________________
17
द्रव्यालङ्कारे द्वितीयः पुद्गलप्रकाशः व्यक्तेर्वर्णादिप्रतिभासे तुल्यतापि तस्या एवास्तु ।
कथं च स्वाश्रयमात्रव्यापिन: सामान्यस्यान्योत्पत्तौ सम्भव:, स्वव्यक्त्यभावेऽभावात् नित्यत्वात् व्यक्तिशून्यतापादात् ।
सर्वगतत्वे चान्यत्रापि तत्प्रत्यय: स्यात्, समवायभावात् । स्वत्वमपि तन्निबन्धनम् । अस्ति चैकत्रापि अश्वत्व-पशुत्वधी: । विरोधित्वे चासर्वगतत्वम्, 5 अविकलकारणस्य कार्य निष्ठत्वात् । गोत्वं वा गजत्ववैकल्यायाऽस्तु । अन्योन्यमुभयं वा । ततः प्रत्ययानुत्पत्तिः । को वाऽविशेषे व्यक्तीनां पक्षपात:?
तत् सद्भूतसामान्यविशेषग्राहिविकल्पाभासस्य वस्तुत्वम् । स एव च शब्दविषयः, ततोऽपि तत्प्रत्ययात् । अस्पष्टता त्वक्षाव्यापारात्।
दरा-ऽऽसन्नतादिभिरैन्द्रियस्याभासभेदेऽपि न गोचरभेदः । अर्थक्रियाक्षमं तु 10 शब्दादपि तदेव, समानपरिणामात्मनां सत्त्वात् ।
यतो धर्मादिभ्यो व्यावर्तते व्योम स स्वभावः । स एव च प्रत्ययनिमित्तम्।
सर्वलिङ्ग-सङ्घये च दारादिवस्तुनि लिङ्ग-वचनभेदो नातिदर्घटः, द्रव्यस्य स्यादभेदात् पर्यायेभ्यः । अत एव शब्दानामभिधेयभेदेऽपि सामानाधिकरण्यं विशेषण-विशेष्यता च ।
15 न चैते निरभिधेया एव अस्खलत्प्रत्ययजनकत्वात् । न खलु शब्दादर्थं प्रपद्य मरीचिकासु जलमिव मिथ्येति जुगुप्सते । क्वचिद् विसंवादोऽन्यत्रापि समः ।
कथञ्चित् सर्वार्थवाचकत्वेऽपि यथासङ्केतक्षयोपशमं सर्वत्र प्रवृत्तिः ।
तुल्यपरिणामेषु तुल्यपरिणामानां सङ्केत:-एतज्जातीया एतज्जातीयशब्दवाच्या इति । तुल्यपरिणामिता च देशान्तरवर्तिनामप्यस्ति ।
जातिमात्रे त्वनर्थक्रियाकारिणि न सङ्केतः । न खलु वै व्यसनमेवैतच्छब्दसङ्केतनं लोकस्य । किमु सर्व एवास्यारम्भः फलार्थः, निष्फलारम्भस्योपेक्षणीयत्वात् । न च जातिमात्रं दाह-वाहादावुपयुज्यते । विशेषापेक्षायां तु वरं तत्रैव सङ्केतः। .
नाप्यन्यापोहे वस्तुनि, भेदे वस्तुनि प्रवृत्तेरघटनात्, दण्डच्छेदोपदेशे दण्डिनीव। अभेदे मुधा बाह्यो बहिष्कृतः । अवस्तुत्वे न किञ्चिदभिहितम् । प्रत्यक्षसिद्धं 25 च प्रवृत्त्यादि ।
दृश्य-विकल्प्ययोरभेदाध्यवसायेनापि न बाह्ये प्रवृत्तिः, अतुल्यत्वात् । १. पृ० १०८ ॥ २. पृ० १११॥ ३. पृ० ११३ ।। ४. पृ० ११४ ।। ५. पृ० ११५ ।। ६. पृ० ११६ ।। ७. पृ० ११६ ।। ८. पृ० ११९ ॥ ९. पृ० १२० ॥ १०. पृ० १२० ।। ११. पृ० १२१ ।। १२. पृ० १२२ ॥ १३. पृ० १२३ ।।
20
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org