________________
कीर्ति
जैन
धर्मकीर्ति
धर्मोत्तर
नैयायिक
परममुनि
प्रकाश
प्रमाणवार्तिक
बौद्ध
भट्टार्चट
भरत
अथ चतुर्थं परिशिष्टम् । द्रव्यालङ्कारटीकान्तर्गतविशेषनाम्नामकारादिक्रमेण सूचिः ।
१८५
३३
१८६
१८६, १८६, १८६
३७, ३८
२५
३३,१३५,१३७, १४४
९६,१२७
३७
१८२,१८३, १८४
८९
भरतमुनि
मूलसूत्र
यौगा
वार्तिक
वार्तिककृत्
विनिश्चय
वृत्ति
शंकरनन्दन
सिद्धसेनदिवाकर
हेतुबिन्दु
Jain Education International 2010_05
67
१५५
१५
१६, ३१,८९,१७४
१७४
६७, १२५
For Private & Personal Use Only
५०
७२, १८८
११४
१९२
अथ पञ्चमं परिशिष्टम् ।
कतिपयानामुद्धृतपाठानां भोटभाषानुवादः ।
[द्रव्यालङ्कारटीकायां बहवः पाठा न्याय-वैशेषिक - सांख्य-बौद्धादिग्रन्थेभ्य उद्धृताः । किन्तु केचन बौद्धग्रन्थाः संस्कृतभाषायां सम्प्रति नोपलभ्यन्ते । पुरातनकाले भोट (Tibetan ) भाषायां विहिता अनुवादा एव तेषामुपलभ्यन्ते । ते च भोटभाषानुवादाः पञ्च षेषु स्थानेष्वेवोपलभ्यन्ते । संप्रति जापानदेशे Peking Edition इति प्रसिद्धाः ग्रन्थाः प्रकाशिताः । तेषु केचन ग्रन्थाः स्व० हिदेनोरी कितागावा Professor Hidenori Kitagawa, Nagoya, Japan इत्येषां साहाय्येन लब्धाः । प्रमाणविनिश्चयस्य Choni Edition रूपा प्रतिकृतिः (Microfilm) Dr. Walter H. Maurer इत्येषां साहाय्येन Congress Library, Washington, U.S.A. इत्यतो लब्धा ।
२३९
अस्मिन् परिशिष्टे प्रमाणविनिश्चयादिबौद्धग्रन्थेभ्य उद्धृताः पाठा भोटभाषानुवादेन सह अस्माभिरुपन्यस्ताः । आदौ मुद्रितद्रव्यालङ्कारटीकायाः पृष्ठ- पङ्क्तिनिर्देशपूर्वकं तत्र उद्धृताः पाठा उपन्यस्ताः, तेषामेवाधस्तात् भोटलिप्यामेव तेषां भोटभाषानुवादा निर्दिष्टाः ।
इदं तु ध्येयम्-प्रमाणविनिश्चयटीका समुद्ररूप आकरभूतो ग्रन्थः । ये पाठा अस्मदृष्टिपथमायातास्ते एवात्र निर्दिष्टाः । अन्येऽपि द्रव्यालङ्कारटीकायामुद्धृताः बहवः पाठास्तत्र भवेयुरिति अस्माकं महती श्रद्धा । अतो भोटभाषाज्ञैः विद्वद्भिः प्रमाणविनिश्चयटीकाया भोटभाषानुवादे अन्येष्वपि च भोट- भाषानुवादेषु तत्तत्पाठमूलस्थानानां गवेषणाय उद्यमः कर्तव्यः । स प्रयत्नोऽवश्यं फलेग्रहिर्भविष्यति । सम्प्रति समयाभावादस्माभिः कर्तुं न शक्यते ।
द्रव्यालंकारटिप्पणेषु ग्रन्थकाराभ्यामेव ' वृद्धधर्मोत्तरः, धर्मोत्तरानुमानम्, धर्मोतरवार्तिकम्' इत्यादि लिखितमेव वर्तते । जैनग्रन्थेषु न्यायबिन्दुटीका लघुधर्मोत्तरनाम्ना प्रसिद्धा, प्रमाणविनिश्चयटीका च बृहद्धर्मोत्तरनाम्ना वृद्धधर्मोत्तरनाम्ना वा प्रसिद्धा ।]
www.jainelibrary.org