________________
२३३ अथ तृतीयं परिशिष्टम् । द्रव्यालंकारटीकायां द्वितीय-तृतीयप्रकाशयोः सन्ति अनेके पाठा ये पूर्वं ग्रन्थकृता लिखिताः पश्चात्तु ग्रन्थकृतैव किञ्चित् संशोधिता अथवा सर्वथैव निरस्य पुनः प्रकारान्तरेण लिखिताः । तेषु च केचित् पाठाः घृष्टाः केचिच्च ( ) एतादृशं संकेतं विधाय निरस्ताः । ये घृष्टाः पाठाः ये च ( ) एतादृशकोष्ठकान्तर्गता निरस्ताः पाठाः तेषु कानिचिदक्षराणि पठितुं शक्यन्ते, कानिचित् तु पठितुं न शक्यन्ते, अतोऽस्माभिः यच्च यावच्च पठितुं शक्यते तदत्र उपन्यस्यते । आदौ मुद्रितः पाठः पृष्ठ-पङ्क्त्यनुसारेण किञ्चिद् दर्शितः, ततः परम् ( ) एतादृशे कोष्ठके ग्रन्थकृता निरस्तः पाठो दर्शित इति सम्यग् विभावनीयम् । यत्र = ईदृशं चिह्न विहितं, तत्र मुद्रितपाठस्थाने पूर्वम् ( ) एतादृशकोष्ठकान्तर्गतः पाठ आसीदिति ज्ञेयम् । यत्र... ...ईदृशा बिन्दव उपन्यस्ताः तत्र घृष्टः पाठः पठितुं न शक्यत इति ज्ञेयम्। प्रतिपत्रं प्राय ईदृशाः महान्तो लघवो वा बहवः पाठाः सन्ति, तथापि उदाहरणरूपेण केचित् पाठा अस्मिन् परिशिष्टे उपन्यस्ताः, वस्तुतस्तु अस्मिन् विषये जिज्ञासुभिर्हस्तलिखितो ग्रन्थ एव द्रष्टव्यो भवति ।]
पृ.२ पं.३ !B मूर्तीति = (मूर्तिमन्तः पुद्गला इति) पृ.२ पं.७ 2A नेकत्व = (नेकद्रव्यत्व) पृ.२ ५.७
2A भेदम् = (भेदमिति) पृ.२ पं.८ 2A मेव = (मेव भवति) पृ.२ ५.९ 2A व्यवस्था = (व्यवस्थापका) पृ.२ ५.१० 2A ...... पृ.२ पं.१९ 2B संस्थानं त्विति = (संस्थानं त्वव्यभिचारीति) पृ.२ ६.२० 2B धर्माधर्मेति = ....... पृ.३ पं.३ 3A संस्थानं = (संस्थानमिव संस्थान) पृ.३ पं.५ 3A मेव = (मिव) पृ.३ पं.१५ 38 नोच्येत = (नोच्यते) पृ.४ २.१ 4A एतावल्लक्षणम् = (एतावता लक्षणमाह) पृ.४ पं.६ 4A भावः = (भावो भवति) पृ.४ पं.१४ 4B तथा = (प्रायो बाहुल्येन) वस्तूनां पृ.४ पं.२१ 5B इत्यर्थः (पाटवमंगस्तम्भश्च दृश्यते । ततो यतो वस्तूनां वैशद्यस्तम्भने भवतः स स्पर्शः
शीत इत्यर्थः । जल-प्रावृषेण्यशीतस्पर्शस्याग्निमांद्यजनकत्वेन व्यभिचारनिरासार्था[७]त्रापि
प्रायोनुवृत्तिः।) पृ.५ पं.५ 6A वक्ष्यामः (तदुक्तं- स्कन्धो बन्धात् स चास्त्येषां स्निग्धरूक्षत्वयोगतः । पुद्गलानामिति
ध्वस्ता सूत्रेऽस्मिंस्तदभावता ॥ स्निग्धा स्निग्धैस्तथा रूक्षा रूक्षैः स्निग्धाश्च पुद्गलाः । बन्धमध्यासते स्कंधसिद्धेर्बाधकहानितः ।। अजघन्यगुणानां तत्प्रसक्तावविशेषतः । गुणसाम्ये
समानानां न बन्ध इति चाब्रवीत् ॥ इति ।) १. श्लोकत्रयमिदं तत्त्वार्थश्लोकवार्तिके वर्तते, ५।३३ (पृ० ४३५), ५।३५ (पृ० ४३७) सूत्रव्याख्यायाम् ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org