________________
द्रव्यालङ्कारे निर्दिष्टानां संग्रहश्लोकानां सूचिः । धर्मः फलं वा भूतानामुपयोगो भवेद्यदि। . प्रत्येकमुपलम्भः स्यादुत्पादो वा विलक्षणात् ॥ पृ. ३
आत्मा कायप्रमाणोऽयं स्वसंवेदनमास्थितः । मेयत्वात् परवेद्यत्वसिद्धौ जाड्यं न किं ततः ॥ बुद्धि- चैतन्ययोरैक्ये जाड्यं बुद्धरधिस्थितः । आत्मानमजडं जल्पन् कथं न स्यादमूढधीः ॥ नामूर्तं व्योमवन्मूर्तेर्बिम्ब्यते जडतान्यथा । सारूप्यं च न किं ज्ञाने चित्रे चानेकता कथम् ॥ प्रमाणपञ्चकादस्मिन्नाप्ते सिद्धे प्रपञ्चतः । अजडात्मा निषेधाय प्रयत्नं विदधीत कः ॥ प्ररूढमपि रागादि स्वहेतुपरिपन्थिनि । पुष्टिं प्रयाते प्राप्नोति क्षयं हेतुक्षयान्मुहुः ॥ यदा प्राणादिमान् काय: सिद्ध एकेन लाञ्छितः । निर्विवादं तदा सिद्धाः सर्वाः स्मृत्यादिसम्पदः ॥ स्पर्श-रस-गन्ध-वर्णा अन्योन्यमविनाभुवः । मूर्तिस्तदङ्किता ये ते पुद्गला द्विविधाश्च ते ॥१॥ अणुः स्कन्धश्च तत्राणुराद्यं स्कन्धनिबन्धनम् । द्रव्यतो भागनिर्मुक्तो भावतो भागवानपि ॥२॥ तत्संघात-विभेदोत्थः स्कन्धो व्यण्वादिरंशवान् । विचित्रभावोऽध्यक्षश्चोभृताध्यक्षत्वयोगतः ॥३॥
पृ. १४ मनस्तमःशब्दोद्योताः स्कन्धस्यैव प्रभित्तयः । पौद्गलिकत्वमेषां तु प्रसिद्धं स्वस्वलिङ्गतः ॥४॥
पृ. १४
पृ. १३
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org