________________
૧૮૨
स्थोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे पूर्वपर्यायरूपेणोत्तरपर्यायस्य यदसत्त्वं स्वतो भिन्नाभिन्नो धर्मः स सर्वत्र पूर्वपर्यायस्य विनाशः। वयं हि भावान्तरात्मकमेवाभावमातिष्ठामहे । उत्तरपर्यायांशरूपश्च विनाशः स्वस्वकारणान्वयव्यतिरेकानुविधायितया सहेतुको बालादीनामपि प्रतीत एव, केवलं भवानेव कुतोऽपि जाड्यातिशयादत्र भ्रान्तः ।
भट्टार्चटस्त्वाह-“यद्युत्तरं कार्यात्मकं भावान्तरमेवाभावस्तदाऽग्निसंयोगादयो 5 ऽङ्गारादिजन्मनि व्याप्रियन्त इतीष्टमेवास्माकं किन्तु भावान्तरकरणेऽभ्युपगम्यमाने71B ऽग्न्यादीनामिन्धनादावव्यापारात् तदवस्थमेवेन्धनादिकम् । ततश्च यथान्यादि
संयोगात् प्रागिन्धनादेपलब्धिरन्या च तत्साध्यार्थक्रिया तथाङ्गाराद्युत्पत्तावुपलैब्ध्यादेः प्रसङ्गः" [हेतुबिन्दुटीका पृ० ७८] इति । तदेतं भट्टाचटाशयविटपिनमुत्पाटयति
10 न च पूर्वोत्तरयो दो येन पूर्वस्योपलम्भादि स्यात् । "किमु (किन्तु ) स एवोत्तरीभवति । मृदादेरुपलम्भोऽप्यस्ति । प्रदोपादेस्तमसादिभावो भावान्तरम् ।।
ने चेति । यदि विनाश्योऽन्यो विनाशश्चान्यः स्यात्तदा स्यादेवोपलम्मादिः। आदिशब्दादर्थक्रियाग्रहः । किन्तु स एव विनाश्य एवोत्तरीभवति उत्तरर्पर्यायोभिन्न- 15 विनांशरूपो भवति । नोच्यते 'काष्ठादीनामवस्थितानामग्निसंयोगेनाङ्गाराः क्रियन्ते', येन काष्टादीनां तादवस्थ्येनोपलम्भादि स्यात् । किन्तु काष्ठादय एवाङ्गारीक्रियन्ते । न काष्ठादीनां सवित्र्याः पुत्र इवाङ्गारादयो भिन्ना भवन्ति, किन्तु काष्ठान्येशगारी
भवन्तीत्यर्थः । अत एव 'अग्न्यादीनामिन्धनादावव्यापारात्' इत्येतदप्यसिद्धम् । काष्ठा72A दयोऽङ्गारीक्रियन्त इत्यभ्युपगमेनोभयस्यापि करणक्रियया व्यापनात् । 20
____अपि च, कचित् पूर्वस्य सर्वथानुपलम्भाद्यप्यसिद्धम् , यतो"मृदादेरुपलम्भोऽप्यस्ति । पिण्डविनाशाभिन्न हि घटपर्याये कटकविनाशाभिन्ने च कुण्डलपर्याये समुत्पन्ने सति मृद्रूपता मुवर्णरूपता च पूर्वपर्ययस्थितैवोपलभ्यते तत्साध्या क्रियाप्यस्ति । ततः पूर्वोपलम्भादिप्रसङ्गोऽपि कथञ्चिन्न बाधाय । १ पूर्वस्य ॥ २ इन्धनादि ।। ३ इन्धनादेः ॥ ४ * टीकायां मूलादर्श च किन्तु स इति पाठः, टिप्पण्यां 25 तु किमु म इति पाठः ॥ ५ न च पूर्वोत्तरयो दो येन पूर्वस्योपलम्भादि स्यात ॥ ६ अङ्गारादिरूपः ॥ ७ किमु स एवोत्तरीभवति ॥ ८ इन्धनादिरूपतयाऽसत्त्वलक्षणस्तद्रपः ॥ ९ ३' [विग्रहे तृतीयान्तम् ] ।। १० अङ्गारादिरूपः ।। ११ जनन्याः ॥ १२ ५' [पञ्चम्यन्तम् ] ॥ १३ घटाद्यवस्थायाम् ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org