________________
रघुविलासः ९. मल्लिकामकरन्दप्रकरणम् ११. वनमालानाटिका १३. युगादिदेवद्वात्रिंशिका
प्रसादद्वात्रिंशिका १७. मुनिसुव्रतस्तवः १९. षोडशसाधारणजिनस्तवः
हैमबृहद्वृत्तिन्यासः २३. सुधाकलशः
१५.
आमुखम्
नलविलासनाटकम् १०. रोहिणीमृगाङ्कप्रकरणम् १२. कुमारविहारशतकः १४. व्यतिरेकद्वात्रिंशिका १६. आदिदेवस्तवः
नेमिस्तवः २०. जिनस्तोत्रादि २२. द्रव्यालङ्कारो वृत्तिसहितः २४. नाट्यदर्पणः
१८.
२१.
'लालभाई दलपतभाई भारतीय संस्कृति विद्यामन्दिर, अमदावाद' इत्यत: ‘लालभाई दलपतभाई सीरीज No.9 ' मध्ये १९६६ खिस्ताब्दे प्रकाशिते The Natyadarpana of Ramacandra and Gunacandra - A critical study इत्यस्मिन् Dr. K.H. Trivedi महाशयेन लिखिते निबन्धे Chapter v, Life Date And Works of Ramacandra And Gunacandra इत्यस्मिन् प्रकरणे (पृ. २०९-२४४) विस्तरेण लिखितमस्ति आङ्लभाषायां रामचन्द्र-गुणचन्द्रादिविषये। विस्तरेण जिज्ञासुभिस्तदेवावलोकनीयम् । विविधेषु परिशिष्टेषु यद् वर्तते तत् परिशिष्टानामादौ एव निवेदितम् ।
उपकारस्मरणम् - एतस्य ग्रन्थस्य संशोधनकार्यम् आगमप्रभाकरमुनिराजश्री पुण्यविजयजी महाभागैः बहुभ्यो वर्षेभ्यः प्राग् मह्यं समर्पितम्, तदुपयोगिनी सर्वा सामग्री अपि तैः प्रदत्ता। एतत्संशोधनाय एतत्सम्पादनाय च तेषां महानुत्साहः प्रेरणा चासीत् । एतस्य ग्रन्थस्य प्रकाशने एते एव बीजभूता इति ते विशेषतो वन्दनीयाः ।
धन्यवादः - ला.द. विद्यामन्दिरकार्यवाहकैः एतत् प्रकाश्यते इति ते धन्यवादमर्हन्ति।
अस्य ग्रन्थस्य संशोधने सम्पादने च यतो यतः किमपि साहायकं लब्धं तेभ्यः सर्वेभ्यो भूयो भूयो धन्यवादान् वितरामि ।
परमोपकारिणी परमपूज्या विक्रमसंवत् २०५१ तमे वर्षे श्री सिद्धक्षेत्रे पालिताणानगरे पौषशुक्लदशम्यां दिवंगता शताधिकवर्षायुः मम माता साध्वीजीश्री मनोहरश्रीरिहलोकपरलोककल्याणकारिभिराशीर्वचनैर्निरन्तरं मम परमं साहायकं सर्वप्रकारैर्विधत्ते ।
लोलाडाग्रामे विक्रमसंवत् २०४० कार्तिकशुक्लद्वितीयादिने दिवंगतो ममान्तेवासी वयोवृद्धो देवतुल्यो मुनिदेवभद्रविजयः सदा मे मानसिकं बलं पुष्णाति ।।
ममातिविनीतोऽन्तेवासी मुनिधर्मचन्द्रविजयः तच्छिष्यः मुनिपुण्डरीकरत्नविजयः
Jain Education International 2010 05
For Private & Personal Use Only
www.jainelibrary.org