________________
१३२
स्वोपाटीकासहिते द्रव्यालङ्कारे । किन्तु सत्य एव, प्रत्ययानां च सत्यत्वमर्थाविनामावित्वम् , ततोऽर्थाविनामाव्येवेत्यर्थः । अस्खलनादनाधितत्वादन्यमिचरितत्वादा । ननु कचिद् व्यभिचारोऽपि दृश्यत एवेत्याहवञ्चनं व्यभिचारः समं प्रत्यक्षादि भिस्तुल्यम् । यथा क्वचिच्छान्दप्रत्ययोऽथं व्यभिचरति
तथा प्रत्यक्षमपि । न च तत् सर्वत्र निर्विषयमेव तथा शाब्दमपीति । ननु सर्वे शब्दा 197A भवन्मतेन सर्वार्थवाचकास्तस्कथयेकस्मादेव शब्दात् सर्वार्थप्रतिपत्तिन भवतीति, अत्रो- 5
च्यते-सर्वार्थवाचकत्वेऽपि बुद्धिः सर्वार्थानां प्रतीतिः कारणं सहकारिप्रत्ययमीक्षते अवलोकयति । कारणं च क्षयोपशमः पूर्वोदितमेव । यद्यप्येकोऽपि शब्दः सर्वार्थवाची तथापि यत्रैवार्थे सकतेन क्षयोपशमो जनितस्तस्यैव प्रतीति करोति नान्यस्य । अत
एव यस्य शब्दस्य बहुवर्थेषु सङ्केतेन क्षयोपशमोऽजनि स बहूनामपि प्रतीति जनयति 1978 यथा हरिशब्द इति । पूर्वोदितार्थसङ्ग्रहाय श्लोकाः सङ्ग्रहश्लोका इति ।
रूपं च सचमथ वादिविटैविलुप्त
___मित्थं' यदा स्थितिमनीयत पुद्गलानाम् । तन्मा कदाचिदपि पुद्गलताममी 'नौ ।
सन्दीदृशन् यदि भवन्तितमा कृतज्ञाः ॥
J0
KIXXXXXXXXXXXX
इति रामचन्द्र-गुणचन्द्रविरचितायो
स्वोपनद्रव्यालङ्कास्टीकायां द्वितीयः पुद्गलप्रकाशः समाप्तः ॥
१ पूर्वोक्तयुक्तिभिः ॥ २ '६' [= षष्ठयन्तम् ] ॥
__Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org