________________
१२२
स्थोपाटीकासहिते द्रष्यालकारे द्वितीये प्रकाशे च जातिमात्रे शब्दसङ्कतकरणे काचित् फलसिद्धिरस्ति । यतो ने च जातिमात्रं विशेषनिरपेक्षं सामान्यमेव केवलं दाह-वाहादावुपयुज्यते । न हि वद्धित्वं गोवं वा व्यक्ति
निरपेक्षमेव दाहं वाहं वा कतुं समर्थायते । कथं नामाम्माच्छब्दादरामर्थ प्रतीत्याय 1818 शिशुर्व्यवहारकाले एतामर्थक्रियां साधयेदित्यमिसन्धिना वृद्धाः शब्दान् सङ्केतयन्ति । न च जातिमात्रे शब्दसकतेऽर्थ क्रिया सम्भवति । ततो न तत्र शब्दसईतः क्रियते । 5
स्थादेयम्-न सामान्य एव केवले शब्दसनो येन तद्वैयर्य स्यात्, किं तर्हि ? विशेषेऽपि । अयं तु विशेष:-सामान्यं प्रधान विशेषो गुणः । विशेषधार्थक्रियाक्षम इति तूमय सिद्धमेवेति । अत्राह-विशेषेति । यदि सामान्ये शन्दसङ्केतकाले विशेषस्या
प्यपेक्षा क्रियते तदा वरं तत्रैव विशेष एव शब्दसङ्केतः क्रियताम् , कि सामान्या183A पेक्षया । अयमाशय:- विशेषापेक्षे सामान्ये शब्दसननमस्माभिरपीप्यते । अयं तु 10 विशेषः-सामान्यवद् विशेषाशोऽपि प्रधानमेव, सामान्यं च साशपरिणाम इति ।।
नाप्यन्यापोहे वस्तुनि, भेदे वस्तुनि प्रवृत्तरघटनात् , दण्डच्छेदोपदेशे दण्डिनीव । अभेदे मुधा बाह्यो बहिष्कृतः । अवस्तुत्वे न किञ्चिदभिहितम् । प्रत्यक्षसिद्धं च प्रवृत्त्यादि ।
अन्यस्त्वाइ-न सामान्य विशेषात्मनि वस्तुनि नापि सामान्य एव केवले शब्द. 15 सकत:, कि तर्हि ? विजातीयध्यावृत्तिरूपेऽपोह इति । अत्रोच्यते । सोऽपोहो वस्तु वा स्यादवस्तु वा, वस्त्वपि स्वलक्षणाद् मिमोऽमिमो वा ? तत्र भिन्नवस्तुपक्षमधिकृत्याहनापीति । न केवलं सामान्य मात्रे, वस्तुरूपेऽन्यापोहेऽपि न शब्दमतः । भेदे वस्तुनि प्रवृत्तरघटनात् , वस्तुरूपस्यापोहस्य वस्तुनः सकाशाद् मेदे सति वस्तुनि प्रवृत्तेरसम्भवात् ।
दण्डच्छेदोपदेशे दण्डिनीव । यथा हि दण्डं हिन्धीत्युक्ते न दण्डिनं छेदकछिनति तथाऽगोहा- 20 1839 मिधायिशब्दश्रुतौ न स्वलक्षणे पुरुषः प्रवर्तेन, अमोहस्य स्वलक्षणादन्यत्वात् । अन्यस्य शब्दात् प्रेत्ययेऽन्यत्र प्रवृत्तावतिप्रसङ्गाच । तत्र स्वलक्षणाद् मिमे वस्तुरूपेऽपोहे शब्द सङ्केतः ।
अध स्वलक्षणादमिन क्रियते तेन घलक्षणे प्रवृत्तिर्भवतीति । तदप्ययुक्तम् । यस्मादेभेदे स्वलक्षणादपोहस्याव्यतिरेकेऽङ्गीक्रियमाणे मुधा वायो बहिष्कृतः । यदि स्वलक्षणादभिडयोहे सकूनः क्रियते तदा स्वलक्षण एवं किं न क्रियते । केयं 25 पत्रान्तरिता मुरापानक्रिया ? तत् स्वलक्षणादभिन्मेऽप्यपाहे न शन्दसङ्केतनम् । १ न जातिमात्र शाइ वाहादावुपयुज्यते ॥ २ भप्रधानम् ॥ ३ विशेषापेक्षायां तु वरं । तत्रैव संकेतः ॥ ४ बौद्धः ॥ ५ नाप्यन्यापोहे वस्तुनि ॥ ६ अन्यस्माद् विजातीयादपोहो व्यावृत्तिरूपः, । तस्मिन् ॥ ७ भयें ॥ ८ अपोहरूपस्य !! ९ शाने ॥ १० स्वलक्षणे ॥ ११ अभेदे मुधा बानो बहिष्कृतः ॥ १२ बामो घटपटादिस्पोऽर्थो वहिकतः शम्दस केताविषयः कृतः ॥
30
For Private & Personal Use Only
Jain Education International 2010_05
www.jainelibrary.org