________________
म्वोपनटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे पूर्वदृष्टैकत्वग्रहेऽपि अर्थोत्पत्तिस्तुल्या, वस्तुनस्त्रिकालान्वयस्य सद्भूतत्वात् ।
'पूर्वदृष्टैकत्वग्रहेऽपि पूर्वकालदृष्टेन वस्तुनेदानीं गृह्यमाणम्य तादात्म्यपरिच्छेदेऽपि, अर्थोत्पत्तिर्विकल्पस्य परमार्थसतोऽर्थादुत्पादम्तुल्या निर्विकल्पकज्ञानेन समा । वस्तुनः पदार्थम्य यस्त्रिकालान्वयस्त्रिकालावस्थानम् , तस्य सद्भूतत्वात् प्रमाणाबाधितत्वात् पर- 5 मार्थसच्चादित्यर्थः । वस्तुनो हि त्रिकालान्वयित्वं प्रमाणोपपत्रम् । यच प्रमाणो
पपन्नं तत् परमार्थसदेव, अतः कथं विकल्पस्याऽसदर्थग्राहकत्वं स्यात् ? तदसदर्थग्राहकत्वं 1368 विकल्पस्य नास्त्येव । स्वरूपं चेद् भ्रान्तिहेतुरुच्यते तदा निर्विकल्पकस्यापि प्रामोति ।
नन्वेवं पूर्वदृष्टापरदृष्टयोरेकत्वग्रहाभ्युपगमे विकल्पम्यामनिहितग्राहित्वप्रमङ्गः, पूर्वदृष्टस्यामन्निहिनत्वात् । तथा चाम्येन्द्रियजम्यापि मानसज्ञानेनाभेदः स्यात् । 10 अभेदे चासत्रिहितार्थग्राहितयाऽतीतानागतगोचरत्वं वस्तुप्रंमेदाऽनित्यत्वदःखहेतुर्वविषयत्वं ब्रौतरूपाऽन्यथाऽनुपपस्याऽज्ञातरूपानुमरणमर्थसनिधानानपेक्षत्वमिच्छामात्रवृत्तित्वं च मानसधर्मा ऐन्द्रियकम्यारि विकल्पस्य म्युः । अर्थतेऽस्य न भवन्ति तदा मानसस्यापि मा भूवन् । तदुक्तम्
"विचारकत्वे चेन्द्रियमनोविज्ञानयोरभेदप्रसङ्गात् । अभेदे चातीतीनागतवम्प्रभेद- 15 ग्रहणाग्रहणोहानुहार्थभावापेक्षानपेक्षादिप्रसङ्गः" [प्रमाणविनिश्चयः. पृ० २५३ B] इति ।
137A
अत्राह
१ पूर्वरष्टैकत्वग्रहेऽपि अर्थात्पत्तिस्नुल्या ॥ २ वस्तुनः ॥ ३ एकत्यपरिच्छेदेऽपि ।। ४ कोऽर्थः ? अर्थादेव निर्विकल्पक सविकल्पकं च ज्ञानमुत्पन्नम् ॥ ५ वस्नुननिकालाम्ययस्य सदभूतत्वात् ।। ६ विकल्पकत्वम् ॥ ७ विशेषाः ॥ • अत्र 5 सदृश चिह्न हस्तलिग्वितादर्श उपरितने भागे विद्यते, अतो 20 प्रभेदाऽ इति लिखितमस्माभिः, किन्तु अग्रे १३ टिप्पणे 'नित्यत्व' इति पाठो वर्तते, अतः सन्देहः । "अतीतानागतवस्तुप्रभेदा अनित्यत्यदु.खादिनिवृत्तिनिमित्तभेदस्वरूपाः (१), ते ऐन्द्रियकज्ञानेनापि गृह्येरन , मानसशानेन वा न गृह्मरन्" इति तु प्रमाणविनिश्चयटीकाया भोटभाषानुवादे [पृ० ६६ A] भाति ।। ८ एतद्विषयस्वम् ॥९ यथा कृतकत्वं चेदङ्गीकरोषि तदाऽज्ञातमप्यनित्यत्वमङ्गीकुरु ॥ १० यस्य ज्ञानस्य मानसस्य ।। ११ '३' [-तृतीया विभक्तिरत्र विग्रहे ज्ञेया ॥ १२ एकं किञ्चिचिन्तयन् यदा तन्न प्रतिभाति तदा तन्निवर्य 25 द्वितीयं चिन्तयनीति इच्छामात्रायत्तता ॥ १३ विकल्पस्य ।। १४ पूर्वापरदृष्टार्थकत्वग्रहः ॥ १५ पूर्वोपात्तधर्माः क्रमेण योज्याः ॥ १६ नित्यत्वदुख:हेतुत्व ॥ • अत्र - [अ]नित्यत्व ' इति पाठोऽपि सम्भवेत् , दृश्यता दि. १७ ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org