________________
परिणामबचित्र्यवर्णनम् । वा, अत्र सादृश्यानर्पणा । कश्चित् सदृशः - सर्वेषामस्तित्वम् आत्मनां चैतन्यं वा, अत्र वैसदृश्यानर्पणेति ।
से चायं पूर्वप्रमाधितः परिणामः कश्चिन सदृशेतरो भवति, पूर्वपरिणामम्योत्तरपरिणामः कश्चित् सदृशश्च विमशन भवतीत्यर्थः । यथा बालादीनाम् , 'आदि 'शब्दात कुमारादिग्रहः । कमारादिभावः, ' आदि 'शब्दाद् युवादिग्रहः । अयं वृद्धिपरिणामः सदृशेतरः । न 5
ह्ययं सहन एव, वैसदृश्यप्रत्ययभावात । नापि विसदृश एव, स एवायमिति भावात् । 19B तथाऽपरमप्याह- स्थूलादीनाम् , ' आदि 'शब्दाद् महदादिग्रहः, कृशादिभावः, 'आदि'
शब्दाल्लघादिग्रहः । अयं क्षयपग्णिामः सदृशेतरः । अत्रेति अनयोनिदर्शनयोरुभार्पणा उभयोः सादृश्यमदृश्ययोर्द्वयोगपि विवक्षा। मादृश्यं वैसदृश्यं चोभयमपि युगपद्रक्तमिष्टमित्यर्थः।
____ तथा कश्चिद 'विसदृशः, कोऽपि परिणामः पूर्वपरिणामस्य पदृशो भवति, 10 तमेवाह-नारकादीनाम् , ' आदि 'ग्रहणाद् मानवादिग्रहः । मानवादिजन्म, आदि 'ग्रहणा
देवादिग्रहः । अयमुत्तमपरिणामो विमदृशः । अपरमप्याह-घंटादीनाम् , ' आदि 'शब्दात् 20A पटादिग्रहः, कपालादिभावः, ' आदि 'शब्दात् तन्त्वादिभावग्रहः । अयं हीनपरिणामो विस
दृशः। अत्रेति अनयोनिदर्शनयो: सादृश्यानर्पणा, सादृश्यस्य "जीवत्वादेः सतोऽप्यविवक्षा। अयमर्थः- सर्वोऽपि परिणामः सदृशेतर एव । किन्तु क्वचिद्भयमपि विवक्ष्यते, क्वचिदेकं 15 न विवक्ष्यते इति ।
___ तथा कश्चित् सदृशः. कोऽपि परिणामः पूर्वपरिणामस्य सदृशो भवति, यथा 'सर्वेषां पञ्चानामपि द्रव्याणामस्तित्वं सच्चम् । अयं सर्वद्रव्यगत: सदृशः परिणामः ।
अपरमप्याह- आत्मनां जीवानां चैतन्यमुपयोगः । अयमेकद्रव्यगतः सदृशः परिणामः । 20B अत्रेति अनयोर्निदर्शनयोर्चेसदृश्यानर्पणा, वैस दृश्यम्य सर्वदव्याणां प्रतिनियनकार्यकर्तत्वलक्षण- 20
स्यात्मनां प्रतिनियतविचित्रकर्मभोक्तृत्वलक्षणम्य वा मतोऽप्यविवक्षा । 'इति 'करणः परिणामवैचित्र्येयनावद्योतकः । तस्मात् पुद्गलानां कठिनादिरूपेण पश्चास्तिकायस्य वा "रूपवैचित्र्येण भवनं परिण'म: ।।
१ स चायं परिणामः कश्चित् सदृशेतरः ॥ २ सदृशश्चासावितरो विसदृशश्च ॥ ३ बालादीनां कुमारादिभावः ॥ ४ स्थलादीनां कृशादिभावो वा ।। ५ अत्रोभार्पणा ॥ ६ सूत्र ।। ७ नारका- 25 दीनां मानवादिजन्म ॥ ८ घटादीनां कपालादिभावो वा ॥ ९ अत्र सादृश्यानर्पणा ।। १० आदेर्मृत्वादिग्रहः ॥ ११ सर्वेषामस्तित्वम् ॥ १२ आत्मनां चैतन्यं वा ॥ १३ अत्र वैसदृश्यानर्पणेति ॥ १४ गत्युपष्टम्भादिकार्यकर्तृत्व ॥ १५ स्वरूप ||
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org