________________
सदसद्रूपत्वसाधनम् ।
२०१ मंकीर्णरूपः कल्पनीयः। अन्यथा स एवाभावांशो न सिध्येत् । न च स्वभावेनामङ्कीर्णरूपतायामसत्यां पृथग्भूताभावांशसद्भावेऽपि सा युक्तिमती, स्वहेतुबलायातस्य सङ्कीर्णरूपस्याकिश्चित्कराभावांशसम्भवेऽपि त्यागायोगात् । न च तेनैव तद्विनाशनम् , विनाशहेतोरयोगात् । तेन सङ्कीर्णरूपविनाशने च वरं स्वहेतोरेव स्वभावतोऽ
मङ्कीर्णरूपाणामुदयोऽस्तु किं परिव्रामोदकन्यायोपगमेन ? तस्मात् स्वभाव एव भावानां 5 96A पररूपविकलत्वादभावांशो नान्यः" [हेतुबिन्दुटीका पृ०२५-२६] इति ।
अत्रोच्यते
सदसद्रूपाद्रेतोरेव सदसद्रूपोत्पत्तिः, नोत्पन्नस्यासत्त्वेन परतो भेदः ।
सदिति । म्वरूपादिसत्वपररूपायसवात्मकाद्धेतोरेव भावाः स्वरूपादिसत्त्वपर- 10 रूपाद्यसत्त्वात्मका भवन्ति । न पुनः पररूपादिसङ्करेणोत्पन्नानां पररूपाद्यसत्त्वेन पश्चात् पररूपादिभ्यो भेदः क्रियते । स्वहेतुभ्य एव भावाः पररूपाद्यसङ्कीर्णस्वभावा भवन्तीति वयमपि मन्यामहे । किन्तु पररूपाद्यसङ्कीर्णत्वं वस्तुनः स्वगतं रूपं स्वरूपादिसत्त्वात् स्याद्भिन्न परमार्थसदेवेति ब्रूमः, तदनभ्युपगमेऽसङ्कीर्णा एत इति
वक्तुमशक्यत्वात् । ततोऽसङ्कीर्णस्वभावोत्पत्तिरेवासवांशोत्पत्तिः, नान्या काचित् । 15 96B तस्मात् स्वरूपादिसत्त्वस्य वैशिष्टयान्यथानुपपन्या पररूपाद्यसचं वास्तवमेव्यमेव ।
एकनिमित्तत्वे शब्दप्रत्ययभेदोऽपि न स्यात् , निमित्तवेरूप्यजत्वान्निमित्तिवैरूप्यस्य । अन्यथा न प्रतिनियतोपादानपरिग्रहः । पोतमेव वा सकलनीलादिप्रत्ययहेतुः स्यात् ।
अपि च, यदि स्वरूपादिसत्त्वमेवैकमिष्यते तदैकनिमित्तत्वे सति शब्दभेदः 20
प्रथम संकीर्णरूपाणामुत्पादोऽभ्युपेयते, पश्चादसंकीर्णरमाणामुदयमुपगन्तुं का पुनरत्र हानिरिग्याशङ्कयाह"किमित्यादि । कश्चित् किल परिवाइ अशुचौ पतितं मोदक करेण गृहन् केनचित् सोत्प्रासं पृष्टः'किमशुचेर्मोदक गृह्णासि' इति । स एवं पृष्टस्तं प्रत्यवादीत्-'प्रक्षाल्यो(ल्या)व त्यक्षा(क्ष्या)मि' इति । सोऽयं परिव्राजको(क)मोदवे (क)पाहणार्थी न्यायः, तदुपगमेन किम् ? यथा च तत्र तन्मतम् 'अत्रैव त्यक्तव्य एवायम्' तदा किमशुचिम्रक्षितस्यान्नस्य ग्रहणन? बरमय पूर्वावस्थानेन एवास्तु इत्युपालम्भस्तथा- 52 त्रापि । यदि त्वभावत एवासङ्कीर्णरूपाणां पश्चादुत्पादोऽभ्युपेतव्यो वरं प्रथमत एव तथाभूतानामुदयोऽभ्युपगम्यतामित्यभिप्रायः। ततस्तथाविधो(ध)स्य प्रमाणप्रसिद्धी चायमुपालम्भाभिप्रायो द्रष्टव्यः। तस्मादित्यादिना प्रकृतोपसंहारः।" इति दुबैकमिणविरचिते हेतुबिन्दुटीकालोके पृ० २७८ ॥ ५ स्वरूपेण स्वोत्पत्या ॥
१ असङ्कीर्णरूपता || २ अभावस्य तुच्छरूपस्वादफिनिकरत्वम् ॥ ३ अभावांशेनंव ॥ ४ पृथग्भूताभावेन ॥ ५ सदसद्रूपाखेतोरेव सदमदपोत्पत्तिः, नात्पन्नस्यासत्वेन परतो भेदः ॥ ६ एकनिमित्तत्वे 30 शब्दप्रत्ययभेदोऽपि न स्यात ॥
AL
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org