________________
स्थोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे ततोऽन्यत्र वृत्तेः । न केवलमतेः, बहुत्वप्रसङ्गाच्च न सर्वात्मना वृत्तिर्घटते, प्रत्यवयंवं 62 B द्यवयवी परिसमाप्य वर्तते, सर्वेऽपि चावयवा अवयविना व्याप्ता दृश्यन्ते, अतो
बहुत्वं प्रामोति । यावन्तोऽवयवास्तावन्तोऽवयविनः प्राप्नुवन्तीत्यर्थः । अतोऽवयवेष्ववयविनो भेदाभ्युपगमे वृत्तिन घटत एव ।
___ननु यस्यांशेन सर्वात्मनापि च वृत्तिः सम्भवति तत्रांशानंशविकल्पना शोभां 5
विभृयात् , यथा कुन्दकलिकासु सूत्रतन्तोः । यत्र पुनरंशा एवाऽसम्भविनस्तत्रांशा63A नंशवृत्तिविकल्पना केवलं बहुभाषित्वमेव सूचयति । तदंशानशकल्पनानपेक्षमवयवी वर्त्तत इत्येतावदेवोच्यतेऽस्माभिरिति ।
न, अनंशस्येति । यथाऽनंशस्यांशानंशकल्पनाया अयोगस्तथा वृत्तेरपि, न वै निरंशः सन् कोऽपि कापि वर्तमानोऽस्माकमसत्सीत् । यस्मादेकान्तभेदिवृत्तरेकान्तेन मेदिनो 10
वर्तनस्य तद्याप्तेः ताभ्यां देश-सर्वात्मभ्यां व्याप्तत्वात् । भिन्नो हि पदार्थः कचि63 B द्वर्तमानः कश्चिद्देशेन वर्त्तते, यथा कुन्दकोरकेषु सूत्रतन्तुः, कश्चित् सर्वात्मना यथा
भाजने नारङ्गफलम् । तदयमप्यवयवी यद्यवयवेषु वर्तेत तदा देश-काराभ्यामेव, प्रकारान्तरेण वृत्तरदर्शनात् , तद्देश काय॑यो दिवृत्तिव्यापकयोरभावात् तव्याप्याया वृत्ते
रप्यवयविन्यभावः प्रामोति । अस्ति च वृत्तिः । तस्मादभेद एव कथश्चिदङ्गीकर्तव्यः। 15 64A
अपि च, यदि परमाणुभ्योऽधिकोऽवयवी उत्पद्यत इत्युच्यते तदाऽधिकोत्पत्तौ च तुलानतिविशेषः स्यात् । यावद्धि विशकलितमृत्तिकाकणाक्रान्तम्य तुलादण्डस्य नमनं ततोऽधिकतरमेव पिण्डाकान्तस्य प्राप्नोति, यदि सत्यमवयवी स्वावयवेभ्योऽधिक: समुत्पद्यते । न च तुलानतिविशेपो दृश्यते ।
___स्यान्मतम्- सन्नपि तुलानतिविशेषो न गृह्यतेऽवयविन: सूक्ष्मत्वादित्यत आह- 20 "उपलक्षणं चेति, स्यादिति सम्बन्धः । न केवलमधिकोत्पत्तौ तुलानतिविशेषः स्यात् , 64B तुलानतिविशेषस्योपलक्षणं चेति चार्थः । कुतः ? मेहत्त्वादयविनो महाद्रव्यत्वात् ।
यद्यवयवी सूक्ष्मः स्यात्तदाल्पतरत्वेन सन्नपि तुलानतिविशेषो नोपलभ्येत, किन्यवयवी महान्। अतः कथमनुपलेंम्भः तुलानतिविशेपस्यापि, महत्वात् ? महत्वं पुनरवयविनः सिद्धम् . "उपलभ्यत्वादक्षगोचरत्वात् । न खलुपलभ्यत्वं महत्त्वं व्यभिचरति। तदुक्तम्- 25 १ तच्छून्यतापादाद्धतोः ।। २ सूत्रम् ॥ ३ अनंशस्यांशानंशकल्पनावद् वृत्तेरप्ययोगः ॥ ४ एकान्तभेदिवृत्तेस्तव्याप्तेः ॥ ५ नारङ्गस्य भाजने सर्वात्मना प्रवेशो वृत्तिः ॥ ६ सूत्रम् ॥ ७ सूत्रम् ॥ ८ उपलम्भः स्यादित्यर्थः ॥ ९ सूत्रम् ।। १० तुलानतिविशेषस्य ॥ * अत्र 'लम्भो विशेषस्यापि महत्त्वादिति इति पूर्व लिखित्वा ग्रन्थकारेणैव पश्चात् संशोध्य 'लम्भः तुलानतिविशेषस्यापि महत्वात् इति कृतम् ।। ११ कुतः ।। १२ सूत्रम् ॥ १३ कार्य कर्तृ ॥ १४ कारणम् ॥ १५ भवद्भिः॥ 30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org