर्मि-दृष्टान्तग्राहकप्रमाणबाधितत्वात् । धर्मी तावद् बीजपरिणामोऽङ्करादिः, ततो वृद्धिमानेव प्रतिभासमानः कथं चाऽवृद्धिमाननुमातुं शक्यः । दृष्टान्तश्च शीतक्षीरस्य तप्यमानोत्फेन- क्षीरपरिणामः घर्मोद्वर्तितदधिपरिणामो वा क्षीराद् वृद्धिमानुपलभ्यमानः कथं तदृद्ध्यभावसाध्ये निदर्शनम् । 'तत्परिणामत्वात्' इत्यसिद्धं च साधनं परिणामाभाववादिनः । पराभ्युपगमात् तत्सिद्धौ वृद्धिसिद्धिरपि तत एव स्यात् सर्वथा विशेषाभावात् । तन्न वृद्ध्यभावात् परिणामाभावः स्याद्वादिनं प्रति. साधयितुं शक्यः ।" इति तत्त्वार्थश्लोकवार्तिके ५।२२ पृ.४१५-४१६ ॥ पृ.१२ पं.२३ । परिणाम: कश्चित् सदृशेतरः... । तुलना- “परिणामो हि कश्चित् पूर्वपरिणामेन सदृशो यथा प्रदीपादेर्वालादिः । कश्चिद् विसदृशो यथा तस्यैव कजलादिः । कश्चित् सदृशासदृशो यथा सुवर्णस्य कटकादिः । तत्र पूर्वसंस्थानाद्यपरित्यागे सति परिणामाधिक्यं वृद्धिः । सदृशेतरपरिणामो यथा बालकस्य कुमारादिभावः । सदृश एवायमित्ययुक्तम्, विसदृशप्रत्ययोत्पत्तेः, सर्वथा सादृश्ये बालकुमाराद्यवस्थयोः कुमाराद्यवस्थायामपि बालप्रत्ययोत्पत्तिप्रसङ्गात् बालकावस्थायां वा कुमारादिप्रत्ययोत्पत्तिप्रसक्तेः । सर्वथा विसदृश एव बालकपरिणामात् कुमारादिपरिणाम इत्यपि न प्रातीतिकम्, ‘स एवायम्' इति प्रत्ययस्वभावात् । भ्रान्तोऽसौ प्रत्यय इति चेत्, न, बाधकाभावात्, आत्मनि ‘स एवाह'प्रत्ययवत् । सर्वत्र तस्य भ्रान्तत्वोपगमे नैरात्म्यवादावलम्बनप्रसङ्गः, न चासौ श्रेयान्, वश्च सदृशेतरपरिणामात्मनो वस्तुनः साधनात्, प्रत्यभिज्ञानस्याभेदप्रत्ययस्य वा प्रामाण्यव्यवस्थापनात् । ततो युक्तः सदृशेतरपरिणामात्मको वृद्धिपरिणामः । एतेनापक्षयपरिणामो व्याख्यातः" इति तत्त्वार्थश्लोकवार्तिके ५।२२, पृ.४१६-४१७ । पृ.१४ पं.१ । अव्यापि स्यात्... । तुलना- “नन्वयं पक्षाव्यापको हेतुः स्पर्शादिः, जले गन्धस्याभावात्, तेजसि गन्ध-रसयोः, वायौ गन्ध-रस-रूपाणामनुपलब्धेः' इति ब्रुवाणं प्रत्याह- ....... तथाहि- आपो गन्धवत्यः, तेजो गन्ध-रसवद्, वायुः गन्ध-रस-रूपवान्, स्पर्शवत्त्वात्, पृथिवीवत् । कालात्ययापदिष्टो हेतुः प्रत्यक्षा-ऽऽगमविरुद्धपक्षनिर्देशानन्तरं प्रयुक्तत्वात्, तेजसि अनुष्णत्वे साध्ये द्रव्यत्ववत् इति चेत्, न, नायनरश्म्यादिष्वनुभूतरूपस्पर्शविशेषे साध्ये तैजसत्वहेतोः कालात्ययापदिष्टत्वप्रसङ्गात् । तत्रागमेन विरोधाभावात् तद्भावप्रतिपादनान्न दोष इति चेत्, तत एवान्यत्र दोषो मा भूत् । स्याद्वादागमस्य प्रमाणत्वमसिद्धमिति चेत्, न, तस्यैव प्रामाण्यसाधनात्, यौगागमस्यैव दृष्टेष्टविरुद्धत्वेन प्रामाण्यानुपपत्तेः ।.. नाप्यनै कान्तिकः, विपक्षवृत्त्यभावात् । अन्वयाभावादगमक इति चेत्, न, सर्वस्य केवलव्यतिरेकिणोऽप्रयोजकत्वप्रसङ्गात् । साध्याविनाभावनियमनिश्चयात् कस्यचित् प्रयोजकत्वे प्रकृतहेतोस्तत एव प्रयोजकत्वमस्तु' - इति तत्त्वार्थश्लोकवार्तिके ५।२३, पृ.४२० । पृ.१७ पं.८ । सप्रतिघत्वात्.... । “षष्ठाश्रयप्रसिद्ध्यर्थं धातवोऽष्टादश स्मृताः ।१।१७। पञ्चानां विज्ञानधातूनां चक्षुर्धात्वायतनादयः पञ्चाश्रयाः । षष्ठस्य मनोविज्ञानधातोराश्रयोऽन्यो नास्ति । अतस्तदाश्रयप्रसिद्ध्यर्थं मनोधातुरुपदिष्टः । एवमाश्रयाःऽऽश्रिता-ऽऽलम्बनषट्कव्यवस्थानेनाष्टादश धातवो भवन्तीति ।...... गोत्रार्थो धात्वर्थः । यथैकस्मिन् पर्वते बहूनि अयस्-ताम्र-रूप्य-सुवर्णादिगोत्राणि धातव उच्यन्ते एवमेकस्मिन्नाश्रये सन्ताने वा अष्टादश गोत्राणि अष्टादश धातव उच्यन्ते । आकरास्तत्र गोत्राण्युच्यन्ते। 2010_05 Page #293 -------------------------------------------------------------------------- ________________ २२८ द्वितीयं परिशिष्टम् त इमे चक्षुरादयः कस्याकराः ? स्वस्या जातेः, सभागहेतुत्वात् ।..... ये पुनरिमे अष्टादश धातव उक्तास्तेषां कति सनिदर्शनाः ? कत्यनिदर्शनाः ? सनिदर्शन एकोऽत्र । रूपम्, स हि शक्यते निदर्शयितुम्- इदमिह, इदममुत्रेति । उक्तं भवति- अनिदर्शनाः शेषा इति । कति सप्रतिघाः ? कत्यप्रतिघाः ? सप्रतिघा दश, रूपिणः, य एते रूपस्कन्धसंगृहीता दश धातव उक्तास्ते सप्रतिघाः । प्रतिघो नाम प्रतिघातः । स च त्रिविधः आवरण-विषय-आलम्बनप्रतिघातः । १ तत्रावरणप्रतिघातः स्वदेशे परस्योत्पत्तिप्रतिबन्धः, हस्तो हस्तेनाहतः उपले वा । उपलोऽपि तयोः । २ विषयप्रतिघातः चक्षुरादीनां विषयिणां रूपादिषु विषयेषु ।... ३ आलम्बनप्रतिघातश्चित्त-चैत्तानां स्वेषु आलम्बनेषु । क पुनर्विषयालम्बनयोर्विशेषः ? यस्मिन् यस्य कारित्रं स तस्य विषयः । यच्चित्त-चैत्तैर्गृह्यते तदालम्बनम् । कुतः पुनः स्वस्मिन् विषये प्रवर्तमानमालम्बने वा प्रतिहन्यते इत्युच्यते ? तस्मात् प्रेरणाप्रवृत्तेः । निपातो वात्र प्रतिघातो या स्वविषये प्रवृत्तिः। तदिहावरणप्रतिघातेन दशानां सप्रतिघत्वं वेदितव्यम् । ... 'यत्रोत्पित्सोर्मनसः प्रतिघातः शक्यतेऽन्यैः कर्तुम् । तत् सप्रतिघं ज्ञेयं विपर्ययादप्रतिघमिष्टम् ॥' इति भदन्तकुमारलातः । उक्ताः सप्रतिघा अप्रतिघाश्च ।" इति वसुबन्धुविरचिते अभिधर्मकोशभाष्ये प्रथमे कोशस्थाने । 'अट्ठारस धातुयो- चक्खुधातु, रूपधातु, चक्खुविज्ञाणधातु, सोतधातु, सद्दधातु, सोतविज्ञाणधातु, घाणधातु, गन्धधातु, गन्धविज्ञाणधातु, जीव्हाधातु, रसधातु, जीव्हाविज्ञाणधातु, कायधातु, फोहब्बधातु, कायविज्ञाणधातु, मनोधातु, धम्मधातु, मनोविज्ञाणधातु ।" इति विभङ्गप्रकरणे पृ.८७ । पृ.१८ पं.१८ । अणवः स्कन्धाश्च.... । तुलना- “अणव: स्कन्धाश्च [तत्त्वार्थ. ५।२५], अण्यन्ते इत्यणवः अस्मदादीन्द्रियव्यापारातीतत्वात् केवलसंशब्दनसमधिगम्याः सौक्ष्म्यात् स्थौल्याद् ग्रहणादानादिव्यापारसमर्थाः प्रायः स्कन्धाः संघाता इति । चशब्दः समुच्चेता, समस्तपुद्गला एव द्विविधाः परमाणवः स्कन्धाश्चेति ।" इति सिद्धसेनगणिविरचितायां तत्त्वार्थवृत्तौ पृ.३६५ ॥ “अणव: स्कन्धाश्च [तत्त्वार्थ. ५।२५], प्रदेशमात्रभाविस्पर्शादिप्रसवसामर्थ्येन अण्यन्ते शब्द्यन्त इत्यणवः ।१। प्रदेशमात्रभाविभिः स्पर्शादिभिः गुणैः सततं परिणमन्त इत्येवम् अण्यन्ते शब्द्यन्ते ये ते अणवः । सौक्षम्यादात्मादय आत्ममध्या आत्मान्ताश्च । उक्तं च अत्तादि अत्तमज्झं अत्ततं णेव इंदिए गेज्झं । जं दव्वं अविभागी तं परमाणु विजाणीहि ॥ [ ] स्थौल्याद् ग्रहण-निक्षेपणादिव्यापारास्कन्दनात् स्कन्धाः ।२। स्थौल्यभावेन ग्रहणनिक्षेपणादिव्यापारास्कन्दनात् स्कन्धा इति संज्ञायन्ते । ...... उभयत्र जात्यपेक्षं बहुवचनम् ।३। अनन्तभेदा १. “स्वस्या जातेः । किम् ? आकरा इति प्रकृतम् । सभागहेतुत्वात् । पूर्वोत्पन्नं चक्षुः पश्चिमस्य सभागहेतुरित्याकरो धातुः । यतो हि सुवर्णाद्युत्पत्तिस्ते तेषामाकराः।" इति यशोमित्रविरचितायाम् अभिधर्मकोशभाष्यव्याख्यायां स्फुटार्थायाम् । २. "यत्रैक सप्रतिघं वस्तु तत्र द्वितीयस्योत्पत्तिर्न भवति । यथा हस्तो हस्तेनाहतः प्रतिहन्यते उपले वा । हस्तो हस्तस्थाने उपलस्थाने वा नोत्पद्यते । उपलोऽपि तयोः, हस्तोपलयोः स्थाने उत्पलोऽपि नोत्पद्येत । ...... कारित्रं पुरुषकारः । ..... तस्मात् परेणाप्रवृत्तेरिति, यो हि लोके यतः परेण न प्रवर्तते स तत्र प्रतिहन्यते काष्ठे कुड्ये वा । तस्मात् चक्षुरादि विषयात् परेण न कारित्रं करोति, विषय एव तु करोति । तस्मात् तत्र प्रतिहन्यत इति उच्यते ।" इति यशोमित्रविरचितायाम् अभिधर्मकोशभाष्यव्याख्यायां स्फुटार्थायाम् । 2010_05 Page #294 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् अपि पुद्गला अणुजात्या स्कन्धजात्या च द्वैविध्यमापद्यमानाः सर्वे गृह्यन्त इति तज्जात्याधारानन्तभेदसंसूचनार्थं बहुवचनं क्रियते । - अणुस्कन्धा इत्यस्तु लघुत्वादिति चेत्, न, उभयसूत्रसम्बन्धार्थत्वाद् भेदकरणस्य ॥४॥ स्यान्मतम् 'अणवः स्कन्धा अणुस्कन्धाः' इति वृत्तिकरणमिह युक्तं लघुत्वादिभिः । तन्न, किं कारणम् ? उभयसूत्रसम्बन्धार्थत्वात् भेदकरणस्य, स्पर्श-रस- गन्ध-वर्णवन्तोऽणवः, शब्द- बन्ध-सौक्ष्म्य- स्थौल्य संस्थानभेद-तम-श्छाया -ऽऽतपोद्योतवन्तश्च स्कन्धा इति । वृत्तौ पुनः सत्यां समुदायस्यार्थवत्त्वात् अवयवार्थाभावात् भेदेनाभिसम्बन्धः कर्तुं न शक्यः ' इति तत्त्वार्थराजवार्तिके ५/२५, पृ. ४९१ ॥ "" " अणवः स्कन्धाश्च [ तत्त्वार्थ. ५/२५], प्रदेशमात्रभाविस्पर्शादिपर्यायप्रसवसामर्थ्येन अण्यन्ते शब्द्यन्ते इत्यणवः सौक्ष्म्यादात्मादय आत्ममध्या आत्मान्ताश्च । तथा चोक्तम्'आत्मादिमात्ममध्यं च तथात्मान्तमतीन्द्रियम् । २२९ अविभागं विजानीयात् परमाणुमनंशकम् ॥' [ स्थौल्यात् ग्रहण-निक्षेपणादिव्यापारास्कन्दनात् स्कन्धाः । उभयत्र जात्यपेक्षं बहुवचनम् । अणुजात्याधाराणां स्कन्धजात्याधाराणां चावान्तरतज्जातिभेदानामनन्तत्वात् । ‘अणुस्कन्धाः' इत्यस्तु लघुत्वादिति चेत्, न, उभयसूत्रसम्बन्धार्थत्वाद् भेदकरणस्य । स्पर्श रस - गन्ध-वर्णवन्तोऽणवः शब्द-बन्ध-सौक्ष्म्यस्थौल्य-संस्थान-भेद-तम-श्छाया - ऽऽतपोद्द्योतवन्तश्च स्कन्धा इति । वृत्तौ पुनः समुदायस्यार्थवत्त्वादवयवार्थाभावात् भेदेनाभिसम्बन्धः कर्तुमशक्यः । " इति तत्त्वार्थश्लोकवार्तिके ५/२५, पृ.४३० । पृ.२४ पं.१० । एकगुणस्निग्धस्य.... । तुलना-“स्निग्धरूक्षत्वाद् बन्धः [तत्त्वार्थ. ५।३२], स्निग्धरूक्षयोः पुद्गलयोः स्पृष्टयोर्बन्धो भवतीति । अत्राह किमेष एकान्त इति ? अत्रोच्यते- न जघन्यगुणानाम् [तत्त्वार्थ. ५/३३ ], जघन्यगुणस्निग्धानां जघन्यगुणरूक्षाणां च परस्परेण बन्धो न भवति । अत्राह-उक्तं भवता जघन्यगुणवर्जानां [ स्निग्धानां ] रूक्षेण रूक्षाणां च स्निग्धेन सह बन्धो भवतीति । अथ तुल्यगुणयोः किमत्यन्तप्रतिषेध इति ? अत्रोच्यते- 'न जघन्यगुणानाम्' इत्यधिकृत्येदमुच्यते- गुणसाम्ये सदृशानाम् [तत्त्वार्थ. ५/३४], गुणसाम्ये सति सदृशानां बन्धो न भवति । तद्यथा - तुल्यगुणस्निग्धस्य तुल्यगुणस्निग्धेन तुल्यगुणरूक्षस्य तुल्यगुणरूक्षेणेति । अत्राह - सदृशग्रहणं किमपेक्षत इति ? अत्रोच्यतेगुणवैषम्ये सदृशानां बन्धो भवतीति । अत्राह- किमविशेषेण गुणवैषम्ये सदृशानां बन्धो भवतीति ? अत्रोच्यते-द्व्यधिकादिगुणानां तु [तत्त्वार्थ. ५/३५], द्व्यधिकादिगुणानां तु सदृशानां बन्धो भवति । तद्यथास्निग्धस्य द्विगुणाधिकस्निग्धेन, द्विगुणाद्यधिकस्निग्धस्य एकगुणस्निग्धेन, रूक्षस्यापि द्विगुणाद्यधिकरूक्षेण, द्विगुणाद्यधिकरूक्षस्य एकगुणरूक्षेण । एकादिगुणाधिकयोस्तु सदृशयोर्बन्धों न भवति । अत्र तुशब्दो व्यावृत्तिविशेषणार्थः, प्रतिषेधं व्यावर्तयति बन्धं च विशेषयति ।" इति उमास्वातिविरचिते स्वोपज्ञे तत्त्वार्थभाष्ये ५/३२-३५१ पृ. २५ पं. १ । ननु स्निग्ध.... । तुलना- “अस्ति च स्नेहादिगुणानां प्रकर्षापकर्षभेदः, तद्यथाजलादजाक्षीरं स्निग्धम्, अजाक्षीराद् गोपयः, गोपयसो महिषीपयः, ततः करभीपयः इत्युत्तरोत्तरस्नेहाधिकत्वम् । एषामेव पूर्वं पूर्वं रूक्षम्” इति सिद्धसेनगणिविरचितायां तत्त्वार्थवृत्तौ ५।३३, पृ.४२१ । - Sजा - गो-महिष्युष्ट्रीक्षीर- घृतेषु 'तोया-5 पांशु - कणिका - शर्करादिषु 2010_05 च Page #295 -------------------------------------------------------------------------- ________________ . २३० द्वितीयं परिशिष्टम् प्रकर्षाप्र(प)कर्षदर्शनात् तदनुमानम् ।५। यथा तोयादजाक्षीर-घृते प्रकृष्टस्नेहे, ततः प्रकृष्टस्नेहे गोक्षीरघृते, ततश्चाधिकस्नेहे महिषीक्षीर-घृते, ततोऽप्युत्कृष्टस्नेहे उष्ट्रीक्षीर-घृते । पाशुभ्यः प्रकृष्टरूक्षगुणाः तुषकणिकादयः, ततोऽपि प्रकृष्टरूक्षाः शर्कराः । तथा परमाणुष्वपि प्रकर्षाप्र(प)कर्षवृत्त्या स्निग्धरूक्षाः गुणाः सन्तीत्यनुमानं क्रियते ।” इति तत्त्वार्थराजवार्तिके ५।३३, पृ.४९८।। “ननु च जघन्यगुणाः परमाणवः सन्तीति कुतो निश्चयः ? स्निग्ध-रूक्षगुणयोरपकर्षातिशयदर्शनात् परमापकर्षस्य सिद्धेर्जघन्यगुणसिद्धिः । उष्ट्रीक्षीराद्धि महिषीक्षीरस्यापकृष्टः स्नेहगुणः प्रतीयते, ततो गोक्षीरस्य, ततोऽप्यजाक्षीरस्य, ततोऽपि तोयस्येति । तथा रूक्षगुणोऽपि शर्करातः कणिकानामपकृष्टः प्रतीयते, ततोऽपि पांशूनामिति ।” इति तत्त्वार्थश्लोकवार्तिके ५।३४ पृ.४३६ ॥ पृ.१३३ पं.९ । कम्पनं कम्पो देशाद् देशान्तरप्राप्तिहेतुः पर्यायविशेषः... । तुलना"उभयनिमित्तापेक्षः पर्यायविशेषो द्रव्यस्य देशान्तरप्राप्तिहेतुः क्रिया, न पुनः पदार्थान्तरं तथाऽप्रतीयमानत्वात्, गुण-सामान्य-विशेष-समवायवत् । ननु क्रिया द्रव्यात् पदार्थान्तरम्, तद्भिन्नलक्षणत्वाद्, गुणादिवदिति पदार्थान्तरत्वेनाप्रतीयमानत्वमसिद्धमिति चेत्, कथञ्चिद्भिन्नलक्षणत्वस्य द्रव्यव्यक्तिभिरनेकान्तात् । कालादिद्रव्यव्यक्तीनां न द्रव्याद् भिन्नलक्षणत्वं क्रियावद् गुणवत् समवायिकारणम्' [वै.सू.] इति द्रव्यलक्षणस्य तत्र भावादिति चेत्, न, कालादिषु क्रियावत्त्ववर्जितस्य द्रव्यलक्षणस्योपगमात् पृथिव्यादिषु तदवर्जितस्य तस्य व्याख्यानात् कथंचित् तेषां द्रव्यलक्षणभेदसिद्धेः । पदार्थान्तरत्वे तु द्रव्यव्यक्तीनां गुणादिव्यक्तीनामपि पदार्थान्तरत्वप्रसक्तेः कुतः षट्पदार्थनियमः । द्रव्यत्वप्रतीतिमात्रं द्रव्यलक्षणं सकलद्रव्यव्यक्तीनामभिन्नम्, तस्य कर्मणि मनागप्यभावात् सर्वथा तद्भिन्नलक्षणत्वं हेतुरिति चेत्, प्रतिवाद्यसिद्धः, सद्रव्यलक्षणमिति कर्मण्यपि द्रव्यप्रत्ययमात्रस्य द्रव्यलक्षणस्य भावाद्, अन्यथा तदसत्त्वप्रसङ्गात् । न हि सत्तामहासामान्यमेव द्रव्यमिति स्याद्वादिनां दर्शनम्, तस्याः शुद्धद्रव्यत्वोपगमात् । 'गुण-पर्ययवद् द्रव्यम्' इत्यशुद्धद्रव्यलक्षणस्य कर्मण्यभावेऽपि कथंचिदेकद्रव्याद्] भिन्नलक्षणत्वं तस्य सिध्येत्, न सर्वथा, तच्च कथंचित्पदार्थान्तरत्वं साधयेदिति विरुद्धसाधनाद् विरुद्धम्, परैः सर्वथा पदार्थान्तरत्वस्य तत्र साध्यत्वात् । कर्म सर्वथा न द्रव्यात् पदार्थान्तरम्, कथंचित् तद्भिन्नलक्षणत्वात्, गुणादिवदिति परमतसिद्धेः । न चात्र कर्माप्रतिपन्नं येनाश्रयासिद्धिः साधनस्य । नापि सर्वथा पदार्थान्तरत्वेन द्रव्यात् प्रतिपनं कुतश्चित् प्रमाणात् स्याद्वादिभिः येन धर्मिग्राहकप्रमाणबाधा, तस्य कथंचित् पदार्थान्तरत्वेनैव प्रतिपन्नत्वात् । न चैवं सिद्धान्तविरोधः, कर्मणः पर्यायत्वेन द्रव्यात् कथंचित् पदार्थान्तरत्वव्यवस्थितेः, उत्पादविनाशत्वलक्षणस्य ध्रौव्याद् द्रव्यलक्षणाद् भेदसिद्धेः कर्म-गुण-सामान्य-विशेष-समवायानां पर्यायलक्षणसद्भावात् पर्यायपदार्थत्ववचनात्, अन्यथाऽतिप्रसक्तेः, प्रागभावादीनां विशेषण-विशेष्यभावादीनां - च पदार्थान्तरत्वप्रसङ्गात् । पदार्थशेषत्वकल्पनायामेकेनैव पदार्थेन पर्याप्तत्वादन्येषां च पदार्थशेषावस्थिते [?] सूत्रेऽवधारणाभावादित्युक्तप्रायम् । सामान्य-समवायौ कथं पर्यायौ नित्यत्वात् ? इति चेत्, न, तयोरपि गुण-कर्म-विशेषवदनित्यत्वोपगमात् । सदृशपरिणामो हि सामान्यं स्याद्वादिनाम्, अविष्वग्भावश्च द्रव्यपर्याययोः समवायः । स चोत्पादविनाशवानेव, सदृशव्यक्त्युत्पादे सादृश्योत्पादप्रतीतेः, तद्विनाशे च तद्विनाशमात्रभावात (तद्विनाशस्यानुभवात्) । सादृश्यस्य व्यक्त्यन्तरेषु दर्शनाद् नित्यत्वमिति चेत्, न, वैसदृश्यस्य गुणस्य कर्मणश्चैवं नित्यत्वप्रसङ्गात् । नष्टोत्पन्नव्यक्तिभ्यो व्यक्त्यन्तरेषु न तदेव वैसदृश्यादि दृश्यते, ततोऽन्यस्यैव 2010_05 Page #296 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् २३१ दर्शनादिति चेत्, सादृश्यादि परमेवं किं न भवेत्, तथाप्रतीतेरविशेषात् ? ततो द्रव्यपर्याय एव क्रिया । गुणादीनां क्रियात्वप्रसङ्ग इति चेत्, न, ततो विशेषलक्षणसद्भावात् । द्रव्यस्य हि देशान्तरप्राप्तिहेतुः पर्यायः क्रिया, न सर्वः । सर्वत्र सर्वदा कस्मान्न भवतीति चेत्, न, उभयनिमित्तापेक्षत्वात् क्रियायाः तद्भाव एव भावात् पर्यायान्तरवत्' इति तत्त्वार्थश्लोकवार्तिके ५।७, पृ.३९७-३९८ । पृ.१३४ पं.१० । क्रिया-क्रियावतोः .... । तुलना - “सान्यैव तद्वतो येषां तेषां तवयशून्यता । क्रिया-क्रियावतोर्भेदेनाप्रतीतेः कदाचन ॥ क्रिया- क्रियाश्रयौ भिन्नौ विभिन्नप्रत्ययत्वतः । सह्य-विन्ध्यवदित्येतद् विभेदैकान्तसाधनम् । धर्मिग्राहिप्रमाणेन हेतो धननिर्णयात् । कथंचिद् भिन्नयोस्तेन तयोर्ग्रहणतः स्फुटम् ।। विभिन्नप्रत्ययत्वं च सर्वथा यदि गद्यते । तत एव तदा तस्यासिद्धत्वं प्रतिवादिनः ॥ कथंचित्तु न तत् सिद्धं वादिनामित्यसाधनम् । विरुद्धं वा भवेदिष्टविपरीतप्रसाधनात् ॥ साध्यसाधनवैकल्यं दृष्टान्तस्यापि दृश्यताम् । सत्त्वेनाभिन्नयोरेव प्रतीतेः सह्यविन्ध्ययोः ॥ विरुद्धधर्मताध्यासादित्यादेरप्यहेतुता । प्रोक्तैतेन प्रपत्तव्या सर्वथाऽप्यविशेषतः ॥ क्रिया क्रियावतोऽनन्याऽनन्यदेशत्वतः क्रिया-तत्स्वरूपवदित्येके तदप्यज्ञानचेष्टितम् ॥ लौकिकानन्यदेशत्वं हेतुश्चेद् व्यभिचारिता । वातातपादिभिस्तस्यानन्यदेशैर्विभेदिभिः ।। शास्त्रीयानन्यदेशत्वं मन्यते साधनं यदि । न सिद्धमन्यदेशत्वप्रतीतेरुभयोस्तयोः ॥ . तद्वद्देशा क्रिया तद्वान् स्वकीयाश्रयदेशकः । प्रतीयते यदाऽनन्यदेशत्वं कथमेतयोः । सर्वथाऽनन्यदेशत्वमसिद्धं प्रतिवादिनः । कथंचिद्वादिनस्तत् स्याद् विरुद्धं चेष्टहानिकृत् ॥ धर्मिग्राहिप्रमाणेन बाधा पक्षस्य पूर्ववत् । साधनस्य च विज्ञेया तैरेवातीतकालता ॥६०॥" इति तत्त्वार्थश्लोकवार्तिके ५।७, पृ.४००-४०१ ॥ पृ.१३७ पं.१-१६ । ननु गतिशून्यत्वाद् ..... । तुलना“गति-स्थित्यवगाहानां परत्र न निबन्धनम् । धर्मादीनि क्रियाशून्यस्वभावत्वात् खपुष्पवत् ।।१२।। क्रियावत्त्वप्रसङ्गो वा तेषां वायु-धरा-ऽम्बुवत् । इत्यचोद्यं बलाधानमात्रत्वाद् गमनादिषु ॥१३॥ धर्मादीनि स्वशक्त्यैव गत्यादिपरिणामिनाम् । यथेन्द्रियं बलाधानमात्रं विषयसनिधौ ॥१४।। पुंसः स्वयं समर्थस्य तत्र सिद्धेर्न चान्यथा । तथैव द्रव्यसामर्थ्यानिष्क्रियाणामपि स्वयम् ॥१५|| धर्मादीनां परत्रास्तु क्रियाकारणमात्रता । न चैवमात्मनः कायक्रियाहेतुत्वमापतेत् ॥१६॥ सर्वथा निष्क्रियस्यापि स्वयं मानविरोधतः । आत्मा हि प्रेरको हेतुरिष्टः कायादिकर्मणि ।।१७।। तृणादिकर्मणीवाम्भः पवनादिश्च सक्रियः । वीर्यान्तरायविज्ञानावरणच्छेदभेदतः ॥१८॥ सक्रियस्यैव जीवस्य ततोऽङ्गे कर्महेतुता ॥" इति तत्त्वार्थश्लोकवार्तिके ५७, पृ.३९९-४०० ॥ पृ.१५५ पं.७ । एकशब्दः स....... । तुलना- “आ आकाशादेकद्रव्यणितत्त्वार्थ.५।६].... एकशब्दः संख्यावचनः, तत्सम्बन्धाद् द्रव्यस्यैकवचनप्रसङ्ग इति चेत्, न, धर्माद्यपेक्षया बहुत्वसिद्धेः । एकं च [तद्] द्रव्यं च तदेकद्रव्यम्, एकद्रव्यं च [एकद्रव्यं च] एकद्रव्यं च एकद्रव्याणीति धर्माद्यपेक्षया बहुत्वं न विरुध्यते । “एकै कम्' अस्तु लघुत्वात्, प्रसिद्धत्वाद् द्रव्यगतिरिति चेत्, न वा, 2010_05 Page #297 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् द्रव्यापेक्षयैकत्वख्यापनार्थत्वात् 'एकद्रव्याणि' इतिवचनस्य, पर्यायार्थादेशाद् बहुत्वप्रतिपत्तेः ।” इति तत्त्वार्थश्लोकवार्तिके ५/६, पृ. ३९६ ३९७ ॥ 'आ आकाशादेकद्रव्याणि [तत्त्वार्थ. ५/६ ] एकशब्दः संख्यावचनः | २| ....... तत्सम्बन्धाद् द्रव्यशब्दस्यैकवचनप्रसङ्ग इति चेत्, न, धर्माद्यपेक्षया बहुत्वसिद्धेः ।३। एकैकमित्यस्तु लघुत्वात् |४| अत्र कश्चिदाह - 'आ आकाशादेकैकम्' इत्येव तावदस्तु सूत्रम्, कुतः ? लघुत्वात् । कथं द्रव्यगतिः ? प्रसिद्धत्वाद् द्रव्यगतिः ॥५॥ धर्मादीनि षड् द्रव्याणि इति प्रसिद्धम्, अतो द्रव्यगतिर्भवति । तस्मादनर्थकं द्रव्यग्रहणमिति । न वा द्रव्यापेक्षयैकत्वख्यापनार्थत्वात् | ६| न वानर्थकम् । किं कारणम् ? द्रव्यापेक्षया एकत्वख्यापनार्थत्वात् ।" इति तत्त्वार्थराजवार्तिके ५/६, पृ.४४५ । पृ. १५७ पं. ६ कायः प्रदेशबाहुल्यम् I तुलना- 'कायग्रहणं प्रदेशावयवबहुत्वार्थमद्धासमयप्रतिषेधार्थं च" इति तत्त्वार्थभाष्ये ५ | १ | "अजीवकाया धर्माधर्माकाशपुद्गलाः [तत्त्वार्थ.५1१] अजीवनादजीवाः स्युरिति सामान्यलक्षणम् । कायाः प्रदेशबाहुल्यादिति काला विशिष्टता ||२||” तत्त्वार्थश्लोकवार्तिके, पृ. ३९२ ॥ २३२ 2010_05 Page #298 -------------------------------------------------------------------------- ________________ २३३ अथ तृतीयं परिशिष्टम् । द्रव्यालंकारटीकायां द्वितीय-तृतीयप्रकाशयोः सन्ति अनेके पाठा ये पूर्वं ग्रन्थकृता लिखिताः पश्चात्तु ग्रन्थकृतैव किञ्चित् संशोधिता अथवा सर्वथैव निरस्य पुनः प्रकारान्तरेण लिखिताः । तेषु च केचित् पाठाः घृष्टाः केचिच्च ( ) एतादृशं संकेतं विधाय निरस्ताः । ये घृष्टाः पाठाः ये च ( ) एतादृशकोष्ठकान्तर्गता निरस्ताः पाठाः तेषु कानिचिदक्षराणि पठितुं शक्यन्ते, कानिचित् तु पठितुं न शक्यन्ते, अतोऽस्माभिः यच्च यावच्च पठितुं शक्यते तदत्र उपन्यस्यते । आदौ मुद्रितः पाठः पृष्ठ-पङ्क्त्यनुसारेण किञ्चिद् दर्शितः, ततः परम् ( ) एतादृशे कोष्ठके ग्रन्थकृता निरस्तः पाठो दर्शित इति सम्यग् विभावनीयम् । यत्र = ईदृशं चिह्न विहितं, तत्र मुद्रितपाठस्थाने पूर्वम् ( ) एतादृशकोष्ठकान्तर्गतः पाठ आसीदिति ज्ञेयम् । यत्र... ...ईदृशा बिन्दव उपन्यस्ताः तत्र घृष्टः पाठः पठितुं न शक्यत इति ज्ञेयम्। प्रतिपत्रं प्राय ईदृशाः महान्तो लघवो वा बहवः पाठाः सन्ति, तथापि उदाहरणरूपेण केचित् पाठा अस्मिन् परिशिष्टे उपन्यस्ताः, वस्तुतस्तु अस्मिन् विषये जिज्ञासुभिर्हस्तलिखितो ग्रन्थ एव द्रष्टव्यो भवति ।] पृ.२ पं.३ !B मूर्तीति = (मूर्तिमन्तः पुद्गला इति) पृ.२ पं.७ 2A नेकत्व = (नेकद्रव्यत्व) पृ.२ ५.७ 2A भेदम् = (भेदमिति) पृ.२ पं.८ 2A मेव = (मेव भवति) पृ.२ ५.९ 2A व्यवस्था = (व्यवस्थापका) पृ.२ ५.१० 2A ...... पृ.२ पं.१९ 2B संस्थानं त्विति = (संस्थानं त्वव्यभिचारीति) पृ.२ ६.२० 2B धर्माधर्मेति = ....... पृ.३ पं.३ 3A संस्थानं = (संस्थानमिव संस्थान) पृ.३ पं.५ 3A मेव = (मिव) पृ.३ पं.१५ 38 नोच्येत = (नोच्यते) पृ.४ २.१ 4A एतावल्लक्षणम् = (एतावता लक्षणमाह) पृ.४ पं.६ 4A भावः = (भावो भवति) पृ.४ पं.१४ 4B तथा = (प्रायो बाहुल्येन) वस्तूनां पृ.४ पं.२१ 5B इत्यर्थः (पाटवमंगस्तम्भश्च दृश्यते । ततो यतो वस्तूनां वैशद्यस्तम्भने भवतः स स्पर्शः शीत इत्यर्थः । जल-प्रावृषेण्यशीतस्पर्शस्याग्निमांद्यजनकत्वेन व्यभिचारनिरासार्था[७]त्रापि प्रायोनुवृत्तिः।) पृ.५ पं.५ 6A वक्ष्यामः (तदुक्तं- स्कन्धो बन्धात् स चास्त्येषां स्निग्धरूक्षत्वयोगतः । पुद्गलानामिति ध्वस्ता सूत्रेऽस्मिंस्तदभावता ॥ स्निग्धा स्निग्धैस्तथा रूक्षा रूक्षैः स्निग्धाश्च पुद्गलाः । बन्धमध्यासते स्कंधसिद्धेर्बाधकहानितः ।। अजघन्यगुणानां तत्प्रसक्तावविशेषतः । गुणसाम्ये समानानां न बन्ध इति चाब्रवीत् ॥ इति ।) १. श्लोकत्रयमिदं तत्त्वार्थश्लोकवार्तिके वर्तते, ५।३३ (पृ० ४३५), ५।३५ (पृ० ४३७) सूत्रव्याख्यायाम् ।। 2010_05 Page #299 -------------------------------------------------------------------------- ________________ २३४ पृ.५ पं. ७ पृ. ५ पं. ८ पृ.५ पं. १९ पृ.५ पं.२४ पृ. ६ पं. ८ पृ.६ पं.१५ पृ.६ पं. १७ पृ.७ पं.१० 8A मीलन 8B एतावल्लक्षणम् ( एतावता लक्षणमाह ) 8B भवत: (...) सम्प्रति यहीं अर्धी सीटी घसी नाजी छं. वर्णः स बीटीना भागो तथा टिप्यागी पंथाती नथी 9B रुद्रत्व - क्षुभितत्वे भवतः = ( रुद्रत्वं भवति) 9B कितां समरा = ( कितां भुवं समरा) પહેલાં ઘણું સુધારેલું છે. વંચાતું નથી. 10B प्रसन्नताया = (प्रसन्नतायाश्च ) 10B वैश्वानरादिकं = (वैश्वानर - सहस्रकरमंडलादिकं ) 11A त्वरूपेण ( त्वादिना रूपेण) = 15A द्विवचनम् = (तथाहि ) 15B वर्तनात् = (वर्तनादिति । तदुक्तं तद्भावेनाव्ययं नित्यम् तथा प्रत्यवमर्शतः । तद् ध्रौव्यं वस्तुनो रूपं युक्तमर्थक्रियाकृतः ॥ सामर्थ्यात् सव्ययं रूपमुत्पाद-व्ययसंज्ञकम् । सूत्रेऽस्मिन् सूचितं तस्यापाये वस्तुत्वहानितः ॥ द्रव्यार्थादर्पितं रूपं पर्यायार्थादनर्पितम् । नित्यं कथितमनित्यं विपर्यासात् प्रसिध्यति ॥ प्रमाणार्पणतस्तु स्याद् वस्तु जात्यन्तरं ततः । तत्र नोभयदोषादिप्रसंगोऽनुभवास्पदे ॥ इति ।) पृ.११ पं.१४ 16A स्थितत्वे ( भागभिमतो यथा कललशरीरे मनुष्यजीवोऽर्बुदादिशरीरपरिणामभृदिति मनुष्यनामकर्मायुरुदयात् अर्बुदादिपरिणामेषु जीवत्व-मनुष्यत्वप्रमुखैरन्वयैर्व्यवस्थितः कललशरीरपरिणामत्वादिभिः क्रमवर्तिभिः पर्यायैरव्यवस्थितस्तथा वनस्पतिजीवोऽपि वनस्पतिनामकर्मा युरुदयादं कुरादिषु जीवत्व - वनस्पतित्वप्रमुखैरन्वयैर्व्यवस्थितो बीजशरीरपरिणामत्वादिभिः क्रमवर्तिभिः पर्यायैरव्यवस्थित इति ) 28A पुद्गलत्वमप्यस्तीति ॥ (पुद्गलजातिषु स्पर्शादयश्चत्वारोऽपि संतीत्यर्थः । गुणा इत्यनेनामीषां गुणत्वं न पुनः प्रत्येकं परमाणुत्वमित्याह । मूर्तिरित्यनेन मूलसूत्रोपसंहारः । 28B इतिकरणः स्पर्शादिविचारपरिसमाप्त्यर्थः ) तदेवं पुद्गलानां स्वरूपमभिधाय 31B ‘सावयवत्वेनानवस्थाप्रसङ्गाच्च' इति पूर्वं लिखितं संशोध्य 'सावयत्वप्रसङ्गाच्च' इति कृतम् । 46A स्तदानीम (ताजनिर्वाविधातुं शक्या केशानामेवाभावात् । धर्माणां चाश्रयः स एव भवति यो धर्मेभ्यः कथंचिदभेदी । न च सदसतोः कथंचिदप्यभेदो भवति । ततः कक्ष पृ. ७ पं. १५ पृ.७ पं.१६ पृ. ८ पं. ३ पृ. ८ पृ. ९ पं. १ पृ. ११ पं. ५ पृ. ११ पं. ९ पं. ११ पृ. १८ पं.५ पृ. २० पं. ४ तृतीयं परिशिष्टम् 6B विशेषो (....) 6B रूक्षस्या = ( रूक्षस्य लघुगुरुस्पर्शविशेष) 7A रसभेदानपि यथाक्रमं लक्षयति = ( रसभेदानामपि यथाक्रमं लक्षणान्याह ) 7B इत्यर्थः । (..हरीतकी - विभीतकादिकषायरसाशिनां हि महती बुभुक्षा, अतिमात्रकषायरसोपभोगिनामंगस्तंभश्च भवतीति) तथा आस्रवणस्य पृ. २९ पं.७ = (मेलना) समुत्थो 2010_05 = १. तत्त्वार्थश्लोकवार्तिके ५। ३१-३२ पृ० ४३५ ।। २. घृष्टत्वात् पङ्क्तिद्वयमत्र पठितुं न शक्यते ॥ Page #300 -------------------------------------------------------------------------- ________________ तृतीयं परिशिष्टम् २३५ चिदभेदान्यथानुपपत्त्या द्रव्यावस्थायां पर्याया अपि कथंचित् सन्त एवेति कथमिवासतः कस्यचिदप्युत्पादो भवतीति । सम्प्रत्युपसंहरति- तत् तस्मादणूनां सत्त्वोपचयाभावेऽपि सत्त्वाधिक्याभावेऽपि स्थूलता स्कन्धपरिणाम उपपद्यते घटत इति । स्यादेवम्पटाद्यवस्थायामप्यणवः परस्परं विसकलितरूपा एव अनेकवृत्तेरेकस्य कस्यचिदप्यभावादित्यत आह- न च नैवैते परमाणवस्तदानीम)पि स्थूलपरिणामकालेऽपि अनेकत्वपरिणतय एव। पृ.२९ पं.१४ 47A भवति (भेदोद्भवः समुच्चयार्थः । एतदुक्तं भवति) यथा हि पृ.२९ पं.२० 47B उत्तरयति ( ... न वास्तवः किंत्वविद्याशिल्पकल्पित इति..) रूपादिभेदोऽपि पृ.३८ पं.६ 58B सर्वथाप्यवयवावयविनोर्भेदाभ्युपगमे (एकदेशे समान एवाकाशे स्थितिरवस्थानं न स्यात् । न खलु मूर्तानां परैरेकदेशावस्थितिरभ्युपगम्यते । अत एकदेशावस्थानादेवावयवावयविनोर्मूत्तयोः परस्परं नैकान्तेन भेद एवेति । ननु परमाणव एव मूर्ताः, न पुनस्तदारब्धं द्रव्यमिति । तन्न । यस्मादमूर्तत्वे द्रव्यस्याभ्युपगम्यमाने नभस्वव्योमव [?] द्रव्यस्येन्द्रियाग्रहश्चक्षुरा(?)वाकाशे स्वभावतः समुत्पन्नौ तयोः को दोष इति । नन्वेवं कथंचिदभेद एव किं नाभ्युपगम्यते ? किमिति स्वभावतः समुत्पादावलम्बनेन दैष्टिकता समाश्रीयते ? कथंचिदभेदाभ्युपगमे हि सर्वमपि निर्विवादं सिध्यतीति । संप्रति दोषान्तरदानाय भेदपक्षमभ्युपगम्य परं पृच्छति- का वा तेषु तद्वृत्तिरिति । वाशब्दो दूषणान्तरत्वावद्योतकः) तेषु परमाणुलक्षणावयवेषु पृ.४० पं.४, 62B वृत्तिर्न घटत एव (परमतमाशंकते- अनंशस्य स्वावयवेभ्योऽन्यैरंशै रहितस्य अवयविनोंऽशानंशकल्पनाया अंशेन वर्तते सर्वात्मना वेति विकल्पनाया अयोगोऽघटनमिति चेदिति यदि मन्यसे त्वमिति एवं मन्यते ननु) यस्यांशेन सर्वात्मनापि च पृ.४० पं.१५, 63B कर्त्तव्यः । (अत्र परः प्रत्यवतिष्ठते - यदि भिन्नस्य वृत्तिर्देशकात्या॑भ्यामेव भवति कथं केन प्रकारेण तद्देव(वं?) व्यवस्थायामणुसंयोगः स्यात् पृच्छ...) अपि च, पृ.४६ पं.१९ 71B यत् किञ्चिदेतत् (न केवलमचेतनासर्वगतापरमाणुद्रव्यत्वान्मूर्तकरणत्वात्तथा मूर्तत्वेन स्पर्शवत्त्वाच्चेति । परे हि मनः स्पर्शवन्नाद्रियन्ते इति हेत्वसिद्धताभयेन मूर्त्तत्वं स्पर्शवत्त्वस्यैव साधकमुपादायि । तत्र तावत् मनः स्पर्शवत्, अखिलस्यापि मूर्तराशेः स्पर्शवत्त्वाव्यभिचारात्, मनस्तु पक्षीकृतमेवेति नाव्याप्तिः । न च.......) । अथ मनसः स्पर्शवत्त्वमाहपृ.४७पं.१९ 72B ०दुपाधित्वम् । (73A दात्मवदिति प्रमाणबाधितं मनसः स्पर्शवत्त्वं कथं पौद्गलिकत्वमुपकल्पयेदित्यत आह- न चेति । शरीरान्यत्वे सर्वविषयज्ञानहेतुरित्येव मनो न चास्पर्शवदिति सम्बन्धः । कुतः ? द्रव्यत्वे सति सकृत् सर्वैर्मूत्तैः सम्बन्धमर्हतीति सकृत्सर्वमूर्त्ताभिसम्बन्धार्हः, तस्य भावस्तत्त्वम्, तस्मादात्माऽस्पर्शवान् स्पर्शरहितः सिद्धः, गुण-कर्म-सामान्यादिभिर्व्यभिचारपरिहारार्थं द्रव्यत्वविशेषणमिति, शरीरान्यत्वे सर्वविषयज्ञानोत्पादकत्वादिति हेतुप्रयोजकः आत्मनि द्रव्यत्वे सति सर्वमूर्ताभिसम्बन्धार्हत्वेन १. पूर्वम् ‘एवेति' लिखितमासीत्, पश्चात् संशोध्य ‘एव' इति कृतम् । २. न च शरीरान्यत्वे सर्वविषयज्ञानहेतुरित्येवास्पर्शवत् - दि० ॥ ३. द्रव्यत्वे सति सकृत् सर्वमूर्त्ताभिसम्बन्धार्हत्वादात्माऽस्पर्शवान् -टि० ॥ 2010_05 Page #301 -------------------------------------------------------------------------- ________________ २३६ पृ.५० पं.१७ 77B तैमस्वरूपमुच्यते- 'तेजसेति (... दृष्टिप्रतिरोधी स्कन्धस्तमः इति.......) तेजसैव सूर्याचन्द्रमः प्रदीपरत्नाद्यालोकेनापवर्त्यः स्वरूपात् प्रच्याव्यः परिणामांतरमापाद्यः ( तथा दृष्टिश्चक्षुरिति 78A तस्य प्रतिरोधी प्रतिघातकः) स्कन्धो यः स तम इत्युच्यते । तत्र तेजसाऽपवर्त्य इत्येतावदुक्ते चन्द्रज्योत्स्ना - जलादिभिर्व्यभिचारः५ 81B न च स्पर्शवता । ..... पृ.५३ पं.७ पृ.५५ पं.२२ पृ.५६ पं.१ पृ. ६० पं.८ पृ.६० पं.१२ पृ.६५ पं.१५ पृ.६९ पं.२४ पृ. ७६ पं. २२ पृ. ७८ पं. २६ पृ. ७९ पं.२२ तृतीयं परिशिष्टम् स्वसाध्याभिसम्बद्धत्वात्, यो योऽस्पर्शः स द्रव्यत्वे सति सकृत्सर्वमूर्ताभिसम्बन्धार्हः सिद्धो यथा धर्माधर्माकाशानि यः पुनः सर्वविषयज्ञानोत्पादको न स द्रव्यत्वे सति सकृत्सर्वमूर्त्तद्रव्याभिसम्बन्धार्हो मन [ 73B] सैव व्यभिचारादित्युपाधिलक्षणयोगादुपाधित्वन् । समुद्घातदशायामेवात्मा सकृत् सर्वमूर्तैरभिसम्बध्यते, न सर्वदेत्यर्हग्रहणम् । नैवं मन इति ) निश्चितानैकान्तिको वा 1 पृ.८६ पं.२० पृ. ८७ पं. २० पृ.९३ पं.३ अत्र पंक्त बहून्यक्षराणि घृष्टानि, पठितुं न शक्यन्ते । 87A प्रतिव्यूढम् । इतः परमक्षराणि घृष्टानि पठितुं न शक्यन्ते सम्यक् । 87B संप्रति तमोवादमुपसंहरति । इतः पूर्वमस्मिन् पत्रे बहून्यक्षराणि घृष्टानि पठितुं न शक्यन्ते । 94B स्पर्शवतां च पौ (... द्रव्यस्य प्रतिलोमप्रेरणाहेतुत्वात् तावत् स्पर्शवतो, न ह्यस्पर्शवदाकाशवत् कस्यचिदपि प्रतिलोमप्रेरणाहेतुर्भवति स्पर्शवतां च पौ) द्रलिकत्वमयत्नसिद्धमेव 94A स्पर्शश्च (स्ति । ततः पौद्गलिकत्वमेव) यदुक्तम् 102A स्यान्मतं (...102B 108A ऽभेदः (..... ग्रहणं तथा ) यद्यपि 118B तन्न (.... 119A... ) यस्मात् सक्लेशसन्ततेरपि 123A क्षयो नाशः ( क्षयोपशमस्तु ... ) तयोर्हेतु 124A विरुध्यत एव, नन्वं (शोपलक्षणमष्टांशता दशांशता च... द्रष्टव्या । तदुक्तम् एकपएसोगाढं सत्तपएसा य से फुसणेति ) शा द्रव्याभेदिनस्तत्कथं 134B जातीय एव (एतदुक्तं भवति न खलु यावतां कारणानां ज्ञानं प्रतिच्छायामुपयच्छते तावन्ति सर्वाण्यपि विषयीभवन्ति, उपादानकारणस्यात्मनोऽपि विषयत्वप्रसङ्गात् किं तर्हि ? प्रतिनियत एव ) ततश्च 135B स्यादेवं (....तथाहि ) यद् विज्ञानं 142B इत्यर्थः (....) क्रममेव दर्शयति १. 'तमसः स्वरूपमुच्यते' इति पूर्वं लिखितमासीत् ॥ २. अत्र अक्षराणि किञ्चिद् घृष्टानि, तथापि 'तेजोपवर्त्यः दृष्टिप्रति 'धी स्कन्धस्तम इति' अत्र पूर्वं लिखितं भाति ॥ ३. अत्र पूर्वं 'मसप्र' इति लिखितमासीत्, ततः परं संशोध्य 'मः प्र' इति लिखित· ॥ ४. अत्र 'तेजोपवर्त्यः' इति प्राग् लिखितमासीत्, पश्चात्तु 'तेजसापवर्त्य' इति कृतम् । ५. अत्र बहूनि अक्षराणि घृ तत्स्थानेऽपराण्यक्षराणि कतिपयानि लिखितानि, तत्र इयत् पठितुं शक्यते- 'तथा दृष्टिप्रतिरोधकत्वमपि सार्वत्रिकं तमः स्कन्धस नास्तीति तेजोपवर्त्य इत्युक्तम् मार्जारादिच....' 78A ) प्रमाणनिबन्धनाः 2010_05 Page #302 -------------------------------------------------------------------------- ________________ तृतीयं परिशिष्टम् २३७ · पृ.९६ पं.९ . 145B न दोषाय (यस्य वादिनो निरंशं वस्तु तस्य भेदप्रसंगो दोषाय भवति । वयं तु वस्तु सांशं प्रपन्नास्ततः कुतोऽस्माकं भेदप्रसङ्गो दोषाय भवेत्) वस्तुनो पृ.९७ पं.१७ 147A ग्रहः (........) चक्षुरादि । पृ.९९ पं.२३ 150B नेति भावः (नेति संटंकः-पूर्वलिखितः पाठः) (एव । अवश्यं सदृशपरिणाममतीतं वर्तमानं वाश्रित्यैवानुगतबुद्धिशब्दौ भावेषु भवतो नान्यथेति) । स्यादेवं..... पृ.१०० पं.१४ 152A इति चे (......) दाह पृ.१०० पं.२४ 152B च्चेति (वृक्षादिलक्षणौ पुनः सदृशपरिणामकृतौ संकेतव्यामोहाभावेऽपि भावात् । ननु मा भूद् वृक्षोऽयमित्यनुगताकारः प्रत्ययः संकेतनिबन्धनस्तदभावेऽपि भावात्, 153A शब्दः पुनस्तनिबन्धन एवास्तु संकेताभावे नियतं तस्याभावात् । न खलु सदृशपरिणाम वृक्षेषु पश्यन्नपि शिशुस्तेषामेकशब्दवाच्यत्वमवस्यतीति । अत्राह- ) शब्दः पृ.१०३ पं.१३ 156A मित्युच्यते । (य एव भावानां स्वात्मनिष्ठः सदृशपरिणामः स सामान्यमित्यर्थः।) न पुनर्यथा परे पृ.१०६ पं.७ 160A शक्य (160B.......) आविर्भावयितुम् पृ.११० पं.३ 166A सामान्यं (....... 166B) स्वाश्रय पृ.११२ पं.२३ 169A अन्योन्यामिति (परस्परान्योन्येतरस्याम् [169B] स्यादेर्वाऽपुंसि [सि०३।२।१।] इत्यनेन .....) उभयं पृ.११५ पं.१९ 172B क्षमं (समर्थमित्यर्थ....) पुनर्वस्तुनो पृ.११६ पं.२० 174A दुर्घट: ( .........) सर्वाण्यपि पृ.११९ पं.२७ 178B व्यभिचरति । (ततो यदि क्वचिद् व्यभिचारदर्शनेन [179A] शब्दस्य सर्वत्राप्यर्थव्यभिचार एवेष्यते तदा प्रत्यक्षस्यापि तथाभावः प्राप्नोति । अथ व्यभिचारदर्शनेऽपि प्रत्यक्षविशेषस्य प्रामाण्यमिष्यते तथा शब्दस्यापि तथाभावोऽस्त्विति) । ननु शब्दस्य पृ.१३३ पं.४ IB स्वरूपभेदैः = (स्वरूपभेदाभ्यां) पृ.१३४ पं.४ 1B स्वरूपभेदैः = (स्वरूपभेदाभ्यां) पृ.१३४ पं.१६ 186A भिधेयः श(187B.......)ब्दानां पृ.१३४ पं.२१ 3B क्रियासद्भावाभावात् (तदुक्तम्- न हि प्रत्यक्षतः सिद्धं क्षणिकत्वं निरन्वयम् । सान्वयस्य ततः सिद्धेर्बहिरन्तश्च वस्तुनः ॥ नानुमानाच्च तत् सिद्धं तद्धेतोरनभीक्षणात् । सत्त्वादि तत्र हेतुश्चेन्न तत्रागमकत्वतः ॥ इति) अपरे प्राहुः पृ.१३५ पं.१ 3B दूष्यम् । (तदुक्तम्-नित्यत्वात् सर्वभावानां निःक्रियत्वं तु सर्वथा। यैरुक्तं तेऽप्यनेनैव वर्त्मना दूष्यतां गता इति) तस्मात् क्रिया । पृ.१३५ पं.८ 4A भागि (भागिनां || .... क्रिया क्षणक्षयैकान्ते पदार्थानां न युज्यते । भूतिरूपापि वस्तुत्वहानेरेकान्तनित्यवत् ।। क्रमाक्रमप्रसिद्धेस्तु परिणामिनि वस्तुनि । प्रतीतिपदमापन्ना प्रमाणेन न बाध्यते)नामिति कम्पोऽपि १. तत्त्वार्थश्लोकवार्तिके ५।७, श्लो० ६२,६४, पृ०४०१ । २. तत्त्वार्थश्लोकवार्तिके ५।७, श्लो० ६८ पृ०४०१ । ३. तत्त्वार्थश्लोकवार्तिके ५।२२, श्लो०४२,४३ पृ०४०१ । 2010_05 Page #303 -------------------------------------------------------------------------- ________________ २३८ तृतीयं परिशिष्टम् पृ.१३५ पं.२६ 5A प्रक्रमादा(....) काशवत् । पृ.१३६ पं.४ 5B प्रत्याख्यात: (...) अथ केयं गतिरिति ? पृ.१३९ पं.४ 11A कादाचित्क्यौ । तत: = (ततस्तयोः) परिणाम पृ.१४१ पं.२२ 15A तद्यदि ग(......)तिस्थिति पृ.१४२ पं.५ 15A सम्बध्यते (.....) प्रत्येक पृ.१४३ पं.६ 17A गति-स्थित्योश्च (.....) यद्यपि पृ.१४३ पं.१७ 18A मध्या(.......)त् तत्तत्प्रत्यय पृ.१४३ पं.१८ 18A हेतुः स्यात् (...) यदि पृ.१४७ पं.१७ 24B नेति ।(25A पत्रं सम्पूर्णं लिखित्वा घृष्ट्वा च निराकृतमत्र) अवगाहस्य दातृत्व पृ.१४८ पं.३ 26A किंचिदवगाहते (.......) यानि द्रव्याण्या पृ.१५८ पं.१८ 40A ऽनित्यत्वमपि जीवादीनां (विनाशित्वमप्य...) मस्माकं पृ.१६८ पं.१५ 53B बीजजातीयत्वं (......) यधुभयसंमत पृ.१७० पं.१३ 56B तुल्यत्वादिति (.......) अन्यस्त्वाह पृ.१७१ पं.१ 57A घटनात् । (न खलु यत् सर्वथापि नास्ति ततः षष्ठेन्द्रियादिवत् कस्याप्युत्पादो युक्तः) हिर्यस्मा पृ.१७३ पं.९ 59B निर्विवादो भवेत् (न चासिद्धः सन्दिग्धो वा हेतुः साध्यं साधयितुमलम्) किन्तु नियतोत्पाद एव पृ.१७४ पं.७ 60B शक्येतात्म(...)न्युत्पत्तिलक्षण पृ.१७५ पं.१६ 61B द्रव्य(...)पर्यायाणां पृ.१७५ पं.२१ 62B नियमाघटनात् (...) तदित्युपसंहरति पृ.१७९ पं.१४ 67B भेदो न स्यात् (स्वरूप(?)वदिव कारणाद्विजातीयानेककार्याभ्युपगमे एकसामग्रीप्रभवेषु तदतद्रूपजातेषु तदतद्रूपस्य हेतोरेव कस्यचिदसंभवात्) सर्वेषां सामग्र्यन्तर्वर्तिहेतुना पृ.१८४ पं.२२ 75A अत्राह-अनर्पिते (.......)ति अर्थोऽभिधेयं (तथाहि) परस्परा पृ.२०३ पं.१२ 988 रूपत्वाद् भ्रान्तौ (.......) उच्यते पृ.२०७ पं.६ 103B लुलितत्वात् (.....) तस्मादभेद १. आदौ जीवादीनां लिखित्वा पश्चात् जीवादीना इति संशोधितम्॥ 2010_05 Page #304 -------------------------------------------------------------------------- ________________ कीर्ति जैन धर्मकीर्ति धर्मोत्तर नैयायिक परममुनि प्रकाश प्रमाणवार्तिक बौद्ध भट्टार्चट भरत अथ चतुर्थं परिशिष्टम् । द्रव्यालङ्कारटीकान्तर्गतविशेषनाम्नामकारादिक्रमेण सूचिः । १८५ ३३ १८६ १८६, १८६, १८६ ३७, ३८ २५ ३३,१३५,१३७, १४४ ९६,१२७ ३७ १८२,१८३, १८४ ८९ भरतमुनि मूलसूत्र यौगा वार्तिक वार्तिककृत् विनिश्चय वृत्ति शंकरनन्दन सिद्धसेनदिवाकर हेतुबिन्दु 2010_05 67 १५५ १५ १६, ३१,८९,१७४ १७४ ६७, १२५ ५० ७२, १८८ ११४ १९२ अथ पञ्चमं परिशिष्टम् । कतिपयानामुद्धृतपाठानां भोटभाषानुवादः । [द्रव्यालङ्कारटीकायां बहवः पाठा न्याय-वैशेषिक - सांख्य-बौद्धादिग्रन्थेभ्य उद्धृताः । किन्तु केचन बौद्धग्रन्थाः संस्कृतभाषायां सम्प्रति नोपलभ्यन्ते । पुरातनकाले भोट (Tibetan ) भाषायां विहिता अनुवादा एव तेषामुपलभ्यन्ते । ते च भोटभाषानुवादाः पञ्च षेषु स्थानेष्वेवोपलभ्यन्ते । संप्रति जापानदेशे Peking Edition इति प्रसिद्धाः ग्रन्थाः प्रकाशिताः । तेषु केचन ग्रन्थाः स्व० हिदेनोरी कितागावा Professor Hidenori Kitagawa, Nagoya, Japan इत्येषां साहाय्येन लब्धाः । प्रमाणविनिश्चयस्य Choni Edition रूपा प्रतिकृतिः (Microfilm) Dr. Walter H. Maurer इत्येषां साहाय्येन Congress Library, Washington, U.S.A. इत्यतो लब्धा । २३९ अस्मिन् परिशिष्टे प्रमाणविनिश्चयादिबौद्धग्रन्थेभ्य उद्धृताः पाठा भोटभाषानुवादेन सह अस्माभिरुपन्यस्ताः । आदौ मुद्रितद्रव्यालङ्कारटीकायाः पृष्ठ- पङ्क्तिनिर्देशपूर्वकं तत्र उद्धृताः पाठा उपन्यस्ताः, तेषामेवाधस्तात् भोटलिप्यामेव तेषां भोटभाषानुवादा निर्दिष्टाः । इदं तु ध्येयम्-प्रमाणविनिश्चयटीका समुद्ररूप आकरभूतो ग्रन्थः । ये पाठा अस्मदृष्टिपथमायातास्ते एवात्र निर्दिष्टाः । अन्येऽपि द्रव्यालङ्कारटीकायामुद्धृताः बहवः पाठास्तत्र भवेयुरिति अस्माकं महती श्रद्धा । अतो भोटभाषाज्ञैः विद्वद्भिः प्रमाणविनिश्चयटीकाया भोटभाषानुवादे अन्येष्वपि च भोट- भाषानुवादेषु तत्तत्पाठमूलस्थानानां गवेषणाय उद्यमः कर्तव्यः । स प्रयत्नोऽवश्यं फलेग्रहिर्भविष्यति । सम्प्रति समयाभावादस्माभिः कर्तुं न शक्यते । द्रव्यालंकारटिप्पणेषु ग्रन्थकाराभ्यामेव ' वृद्धधर्मोत्तरः, धर्मोत्तरानुमानम्, धर्मोतरवार्तिकम्' इत्यादि लिखितमेव वर्तते । जैनग्रन्थेषु न्यायबिन्दुटीका लघुधर्मोत्तरनाम्ना प्रसिद्धा, प्रमाणविनिश्चयटीका च बृहद्धर्मोत्तरनाम्ना वृद्धधर्मोत्तरनाम्ना वा प्रसिद्धा ।] Page #305 -------------------------------------------------------------------------- ________________ २४० पञ्चमं परिशिष्टम् पृ.१० पं.२५ तदाह “पारतन्त्र्यं हि सम्बन्धः सिद्धे का परतन्त्रता । तस्मात् सर्वस्य भावस्य सम्बन्धो नास्ति तत्त्वतः ॥"[सम्बन्धपरीक्षा ३.११.B.em 1 PRESI.35 5 मेगा Sambandhapariksa (c) f.252a पृ.१० पं.२६ तदाह-“परापेक्षा हि सम्बन्धः सोऽसन् कथमपेक्षते । संश्च सर्वनिरासंशो भावः कथमपेक्षते ॥” [सम्बन्धपरीक्षा] गम . ..we' | मेह..२.१९. geet कर ११६"मयम1 SEP.geeta Re Sambandhapariksa (c) 1.252a पृ.४४ पं.४ एतेन यदुक्तम् - “नापि स्थूल एको विषयस्तथावभासी, पाण्यादिकम्पे सर्वस्य कम्पप्राप्तेः । अकम्पने च चलाचलयो: पृथक्सिद्धिप्रसङ्गाद् वस्त्रोदकवत्, एकस्यावरणे सर्वस्यावरणप्रसङ्गः अभेदात् । न वा कस्यचिदावरणमित्यविकलं दृश्येत” । ... ... ... तथा “रक्ते चैकस्मिन् रागः, अरक्तस्य वा गतिः । अवयवरागे वाऽवयविरूपमरक्तमिति रक्तारक्तं दृश्यते । तस्मान्नैकः कश्चिदर्थोऽस्ति यो विज्ञानं सरूपयति" [प्रमाणविनिश्चयः पृ० २६२A] इति, तत् प्रत्युक्तम् । ཡུལ་རམ་བ་གཅིག་ཇི་ལྟར་སྣང་བ་ཡང་མ་ཡིན་ཏེ། ལས་བ་བ་སོགས་མ•ཀBཀ་ཚ་ समसम 1 Apr-we' .R.5 ...RROR FORER है। 5.50 5.1.1 गईमपERE RSS om 1:55 14.9.1 पद १.१.१५ पE WATRAv६ •Y WAS ARRES. एम११ .......8 स म 55 mATRA 2 ब. བར་འགྱུར་རོ། ཡན་ལག་བ་བསྐུར་ན་ཡང་ཡན་ལག་ཅན་ཐ་མ་བཀར་བའི་ཕྱིར། བསྒྱུར་བ་དང་མ་ स RTERAJ.81 २३.१. १ मे 44.95.62.35 04.4.48.5.. ११५ - - -04.1 Pramāpaviniscaya (P) f.262a पृ.६४ पं.२५ एतेन - "अस्त्यनुभवविशेषोऽर्थकृतो यत इयं प्रतीतिर्न सारूप्यादिति चेत्' इति परमतमाशय यदुक्तम् - “अथ किमिदानीं सतो रूपं न निर्दिश्यते ? इदमस्येति निर्देष्टुं न शक्यत इति चेत्, अनिरूपितेन नामायमात्मना भावान् व्यवस्थापयति इदमस्येदं नेति सुव्यवस्थिता भावाः" [प्रमाणविनिश्चयः पृ० २६९ A] इति, तत् प्रत्युक्तम् । १-२. द्रव्यालङ्कारटिप्पणे इदं वर्तते । ३. बृहद्धर्मोत्तरेण- टि० ।। 2010_05 Page #306 -------------------------------------------------------------------------- ________________ पञ्चमं परिशिष्टम् ་སྐྱོང ་བའི ་ བྱེ ་ བྲཀ་ གང་ལས་རྟོགས་བ་ དོན ་ བྱས ་ བྱས ་ པའི ་ ཉམས་ གྱི། དོན་དང་འདྲ་བར་སཡ་ དི ་མ་ཡིན་ནོ་ཞེ་ན། ད་ནི་ཡོད་བའི་རང་བཞིན་ཇི་ལྟར་མི་སྟོན།དི་ན་ འདིའི ་ཞེས་བསྟན་བར་ནུས་ ་ཡིན་ནོ་ཞི་ན། འདིའི་བདག་ཉིད་ངེས་བར་རྟོགས་པ་མེད་ཐག་འདི་ ནི་འདིའི་ཡིན་ཀྱི་འདིའ གཞག་ བ་ཡིན ་ནོ། ༡.༥༦ ༢.༦, ༥༊ ཁེཊེཡྻཱu: ་ཞེས་དངོས་པོ་ཤམ་བར་འཇོག་བར་ ལྷན ་ཅིག ་ དམིཀས ་ བ ་ ངེས་བའི་ཕྱིར། རྔོ་དང་དེ་བློ་གཞན་མ་ཡིན། དམིགས ་ བ ་ མངོད ་ སམ་ མ ་ ཡིན་ན། དོན་མཥོང་རབ་ནུ་འགྲུབ་མི་འགྱུར། ཐ་ཅི་ཡོད། सहोपलम्भनियमादभेदो नीलतद्धियोः । अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति || [ प्रमाणविनिश्चयः पृ० २६२B-२६४A] Pramanaviniscaya (P) f. 261a Pramapaviniscaya (P)f,264a 2010_05 ར་འཕྱར་བ་ཡིན་ पृ.६८ पं.१६. तदुक्तम्- “ ततः कल्पितभेदनिबन्धन: सहशब्दप्रयोग इति को विरोधः " [प्रमाणविनिश्चयटीका पृ० १८६ A] इति । ་ནི་ལེགས་པར་རྣམ་པར་ དེས་ན་བརྟགས་ ་ དད ་ བའི ་ རྒྱུ ་ མཚན ་ ཅན ་ སྙན་ཅིག་བའི་སྒྲ་ཟུར་བའི་ཕྱིར་འགབ་ PramanaviniscayaţIka (P) f. 186a ཏྭ. ༢༢ ༢.༢༢. d6- "di Huuneh cfvid:- aanueen TIHYcdHIc4# Cq, Htr"?r | ज्ञानोपलम्भोऽपि ज्ञेयोपलम्भात्मक एवेति, अन्यथा त्वनिवर्तनम् ।" [प्रमाणविनिश्चयटीका पृ० १८५ B] རྟཊེའི། དམིགས ་ བའི ་ བདག་ ཉིད ་ ཅན ་ ཉིད ་ཡིན ་ ཀྱི ་གཞན ་ ད་ནི་མ་ དམིགས་བའི་ དེས་ན་འདི་ནི་ངེས་བའི་དོན་དུ་ ་བ་ཡིན་ཏེ། ཤེས་བྱ་དམིགས ་ བ ་ནི ་ ཤེས ་ པ ་ ་མ་ཡིན་འ། ཤེས་པ་དམིགས ་ པ ་ ཡང ་ ཤེས ་ བྱ ་ २४१ ་ཡིན་ནོ་ཞེས་ མ་གཞན་དུ་གར་བ་ཉིད་བཟློག་བ་(མ་ )ཡིན ་ནོ། Pramapaviniscayatikā (P)f,185b पृ. ७१ पं. ८ एतेन यदुक्तम् " एतदुक्तं भवति न भिन्नयोर्नियतः सहोपलम्भोऽन्योन्यसम्बन्धमन्तरेण । स च तादात्म्यनिमित्तकस्तावत् स्वयमनभिप्रेतः । तदुत्पत्तावपि वह्निधूमयोरिव सहोपलम्भव्यभिचारः । विषयविषयिभावलक्षणस्तु साकारपक्षे निराकृत एव । निराकारपक्षेऽप्युक्तम्" [प्रमाणविनिश्चयटीका पृ० १८६] इति, तत् प्रतिव्यूढम् । Page #307 -------------------------------------------------------------------------- ________________ २४२ पञ्चमं परिशिष्टम् བརྡ་ཞན་དུ་བརྗོད་པ་ཆེན་ནི། བན་ཚུན་འབྲེལ་ལ་བོད་བར་ན་བ་དད་བ་དག་ལྷུན་ ཅག་དགོས་པ་ངེས་པ་མ་ཡིན་ལ། དེ་ཡང་རེ་ཞིག་༢་བདག་ཉིད་ཀྱི་མཚན་ཅན་དུ་ནི་རང་ཉིད་ R•འདོད་དེ། ཇི་ལས་བྱུང་བ་གང་ཞེ་ནང་དུ་བ་དག་བཞིན་དུ་ལྷན་ཅིག་དམིགས་པར་**ཇིག། བ་དང་ལུས་ཅན་རྒྱ་མཚན་ཉིད་ཀྱང་རྣམ་པ་དང་བཅས་བའི་ཕྱོགས་བ• •བ་གན་ནུ། རྣམ• ས་ མིན་བར•ཕྱོགས་ན་མང•བད་བར་མེད་མ་འབའ་ཞིག་ཉམས་སུ་བྱུང་བ་ན་ཁྱད་པར་དང་ལྡན་པར་ བསྟན་བར་ནུས་སོ། Pramāpaviniscayaţikā (P) f. 186a पृ. ७१ पं.१५ तथा च- "यद् येन नियतसहोपलम्भं तत् ततो न व्यतिरिच्यते, यथैकस्माच्चन्द्रमसो द्वितीयः, नियतसहोपलम्भश्च ज्ञानेन सह ग्राह्याकारो नीलादिः" [प्रमाणविनिश्चयटीका पृ० १८९ B] इत्यभिधाय उक्तं“भेदः सहोपलम्भानियमेन व्याप्तः प्रतिबन्धाभावात्, तस्य विरुद्धः सहोपलम्भनियमः, तेन व्यापकविरुद्धन भेदो निराक्रियते" [प्रमाणविनिश्चयटीका पृ० १८९ B-१९० A] । ततो यदि ज्ञानार्थयोरभेदो न स्यात् ARHAPuའིams= Rའི |, གང་ཟག་གང་དང་ལྷན་ཅག་དམིགས་བ་དེས་བ་༢༣:ནི་མས་་དད་པ་མ་ཡིན་། དཔེར་ན་བ་གཅིག་མ་གཉིས་བ་བཞིན་ན། ན་ཙ་བ་སོགས་བའི་གཟུང་བའི་རྣམ་པ་མང་ཤེས་བ་ དང་ལྷན་ཅིག་དམིགས་བ•ས་པ་ཆེན་ན། ས་དད་བ་ན་ལྷན་ཅིག་དམིགས་བ•བ་དེས་བས་སྒྲུབ་པ་ ཆེན་བཱི། འབྲེལ་བ་མེད་བཞི•ཕྱིར་རོ། དེ་དང་འགའ་བ་ན•སྟན་ཅག་རབགས་པ་ཟ་བ་ཡིན་ཏེ། དེས་ན་ཁ་བར་བྱེད་པ་འགའ་བ་ལྟ་བུམ་བཟའད་བ་བཟག་པ་ཡིན་ནོ། Pramāpaviniscayat Ikā (p) f. 1896-190a q.c?q. "अर्थोपयोगेऽपि पुनः स्मार्तं शब्दानुयोजनम् ।। अक्षधीर्यद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् ॥” (प्रमाणविनिश्चयः पृ० २५३ पं. १] ན་ན་ནི་བར་སྦྱོར་བ་ནའང། གཞན་ཡང་ན་དྲན་བ་མ། ནས་དེ་དབང་བོའི་ལོ་ཤོས་ན། དོན་དེ་བོད་བར་འགྱུར་བ་ཡིན། Pramāpaviniscaya (P) f. 253a पृ. ८४ पं.१९ एतेन यदुक्तम् - "तद्धि अर्थसामर्थ्यन उत्पद्यमानं तद्रूपमेवानुकुर्यात्। न ह्यर्थे शब्दाः सन्ति तदात्मानो वा येन तस्मिन् प्रतिभासमाने तेऽपि प्रतिभासेरन्” [प्रमाणविनिश्चयः पृ० २५२ B] इति, तत् प्रत्युक्तम् । གང་ཕྱིར་༢:དོན་བྱ་ནུས་པ་མག་ཉེས་ཅན་དེའི་རང་བཞིན་ཁོ་ནའི་རྗེས་སུ་བྱེད་ བའི་ར་ར། གང•གས•དེ་བྷང་བ་ན་དེ་ཡང་བྷང་བར་འགྱུར་བ་ན་མསྶ་ཡོད་པའམ་དེར་བདག་ ནན•ཆེན་ Pramāpaviniscaya (P) f. 2525 2010_05 Page #308 -------------------------------------------------------------------------- ________________ पञ्चमं परिशिष्टम् २४३ पृ.८५ पं.४ तेन यदुक्तम् – “शब्दस्य संकेतकालभावितत्वं स्मरणं च व्यापकम्, व्याप्यं शब्देन विशिष्टत्वग्रहणमर्थस्य । तद्भावभावित्वमेव हि अपेक्षा । साक्षाच्चाजनकत्वे तद्भावभावित्वस्याभावः" [प्रमाणविनिश्चयटीका पृ० ५७ A पं.४] । དེས་ན་བརྟན་དུམ་ན་གོམས་པ་ཉིད་དང་། དྲན་པ་ནི་རྒྱུད་བར་བྱེད་བ་ཆེན་ས། དོན་ T OP BREAt4... UP BOX । १९. स.१९.१ .१.१. འག་ ཏུན་བར་དུ་བྱས་བའི་དོན་འཛིན་བ་མ་ཡིན་ནོ། ____Pramāpaviniscayatika (P) f. 57a पृ.८५ पं.२३ ततो यदुच्यते - “अपेक्ष्यमाणत्वं साक्षाजनकत्वेन व्याप्तम्, परम्परयाऽतीतस्यापि व्यापारदर्शनात् । तद्भावभावित्वमेव हि अपेक्षा । साक्षाच्चाजनकत्वे तद्भावभावित्वस्याभावः'' [प्रमाणविनिश्चयटीका पृ० ६१ B] इति, तद् निःसारम् । འར་བ་འོས་བ་མེད་བ་ནི་དངོས་བུ་སྐྱེད་བཟ་བ་པ•ཆེན་དེ། གཅིག་ནས་གཅིག་ཏུ་ བརྒྱུད་བས་འད་བ་མ་ཡང་བྱེད་བ་མཐོང་བའི་ཕྱིར་རོ། གང་ཕྱིར་འོ•བད•ཛི་ཡོད་ན་ཡོད་པ་ བ་དཞཤམ་བཟ་བ་བར་བྱ་བ་དང་ཤུབ་བར་བྱེད་བའི་དངོས་པོ་གྲུབ་བོ། Pramāpaviniscayatikā (p) f. 616 पृ.८६ पं.६ एवं चैतदपि प्रत्युक्तम् - “विशेषणं विशेष्यं च सम्बन्धं लौकिकी स्थितिम् । गृहीत्वा संकलय्यैतत् तथा प्रत्यैति नान्यथा' ॥ [प्रमाणविनिश्चयः पृ० २५३ A, प्रमाणवार्तिकम् १२१४५] गुरु पर ... 1841 व १८१४ 1 म.३.२.१ मममम । ३.१ THATAN Pramāpaviniscaya (P) 8.253a "संकेतस्मरणोपायं दृष्टसंकलनात्मकम् । पूर्वापरपरामर्शशून्ये तच्चाक्षुषे कथम् ॥" [प्रमाणविनिश्चयः पृ० २५३ B, प्रमाणवार्तिकम् १।१७४] བརྡ་དཱན་བ་ལི་ཉྩ་ཅན་]| བསོང་བ་རྒྱུད་བཞི་བདག་ཅན་{1 rgans RITERAL MARA... ११२। Pramāpavinibcaya (P) f. 2536 2010_05 Page #309 -------------------------------------------------------------------------- ________________ २४४ पञ्चमं परिशिष्टम् पृ.८८ पं.१४ तदुक्तम् – “विचारकत्वं चेन्द्रियमनोविज्ञानयोरभेदप्रसङ्गात् । अभेदे चातीतानागतवस्तुप्रभेदग्रहणाऽग्रहणोहा-ऽनूहार्थभावापेक्षानपेक्षादिप्रसङ्गः” [प्रमाणविनिश्चयः पृ०२५३ B] དབྱོད་བར་བྱེད་བ་ཉིད་ཡིན་ནན་ཡིད་ཤེས་བ་དང་དབང་བོན་ཤེས•བ་དག་ཐ་དད་ བ་མེད་པར་ཐལ་བའི་ཟུར་རཝ•ལྡན་པ་མེད་པ་ཉིད་ཡིན་ན་ནི་འདས་པ་དབ•བ་རང་བབ་དང་ 52.54 .ath.52.984505 .55ARW.5.64.4 བ་མ་ལྟོས་བ་དང་བ་ལྟོས་པ་ལ་སོགས་པར•ཋལ་བར་འགྱུར་རོ། Pramāpaviniscaya (P) f. 253b पृ.९० पं. ४ तदुक्तम् - "इन्द्रियकृतस्तु रूपग्रहणप्रतिनियमोऽस्तु” [प्रमाणविनिश्चयटीका पृ० ६६A] इति । དེས་ན་གཟུགས་འཛིན་པར་སོ་སོར་རིམ་པ་དབང་བོས་བྱས་པ་ཡིན་ཡང་ཐ་དད་བ་ མེད་བར་འགྱུར་བ་ Pramāpaviniscayatikā (p) f. 66a पृ.१२४ पं.२४ “प्रमेयरूपं हि परिच्छिन्नं वस्तु प्रापयत् प्रमाणमुक्तम् । प्रमेयं च विषयः प्रमाणस्येति विषयवत्तया प्रामाण्यं व्याप्तम् । ततो यद् विषयवद् न भवति न तत् प्रमाणं यथा व्योमोत्पलम्, प्रत्यक्षानुमानाभ्यामन्यच्च विज्ञानं न विषयवदिति व्यापकाभावः” [प्रमाणविनिश्चयटीका पृ० १३B] इति । 54. RA ONER'पुस १६ KETAK 35.१.४९ मा . བ། གནས་བུ་ཡང་ཚད་མའོ•ཡུམ་ཡིན་བའི་ཕྱིར༔ ཚད་མ་མ•ཡུམ་དང་ལྡན་པས་ཐུབ་པ། དེས་ན་གང་ शुष्प १८१५.4.२.१.85 WW है। इस मामले म म . RAV६ मे we ya १८.११... .... བ་ན་ཐུབ་བར་བྱེད་པ་བོད་བར། Pramāpaviniscaya tIkā (P) f. 13b पृ.१२५ पं. १४ यद् विनिश्चयः - “अनुमानं द्विधा, स्वार्थं त्रिरूपाल्लिङ्गतोऽर्थदृक् । अतस्मिंस्तद्ग्रहाद् भ्रान्तिरपि सम्बन्धतः प्रमा । परार्थमनुमानं तु स्वदृष्टार्थप्रकाशनम् ।” [प्रमाणविनिश्चयः पृ० २६५ A, २६६०, २८५A] इति। पृ.१२५ पं. २२ “तथा विषयभेदाद् भिद्यते प्रमाणम् । यतो निमित्तवान् प्रमाणभेदः, निर्निमित्तत्वेऽतिप्रसङ्गात्। न चान्यद् निमित्तमुपपद्यते । विषयभेदश्चाश्रितः परेणापि प्रमाणानाम् । विषयापेक्षं च प्रमाणमप्रमाणं चेति विषयापेक्षेणैव तद्भेदेन भवितव्यम् । तस्माद् विषयभेदमात्रनिमित्तः प्रमाणभेदस्तभेदेन व्याप्तः । तेन यत् प्रत्यक्षानुमानार्थव्यतिरिक्तविषयं न भवति न तत् ताभ्यां भिन्नं प्रमाणं यथा ते एव प्रत्यक्षानुमाने प्रत्यक्षानुमानान्तराभ्याम्, यथा वा भ्रान्तिज्ञानम् । न भवति च प्रमाणं नाम प्रत्यक्षानुमानव्यतिरिक्तप्रमेयमिति व्यापकाभाव एवं" [प्रमाणविनिश्चयटीका पृ० १३B-१४B] इति । 2010_05 .. Page #310 -------------------------------------------------------------------------- ________________ २४५ पञ्चमं परिशिष्टम् རྗེ་དབག་རྣམ་གཉིས་དང་ལྡན་ན། ཚུལ་བརྒྱུན་རྟགས་མས་དོན་མང་ཆེན། Pramāpaviniscaya (P) f. 265a {་མཆེན་ས་དེར་བན་བུར། ནས་ཀྱང་འབྲིས་ཟུར་ཚད་མ་ཉིད། ། Pramāpaviniscaya (P) f. 2650 གཞན་དོན་རྗེས•གུ་དབབ་བ་ནི། རང་གིས་མཐོང་དོན་རབ་གསལ་བྱེད། Pramāpaviniscaya (P) f. 285a ཇི་བཞིན་དུ་ཚད་གཞི་དབྱི་བ་༣་ཚུལ་དབྱེ་བ་བས་ཡིན་ཏེ། གང་ཕྱིར་ཚད་ཞན་ དབྱེ་བ་ནི་རྒྱུ་མཚན་དང•ལྡན་བ་ཆེན་ནི། བྱཱ་ཀན་ མེད་པ་ཉིད་ན་ན་ཟང་ཐལ་བ་བཞུར་བའི• ཕྱིར་རོ། རྒྱུ་མཚན་གཞན་མང་བ་འབར་བའི་ཕྱིར་བ་རོལ་ཐུག་ཀྱང་ ཚད་མ་རྣམས་ན་ཡུལ་བྱ་དབྱི་བ་ མ་བརྟེན་པ་ཆེན་ནོ། བ་ཝ་ས་ནས་ཀྱང་ན་བཞཐ་ཚན་མ་ཝ་ན་བའི་ཟུར། ག་བ་ག་བ་ •ནག•༢:དབྱེ་བར་བྱ་བ་ཆེན་ན། ༢༩་བུར་ཚད་གཞི་དབྱི་བའི་ཟླ་མཚན་ན་ལུབ•དབྱེ་བ་ཙམ་ ཆེན་བཞཟུར་དོན་དབྱེ་བས་སྒྲུབ་བ་ཆེན། ༣་༣་བང་ན་མངོན་སུམ་དང་རྗེས་སུ་དབན་ལས་ ཐ་དད་བན་གབ་ཅན་མ་©མན་བ་རིན•ཛི་དག་ག་གཞན་བའི་ཚད་མ་མ་ཡིན་ཏེ། དབྱིན་ན་ངོན་ བྱམ•དང་ས•ས་༢བག་ས•ཅན་མན་རྒྱུས་ད་ལྟ་བུ་དཔག་པ་གཞན་ལས་མ། དབེར་ན་ནམ་ བའི་ཤེས་བ་བཞིན་ན། ན་བ་མ་ཡང་མངོན་སུམ་དང་རྗེས་སུ་དཔག་པར་བྱ་བའི་དོན་བས་ཐ་དད་ པའི་གཞས་བུ་མོད་བ་མ་ཡིན་ནོ་ཞེས་བྱ་བ་ནི་བ ་ བར་བྱེད་པ་མི་དམིགས་པ་ཉིད་དོ། Pramāpaviniscaya tikā (P) f.136-14a पं.१८५ पं. ११ अत्र कीर्तिर्विनाशाहेतत्वसाधनायोपन्यस्यति - "सापेक्षाणां हि भावानां नावश्यंभावितेक्ष्यते । निरपेक्षो भावो विनाशे । सापेक्षत्वे हि घटादीनां केषाञ्चिद् नित्याऽपि स्यात् । यद्यपि बहुलं विनाशकारणानि सन्ति, तेषामपि स्वप्रत्ययाधीनसन्निधित्वाद् नावश्यं सन्निधानमिति कश्चिद् न विनश्येदपि ཤ@dyqdq: hedd:, ཤེhuའིq=THPHadi” [2A]PTaldqqR: Hindu Vishvavidyalaya Nepal Rajya Sankrit series q༠ ༢96A] ཤུའི | पं. १८५ पं. १७ “अयं च प्रमाणार्थो दर्शितः- यो यद्भावं प्रत्यनपेक्षः स तद्भावनियतः । यदि निरपेक्षोऽपि भावः कालदेशा-[वस्था Tibetan] न्तरापेक्षया विनश्येत् तदा देशकालावस्थान्तरापेक्षत्वाद् निरपेक्षो न स्यात्। ततश्च यद्येकमपि क्षणं तिष्ठेत् कालान्तरापेक्षया निरपेक्षत्वं बाध्येत। तस्मात् क्षणमात्रावस्थानेऽपि H༢d-aཊཱ RQId d5-Q་qe46&a @qHTཊཱ HIedra" [gཁགཞིའིqlཆ། q༠ 29oB-291A] P. 76. བཤུམ་པ་དང་བཅས་བའི་ས་རྣམས་ནི། ས་བར་འགྱུར་བ་མེད་པར་མང། དངོས་པོ་འཇིག་བ*༣•བལྟོས་བ་མེད་པ་ཆེན་ནི། བལྟོས་པ་དང་བཅས་པ་ཉིད་ཡིན་ན་4•བུམ་པ་བ་ སོགས་པ་འགའ་ཞིག་ཐུག་བར་ཡང་འགྱུར་རོ། གམ་༢་འཇིག་པ་བྱ་མང་པོ་ཡོད་ཀྱང་དེ་དག་ཀྱང་རང་ ཟ•རྒྱུན་བ་རན་ཐག་ནས་དེ་བ་ ཡིན་བའི་ཕྱིར། གདོན•R•ད་བར་ནི་བ་བ•ཡིན་བས་འགའ་ཞིག • 2010_05 Page #311 -------------------------------------------------------------------------- ________________ २४६ पञ्चमं परिशिष्टम् འཇིག་བར་ཡང་འགྱུར་རོ། ཧཱུཾ་རྣམས་ནི་གདོན་མི་ཎ་བར་འབྲམ་༴ བ ་ དང ་ ཞིགས ་ བྱེད ་ པ ་ སྲིད ་ བའི ་ཕྱུར ་ རོ ། Pramanaviniscaya P,76. ཚད ་ བའི ་ དོན ་ ནི ་ འདི ་ ཡིན་ཏི། གང་ཞིག་གང་གི་ངོ་བོར་འགྱུར་བ་ལ་བལྟོས ་ པ ་ མེད ་ པ ་ དེ་ནི་དེའི ་ ངོ་བོར ་ ངེས ་པ་ཡིན་ནོ། གལ་དེ་བལྟོས་པ་མེད་ཀྱང་དུས་དང་ཡུལ་དང་གནས་ཐབས་གཞན་ ལ་བལྟོས་ནས་འཇིག་བ་ཡིན་ན། དི་ཡུལ་དང་དུས་དང་ གནས་ཐབས་གཞན ་ ལ ་ བལྟོས ་ བའི ་ ཕྱིར་བརྟོལ་ བ ་ མེད ་ པ ་ ཉིད ་ ཉམས ་ བར ་འགྱུར་རོ། དིམ་ན་གལ་དེ ་ཟད་ཅིག་ གནས་ ཀྱང་ དུས་ གཞན ་ ལ ་ བསྙོམ ་ པས ་ ད ་ བལྟོས་པ་ཨིད་བ་ཉིད་གསལ་བར་འགྱུར་རོ། དེམ་ ན ་ སྐད ་ ཅིག ་ ཙམ ་ གནས ་ ན ་ཡང ་ བལྟོས ་ པ ་ ད ང ་ བཅག ་ བ ་ ཉིད ་ དུ ་ འགྱུར ་ བའི ་ སྐྱུར ་ བསྟིམ ་ པ ་ མེད ་ པ ་ ཉིད ་དང་འགལ་བ་ཏེ་བར་ དམིགམ་པས་མི་མཐུན་ བའི ་ ཕྱོགས་ ལྡོག་པ་ཡིན་ནོ། 2010_05 ས་ཡིན་ཏེ། མ་ཚང་ (P)f,276a Pramapaviniscayatika पृ.१८६ पं. १७ धर्मोत्तरस्त्वाह " किं तस्य सतो भावस्य निवृत्तिधर्मा स्वभावः स्वहेतुभ्यो निष्पन्न आहोस्विदनिवृत्तिधर्मा । यदि पूर्वः पक्षः, निवृत्तिधर्मतया स्वयमेव निवर्तेत । न च विनाशहेतुसापेक्षनिवृत्तिक एव हेतुभिर्जनित इति वक्तुं युक्तम् । तथाहि-- यावद् विनाशहेतुसन्निधिकालः तावत् स्थितिधर्मा भावः, अस्थितिधर्मत्वे प्राव निवृत्तिप्रसङ्गात् । विनाशहेतुसन्निधिकाले च स एव कियत्कालावस्थायी स्वभावो यः प्रथमे क्षणे आसीत्, ततो नैव निवर्तेत कियत्कालावस्थायित्वात् । तस्मान्न विनाशहेतुसापेक्षनिवृत्तिकः कश्चिद् भावो हेतुभिर्जन्यते । अथानिवृत्तिधर्मा तस्य स्वभाव:, तर्हि विनाशहेतुभिरपि न निवर्तयितुं शक्यते" [प्रमाणविनिश्चयटीका पृ० RZ? A-B] ཊེ | (P) f.29ob-291a ་རང་ཉིད་ ་བར་ ་ ཅི ་ དངོས ་ པོ ་ ཡོད ་ བ ་ དི ་ རང ་ གི ་ རྒྱུ ་ དག ་ ལས ་ ལྡོག་ བའི ་ཆོམ་ཀྱི་ངོ་བོར་སྐྱེས་སམ། འོན ་ དེ ་ མི ་ ལྡོག ་ ཆོས ་ མུ ་ཡིན། གལ་དེ་ཕྱོགས་དང་པོ་ལྟར་ན་ནི། ལྡོག་པའི ་ ཆོས ་ཉིད ་ཀྱིས ལྡོག་ འཛིག ་ པའི ་ རྒྱུ ་ ལ ་ ལྡོག ་ བ ་ དང་བཅས་པའི་ལྡོག་པ་ཉིད་ནི། དངོས་པོའི་རྒྱུ་དག་གིས བསྐྱེད ་པར ་ ཡི ་ རིགམ ་ ཡོ ་ ཞིས་བཟོད་བར་རིགས་བ་ཡིན་ནོ། འདི་ལྟར་ཅི་སྲིད་འཇིག་པའི་རྒྱུ་ཉེ་བ ་ དེ ་ སྲིད ་ དུ ་ ནི ་ གནས ་ བའི ་ ཆོམ་ཡིན ་ དེ ་མི་གནས་བའི་ཆོབ་ཉིད་ཡིན་ན་ནི་སྔ་མ་ཉིད་ དུ་ལྡོག་པར་ཐལ་ བའི་ཕྱིར་རོ། འཇིག་བའི་ རྒྱུ ་ ཉེ ་ བའི ་ རུས ་ ས་ ཡང ་ དུས་ཉུང་ དས་ཅང་ཟད་གནབ ་ བའི ་ རང ་ བཞིན ་ གང ་ ཡིན ་ བ ་ ཟད ་ ཅིག ་ མ ་ ད ང ་ བོར ་ གནས་པ་དེ་ཉིད་ཡིན་ཏེ། དིས་ན་བཟློག་པ་མ་ཡིན་ཏེ། དེ་ནི་དུས་ཅང་ཆད་ ཅིག ་ གནས ་ བའི ་ཕྱིར ་རོ། · དིཇི་ཕྱིར་འཇིག་བའི་ལ ་ ལ ་ བསྟོས་ ་ བ ་ ནི ་ འགའ ་ ཡང ་ དངོས ་ བའི ་ རྒྱས བསྐྱེད་པ་མ་ཡིན་ནོ། ཅི་སྟི་དེའི་ངོ་བོ་མི་ལྗོན་ ་ཡིན་ན་ནི་འཇིག་བའི་རྒྱུས་ཀྱང་བཟློག་ ར་མི་ནུས་སོ། Pramapaviniscayatika (P) f.289a-b Page #312 -------------------------------------------------------------------------- ________________ २४ पृष्ठम् पङ्क्तिः २ १६ सटीकस्य द्रव्यालङ्कारस्य शुद्धिपत्रकम् । अशुद्धम् शुद्धम् त्रयेऽप्येते त्रयोऽप्येते हस्सं वा वा हस्सं संन्तोऽकृत्सन सन्तोऽकृत्स्न तिर्यक् ऊर्धं तिर्यक् ऊर्द्धवं विष्टा विष्ठा पवमान पवमान अवान् ॥ १ १६ १६ २९ २९ वेति ॥ रूप रस१ भस्मरूपेण ॥ वेति ॥९ भस्मरूपेण रूप-रस १७ ४४ २८ कास्मन् ४५ नैव 1 9 * मूर्त * अस्पर्श [ ] ५० १० कस्मिन् नैवं *'मूर्त *"अस्पर्श [प्रमाणवार्तिकस्ववृत्तौ पृ०१०] रूप गुणोऽपि गुणः, पुद्गल गच्छति, वेगेन रूप गुणाऽपि . ५८ ५९ ६० २१ २६ २१ . गुणः? पुअल गच्छति वेगेन _ 2010_05 Page #313 -------------------------------------------------------------------------- ________________ २४८ शुद्धिपत्रकम् मूर्तस्या मविनाभुव निबन्धम् भवति प्रणाण विशेषम ०ग्राहि ॥ स्यात्पा मूर्तस्या मविनाभुवः निबन्धनम् भवति-- प्रमाण *विशेषम ७७ ८० २९ ८५ ४ ९८ . ९९ २६ 'ग्राहि ॥ प्रसः ॥ स्योत्पा [प्रमाणविनिश्चयटीका पृ०१९६A] भण्यते । व्यतिरेकिदृ० १३१A सम्प्रति स्मृत्यैव व्यभि निर्विकल्प पचारादे भवद्भिरन अनुगतबुद्धेः सम्बन्धिना सम्बन्धिना सम्बन्धिना [प्रमाणवार्तिकस्ववृत्तौ पृ०२५] शाब्दविष प्रवृत्तिनिमित्तीकुर्यात् व्यधिक भवति, इन्द्रियैर्ज १०६ १०७ भण्यते ॥ सम्प्रति स्मृत्यैव च व्यभि निविकल्प पचागदे भवद्भिग्न अनुगतबुद्धः सम्बन्धेना सम्बन्धेना सम्बन्धेना [ ] शब्दविष प्रवृत्ति-निवृत्ती कुर्यात् व्यघिक भवति इन्द्रियर्ज दषि व्यक्तिनेभिरने [ ] १०७ १२३ १२४ १२८ १४ २९ १३१. २१ दपि १३३ १४ व्यक्तिभिरने [तत्त्वार्थश्लोकवार्तिके प्रा२२, श्लो० ३९-४१, पृ० ४१८] दयास्तापेक्षया तदाकाशदेश १४८ १४९ २२ ४ दयापेक्षया तदाकाशप्रदेश 2010_05 Page #314 -------------------------------------------------------------------------- ________________ शुद्धिपत्रकम् २४९ यदाकाश १५० १५० १५१ ११ १४ १६-२२ प्रत्ययहेतु यदाकाश प्रत्ययहेतु तदेव... काश:- अयं सर्वोऽपि सन्दर्भः टिप्पणैः सह १५२ तमे पृष्ठे धर्माधर्मयोः कृत्स्ने [पृ० १५२ पं० ३] इत्यस्याधस्ताद् ग्राह्यः। अकाशोऽपीति सकृदे एवाभा अन्यथेति (किन्तु?) K.संज्ञे मूलादर्शे । भट्टार्चटः भावयोर्विरो पररूपासत्त्वसर्वस्मिन्नेव १० ४ आकाशोऽपीति सकृदे एवाभा अन्यथेति (किन्तु) मूलादर्श भट्टाचर्टः भावयार्विरो पररूपा-सत्त्व सर्वस्मिन्नैव समुद्धृतो १५९ १५९ १८२ १८२ १८४ १९६ २०४ २०८ २१५ ९ २ समुद्धृतः 2010_05 Page #315 -------------------------------------------------------------------------- ________________ २५० सम्पादनोपयुक्तग्रन्थसूचिः ग्रन्थनाम अनेकान्तजयपताका आत्मतत्त्व०= अभिधर्मकोशभाष्यम् आत्मतत्त्वविवेकः आवश्यकनियुक्तिः (नियुक्तिसंग्रहान्तर्गत) तत्त्वार्थश्लो०- तत्त्वार्थराजवार्तिकम तत्त्वार्थश्लोकवार्तिकम् तत्त्वार्थ०% तत्त्वार्थसूत्रम् तत्त्वार्थभाष्यसहितं तथा सिद्धसेनसूरिविरचितवृत्ति सहितम् । नाट्यशास्त्रम् न्यायकुमुदचन्द्र भा. १,२ प्रकाशकसंस्थादि गायकवाड ओरिएण्टल सीरीज, बरोडा, सन १९४०, १९४७ द्वारिकादासशास्त्री, बौधभारती, वाराणसी चौखम्बा संस्कृत सीरीज, वाराणसी हर्षपुष्पामृतजैनग्रन्थमाला, लाखाबावल, वि.सं.२०४५, सन १९८९ भारतीय ज्ञानपीठ, दिल्ली, सन १९९९ गांधीनाथारंगजैनग्रन्थमाला, मुंबई, वि.सं. १९७५, सन् १९१८ श्रेष्ठि देवचंद लालभाई जैनपुस्तकोद्धारफंड, सुरत वि.सं. १९८२ काशी संस्कृतग्रन्थमाला, चौखम्बा संस्कृत संस्थान, वाराणसी, वि.सं.२०३७ माणिकचन्द्र दि. जैन ग्रन्थमाला हिराबाग, गिरगांव, मुंबई ४. वि.सं. १९९५, १९९८ Edited by पण्डित दलसुखभाई मालवणिया Published by K. P. Jayaswal Research Institute, Patna, Bihar, 1955. आगमोदयसमिति, सुरत आचार्यमनोरथनन्दिवृत्तियुतम्, Edited by स्वामी द्वारिकादास शास्त्री, Published by बौद्धभारती, वाराणसी १९६८ हिन्दूविश्वविद्यालय नेपालराज्यसंस्कृतग्रन्थमाला, वाराणसी, सन १९५९ Peking Edition, Published by Tibetan Tripitaka Research Institute, Japan, Volume 130, No. 5710 Peking Edition, Volume 136-137, No. 5727 न्यायबिन्दुः धर्मोत्तरविरचितटीकया दुर्वेकमिश्रविरचितेन धर्मोत्तरप्रदीपेन च सहितः । प्रज्ञापनासूत्रम् प्रमाणवार्तिकम् प्रमाणवा०% प्रमाणवार्तिकस्ववृत्तिः प्रमाणविनिश्चयः प्रमाणविनिश्चयटीका प्रशमरतिः प्रशस्तपादभाष्यम् चौखम्बा, वाराणसी _ 2010_05 Page #316 -------------------------------------------------------------------------- ________________ प्रशस्तपादभाष्यटीका किरणावली प्रशस्तपादभाष्यटीका न्यायकन्दली प्रशस्तपादभाष्यटीका व्योमवती भगवतीसूत्रम् वैशेषिकसूत्रम् सम्बन्धपरीक्षा सि० बृ०= सिद्धहेमबृहवृत्तिः - २५१ गायकवाड ओरिएण्टल सीरीज, बरोडा, सन १९७१ गंगानाथ झा ग्रन्थमाला, संपूर्णानन्दसंस्कृतविद्यालय, वाराणसी, सन १९७० चौखम्बा, वाराणसी, सन १९२४ आगमोदयसमिति, सुरत गायकवाड ओरिएण्टल सीरीज, बरोडा Choni Edition, Congress Library, Washington, U.S.A. भेरुलाल कनैयालाल रिलिजीयस ट्रस्ट, बम्बई, वि.सं. २०४२ श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिर, पाटण, वि.सं. २०५०, सन १९९४ धर्मकीर्ति' s हेतुबिन्दु Teil I, edited by Prof. Ernst Steinkeliner [Ost. Ak. Phil-hist.] SB. 252/1 wien, 1966. भटार्चटविरचिता हेतुबिन्दुटीका, दुर्वेकमिश्रविरचितेन आलोकेन सहिता, Edited by पण्डित सुखलालजी संघवी Gaekwad's Oriental Series, No. CXIII, Baroda, 1949. सि० = सिद्धहेमशब्दानुशासनम् हेतुबिन्दुः हेतुबिन्दुटीका 2010_05 Page #317 -------------------------------------------------------------------------- ________________ 2010_05 Page #318 -------------------------------------------------------------------------- ________________ Our Latest Publications (2000-2001) Some Topics in the Development of OIA, MIA, NIA - Dr. H. C. Bhayani (1998) 75.00 Anantanaha Jira Cariyam - Ed. Pt. Rupendrakumar Pagariya (1998) 400.00 Alankaradappana - Ed. Dr. H. C. Bhayani (1999) 50.00 Astaka Prakarana - Dr. K. K. Dixit (1999) 75.00 Siri Candappahasami Cariyam - Ed. Pt. Rupendrakumar Pagariya (1999) 250.00 Tattvartha Sutra - (Translated into English by Dr. K. K. Dixit) 300.00 Tarka-Tarangini - Vasant G. Parikh 270.00 Sanmati Tarka - Pandit Sukhlal Sanghavi, Pandit Bechardas Doshi 225.00 SAMBODHI The Journal of the L. D. Institute of Indology : (Back Vol. 1-21) Per Vol. 100.00 Current Vol. 23 (2000), 24 (2001) 150.00 Our Forthcoming Publications SI. H. E. Eu zuen wilt galet Sastravarta samuccaya Saptapadaarthi For Private Personal use only