________________
मदमट्टपत्यमाधनम ।
२०३ सदसदिति प्रत्ययौ परस्परविरुद्धावुपजनयति तदेव मनागस्मानन्तर्दुनोति। अविजातीयत्वे हेतुमाह-सर्वज्ञताभेदप्रसङ्गादिति । यदि ोकस्मिन्नपि विषये रूपभेदेन मर्वदर्शिनां विज्ञानानि भवेयुस्तदा सर्वज्ञताविजातीयत्वं स्यात् , सर्वभावानामन्यथा दर्शनात् ।
किन, ने चेति । न च अर्थनिबन्धना अर्थात्पाद्यास्तेषां सर्वज्ञानां बुद्धयः, 5 अतीतादिप भावात् । सर्वज्ञा ह्यतीतमनागतं चाथं परिच्छिन्दन्ति । न चातीतादयो988 ऽसन्तः परिच्छेदोत्पादका घटन्ते ।
अन्यथेति । यद्यतीत-भविष्यन्तोऽपि बुद्धीरुपजनयेयुस्तदा तेपामतीतादिरूपतैव न स्यात् । यो ह्यर्थक्रियामुपजनयति स कथं नामातीतादिर्भवनि । अयमर्थःछद्मस्थबुद्धयो विषयादुत्पन्नाः समानरूपा एकविपया अप्यनेका भवन्ति । सर्वज्ञबुद्धयः 10 पुनर्विपयोत्पाद्या एव न भवन्ति, किं तत्र विषयैकत्वानेकत्वकल्पनया ?
नन्विदं स्वरूपाद्यैः सत् पररूपायैश्वासदिति प्रत्ययौ कल्पनारूपत्वाद्धान्तौ । उच्यते
न च विकल्पधियो न प्रमाणम्, सम्यगनुभवत्वात् । तदस्खलितशब्दप्रत्ययभेदो भिन्नहेतुरेव ।
न चेति । सम्यगनुभवत्वात् प्रेमाणलक्षणोपपन्नत्वात् । इन्द्रियार्थान्वयव्यतिरेकानुविधायी यः प्रत्ययः स सम्यगनुभवः । यश्च सम्यगनुभवः स निर्विकल्पकवत् 99A प्रमाणम् । वस्तुनि च सदसदिति प्रत्ययाविन्द्रियार्थान्वयव्यतिरेकानुविधायितया
सम्यगनुभवौ, तथा च प्रमाणम् । प्रमाणरूपभेदेन च विषयस्यापि भेद एव । 'तदित्युपसंहरति । सर्वत्र भावित्वमेवाधितत्वं चास्वलितत्वम् । हेतुर्विषयः । 20 शब्दाच निर्विषया न भवन्तीति प्राक् प्रपश्चितमेव ।
पररूपासत्त्व-स्वरूपसत्त्वयोरभेदेऽपि न पररूपासत्त्ववत् स्वरूपसत्त्वस्य सर्वत्र भावः. सर्वत्र सता स्वरूपासत्त्वन वाधनात् , पररूपासत्त्वस्य प्रतिव्यक्ति भिन्नत्वाच्च । । न चार्थनिबन्धनास्तदबुद्धयः, अतीतादिषु भावात् ॥ २ अर्थाः ॥ ३ अन्यथा तपतष 52 न स्यात् ।। ४ अर्थाः ॥ ५ किन्तु वर्तमानरूपतैव ॥ ६ ज्ञानलक्षणाम् ॥ ७ विषयात क्षयोपशमस्ततो ज्ञानमिति पारम्पयेणार्थो ज्ञान प्रति कारणमस्ति इति विषयावृत्पन्ना इत्युक्तम् ।। ८ न च विकल्पधियो न प्रमाणम , सम्यगनुभवत्वात् ।। ९ तात्पर्येण पर्यायः ॥ १० विबादाध्यासितौ सदसदिति प्रत्ययौ सभ्यगनुभवाविति प्रतिज्ञा, इन्द्रियार्थान्वयव्यतिरेकानुविधायित्वात् ।। ११ तमस्खलितशब्दप्रत्ययभेदी मिनहेतुरेव ।। १२ देशे काले ।। १३ मरुमरीचिकायां जलज्ञानं भावि, परं बाधितम् ॥
30
15
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org