________________
. २८
द्रव्यालङ्कारः ( मूलमात्रप्रकाशत्रयात्मकः )
प्रथमो जीवप्रकाशः
द्वितीय: पुद्गलप्रकाशः तृतीयोऽकम्पप्रकाशः
बौद्धमतखण्डनम्
पुद्गलभेदवर्णनम्
• विषयानुक्रमः
स्वोपतटीकासहिते द्रव्यालङ्कारे द्वितीयः पुद्गलप्रकाशः
पुद्गलस्वरूपवर्णनम्
परिणामस्वरूपवर्णनम्
परिणामवैचित्र्यवर्णनम् पुद्गललक्षणव्यापित्वसाधनम्
परमाणोः स्कन्धस्य च स्वरूपस्य वर्णनम्
संघातवर्णनम्
पुद्गलेषु जैनमतानुसारेण परणामवादः
बौद्धमतखण्डनम्
विकल्पग्राह्यस्य अस्वलक्षणत्वपरिहारः
बौद्धमतखण्डनम्
एकान्तभिन्नावयविवादिनैयायिकमतनिरासः
पुद्गलभेदवर्णनम्
मनःस्वरूपम्
तमः स्वरूपम्
शब्दस्वरूपम्
शब्दोद्द्योतप्राणापानादिस्वरूपम्
पुद्गलस्वरूपम् अर्थग्रहणोपायवर्णनं च अर्थाभावनिराकरणम् बौद्धसम्मतज्ञानार्थैक्यनिराकरणम्
Jain Education International 2010_05
•
For Private & Personal Use Only
पृ. १-२४
१ -
१-१३२
२-८
८-१२
१२-१४
१४-१६
१७-१८
१८-१९
१९-२३
२३-२६
२६-२९
२९-३३
३३-३४
३४-३७
३७-४३
४३-४९
४९-५०
५०-५६
५६-५९
५९-६२
६२-६५
६५- ६७
६७-८१
www.jainelibrary.org