________________
ફર
सामान्ध-विशेषसाधनम् । 1933 न चोपाया उपेयकक्षामवगाहन्ते । तदर्थक्रियासमर्थोपदर्शकत्वेन शाब्दः प्रत्ययः प्रमाणमेष ।
एतेन यदप्युक्तम्
" स्वयं हि वस्तु कचिद् दृश्यमानं नान्तरीयकं वस्तु तत्रैव समिहितमुपदर्शयत् प्रवृत्यङ्गं कुर्यात् । शब्दस्तु यत्र पुरुषे दृश्यते न तत्र साध्यार्थोपसंहारः शक्यः कतम् । यत्र च प्रदेशादौ घटो व्यवस्थितस्तत्र शब्दो न दृश्यते । तेन स्वदेशे शब्द: 5 प्रतिपाद्यमर्थमनुपसंहरम प्रवृत्तिनिमित्तीकुर्यात् । तथा न कश्चित् प्रदेश प्रतिपायेनार्थेन विविक्तं दर्शयेत् यः परिहारात्मकप्रकृत्तिविषय: स्यात् " [ ] इति,
तदपि निरस्तम् , अनुमानप्रतीतिरपि हि तावद् भित्रदेशेर्नदीपुरादिमिरपरि वृष्टयादिपरिज्ञाने दृश्यते । शाब्दी प्रतीतिः पुनरनुमानमेव न भवति, तेंदस्था "व्यघिकरणात् केरणात् समुनवे को दोषः ? शब्दो हि करणम् । न च करणेनापश्यं फर्म 10
'परिरम्यैव क्रिया कर्तव्या । अन्यथा न शरीरस्थं चक्षुझिमर्थनुपदर्शयेत् । अपि च, न 194 स्वदेश एवोपसंहारकरणं हेतोर्वस्तूनां प्रवृत्यङ्गीकरणे प्रयोजकम् , अपि तर्हि वाञ्छितार्थक्रियासमर्थार्थोपदर्शकत्वम् । तच्च शब्दस्याप्यस्ति, तपनीतार्थस्य हानोपादानयोग्यत्वात् ।
तावत् सिद्धा प्रतीतिः । सा चेद् व्यधिकरणादपि भवति, को विरोधः ? यथोपेयदर्शनं ह्यौपयिकक्लूप्तिः। न तु व्यत्ययः । 15 अत एवानुमातोऽपि भिद्यते इति ।
अवार्थे वार्तिकमप्याह-विदिति । तावच्छन्देन शब्दादर्थप्रतीतो सकललोकप्रसिद्धया निर्विवादत्वमाह । अविसंवादिपुरुषप्रणीतशब्देनार्थः प्रतीयत इत्ययमर्थः सिद्ध एवेत्यर्थः । "सेति प्रतीतिः, चेद् व्यधिकरणादपि भवति, यपर्थदेशाद् मित्रदेशस्थादपि शब्दाद् भवति, को विरोधः ! न कोऽपि । "हिर्यस्मात् , उपेयदर्शनस्यानतिक्रमेण 20
यथोपेयदर्शनम् , यथोपेयं दृष्टं तथैवेत्यर्थः, औपयिकक्लप्तिरूपायकल्पनम् । न तु व्यत्ययः, 194B न पुनर्यथोपयिकदर्शनमुपेयक्लप्तिर्भवतीति विपर्ययः । अग्नेश्च प्रतीतिः समानाधिकरणादेव
१ कार्यरूपं धूमादि ॥ २ पर्वतादौ ॥ ३ साध्यमग्न्यादि ॥ ४ देशे ॥ ५ अदर्शयनित्यर्थः ॥ ६ पूर्व प्रवृत्ति प्रति उक्तम् इदानी निवृत्ति प्रति वक्ति ॥ ७ निवृत्तिविषयः स्यादित्यर्थः ॥ ८ अनुमानरूपा प्रतीतिर्शानं भिन्नाधिकरणालिकाद् दृश्यते इति सम्वन्धः ॥ ९ सति ॥ १०.५'- तस्मात् ॥ ११ भिन्नाधिकरणात् ॥ १२ 25 साधकतमरूपात् शन्दात् ॥ १३ आलिङ्ग य ॥ १४ शन्द ॥ १५ तावत् सिद्धा प्रतीतिः ॥ १९ सा चेद् व्यधिकरणाादपि भवति को विरोधः ॥ १७ यथोपेयदर्शनं गौपयिकक्लप्तिः ॥ १८ समानमधिकरणं पर्वतादिः ।।
For Private & Personal Use Only
Jain Education International 2010_05
www.jainelibrary.org