________________
२१६
113B
स्वोपाटीकासहित द्रव्यालङ्कारे तृतीये प्रकाशे ग्रन्थकृत्प्रशस्तिः । एनं यूयमनन्तकार्यनिपुणं गृहीत तत्कोविदाः
स्वातन्यप्रसवां यदीच्छत चिरं सर्वार्थसिद्धि हृदि ॥ २ ॥ मध्यं बौद्धामृतजलनिधेर्गाढवान् भ्रान्तवांश्च
न्यायाटव्यां वचनशठताप्रोत्स्व(च्छ्व)सत्कण्टकायाम् । आम्नाती वा विषमविफलप्रक्रिये यो विशेषे
शास्त्रारम्भे यदि परमसौ दक्षतां लक्षयेनौ ॥ ३ ॥ नोत्प्रेक्षाबहुमानतो न च परस्पर्द्धासमुल्लासतो
नापीन्दुद्युतिनिर्मलाय यशसे नो वा कृते सम्पदः । आवाभ्यामयमादृतः किमु बुधा द्रव्यप्रपञ्चश्रम
सन्दर्भान्तरनिर्मितावऽनवमप्रज्ञाप्रकर्षश्रिये ॥छ।। ॥ ४ ॥
10
HARYANAYEXXYIXAYS । इति श्री रामचन्द्र-गुणचन्द्रविरचितायां स्वोपज्ञद्रव्यालङ्कारटीकायां
तृतीयोऽकम्पप्रकाश इति ॥
संवत् १२०२ सहजिगेन लिखिं.........
१ ७' सप्तम्यन्तमिदं पदम् ] ॥ २ इतः परं तालपत्रवारायास्त्रुटितत्वात् पञ्चषाण्यक्षराणि त्रुटितानि ॥
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org