________________
पुनलेषु जैनमतानुसारेण परिणामषादः । रल्पमहत्त्वादिदर्शनात् । तथाप्युत्पाद-व्यय-ध्रौव्याणि पूर्वपर्यायक्षयात् तक्रियासिद्धेः । उत्तरपर्यायश्चोत्पद्यते । तदेव च द्रव्यं तथा परिणमते' ।
टाणुकादि-सांशपदे श्रोतुः सुगमत्वात् स्कन्धपरिज्ञाने च तद्भेदतद्धर्मरूपत्वेन तत्परिज्ञानादवधीर्य स्कन्धपदं व्याचष्टे-कथञ्चिद् न सर्वथा अत्यक्तरूपाणामनुज्झितपरमाणुत्वानां 5 43A परमाणूनां धनादिभावेन निब(बि)डतापरिणामेन 'आदि'ग्रहणादेकधारणा-ऽऽकर्षणादावन्यधारणा
- ऽऽकर्षणादिग्रहः, एकत्वपरिणतिरेकत्वपरिणामोऽविश्लेषपरिणामो य: स स्कन्धः । घनादिभावेनेति विशेषणमेकत्वपरिणतेरेव 'रूपकथनम् । सर्वपरमाणूनां यो घनादिमावेन परिणामो
वस्तुसन् कथश्चिदभेदी स स्कन्धः । कथञ्चिदत्यक्तरूपाणामित्यनेन स्कन्धपरिणामेऽपि पर43B माणूनां परमाणुरूपाभावाभावमाह । अत एव स्कन्धभेदे पुनः परमाणव उत्पद्यन्ते, 10 अन्यथा सर्वथाऽप्यसतः परमाणुत्वस्योत्पादो न स्यात् ।
नित्यत्वादेणूना न प्रादुर्भाव इति चेत् , न, सर्वथा नित्यत्वस्याभावात् । सदकारणवमित्यं व्योमवदिति चेत्, न, पुरनलद्रव्यस्य परिणामिनः स्कन्धभेदस्य च सहकाग्णिस्तद्भावाभावाभ्यां कोरणत्वाभ्युपगमात् । तदुक्तम्-"भेदादणुः" [तचाथै० ५।२७] इति । तस्मात् स्कन्धभावेऽपि परमाणूनां परमाणुत्वं कथञ्चिदस्त्येव । १. अत्र टीकायामेकं 46 . पत्रं लिखिल्या ग्रन्थकारेणैव [ ] एतादृशं चिंह विधाय अपाकृतम् । तत्र च ईदृशः पाठः परित्यक्तो वर्तते46 A " [ ताजनिर्वा विधातुं शक्या । केशानामेवाभावात् । धर्माणां चाश्रयः स एव भवति यो धर्मेभ्यः कथञ्चिदभेदी । न च सदसतोः कथञ्चिदन्यभेदो भवति । ततः कथञ्चिदभेदान्यथानुपपत्त्या द्रव्यावस्थायां पर्याया अपि कथञ्चित् सन्त एवेति कथमिवासतः कस्यचिदप्युत्पादो भवतीति । सम्प्रत्युपसंहरति-तत् तस्मादणूनां 20 सत्योपचयाभावेऽपि सत्त्वाधिक्याभावेऽपि स्थूलता स्कन्धपरिणाम उपपद्यते घटत इति । स्यादेवम्पटाद्यवस्थायामप्यणवः परस्परं विसकलितरूपा एवानेकवृत्तरेकस्य कस्यचिदप्यभावादित्यत आह-न च नैवैते परमाणवस्तदानीम]" ___एवं चैतदनुसारेण द्रव्यालङ्कारसत्रे इतः परं 'तदणूनां सत्त्वोपचयाभावेऽपि स्थूलता उपपद्यते' इति अधिकः सूत्रपाठ: ग्रन्थकाराभ्यां पूर्व लिखित आसीत् , पश्चात्तु ताभ्यामेव स परित्यक्त इति स्पष्टं प्रतीयते ।। २ . दृश्यतां पृ० १८ ५० ९ ।। ३ पूर्वसूत्रोपात्ते ॥ ४ 'अवधीर्य' इत्यनेन सम्बन्धः ॥ ५ सदभेद द्वय- 25 गुकादिभेद तद्धर्मरूपत्वेन सांशरूपत्वेन ॥ ६ द्वयणुकादि-सांशयोः परिज्ञानात् ॥ ७ कथञ्चिदत्यक्तरूपाणां धनादिभावेन एकत्वपरिणतिः स्कन्धः ।। ८ स्वरूप ॥ ९ परमार्थेन सन् ॥ १० अणवो नोत्पद्यन्ते, नित्यत्वात् , आकाशवत् ।। ११ पूरणगलनधर्मरूपस्य पुद्गलद्रव्यस्य ॥ १२ 'अकारणवत्त्वात्' इत्यसिदो हेतुः ।।
15
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org