________________
171A
११४
स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे
अथास्त्यतिशयः कश्विद्येन भेदेन वर्त्तते । से एव दधि सोऽन्यंत्र नास्तीत्यनुभयं परम् ॥ २ ॥ सर्वात्मत्वे च भावानां भिन्नौ स्यातां न धी ध्वनी । "मेदसंहारवादस्य तदभावादसम्भवः | ३ || [ प्रमाणवा० १।१८३-१८५] स्याद्विषादिषु दर्थिनः । मोदकाद्यथग्भूतसामान्याऽभेदवृत्तिषु || ४ || भेदे चोभयरूपवस्तुवादो न युज्यते । भेदाभेदविकल्पस्तु विरोधेनैव बाधितः ॥ ५ ॥ विशेषरूपं यत्तेषु तत् प्रवृत्तेर्नियामकम् ।
प्रवृत्तिनियमो
साध्वेतत् किन्तु वस्तुत्वं तस्यैवेत्थं प्रसज्यते ॥ ६ ।" [
] इति, 10
तत् परसिद्धान्तरहस्यानवबोधवाधयैव प्रतिव्यूढम् । प्रतिव्यक्ति समाप्तम दृश परिणामरूपस्यैव सामान्यस्य स्याद्वादकेतुभिरभिहितत्वात् सत्तायाः सत्तान्तरा भेदानभ्युपगमात् । तदुक्तम्"न सत्ता सत्तान्तरमुपैति " [ ] इति ।
5
सिद्धसेनदिवाकरोऽप्याह
"कुंभो न जीवदत्रियं जीवो वि न होह कुंभदविअं तु ।
15
तम्हा दो वि दविआ अन्नोन्नविसेसिऔं होंति ।" [सम्मति ० ३३१] इति । तदेवं निश्वयात्मनो ज्ञानस्य सामान्यविशेषात्मक वस्तुविषयत्वं प्रसाध्य शब्दस्यापि
साधयति
स एव च शब्दविषयः, ततोऽपि तत्प्रत्ययात् । अस्पष्टता स्वक्षाव्यापारात् ।
20
से एव चेति । यः सामान्यविशेषात्मकोऽर्थो विकल्पविषयः स एव च शब्दविषमः । शब्दोऽपि समेवाभिधत्ते । ततोऽपीति न केवल मिन्द्रियज विकल्पाच्छन्दादपि तस्य सामान्यविशेषात्मनो विकल्पविषयस्य प्रत्ययात् । प्रतीयते हि कर्णकोटराटव्यां पर्यटतो घट171B शब्दादम्भोधरण समर्थो घटः ।
१ विशेषः || २ उष्ट्रे ॥ ३ बुद्धि-शब्दौ । ४ मेदः पृथग्भूतः संहारः संघात एकत्वमित्यर्थः ॥ ५ मेलापक || 25 ६ * 'ओस्' इति अत्र लिखितमस्ति । 'ओस्' इत्यनेन षष्ठीद्विवचनमत्र विवक्षितं भाति ततो भेद-संहारयो
र्वादो भेदसंहारवाद इत्यर्थो भाति ॥ ७ भिन्नबुद्धि शब्दाभावात् ॥ ८ एते त्रयः श्लोका आचार्यश्रीeferrafरभिः अनेकान्तजयपताकायां प्रथमेऽधिकारे उद्धृताः । ९ विषाद्यर्थिनः || १० असाधारण विषत्वं नाम । ११ विषादिषु ।। १२ विशेषरूपस्यैव || १३ विशिष्टाः पररूपासत्यादिना || १४ स एव व शब्दविषयः || १५ ततोऽपि तत्प्रत्ययात् ॥
30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org