________________
उत्पाद-व्यय-ध्रौव्यसाधनम् । सम्प्रति वार्त्तमानिकमपि भावस्वभावमादृत्य पूर्वरूपनिवृत्ति प्रसञ्जयतिकार्योत्पत्ताविति पूर्वरूपस्येति योगः। अस्तु नाम सहकारिसभिधाने कार्य करोमीत्येवं 50A प्रथमं भावस्य स्वभावः । कार्यक्रियायां चासौ मा निवतिष्ट, अपरिपन्थित्वात् ।
तथापि कार्यनिष्पत्तौ निर्वय॑त्येव, अवधेः पूर्णत्वात् । अधिकप्रवृद्धापि युदन्या प्रपीतशीताम्भसः पुंसः प्रशाम्यति । सहकारिसन्निधाने करोमीति च स्वभावस्य 5 कार्यमवधिः । तच्च निरपद्यत । ततो निवर्त्ततां कार्यनिष्पत्तौ पूर्व रूपम् । अथ न निवर्तते तदोत्तरमपि कार्यनिष्पत्तिकालोत्तरमपि जनयेत् । भावस्य हि स्वरूपसामथ्यं सहकारिसबिधानं च कार्यप्ररोहं प्रति प्रयोजकम् , तच्च द्वयमपि कार्यनिष्पत्तावप्यस्ति, ततः पुनरपि तैजननप्रसङ्गः । तस्मात् प्रथमं भावस्य सहकारि
सभिधाने कार्य करिष्यामीति वा करोमीति वा स्वभावोऽस्तु तथापि कार्यस्याप्सतः 10 508 क्रियां सतश्चाक्रियामभिलषता पूर्वस्वभावपरित्यागोऽनभीष्टोऽपि रोगोपशमककटुकोषधपानमिव लोचने निमील्याऽनुमन्तव्यः ।
स्यादेवम्-समर्थोऽपि भावो निष्पमत्वात् कार्य पुनर्निष्पादयितुं न प्रभवति । न खलु कृतस्य करणमस्तीति । अत्राह-एवमयं नित्यकरूपो भावः शाश्वतसकलस्वभावो भवेद् यदि प्रसा कुकाटिकां भक्त्वा निष्पनमपि कार्य कुर्यात् । अयमर्थः- 15 समर्थस्योत्पादयतोऽपि भावस्योत्पन्नत्वात् 'किं कार्य पुनर्नोत्पद्यते उत भावो निष्पत्रं
कार्यमुत्पादयितुं न समायते ? तत्रोत्पादानभिमुखेऽपि कार्ये भावस्योत्पादनशक्ति5IA रस्तीति वदतो वादिनो वदनपिधानादन्यः को दण्डः। न खलु ‘पश्यत्येव जात्यन्धो
रूपम् , किन्तु रूपमेव कुतोऽपि कारणादन्धस्य नात्मानं दर्शयति' इत्येवमुद्भुतसभिपातादन्यो वदति । ततः समवहितसकलप्रत्ययान्तरस्य कारणस्य सामय 20 कार्योत्पादन व्याप्तम् । स निवर्तमानः स्वं व्याप्यमादाय विनिवर्त्तत इति निष्पन्नवादपि कार्यमकुर्वन् भावः कार्यनिप्पत्ती निवृत्तपूर्वस्वभाव एव । न च कार्यनिष्पत्ती झटित्येव सहकारिणः पलायन्ते येन तदभावो भावस्य पुनः कार्यानुत्पादनेऽवलम्बनं स्यात् । प्रागभावस्य सहकारिणोऽभावः इति चेत् ; तर्हि प्रागभावाभांवे कार्यसत्ता कार्योत्पतिविरुद्धा स्यात् । ततश्च विरुद्धसहकारिसभिपाते कारणस्य तदेवासामर्थ्य- 25 मायातमिति ।
१ कार्यास्पती वा निवृत्तिः ॥ २ करिष्यामीत्येवं स्वभावः। * पूर्व लिखित्वा पश्चाद् ग्रन्थकारेण घृष्टमिवेदं टिप्पणम् इति भाति ॥ ३ उत्तरमपि वा जनयेत् ॥ ४ कार्य ॥ ५ एयमयमशीणोशेषरूपो यदि प्रसव कृममपि करोति ॥ ६ अत्र विकल्पद्यम् ॥ ७ यत्र यत्र कारणसामर्थ तत्र तत्र कार्योत्पादः ॥ ८ कार्यसम्बन्धिनः ॥ ९ कार्यस्य ॥ १. सति ।। ११ पूर्वस्वभावविगमो नाम ||
30
For Private & Personal Use Only
Jain Education International 2010_05
www.jainelibrary.org