________________
सामान्य-विशेषसाधनम् ।
उच्यते- इह तावदियं न्यायस्थितिः । यो यस्यानित्यः सन् समवायी स तस्य कारणत्वे सत्येव तथा भवति, यथा द्रव्य-गुण-कर्मणां समवायिनः। कारणम164B कारणमपि वा 'नित्यसंस्तथी स्याद् , यथा परमाणवो रूपादीनाम् । ततो यदि
पूर्वावस्थितस्य सामान्यस्याभिनवोत्पादमाजो व्यक्तयः शमवायात् सम्बन्धिन्यस्तदा तासां सामान्य प्रति कारणत्वं वा नित्यत्वं वा गलेपादिकयाऽपि परोऽभ्युपगमयितव्यः, 5 समवायित्वस्य प्रकारान्तरेणादर्शनात् । तत् किमुच्यते सामान्यासम्बन्धस्य व्यक्त्यमावप्रयुक्तत्वादिति ? सामान्यस्य हि व्यक्तिमिः सह सम्बन्धे न व्यक्तीनां सवमात्रं प्रयोजकम् , अपि तर्हि कारणत्वविशेषितं नित्यत्वविशेषितं वा । ततो यद्यपि पश्चादुत्पन्नाया व्यक्तेः सत्ता समजनि तथापि नासो पूर्वस्थितस्य सामान्यस्य सम्बन्धिनी भवितुमर्हति, सम्बन्धप्रयोजकस्य कारणत्वस्य नित्यत्वस्य चाऽभावात् । ततो यदि 10
नाम व्यक्त्यभावेऽपि सामान्यावस्थानमादृतं तथाप्यभिनवोत्पभव्यक्तेः पूर्वोत्पन्नपक्तिभिः 165A सह सादृश्यं न घंटामञ्चति । यत् पुनरावाभ्यां पूर्व सामान्यावस्थानाभावोऽभिनवोत्पन्न
व्यक्तेः पूर्वोत्पभव्यक्तिभिः सादृश्याभावायोपन्यस्तः स केवलं सूक्ष्मेक्षिकामकक्षीकृत्य । परमार्थतस्तु सामान्यसम्भवेऽपि सादृश्यं न सम्भवति ।
ननु व्यक्त्यैव सह सामान्यमप्युत्पद्यते तत: स्यादेव सादृश्यसम्भवः । तदपि 15 न, कृतः ? नित्यत्वात् । सामान्यं हि नित्यं कृतो व्यक्तिवदुत्पादभारमाविशेत् ! ____ यद्यपि पूर्व नासीन च सहैवोल्पद्यते तथापि पूर्वोत्पन्नव्यक्तिस्थं सामान्यं नवां
व्यक्तिमुत्पद्यमानामेव गत्वा सदृशप्रत्ययमुत्पादयतीति चेत् । न, व्यक्तीति । यदि हि 165B चिरसंस्तुतामपि पूर्वोत्पना व्यक्तिमपहाय नवसङ्गमरसिकतयाऽभिनवोत्पादिनी सामान्य व्यक्तिमुपश्लिष्येत्तदा पूर्वा व्यक्तिः सामान्यप्रवासोद्वसीकृता सदुःखमहोरात्राणि यापयेत् । 20
चिरेश्रीतामपि व्यक्ति पूर्वी त्यक्त्वा व्रजेद्यदि । सामान्यमपगं व्यक्ति नवसङ्गमनोत्सुकम् ॥ वराकी तदनेनेयमकस्मादुज्झिता सती ।
वियोगविधुरा दुःखमहोरात्राणि यापयेत् । १ यो घटादिर्यस्य रूपादेः ॥ २ आधारः ॥ ३ समवायित्वेन ।। ४ तत्(१) ॥ ५ परमाणवो हि रूपादीन् प्रति 25 कारणानि, अणुस्त्वं प्रति अकारणानि अणुत्वस्य नित्यत्वात् ।। ६ यो ॥ ७ नित्यः सन् यः समवायी आधारः स कारणमकारणमपि परमाण्वादिः॥ ८ समवायी || ९ यदि व्यक्तीनां कारणत्वं नाङ्गीकरोषि तदा नित्यत्वमंगीकुरु ॥ १० सामान्यस्यावस्थानं न घटत इत्यर्थः ।। ११ सम्बन्धनिबन्धनकारणत्व-नित्यत्वाभावात् ॥ १२ चिरं प्रीतं प्रेम यस्याम् ॥
THI
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org