________________
परिणामस्वरूपवर्णनम । त्रिकालान्वयिनो द्रव्यादमेदात् । तथा द्रव्यस्य कथत्रिद निन्यत्वम् . उत्पाद-विनाशाकितेभ्यः पर्यायेभ्योऽभेदादिनि ।
ननु न प्रवर्त्तमान-निवर्तमानपर्यायद्वयातिरिक्तं द्रव्यमुपलब्धिलक्षणप्राप्त दर्शनपथमवतरति, ननस्तादृशममद्रयवहारयोग्यमेव विदुषामिति । उच्यते- 'एतौ च पग्णिाम-परिणामिनावुपलब्लिक्षणप्राप्तावुलम्पयोग्यौ सन्तावुपलभ्येते । जानिद्रयापेक्षं 'द्विवचनम् । घट- 5 कपालादयः पर्यायास्तदन्वयिनी मृदूपता च प्रत्यक्षेणोपलभ्यते । इदमेव हि मृद्र
पताया अन्वयिन्या उपलम्भनं यदभयोमर्माहत्वेन ग्रहणम । यदि चान्वयो न स्यात् तदा 15घटरूपतयेव मृदूपतयापि घटात् कपालानां भेदाद माइन्वेन ग्रहणं न स्यात् । घटरूपस्य कलयापि कपालेष्वननुवर्तनात् । तम्मान पत्यक्षसिद्धौ परिणाम-पग्णिामिनाविति ।
पग्णिामिनो व्यवस्थिता-ऽव्यवस्थितदोषात् परिणामाभाव इति चेत् , न, अने- 10 कान्तात् । न हि वयमारे बीजं व्यवस्थिनमेवाभ्युपगच्छामः, विगेधेनाडुगभावप्रमङ्गात् । 16 नाप्यव्यवस्थितमेव, अगम्य बीजपरिणामत्वाभावप्रमङ्गात् , पदार्थान्तरपरिणामत्वाभाव
वत् । किं तर्हि ? वनस्पतित्व-शालित्वादिभिग्डरे वीजं स्याद् व्यवस्थितं मम्थान-धीजत्वा17 दिभिः स्यादव्यवस्थितं प्रतिपद्यामहे । तन्नैकान्तेन व्यवस्थितत्वाव्यवस्थितत्वे ।
स्यान्मतम्-न बीजमराटिन्धन पग्गिामते, वृद्धयभावप्रसङ्गात् । यो यत्परिणामः 15 स ततो न वृद्धिमान दृष्टो यथा पयःपरिणामो दध्यादिः, बीजपरिणामश्चाङ्कगदिः, तस्मान ततो वृद्धिमानिति वीजमात्रमङ्कगदिः म्यादतत्परिणामो वेति । उक्तश्च -
" किंञ्चान्यद्यदि तद् बीजं गच्छेदङ्कग्नामिह । विवृद्धिरकुरस्य स्यात् कथं बीजादपुष्कलात ॥ १ ॥ अथेष्टं "ने सीमैगैदकैश्च विवद्धते ।
20 . नन्वेवं मति बीजस्य परिणामो न युज्यते ॥ २ ॥ आलितं जतुना काष्ठं यथा स्थलन्धमृच्छति । ननु काष्ठं तथैवास्ते जतु चात्र विवद्वते ॥ ३ ॥
17B
१ उत्पद्यमान || २ विनश्वर ॥ ३ यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तम्नास्ति यथा खरविषाणम् , नोपलभ्यते च द्रव्यम् ।। ४ उपलब्धिलक्षणप्राप्तं सत् अनुपलभ्यमानम् ॥ ५ एतौ चोपलब्धिलक्षणप्राप्तावुपलभ्येते ॥ 25 ६ अन्यथा परिणामानां बहुत्वेन बहुवचनं स्यात् ।। ७ मृत्वेन ॥ ८ बीजत्व || ९ * इदं श्लोकचतुष्टव्यं तस्वार्थमत्रस्य गजवार्तिकेऽपि उद्धतम् ५ । २२ ॥ १० तव जैन ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org