________________
विकल्पपतिभासस्य अवस्तुत्वनिराकरणम । "सेहेतुरेका विदां विचित्रता 'निमित्तिभेदो हि निमित्तमेदतः ।
महोपलम्भस्तु सहावधारणः सवित्तिवित्तिप्रमप्रभावितः ॥" 1264 तदयं नानासन्तानजन्यत्वे साध्ये नानारूपत्वादिति हेत[:] स्वभावः । निर्हेतुकत्तप्रसङ्गो विपक्षे बाधकम् ।।
न चावस्तु प्रतिभासः, विकल्पस्य सम्यगनुभवत्वात् 5 अदुष्टेन्द्रियजत्वात् तदविनाभावात् । कचिदविकल्पस्यापि व्यभिचारः ।
अधामी परमाणवो वस्तुमन्तो भवन्तु, निर्विकल्पकबुद्धौ प्रतिभामनात् । स्कन्धस्तु पास्तवो न युक्तः, नग्राहिणो विकल्पस्थावस्तुविषयत्वेन तम्यावस्तुत्वादिति । तन्न । गतो नावस्तु अपरमार्थसन् प्रतिभासो विकल्पम्य सम्यगनुभवत्वात् सम्यगज्ञानरूपत्वात् । 10 सम्यगनुभवन्वं चाऽदुष्टेन्द्रियजत्वात् , काचकामलादिदोषैग्नुपहतेभ्य इन्द्रियेभ्यः समुत्पा
दात् । अष्टेन्द्रियजत्वं च तदविनाभावात् तैग्दुष्टेन्द्रिय विनाऽभावादनुत्पादाद् विकल्पस्य, 126B न खलु पुगेवस्थितघटग्राहि घटोऽयमिति ज्ञानमिन्द्रियामावे कदाचिदपि प्रादस्ति ।
तदष्टेन्द्रियजत्वेन सम्यगनुभवत्वानिश्चयात्मिका धीः प्रमाणम् । तथा च तत्प्रतिमासो वस्न्वेष, ततः कथं स्कन्धो वस्तु न स्यात् ।
ननु मरीचिकायामिन्द्रियजोऽपि जलविकललो भ्रान्तो दृष्टम्नतोऽन्यत्रापि भ्रान्तत्वशङ्का न निवर्तत इति । न । यतः क्वचित् कस्याश्चिदवस्थायामविकल्पस्यापि निर्विकलाकस्यापि व्यभिचारोऽर्थाभावेप्युत्पादो भ्रान्तन्वं विद्यते । चन्द्रद्वयावमासिनी हि निर्विकलिकाऽपि धीन्तिा । न चास्यां भ्रान्तायामन्या अपि निर्षिकल्पिका धियो भ्रान्ता एव । तथा यद्यपि किञ्चिदेकं विकल्पज्ञानं भ्रान्तमजनिष्ट तथापि नान्यानि सर्वा. 20
प्यपि भ्रान्तान्येव । 127A स्यादेवन्-घटोऽयमिति ज्ञानमिन्द्रियजमप्यर्थानोन्पद्यते, व्यवधानेनोत्पादान् ।
लोचनोत्पलोन्मीलनान्तरं हि प्रथमं निर्विकल्पकमुदयते, ततः माङ्कतिकशब्दानुम्मरणम् , ततः शब्दयोजनम् , ततो विकल्पोत्पादः । तदुक्तम्१ प्रसः (=प्रथमसमासो बहुव्रीहिरित्यर्थः] । सहेतुः सहेतुका विचित्रता एकत्र एकस्यां ज्ञानसन्ततो 25 षिदां ज्ञानानाम् ॥ २ कुतः ।। ३ निमित्तं विद्यते येषां तानि निमित्तीनि ज्ञानानि तेषां भेदो नानात्वम् ।। ४ कारण ॥ ५ सहावधारण इति सहाऽवधारणेन नियमेन वर्तते सहावधारणः, सहोपलम्भनियम इत्यर्थः, ज्ञानार्थयोः सहोपलम्भनियम इत्युक्तं भवति ॥ ६ मह वित्या ज्ञानेन वर्तते या वित्तिनि, स्वसंविदितं ज्ञानमित्यर्थः, तस्य प्रसव उत्पादः, तत्प्रभावात् ।। ७ स्कन्धस्य ॥ ८ न चावस्तु प्रतिभासो विकल्पस्य मभ्यगनुभवत्वात् ।। ९क्वचिदविकल्पस्यापि व्यभिचारः॥ 30
15
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org