________________
स्थोपाटीकामहिते द्रव्यालङ्कारे मूर्द्धाभिषिक्तं प्रथमं व्याख्यायाधुना तेदत्यन्तोपकारकं पुद्गलद्रव्यं व्याख्यातुं तल्लक्षणमुच्यते । लक्षणं च कचिदभिन्नं भवति यथाऽनेरोष्ण्यम् , कचित्तु मिन्नं यथाऽमेरेव धूमः । तदत्र पुद्गलद्रव्यस्याभिन्न लक्षणमभिधातुकामः प्राह-मूर्तीति । ये पुद्गलाः सकललोकविश्रुतास्ते मूर्तिमन्तः, तेषां मूर्तिमत्व लक्षणमित्यर्थः । “तदस्यास्त्यस्मिमिति मतुः" [ सि०
७।२।१] इति मतुप्रत्ययो मूर्ति-मूर्तिमतां कथश्चिदभेदाभित्ययोगे भवति । पूणाद 5 24 गलनाच पुद्गला: परमाणुप्रभृतयोऽनन्तानन्तपरमाणुस्कन्धपर्यवसाना गृह्यन्ते । बहुवचननिर्देशो
जीवद्रव्यवत् पृद्गलद्रव्यम्यानेकत्वप्रतिपादनार्थः । पृगलद्रव्यं धनन्तभेदम् । ___ ननु सर्वमपि वाक्यं सावधारणमेव, निरवधारणम्योच्चारणवैयर्थ्यात् । अवधारणं च स्वयोगव्यवस्था-ऽन्ययोगव्यवच्छेदा-ऽन्यन्तायोगव्यवच्छेदेखेधा, यथा चैत्रो धनुर्धर एव, पार्थ एव धनुर्धरः, नीलं सरोजं भवत्येव । तदत्र कथमवधार्यते ? उच्यते, द्वधा-मूर्तिमन्त 10 एव पुद्गलाः, न कदाचिदप्यमूर्तिमन्तः । तथा मूर्तिमन्तः पुद्गला एव, नान्यानि जीवद्रव्याणीति ।
अथ मूर्तिमाह--म्पैशेति । येऽमी स्पर्श-रस-गन्ध-वर्णास्ते मूर्तिरिति भण्यन्ते । तत्र 2B स्पर्शग्रहणमादौ सर्वसंसारिजीवग्रहणयोग्यत्वात् । अनन्तरं रसग्रहणम् , स्पर्शग्रहणे सति 15
तद्ग्रहणात् , स्पर्शग्रहणानन्तरमावि हि रसग्रहणं । वर्णात् प्राग् गन्धवचनमचाक्षुषत्वात् । अन्ते वर्णग्रहणं 'स्थौल्ये सति तदुपलम्मात् ।
नन्वन्ये संस्थानं मूर्तिमाहुः, तत् किमुच्यते स्पर्शादयो मूर्तिरित्यत आहसंस्थानं त्विति । संस्थानं पुनर्यदि मूर्तिशब्देनोच्येत तदा पुद्गललक्षणं व्यमिचारि स्यात् , अपुद्गलरूपाणामपि धर्मादीनां पुद्गलवप्रसङ्गात् । कुतः १ धर्माधर्मेति । धर्माधर्मशब्दाभ्यां धर्मास्तिकाया-ऽधर्मास्तिकायौ वक्ष्यमाणौ गृोते, न तु पुण्य-पापे, तयोः 20
ग्रन्थभाण्डागारे विद्यते, किन्तु दुर्दै वात प्रथमप्रकाशस्य टीका तत्र न लभ्यते, केवलं द्वितीय-तृतीयप्रकाशयोरेव टीका तत्र विद्यते, अस्मिनादरों मूलं नास्ति केवलं टकिवास्ति, किन्तु ग्रन्थकृद्रयां लिखितानि बहूनि टिप्पणानि तत्र सन्ति, तेषु च टिप्पणेषु सूत्राण्यपि तत्र तत्र निर्दिष्टानि विद्यन्ते । एतानादर्शानबलम्ब्य मूलं टीकाग्रन्थष्टिप्पणानि चात्र अस्माभिर्मद्रयन्ते । यानि तु टिप्पणानि अस्माभिरत्र निर्दिष्टानि तानि. एतादृशेन चिन अङ्कितानीति ध्येयं सुधीभिः ।।
25 १ जीव ।। २ मृतिमन्तः पुद्गलाः ॥ ३ स्पर्शरसगन्धवर्णा मूर्तिः ॥ ४ किमर्थम् ॥ ५ त्रयो-s प्येतेऽचाक्षुषाः ।। ६ पूर्वेषां सूक्ष्मत्वेऽपि ।। ७ संस्थानं तु व्यभिचारि ॥ ८ अतिप्रसङ्गि ॥ ९ धर्माधर्ममुक्तात्मनां लोकशरीरसंस्थानत्वात् ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org