________________
आकाशास्तिकायसाधनम् । सबिधानाद्दशानामपि पूर्वादिप्रत्ययानां प्रत्ययीभवतीति । अत्रोच्यते-परमार्थंकदिमिमित्तत्वे तु परमार्थना कृत्रिमेण रूपेण यैका दिक् तनिमित्तत्वे पुनः पूर्वादिबुद्धीनामस्खलितः सर्वदेशपुरुषभावी प्रमाणाबाधितो वा प्रत्ययभेदः पूर्वादिबुद्धीनां नानात्वं न स्यात् । पूर्वादयो हि दश प्रत्ययाः पृथक् पृथक् स्वभावभाजः स्वसंवेदनप्रत्यक्षसिद्धाः प्रतिपुरुषमुदयन्ते । यदि च ते एकनिमित्तोपनीताः स्युस्तदैकस्वरूपा एव 5
संवेघेरन् । एकस्यापि पुनरनेकसहकारिसनिधानतोऽनेकप्रत्ययजनकत्वे सामान्यो30B नेकत्वमपि परिकल्पनीयं न स्यात् । शक्यं हि तत्र वक्तम्-एकमेव सर्वत्र सामान्यं तत्त
सहकारिसन्निधानवशतोनानारूपानश्वादिप्रत्ययानुपजनयतीति। तस्मादध्यक्षसंविदितानेकत्वानां पूर्वादिप्रत्ययानां निमिनेनाप्यनेकेन भाव्यम् ।
___ सम्प्रत्युपसंहगति-'तत् तस्मादाकाशप्रदेशश्रेणयः एव दिव्यवहारनिबन्धनं पूर्वादि- 10 दिग्व्यवहारस्य निमित्तं भवन्ति । अवधारणेनाधिकस्य दिग्द्रव्यस्य निरास:। आकाशदेशश्रणिग्रहणेन पूर्वादिप्रत्ययानां "ये निनिमित्तत्वमाहुस्तेषां प्रतिक्षेपः। ननु दिगेव
निमित्तं 'पैरेनष्टं सङ्केतः पुनरिष्ट एव । तत् कथं निनिमित्तत्वं पूर्वादिप्रत्ययानामिति । 31A तन्न । "पूर्वस्यां दिशि पृथिव्यादय इति प्रत्ययस्याभावप्रसङ्गात् । न ह्या सङ्केत आधारतया प्रतिभाति, बहिर्भूतस्यैव कस्यचित्तथा प्रतिभासनात् ।
15 तदेवमाकाशस्य लक्षणं प्रतिपाद्य दिशां च तत्रैवान्तर्भावमभिधाय तद्भेदावाहस च लोकालोकभेदाद् द्वेधा । यद्यपि पूर्वयोगे श्रेणीनां प्राधान्यं तथापि पुंस्त्वान्यथानुपपत्याकाशस्य परामर्शः । स पुनराकाशो द्विप्रकारः-लोकाकाशोऽलोकाकाशश्च । तत्र गति-स्थितिमालोकः । परस्परनान्तरीयका गति-स्थितयो जीव-पुद्गलानामेव । ता
यत्राकाशे सन्ति स लोकः । मतुरत्र भूग्नि, तेन जीवपुद्गलानां सर्वा-गति-स्थितयो 20 31B गृह्यन्ते । ततो यावत्याकाशदेशे जीव-पुद्गलानां सर्वा गति-स्थितयो भवन्ति स
लोकाकाशः ।
१ कारणीभवति ॥ २ परमार्थकदिग्निमित्तत्वे त्यस्खलितः पूर्वादिप्रत्ययभेदो न स्यात् ।। ३, ४ '७' [=सतम्यन्तं विग्रहे] ॥ ५ पूर्वादि ॥ ६ अम् [प्रथमावहुवचनम् ] || एकदिग्द्रव्य ॥ ८ दिग्द्रव्यस्य ॥ ९ इष्यमाणे ॥ १० अपरसामान्यस्येत्यर्थः ।। ११ '६' विग्रहे षष्टयन्तम् ] १२ 25 गोत्वाश्वत्वादीनाम् ॥ १३ तदाकाशदेशश्रेणय एक दिग्व्यवहारनिबन्धनम् ॥ १४ बौ[:] !! १५ बौः ॥ १६ पूर्वादिप्रत्ययाः सङ्केतनिमित्ता इत्यपि न वाच्यम् , कुतः १ पूर्वेति ।। १७ पूर्वस्यां दिशि पृथिव्यादय इत्येवरूपे प्रत्यये ।। १८ न हि संकेते पृथिव्यादय इति प्रतीतिरस्ति ॥ १९ - 'भाल्लोका' इति हस्तलिखिते पाठः ॥ २० गतिपूर्वा स्थितिः स्थितिपूर्वा च गतिरिति परस्परनान्तरीयकत्वम् ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org