________________
उत्पाद-व्यय-ध्रौव्यसाधनम्
१९५ नित्यत्वस्यैव नित्यत्वस्य कथश्चिद्रूपत्वात् । एवं कथनिदनित्यत्वमप्यवधीकृत्य कथश्चिचव्याघातः प्रसनीयः ।
कथञ्चिन्नित्यत्वमेव दुर्घटं विरोधादिति चेत् । न । विरोधस्य द्विष्ठत्वात् । कथञ्चिनित्यत्वस्य ह्यन्येन विरोधो विमर्शनीयः, यथा शीतस्योष्णेन । तत्र कथचिन्नित्यत्वस्य किमेकान्तानित्यत्वेन विरोध उत कथश्चिद नित्यत्वेनेति पूर्वकमेवावर्त्तते। 5
तत्र चोक्तम् । 8A स्यादतत्-नित्यत्वस्य कथश्चित्त्वविशेषणमेव विरुध्यत इति । एवं तर्हि स्यात्
कथञ्चिदादिपदानामकृत्स्नवाचिनां प्रयोग एव त्वया प्रत्याख्यायत । तथा च किश्चिद् भुक्तं किश्चित् पीतं किश्चिन्मधुरमित्येदपि न स्यात् । भोजनादेः स्तोकत्वाददोष इति चेत् । तर्हि नित्यत्वादेरपि स्तोकत्वादेव तथाभावोऽस्तु । न हि 10 नित्यत्वादिभिः स्तोर्न भाव्यमिति नियमोऽस्ति । नित्यत्वादेश्च कथश्चित्वं स्तोकत्वमुच्यते । ततः स्तोकवाचिनः 'कथञ्चित्'पदस्य नित्यत्वादिपर्दैन विरोधोऽस्ति, अर्थानामविरोधात् । तद्द्वारेणैव च शब्दानां विरुद्धत्वात् ।
स्यादेवम्-परिपूर्णापेक्षः स्तोकशब्दः सम्बन्धिशब्दत्वात् , कथञ्चिच्छब्दश्च स्तोकशब्दार्थः । न च क्वचिदपि नित्यत्वमनित्यत्वं वा परिपूर्णमस्ति, सर्वस्यापि कथश्चि- 15
नित्यानित्यरूपत्वात् । ततः परिपूर्णस्यविधेरभावेन कथश्चिच्छब्दस्य प्रयोग एव न 88B प्रामोतीति । तन्त्र । नियमाभावात् । अन्यथा तत्वध्वनेरप्रयोगप्रसङ्गः, अतत्वस्य
परमार्थसतः कस्यचिदप्यभावात् । यथा चैकान्तनित्यत्वानभ्युपगमेऽप्येकान्तक्षणिकप्रयोगः, एकान्तक्षणिकानभ्युपगमे एकान्तनित्यप्रेयोगो वा। न चैकान्तक्षणिकं किमप्यस्ति, प्रदीप-बुद्धयादेरपि परैः क्षणमात्रावस्थायित्वस्यानभ्युपगमात् । परपरि- 20 कल्पितापेक्षया न दोष इति चेत् । सानापि न किमस्ति । तस्मात् परिपूर्णनित्यत्वाभावेऽपि कथश्चिदादिपदप्रयोगो न विरुध्यते । तथा च नित्यत्वस्य कथश्चिचविशेषणमविरुद्धम् । तस्मात्रादिमः पेक्षः सम्भवी।
परस्पराभावापादकत्वमप्यसम्भवि, कथश्चित्त्वव्याघातप्रसङ्गात् । कथञ्चिदनित्यत्वाभावापादकत्वेन कथञ्चिभित्यत्वस्यैकान्तत्वप्रसङ्गात् ।
25 १ परस्य वक्तव्यम् ॥ २ स्तोकादिभिः परिपूर्णापेक्षया भाव्यमिति नियमाभावात् ॥ ३ अतत्यपरिहारेण तत्वं व्यवस्थितम् । अतत्त्वं च पारमार्थिकं नास्ति स्वन्मते इति तत्वध्वनेरप्रयोगः प्राप्तः । अतत्त्वे च पारमार्थिके सप्तदशः सप्तमो वा पदार्थः स्यादिति ॥ ४ बौद्धं प्रति ॥ ५ नयायिक प्रति ||६ किन्तु द्वित्रिक्षणावस्थायित्वं मतम् ॥ ७ बौद ॥ ८ जनमते । परैर्हि एकान्तनित्यता एकान्तक्षणिकता चाङ्गीकृतास्ति । तदपेक्षया स्तोकादिपदोपत्तिः ।। ९ विरोधः॥ १० पूर्व साधितं कथञ्चित्वम् , तस्मिन् साधिते इदं पठितम् ॥ 30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org