________________
१६४
स्वोपज्ञटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे सामर्थ्यस्य भावाभावाभ्यां च कादाचित्के कार्यजननाजनने स्ताम् , तथाप्यपेक्ष्यस्यानुवर्तिनः सहकारिसमीपवर्तिनः सहकारिसानिध्यादेव प्राग् भावस्य यद् रूपं तस्य पूर्वरूपस्ये
निवृत्तिः प्रच्युतिः स्यात् । तथाहि-स्वरूपशक्त्या सर्वदापि सामर्थ्यम् , व्यतिरिक्त49A सहकारिसानिध्यलक्षणसामर्थ्यभावाभावाम्यां च कादाचित्के कार्यजननाजनने, एतद्
द्वयमपि भावस्य नित्यैकरूपत्वेऽपि कादाचित्ककार्यसमर्थनाय परैः पर्यकल्पि । तत्तु 5 नास्ति । कुतः १ तैम्येति पूर्वरूपस्य कार्येण सह विरोधात् । अयं हि पूर्व भावस्य स्वभावः सहकारिसन्निधाने कार्य करिष्यामीति, स च सहकारिणां सन्निधानाकाल
इव तत्सविधानेऽपि कार्यप्रसवप्रतिरोधी, करोमीति स्वभावादेव भावात् कार्यप्रसवात् । 483 ततः कार्यप्ररोहमिच्छता सहकारिसनिधिवर्तिनो भावस्य पूर्वस्वभावपरित्यागोऽनु
मन्तव्य एव । न च सहकारिसन्निधाने करोमीत्येवं प्रथममेव भावस्य स्वभावो वक्तुमपि 10 शक्यः, असम्भवात् । कारणस्य हि करोमीति वार्त्तमानिकः स्वभावः कार्यभावसहभावी, क्रियाविष्टस्यैव कर्तुर्वन्त्याऽभिसम्बन्धात् । क्रिया च द्वधा-कर्तृनिष्ठा भवन-स्थानादिका, कर्मनिष्ठा च पचन-दहनादिका, करणं च कर्मनिष्ठा क्रिया, तदनया
कर्मणि समवेतव्यम् । तच्च सहकारिसन्निधानात् पूर्व नास्ति । तस्मात् कर्तुः 49 करोमीति वार्त्तमानिकः स्वभावः कार्यभावाविनाभाव्येव । कार्यभावश्च सहकारिसनि- 15
धानसहभावी, समर्थादपि केवलात् कार्योत्पादानभ्युपगमात् । न च प्रथमं सहकारिसमवधानमस्ति । ततः करिष्यामीत्येव प्रथम भावस्य स्वभावः। तस्य च सहकारिसनिधाने विनाशो नियमेनाभ्युपेयः, कार्योत्पादपरिपन्थित्वात् ।
ननु यो भावो यावन्तं कालमवतिष्ठते स तावन्तं वर्तमानकाल एव, सेतो भूत-भविष्यवायोगात् । ततः कुतो भविष्यत्स्वभावनिवृत्त्या स्वरूपहानिरिति । तदेतत् 20 49B कामं प्रतिशृणुमः । किं नाम ? अयं विशेषः-यः स्वरूपमात्राधीनो भावस्वभावः स एव
वार्त्तमानिकः यथा सन्चादिः परापेक्षस्तु भूतो भविष्यन् वापि स्यात् । कुसूलमूलोपशल्यलुलितस्य च वीजस्याङ्करप्ररोहं प्रति भविष्यत्सहकार्यपेक्षया न स्वरूपमात्राधीन एव स्वभावः, ततोऽसौ भविष्यमपि न दोषावहः । तस्मात्
सक्रियस्य हि यद् रूपम क्रियस्य विरोधि तत् । ततः कार्यक्रियाकाले पूर्वरूपव्ययो ध्रुवः ॥ [ ] इति ।
25
१ पूर्वपदार्थस्य ॥ २ तस्य कार्यविरोधात् ॥ ३ पदार्थात् || ४ वर्तमानया ॥ ५ विद्यमानस्य ॥ ६ मूलमेव समीपम् || ७ अकुरं जनयतः सतः ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org