________________
२४४
पञ्चमं परिशिष्टम् पृ.८८ पं.१४ तदुक्तम् – “विचारकत्वं चेन्द्रियमनोविज्ञानयोरभेदप्रसङ्गात् । अभेदे चातीतानागतवस्तुप्रभेदग्रहणाऽग्रहणोहा-ऽनूहार्थभावापेक्षानपेक्षादिप्रसङ्गः” [प्रमाणविनिश्चयः पृ०२५३ B]
དབྱོད་བར་བྱེད་བ་ཉིད་ཡིན་ནན་ཡིད་ཤེས་བ་དང་དབང་བོན་ཤེས•བ་དག་ཐ་དད་ བ་མེད་པར་ཐལ་བའི་ཟུར་རཝ•ལྡན་པ་མེད་པ་ཉིད་ཡིན་ན་ནི་འདས་པ་དབ•བ་རང་བབ་དང་ 52.54
.ath.52.984505 .55ARW.5.64.4 བ་མ་ལྟོས་བ་དང་བ་ལྟོས་པ་ལ་སོགས་པར•ཋལ་བར་འགྱུར་རོ།
Pramāpaviniscaya (P) f. 253b पृ.९० पं. ४ तदुक्तम् - "इन्द्रियकृतस्तु रूपग्रहणप्रतिनियमोऽस्तु”
[प्रमाणविनिश्चयटीका पृ० ६६A] इति ।
དེས་ན་གཟུགས་འཛིན་པར་སོ་སོར་རིམ་པ་དབང་བོས་བྱས་པ་ཡིན་ཡང་ཐ་དད་བ་ མེད་བར་འགྱུར་བ་
Pramāpaviniscayatikā (p) f. 66a पृ.१२४ पं.२४ “प्रमेयरूपं हि परिच्छिन्नं वस्तु प्रापयत् प्रमाणमुक्तम् । प्रमेयं च विषयः प्रमाणस्येति विषयवत्तया प्रामाण्यं व्याप्तम् । ततो यद् विषयवद् न भवति न तत् प्रमाणं यथा व्योमोत्पलम्, प्रत्यक्षानुमानाभ्यामन्यच्च विज्ञानं न विषयवदिति व्यापकाभावः” [प्रमाणविनिश्चयटीका पृ० १३B] इति ।
54. RA ONER'पुस १६ KETAK 35.१.४९ मा . བ། གནས་བུ་ཡང་ཚད་མའོ•ཡུམ་ཡིན་བའི་ཕྱིར༔ ཚད་མ་མ•ཡུམ་དང་ལྡན་པས་ཐུབ་པ། དེས་ན་གང་ शुष्प १८१५.4.२.१.85 WW है। इस मामले म म
. RAV६ मे we ya १८.११... .... བ་ན་ཐུབ་བར་བྱེད་པ་བོད་བར།
Pramāpaviniscaya tIkā (P) f. 13b पृ.१२५ पं. १४ यद् विनिश्चयः -
“अनुमानं द्विधा, स्वार्थं त्रिरूपाल्लिङ्गतोऽर्थदृक् । अतस्मिंस्तद्ग्रहाद् भ्रान्तिरपि सम्बन्धतः प्रमा ।
परार्थमनुमानं तु स्वदृष्टार्थप्रकाशनम् ।” [प्रमाणविनिश्चयः पृ० २६५ A, २६६०, २८५A] इति। पृ.१२५ पं. २२ “तथा विषयभेदाद् भिद्यते प्रमाणम् । यतो निमित्तवान् प्रमाणभेदः, निर्निमित्तत्वेऽतिप्रसङ्गात्। न चान्यद् निमित्तमुपपद्यते । विषयभेदश्चाश्रितः परेणापि प्रमाणानाम् । विषयापेक्षं च प्रमाणमप्रमाणं चेति विषयापेक्षेणैव तद्भेदेन भवितव्यम् । तस्माद् विषयभेदमात्रनिमित्तः प्रमाणभेदस्तभेदेन व्याप्तः । तेन यत् प्रत्यक्षानुमानार्थव्यतिरिक्तविषयं न भवति न तत् ताभ्यां भिन्नं प्रमाणं यथा ते एव प्रत्यक्षानुमाने प्रत्यक्षानुमानान्तराभ्याम्, यथा वा भ्रान्तिज्ञानम् । न भवति च प्रमाणं नाम प्रत्यक्षानुमानव्यतिरिक्तप्रमेयमिति व्यापकाभाव एवं" [प्रमाणविनिश्चयटीका पृ० १३B-१४B] इति ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org..