________________
10
- धर्मास्तिकाय निरूपणम् । + A नास्तीनि कुतः क्रियायाः सम्भव इति । एतदप्येकान्तक्षणिकपक्षवद् दृष्यम् । तस्मात् किया भिन्नामिनरूपो द्रव्याणामेव पर्यायो न पुनः पदार्थान्तरम् । उक्तं च"पेरिस्पन्दात्मको द्रव्यपर्यायः सम्प्रतीयते । क्रिया देशान्तरप्राप्तिहेतुर्गत्यादिभेदभृत् ॥ १ ॥ प्रयोग-विस्रसोत्पाद्या द्वेधा सङ्केपतस्तु सा । प्रयोगजा पुनर्नानोत्क्षेपणादिप्रभेदतः ॥ २ ॥ विस्रसोत्पत्तिका तेजोवाताम्भःप्रभृतिष्वियम् । सर्वथाऽदृष्टवैचित्र्यात् प्राणिनां फलभागिनाम् ॥ ३ ॥" [ ] इति ।
'कम्पोऽपि च क्रिया, ततः सोऽपि ;व्यपर्यायरूप एव । स च येषां नास्ति तान्यकम्पानि धर्मा-ऽधर्मा-ऽऽकाशद्रव्याण्यत्र प्रकाशेऽधिकृतानीति ।
अथ कथं पुनर्धर्मास्तिकायादयः कम्परूपपर्यायपराङ्मुखा इति प्रत्येयम् ? उच्यते-आकाशास्तिकायस्य तावत् सर्ववादिसिद्धमकम्पत्वमतो नेदानी साध्यते । धर्मा-ऽधर्मास्तिकाययोः पुनरकम्पत्वं सकलजगद्वथापित्वादाकाशवदेव सिद्धम् । सकलजगद्वयापित्वं च पुरः प्रपञ्चतः प्रसाधयिष्यत इति नासिद्धो हेतुः । प्रकृतेषु पञ्चसु द्रव्येष्वाकाशान्तानां त्रयाणामेवाकम्पत्ववचनं सामर्थ्याजीव-पुद्गलानां सकम्पत्वमा- 15 वेदयति । नन्वात्मनां सकम्पत्वे मुक्तात्मनामपि प्रामोतीति । इष्टमेव, ऊर्ध्वगमनस्यानुमतत्वात् । न चैवमधस्तिर्यगपि वा गमनप्रसङ्गः, गतेरनेकप्रकारत्वात् । अन्यैव हि मुक्तात्मनां गतिरन्या च संसारिणाम् ।
तदेवं त्रयाणामपि धर्मादीनामेकप्रकाशप्रपश्चनानिवन्धनमकम्पत्वं सामान्यं धर्ममेफेनैव योगेनाभिधाय प्रत्येकपरिसमाप्तं लक्षणमाह
20 गति-स्थित्युपग्राहको धर्मा-ऽधर्मों । देशान्तरप्राप्तिहेतुः परिणामो गतिः । विरुद्धः स्थितिः । तत्पोषक उपग्राहकः ।
गैतीति । जीवपुद्गलानां गतिस्थित्योर्वक्ष्यमाणरूपयोर्यावुपग्राहको स्वतः परिणामिकारणादेवोत्पत्रयोः परिपोषकावस्तिकायौ तौ यथासङ्ख्यं धर्मा-धर्मों धर्मास्तिकाया
ऽधर्मास्तिकायावुच्येते । गत्युपग्राहको धर्मास्तिकायः, स्थित्युपग्राहकोऽधर्मास्तिकायः। 25 5. अथ कथमधर्मास्तिकायो धर्मास्तिकायप्रक्रमादाकाशवत् पृथकू प्रक्रमेणैव नाभ्यधीयतेति ?
१ चलनात्मकः ॥ २ क्रिया ॥ ३ ननु क्रियायाः स्वरूपं स्पष्टमत्र निर्णीतम् । प्रस्तुतकम्पे किमायातमित्याहकम्पेति ॥ ॥ प्रभृतिषु पदार्थेषु, प्रभृतिशब्दात् छाया-तम-आतपादिग्रहः ॥ ५ यथा पुद्गलानां गतिस्तथा मुक्तात्मनामपि ॥ ६ गतिस्थित्युपग्राहको धर्माधमौं ।
SA
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org