________________
शब्दोद्योतप्राणापानादिस्वरूपम् ।। यथा च शब्दो न गुणस्तथा द्रव्यमपि अमूर्त न भवति । तथाहि-नामूर्तः शब्दः, बाह्येन्द्रियग्राह्यद्रव्यत्वात्, पटादिवत् । ननु शुषिरस्य चक्षुषा स्पर्शनेन च साक्षात्करणाद् “यत् शुषिरं तद् आकाशम्" [ ]इति वचनाद् बाह्येन्द्रियग्राह्यद्रव्यत्वमाकाशेऽस्ति तथापि तदमूर्तमेवेति हेतुर्व्यभिचारी । न, शुषिरस्य घनद्रव्याभावरूपत्वादुपचारतस्तत्राकाशव्यपदेशात् । घनद्रव्याभावश्च द्रव्यान्तरभावरूपस्ततो न तत्र चक्षुप: 5 स्पर्शनस्य वा न व्यापारः ।
स्यादेवम्-अमृतं द्रव्यं शब्दः, परममहचाश्रयत्वाद् , आकाशवदित्यनुमानवाधितोऽयं पक्षः । न, परममहत्वाश्रयत्वस्यासिद्धत्वात् । न परममहान् शब्दः, आत्म93B मनोऽन्यत्वे सति ;व्यत्वापरजातिमच्चात् बाह्येन्द्रियप्रत्यक्षत्वाद्वा, पटादिवत् । बाह्येन्द्रिय
प्रत्यक्षया महासत्तया व्यभिचार इति चेत् , न, सत्तायाः सर्वथा परममहत्वाऽनभ्युप- 10 गमात् । परममहतो द्रव्यस्य नमसः सत्ता हि परममहती, न चासौ बाह्येन्द्रियप्रत्यक्षा । न च सकलद्रव्यपर्यायव्यापिन्येकैव सत्ता प्रसिद्धा, तस्या उपचारतस्तथा प्रतिपादनात् । परमार्थतस्तदेकत्वे विश्वस्य विश्वरूपत्वविरोधात् । सर्वभावानां परस्परमसाकर्याच्च, यदाहु :-"न सत्ता सत्चान्तरमुपैति" [
] इति । तच्छन्दो न गुणः, नाप्यमूर्त द्रव्यम् । कि तर्हि ? मृतंद्रव्यम् । सम्प्रन्युपसंहरति- 15
तेदिति । द्रव्यमित्यनेन गुणन्वाभावस्योपसंहारः। पौद्गलिकमित्यनेनामूर्तत्वामावस्य । 94 तदेवं शब्दस्य स्वरूपमभिधायोद्योतस्य प्रतिपादयति
तमोऽपवर्तकः स्कन्ध उद्योतः, बाह्येन्द्रियगाह्यद्रव्यत्वात् पौगलिकः । प्राणा-पानादयोऽप्येवमिति ।
समोऽपवर्तकः स्कन्ध उद्योत इति । तमो विपश्चितस्वरूपमेव । तस्याऽपवर्तको- 20 अपनायको य: पुद्गलस्कन्धः स उद्योतः । तस्य पौगलिकत्वं निरूपयति"-बाह्येति । बाह्यन्द्रियं चक्षुः । तत्परिच्छेद्यद्रव्यत्वात् पटादिवदुद्द्योतः पौगलिकः । रूपाद्यमावो
विपक्षबाधकम् । तदेवं सत्रोपात्तभेदानां स्वरूपमभिधायादिशब्दगृहीतानामप्यतिदिशति94B प्रोणेति । आदिशब्दात् समानोदान-ध्यान-च्छाया-कर्मादिग्रहः । मुखनासिकेन
निक्रमण-प्रवेशनात् प्राणः । मलादीनामधो नयनादपानः । समं नयनात् समानः । 25 १ छायातपादि द्रव्यान्तरम् ॥ २ मीमांसकः ।। ३ आत्ममनसोः परे व्यापकत्वममंसत, अतस्ताभ्यां व्यभिचारनिवृत्त्यर्थम् 'अन्यत्वे सति' इति विशेषणम् ॥ ४ नवसु द्रव्येषु वर्तमानस्य द्रव्यत्वस्य सत्का, कोऽयः! तदन्तर्गता याऽपरा जातिघंटे घटत्वम् , पटे पटत्वलक्षणा, तद्वत्त्वात् ॥ ५ शिष्यं प्रति सर्वम् ॥ ६ सत्तायाः ॥ ७ जगत: नानारूपत्व ॥८ सत्तायाश्च परममहत्त्वे भावानां सांकर्य स्यात् ।। ९तच्छब्दो द्रव्यं पौद्रलिकम ।। १० बाह्मेन्द्रियग्राह्यद्रव्यत्वात् पौगलिकः ।। ११ प्राणापानादयोऽप्येवमिति ॥
30
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International 2010_05