________________
६२
eaturटीकासहिते वध्यालङ्कारे द्वितीये प्रकाशे
युक्तम् । अन्यधामूर्त्तत्वाविशेषाद् अविद्यावद् आकाशादिरपि कथं न ज्ञानमावृणोति ? तस्मात् कर्मापि पौगलिकमेव द्रव्यम् । इतिकरणः स्कन्धविचारावसानद्योतकः । सम्प्रति पूर्वोदितप्रमेयं संक्षेपेण श्लोकः सगृहातिस्पर्श-रस- गन्ध-वर्णा अन्योन्यमविनाभुवः । मूर्तिस्तदङ्किता ये ते पुद्गला द्विविधाश्च ते ॥ १ ॥ अणुः स्कन्धश्च तत्राणुराद्यं स्कन्धनिबन्धनम् । द्रव्यतो भागनिर्मुक्तो भावतो भागवानपि ॥ २ ॥ तत्संघात विभेदोत्थः स्कन्धो इयण्वादिरंशवान् । विचित्रभावोऽध्यक्षश्चोद्भूताध्यक्षत्वयोगतः ॥ ३ ॥ मनस्तमः शब्दोद्योताः स्कन्धस्यैव प्रभित्तयः । पौगलिकत्वमेषां तु प्रसिद्धं स्वखलिङ्गतः ॥ ४ ॥ इति संग्रहश्लोकाः ॥
98 A
त्सङ्घातेत्यादि । तेषामणूनां सङ्घात- विभेदोत्थः सङ्घात भेदप्रभवः स्कन्धः, स च द्व्यण्वादिः 'आदि' शब्दात् ज्यणुकादिपरिग्रहः अंशवान् द्रव्यावयवैः सावयवः | विचित्रभावो विचित्रा भावा: स्पर्श-रस- गन्ध-वर्णा यस्य स तथा । वैचित्र्यं च कश्चिद्
1
'स्पर्शेत्यादि । अन्योन्यमैविनाभुव इत्यनेन सर्वपुद्गलजाते चतुर्गुणत्वमाह । तदङ्कितास्तया स्पर्श-रस- गन्ध-वर्णरूपमा मूर्ध्या चिह्निता ये द्विविधाश्च त इति पुद्गलाः
द्वैविध्यमेवाह - अणुः स्कन्धश्चेत्यादि । जात्यपेक्षमेकवचनम् । आद्यं स्कन्धनिबन्धनम् 15 प्रथमं दूणुकादिस्कन्धस्य परिणामकारणम् ।
5
10
98 B द्विस्पर्शो यावदष्टस्पर्शः । एवं रसादिवैचित्र्यमपि वाच्यम् । अध्यक्षश्च कश्चित् 20 स्कन्धः प्रत्यक्ष भवति । कुतः ? उद्भूतमिन्द्रियग्राह्यत्व विशेषणाईपरिणामापन्न मध्यक्षत्वं तेन योगतः सम्बन्धात, सदाऽपि सर्वेऽपि परमाणवः स्कन्धाश्च कस्यचित् प्रत्यक्षा एव ।
Jain Education International 2010_05
१ स्पर्श-रस- गन्ध-वर्णा अन्योन्यमविनाभुव । मूर्तिस्तदङ्किता ये ते पुद्गला द्विविधाश्च ते ।। २ अष्टथग्भूताः ॥ ३ अणुः स्कन्धश्च तत्राणुराद्यं स्कन्धनिबन्धम । द्रव्यतो भागनिर्मुक्तो भावतो भागवानपि ॥ ४ तत्सङ्घातविभेदोत्थः स्कन्धो द्वन्यण्वादिरंशवान् । विविप्रभावोऽध्यक्ष- 25 वोभूताध्यक्षत्वयोगतः ॥
For Private & Personal Use Only
www.jainelibrary.org