________________
सामान्य-विशेषसाधनम् ।,
१२५ यथा व्योमोत्पलम् , प्रत्यक्षा-ऽनुमानाम्यामन्यच्च विज्ञानं न विषयवदिति व्यापकामावा" [प्रमाणविनिश्चयटीका पृ० १३ B] इति ।
सेयं परोक्ता व्यापकानुपलब्धिः प्रत्याख्याता, परोक्षस्य॑व शाब्दविषयत्वात् इन्द्रियाविषयस्याप्रत्यक्षस्थार्थस्य शब्दोत्थप्रत्ययग्राह्यन्वात् । शब्दो हि सामान्यविशेषात्मकवस्तु
वाची, ततः तदत्यप्रत्ययस्य सामान्यविशेषात्मक वस्तु विषयोऽस्ति । अयं तु विशेष:- 5 187B प्रत्यक्षं सामान्पविशेषात्मकं वस्तु स्पष्टरूपेण गृहाति, शान्दं तु ध्यामलरूपेणेति । तत्कथं विषयवत्वस्य व्यापकस्याभावेन शाब्दप्रत्ययस्याप्रामाण्यं स्यात् ।
__ यदस्पष्टरूपेण वस्तु गृह्णाति तत् सर्व प्रमाणमनुमानम् । ततो यदि शान्दोऽपि प्रत्ययोऽस्पष्टरूपेण वस्तु गृह्णीयात् तदाऽनुमानमेवासौ स्यात् , तथा च प्रत्यक्षमनुमानं शाब्दं चेति प्रयी न सिभ्येदिति चेत् , न, येथेति । यथा हि स्वार्थानुमान-परार्थानु- 10 मानयोः परोक्षार्थविषयत्वेनानुमानत्वाभेदेऽपि वचना-ऽवचनात्मकत्वलक्षणेनाऽवान्तरमेदेन स्व-परार्थ मेदो भवति 'भवचनात्मकं स्वार्थानुमानम् , त्रिरूपलिङ्गाख्यानलक्षणवचनात्मकं तु परार्थानुमानम्' । यद् विनिमय:
"अनुमानं द्विधा, स्वार्थ त्रिरूपालिङ्गतोऽर्थदृक् । [प्रमाणविनिश्चयः पृ० २६५ A] अंतरिमस्तद्ग्रहाद् भ्रान्तिरपि सम्बन्धतः प्रेमा । [प्रमाणविनिधयः पृ० २६५ B] 15 परार्थमनुमानं तु "स्वदृष्टार्थप्रकाशनम् ।" [प्रमाणविनिश्चयः पृ० २८५ A] इति ।
तथाऽत्रापीति अनुमान-शान्दयोरपि यद्यपि अस्पष्टवस्तुविषयत्वेन परोक्षविषयत्वामेदस्तथाऽप्यर्थ-शब्दप्रभवत्वलक्षणावान्तरमेदेनानुमान-शाब्दमेदो भवति । धूमादिलक्षणादर्थात् पौरम्पर्येणोत्पभमन्यादिविषयं ज्ञानमनुमानम् , शब्दात् पुनरुत्पमं बाह्यार्थविषयं शाब्दर ।
एतेन यदुक्तम्
"तथा विषय मेदा भिद्यते प्रमाणम् । यतो निमित्तवान् प्रमाणभेदः, निनिमित्तत्वेऽतिप्रसङ्गात् । न चान्यनिमित्तमुपपद्यते । विषयभेदश्वाश्रितः परेणापि प्रमाणानाम् । 118B विषयापेक्षं च प्रमाणमप्रमाणं चेति विषयापेक्षेणेव तेन्मेदेन भवितव्यम् । तस्माद्
१ व्योमोत्पलशान मित्यर्थः ।। २ शन्द ॥ ३ कृत्वा ॥ ४ ज्ञानम् ॥ ५ यथाऽनुमात्वाभेदेऽपि स्व- 25 परार्थभेदः ॥ ६ त्रिरूपं लिजमाख्यायते येन वचनेन सामान्यविशेषभावेन तद् वचनं लक्षणं रूपं यस्य बचनस्य ।। ७ अस्वलक्षणे सामान्ये॥ ८ स्वलक्षणग्रहात् ॥ ९पारम्पर्येण अर्थसम्बन्धात् प्रमा प्रमाणम् ॥ १० स्वेनात्मना दृष्टो योऽर्थस्तस्य परस्मै प्रकाशन वचनेन ॥ ११ धूमदर्शनं धूमज्ञानं भ्याप्तिस्मरणं चेति पारम्पयम् ।। १२ ग्राम ॥ १३ ग्राह्याद् विषयात् ।। १४ वादिना ॥ १५ प्रमाण ॥
188A
20
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org