________________
___ द्रव्यालङ्कारे तृतीयोऽकम्पप्रकाशः
. 21 एवमयमशीर्णाशेषरूपो यदि प्रसह्य कृतमपि करोति ।
तंत् प्रतिक्षणं कथञ्चिद् विकारिण एवार्थक्रिया। एकान्तक्षणिकेऽपि तदयोगात्, निरन्वयनाशिनः कार्योत्पत्त्यभावात् । न हि निरुपाख्यस्य जन्माभिसम्बन्धः, सर्वतः सर्वस्यानुत्यादात् ।
कारणशक्ति नियमोऽपि असत्त्वाविशेषादसन् । कारणान्यपि 5 कार्यजननसामर्थ्यमात्रमनवधिकं जनयेयुः, अवधेरभावात् ।
नियतदर्शनं नियतोत्पादाविवादे नियतशक्तिमवगमयेत् ।
उत्पत्तिर्भावसत्तैव । नास्याः प्रतिपत्ताऽस्ति। किन्तु कुतोऽप्यतर्कितेयमुपलभ्यत इति। क एवं वादी सम्भवति? मुहुर्मुहुः प्रपीयमानातिस्निग्धदुग्धरसोपचयोपचिताजीर्णदोषेणाऽपि नाम भिक्षुः सम्भवति । केनचिदात्मना हि सन् शक्येतात्मनि 10 कमपि विशेषमाधातुम् । सर्वथा निरुपाख्यस्तु के रूपहेतुनियममुपादित्सेत ? पर्यायोत्पत्तेः द्रव्यं सदवधेः ।
तन्न निरन्वयनाशिन: कार्योत्पत्तिः । कार्यकारणभावावगमोऽप्येवं न स्यात्, अन्वयिनो ग्राहकस्याभावात् प्रत्येकं स्वगोचरमात्रसंवेदनात् । न ह्यगृहीतावधिनाऽवधिमत्त्वग्रहः । विशष्टोऽपि हि स्वभावो नानवधिः । मा भूदविशिष्ट 15 इति । अनुभवाविदितं च विकल्पयन् विकल्पः कथमुपादेय: स्यात् ? । तन्न कार्यकारणभावावगमः ।
युगपत् कर्तृत्वमपि न स्यात्, एकरूपोद्भवस्यैकरूपत्वात् । हेतु-प्रत्ययत्वे अपि वस्तुसती न निरंशस्य । अवस्तुत्वे तदवस्थः प्रसङ्गः ।
एकस्य भिन्नकालाद्यपेक्षया कर्तृत्वं क्रमः । सोऽपि वर्तमानकालावस्थायित्वात् 20 तत्त्वत: सन्तानस्याभावाच्च न स्यात् । संवत्सरस्थितिस्वभावस्य समयाद्यतिक्रमात् स्यान्निवृत्तिः, संवत्सरस्यासमयादिरूपत्वात् । शेषस्यान्वयः ।
विनाशाहेतुकत्वं प्रतिक्षणविकारितामुपनयेत्, न निरन्वयनाशिनम्, तत्राव्याप्तेः। न च तत् सिद्धमपि, उत्तरपरिणामांशरूपत्वाद् विनाशस्य । स च कारणान्वय-व्यतिरेकानुविधायी सिद्धः । न च पूर्वोत्तरयोर्भे दो येन 25 पूर्वस्योपलम्भादि स्यात् । किमु स एवोत्तरीभवति । मृदादेरुपलम्भोऽप्यस्ति ।
१. पृ० १७० ।। २. पृ० १७१ ।। ३. पृ० १७३ ॥ ४. पृ० १७३ ।। ५. पृ० १७५-१७६ ।। ६. पृ० १७८॥ ७. पृ० १७९ ॥ ८. पृ० १८० ।। ९. पृ० १८१ ।। १०. पृ० १८२ ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org