________________
१३४
स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे 2B कथं पर्यायौ नित्यत्वादिति चेत् । न । अनयोरपि गुण-कर्म-विशेषवदनित्यत्वोपगमात् ।
सदृशपरिणामो हि सामान्यं स्याद्वादिनाम् । अविश्वग्भावश्च वस्तूनां समवायः । स चोत्पाद-विनाशवानेव, सदृशव्यक्त्युत्पाद-विनाशयोः सादृश्यस्याप्युत्पाद-विनाशानुभवात् । सादृश्यस्य व्यक्त्यन्तरेषु दर्शनान्नित्यत्वमिति चेत् । न। वैसदृश्यस्य गुणस्य कर्मणश्चैव नित्यत्वप्रसङ्गात् । नष्टोत्पन्नव्यक्तिषु न तदेव सदृश्यादि दृश्यते ततो- 5
ऽन्यस्यैव दर्शनादिति चेत् । सादृश्येऽप्येवं किं न भवेत् तथाप्रतीतेरविशेषात् । ततो 1. द्रव्यपर्याय एव क्रिया । गुणादीनां ब्रियात्वप्रसङ्ग इति चेत् । न । ततो विशेष
लक्षणस्यापि सैद्भावात् । द्रव्यस्य हि देशान्तरप्राप्तिहेतुः पर्यायः क्रिया न सेवः। सर्वत्र सर्वदा कस्मान भवतीति चेत् । न । विशिष्टे,व्याद्यपेक्षत्वात् तद्भाव एव भावात् पर्यायान्तरवत् । क्रिया-क्रियावतोविभिन्न प्रत्ययग्राह्यत्वात् सह्य-विन्ध्यवद् भेद 10 एवेति चेत् । न । प्रत्यक्षतः कथञ्चिदभिन्नयोरेव ग्रहणात् । न खलु पुरः प्रथावन्तं पुमांसमालोकयन्तो, लोकाः क्रिया-क्रियावतोर्भेदकान्तावभासि प्रत्यक्षमनुभवन्ति । क्रिया क्रियावतोऽनैन्या, अभिन्नदेशत्वादिति चेत् । न । वाता-ऽऽतपाभ्यामभिन्नदेशाभ्यां "व्यभिचारात् ।
अन्ये त्याहुः-सर्वभावानां क्षणिकत्वाद् देशाद्देशान्तरप्राप्तिरेव नास्तीति कुतः 15 क्रियायाः सम्भवः ? तदुक्तम्
" क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया ।
“भूर्तियैषां" क्रिया सैव कारकं सैव चोच्यते ॥" [ ] इति 3B न प्रत्यक्षेण क्षणिकत्वस्याग्रहणात् कथञ्चिन्नित्यत्वस्यैव ततः प्रतीयमानत्वात् ।
सत्त्वादिति" हेतुरपि कश्चित् क्षणिकत्वमेव साधयति, "एकान्तक्षणिकस्यार्थक्रिया- 20 सद्भावाभावात् ।
अपरे प्रहु :- सर्वभावानां नित्यत्वाद विचलितरूपत्वेन देशाद्देशान्तरप्राप्तिरेव १ वैसदृश्यं विशेष :, न तु नित्यद्रव्यवृत्तय इति, तेषामसिद्धवान्मे ॥ २ अपार्थक्यम् ॥ ३ '६' = विग्रहे षष्ठयन्तम् ] || ४ सतोः ॥ ५ दर्शनात् ॥ ६ व्यक्त्यन्तरे दर्शनादेव ॥ ७ यदेव वैसदृश्यमवस्थितासु व्यक्तिषु दृश्यते न तदेव नष्टादिव्यक्तिषु दृश्यत इति भावः ॥ ८ अन्यत्वप्रतीतेः ।। ९ ननु यदि क्रिया 25 द्रन्यपर्यायस्तदा गुणादयोऽपि द्रव्यपर्यायत्वात् क्रियाः स्युः ॥१० गुणादिभ्यः ॥ ११ क्रियायाः ॥ १२ न सर्वः पर्यायः क्रिया ।। १३ क्षेत्रकालभावाः || १४ ज्ञान ॥ १५ भिन्ना ॥ १६ क्रियावन्तं विना न पृथगुपलभ्यते क्रियेति अनन्यस्वम् ।। १७ वातातपावभिन्नदेशावपि न अनन्यौ इति अभिन्नदेशवादित्ययं हेतुरनकान्तिकः ।। १८ भावाः ॥ १९ अस्थिराणां सतां भावानाम् ।। २० उत्पत्तिः ॥ २१ या एषाम् ॥ २२ देशाद् देशान्तरप्राप्तिः ॥ २३ प्रत्यक्षात् ॥ २४ अर्थक्रियाकारित्वरूपः ।। २५ कुतः॥ २६ नित्याद्वत- 30 वाधिनः ।
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org