________________
१४०
स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे पुनरलोक इत्येवं लोकालोकविभागस्तावदवतस्थे । यदा त्वपेक्षाकारणं गति-स्थित्योरा124 काशस्तदा तस्य लोकावधेः परतोऽपि भावात्तत्रापि जीव-पुद्गलानां गति-स्थिती भवे
ताम् , तथा च परभागोऽपि लोकः स्यादित्यलोककिंवदन्ती समुच्छेदमश्नुवीत । अस्माकं तु यावत्याकाशे 'निमित्तसद्भावाजीव-पुद्गलानां गति-स्थिती तावाल्लोकस्ततः परमलोक इति न लोकालोकविभागाभावप्रसङ्गः ।
स्यादेवम्-न जीव-पुद्गलगति-स्थितिकृतो लोकालोकविभागः, किं तर्हि ? कालकृतः, न चासावलोकेऽस्ति, ततो नालोकस्य लोकत्वप्रसङ्गेन लोकालोकाभावप्रसङ्गो 120 भवतीति । उच्यते-'जीवेति, जीव-पुद्गलानां गति-स्थिति निमित्ताकाशंसन्निधानेनाऽ
लोकेऽपि सद्भावे सद्भावाभ्युपगमे कालस्यापि सद्भावः सत्ता स्यात् । तत्कार्याणां तेषां जीव-पुद्गलानां यानि कार्याणि "तेषां तत्र तस्मिन् भवदभ्युपेते कालद्रव्येऽपेक्षणा- 10 खेतोः । गति-स्थितिनिमित्ताकाशदेशसन्निधानेनालोकेऽपि भवदमिप्रायेण जीव-पगलाः सन्ति, तेषां च कार्याणि भवसिद्धान्ते स्वतन्त्रकालद्रव्यापेक्षाण्येव, न चातिव्यवहितं वस्तु कारणं भवितुमर्हति । ततो जीव-पुद्गलकार्यभावान्यथाऽनुपपच्याऽलोकेऽपि काल
द्रव्येण भाव्यम् । यत्र च कालद्रव्यं स लोक एव । ततः कालनिमित्तेऽपि लोकः13 लोकविभागे जीव-पुद्गलगति-स्थित्यो काशेऽपेक्षायां सत्यां लोकालोकविभागाभाव- 15 प्रसङ्गोऽसङ्ग एवेति ।
मा भूद्विभागः, किं नछिद्यत इति चेत् । न । न च तदभावः । न च तस्य लोकालोकविभागस्याऽभावः, सावधित्वाल्लोकम्य समर्यादत्वाल्लोकस्य, लोको हि सॅमर्यादः, ततोऽवश्येन लोकमर्यादापरेणाऽलोकेन भाव्यम् । तथा च लोकालोकविभागः सिद्धः । अन्यथेति यदि लोकः सावधिर्नेष्यते तदा संस्थानाभावः, लोकस्य यत् 20 संस्थानं गदितं तस्याभावः स्यात् । यो हि संस्थानवान् स सावधिदृष्टो यथा महीधरः, यः पुनर्निरवधिः स संस्थानशून्यो यथा व्योम । ततो यदि लोकोऽपि
निरवधिरेव स्यात्तदा व्योमवदपेतसंस्थान एव स्यात् । तस्मात् संस्थानान्यथानुप13B पत्या लोकः सावधिरेव । तथा च लोकालोकविभागोऽस्त्येव । सन्नपि चासौ यदि
जीव-पुद्गलगति-स्थित्योराकाशेऽपेक्षोच्यते तदा न प्रामोतीति स्थितम् । 25
१ धर्माधर्मनिमित्त ॥ २ कालः ॥ ३ विभागाभाव इत्यर्थः ॥ ४ जीवपुद्गलसद्भावे कालस्यापि सद्भावः स्यात् ।। ५ '६' [विग्रहे षष्ठयन्तम् ॥६ तत्कार्याणां तत्रापेक्षणात् ।। ७ तेषां जीवपुद्रलानाम् ॥ ८ कालद्रव्यविषये ॥ ९ ननु लोकाकाशस्थित एव कालोऽलोकाकाशगतानों जीवपुद्गलानां कार्यस्य निमित्तं स्यादित्याह ।। १० '६' [-विग्रहे षष्ठयन्तम्] ॥ ११ भवन ॥ १२ विषये ।। १३ अस्खलितः॥ १४ सर्वदर्शनिभिरङ्गीक्रियते समर्यादावेन ।। १५ अन्यथा संस्थानाभावः ॥
in
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org