________________
१८४
स्वोपज्ञटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे 'उत्तरपर्यायाभावांशस्य सर्वत्र पूर्वपर्यायप्रध्वंसरूपत्वात् , मृत्पिण्डस्य च पूर्वभावत्वात् । ततो मृत्पिण्डपँध्वंसप्रेध्वंसे सति न मृत्पिण्डोद्भवः, मृत्पिण्डप्रध्वंसप्रध्वंसस्य कपालाभिन्नरूपत्वेनामृत्पिण्डरूपत्वात् , मृत्पिण्डाभिन्नघटप्रागभावस्य पुनः प्रध्वंसो घटाभिन्न एव । ततो मृत्पिण्डाभिन्नप्रागभावप॑ध्वंसे घटोद्भवो भवति, घटप्रागभावप्रध्वंसस्य घटरूपत्वात् ।
एतावत्तु परस्य वक्तुमवशिष्यते-यदि घटस्याभावो नास्ति तदा भावेन 5 भाव्यम् , अभावाभावस्य भावनान्तरीयकत्वादिति । इदमपि पेलवम् । असतां हि 74 प्रादुर्भावः कारणसद्भावाधीनः । न च घटस्याभावाभावो घटसद्भावस्य कारणम् ।
मृत्पिण्ड-कुलालादीनामेवान्वय-व्यतिरेकाभ्यां तथानिश्चयात् । ततो यदि नाम घेटप्रध्वंसस्याभावो जातस्तथापि कथं घटसद्भावः स्यात् , कारणाभावात् ? यथा ह्यतीतो घटः सम्प्रत्यसंस्तथा तत्कारणान्यायसन्त्येव, अतीतत्वात् । यदि तु 10 तत्कारणानि स्युस्तदा प्रादुर्भावोऽनिवारित एव । अभावाभावस्य तु भावनान्तरीय
कत्वं कारणान्तरापेक्षस्य, न तु केवलस्य । सति हि मृत्पिण्ड-चक्रादिकारणकलापे 74B प्रागभावाभावेऽपि भावोद्भवः, न त्वेवमेव । ततः सिद्धमेतत्-प्रागभावाभाव एव भावोद्भवो न प्रध्वंसाभावाभाव इति। तस्माद् भावाभिन्नत्वेऽप्यभावस्य न किश्चिद् विनश्यति ।
ननु यदि सर्वत्र भावांश एवाभावस्तदा पर्युदास एवैको नञ् स्यात् , सर्वत्र 15 विधेः प्राधान्यात् । तदाह भट्टाचर्ट:
“पर्युदास एवैको नअर्थश्च स्यात् । सोऽपि वा न भवेत् । यदि हि किश्चित् कुतश्चिन्निवत्यैत तदा तद्वयतिरेकि संस्पृश्येत तत्पर्युदासेने । तच्च
नास्ति, सर्वत्र 'निवृत्तिर्भवति' इत्युक्तं वस्त्वन्तरस्यैव कस्यचिद्विधानात् । तथा 75A चानेनं वस्त्वन्तरमेवोक्तं स्यात् , न तयोविवेकः, अविवेके च न पर्युदासः" 20 [हेतुबिन्दुटीका पृ० ८१] इति ।
अत्राहअनर्पितसदनुवेधः पररूपनिषेधः प्रसज्यनअर्थः ।
अनर्पितेति अर्थोऽभिधेयं परस्परानुविद्धस्वरूपसत्त्वपररूपासत्त्वात्मकं सर्व वस्तु ।। १ घट ।। २ '६' [विग्रहे षष्ठयन्तम् ] ।। ३ पूर्वपर्यायस्य सर्वत्र प्रध्वंसरूपत्वे मृत्पिण्डस्य च भावरूपस्य 25 उन्मजनं भवेदिति कथं भवान् वदेत् ।। ४ घट ॥ ५ कपाल ॥ ६ घटस्य प्रागभावः ॥ ७ '६' [=विग्रहे षष्ठयन्तम् ] ॥ ८ ६' [विग्रहे षष्ठयन्तम् ] ॥ ९ घटेन ॥ १० कारणभाव ।। ११ मृत्पिण्डस्य सम्बन्धी घटलक्षणः प्रध्वंसः ।। १२ निवर्यमानब्राह्मणादिव्यतिरेकि क्षत्रियादि ।। १३ निवर्त्यमाननिषेधेन । १४ नया ॥ १५ निवर्यमान-विधीयमानयोः ॥ १६ अपार्थक्ये ॥ १७ अनर्पितसदनुवेधः पररूपनिषेधः प्रसज्यनार्थः ।।
30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org