________________
दीपिका-नियुक्ति टीका अ.७ सू.५६ पञ्चविंशतिर्भावनाया निरूपणम् ४०३ प्राणातिपातविरमणादि लक्षणानां पञ्च महाव्रतानां देशतः माणातिपातादिविरतिलक्षणाऽणुव्रतानाश्च स्थैर्यार्थ दृढतासम्पादनार्थम् ईर्यासमितिः १ आदिपदेनमनोगुप्तिः २ वचोगुप्ति३ एषणा : आदाननिक्षेपणा आलोच्य सम्भाषणम्६ क्रोध प्रत्याख्यानम् ७ लोभपत्याख्यानम् ८ सयपत्याख्यानम् ९ हास्य प्रत्याख्यानम् १० अष्टादशविधविशुद्धवसते-चनापूर्वकं सेवनम् ११ प्रतिदिनमवग्रहं याचित्वा तृणकाष्ठादिग्रहणम् १२ पीठ फलकाघथमपि वृक्षादीना पच्छेदनम् १३ साधारणपिण्डस्याऽधिकतो न सेवनस् १४ साधु वैयाकृत्यकरणञ्च १५ स्त्रीपशुनपुंसक संसक्तशयनाऽऽसनवर्जनम् १६ रागयुक्तस्त्रीकथा वर्जनम् १७ स्त्रीणां मनोहरेन्द्रियवर्जनम् १८ पूर्वरतानुस्मरणवर्जनम् १९ प्रतिदिनं भोजनपरित्यागश्च २० मनोज्ञाऽमनोज्ञस्पर्श २१ रस २२ गन्ध २३ वर्ण २४ शब्दानां २५ रागद्वेषवर्जनश्चे -त्येवं पञ्चविंशतिर्भावनाः । तत्र प्रथमा पञ्च भावना: ईसिमितेः (माणातिका त्याग (११) अठारह प्रकार से विशुद्ध वसति का याचनापूर्वक सेवन (१२) प्रतिदिन अवग्रह की याचना करके तृण काष्ठ आदि को ग्रहण करना (१३) पीठ फलक आदि के लिए भी वृक्ष आदि को न काटना (१४) माधारण पिण्ड का अपने समुचित भाग से अधिक सेवन न करना (१५) साधुओं का वैयावृत्य करना (१६) स्त्री, पशु और नपु. सक के संसर्गवाले शयया एवं आमन के सेवन से बचना (१७) राग. युक्त स्त्री कथा का त्याग (१८) स्त्रियों की मनोहर इन्द्रियों को न देखना (१९) पहले भोगे भोगों का स्मरण न करना (२०) प्रतिदिन सरस भोजन का त्याग करना-कभी-कभी उपचार आदि करना (२१-२५) मनोज्ञ और अमनोज्ञ स्पर्श, रस, गंध, रूप और शब्द पर राग-द्वेष न करना, ये पच्चीस भावनाएं हैं। અઢાર પકારથી વિશુદ્ધ વસતીનું યાચનાપૂર્વક સેવન કરવું (૧૨) દરરોજ અવગ્રહની યાચના કરીને તૃણુ કાષ્ઠ વગેરેનું શ્રણ કરવું (૧૩) પીઠ-પાઢ વગેરે માટે પણ વૃક્ષ વગેરે ન કાપવા (૧૪) સાધારણ પિણ્ડનું પોતાના ભાગથી पधारे सेवन न ४२ (१५) साधुआनी वयावया (शुश्रूषा) ४२वी (१६) श्री पशु અને નપુંસકના સંસર્ગવાળી પથારી અને આસનના સેવનથી દૂર રહેવું (૧૭) રાગયુક્ત સ્ત્રીકથાને ત્યાગ (૧૮) સ્ત્રીઓની માહિર ઈન્દ્રિયેને ન જેવી ૧ી પૂર્વે ભગવેલા ભેગેનું સ્મરણ ન કરવું (૨૦) દરરોજ સ્વાદ ભોજ નો ત્યાગ કરે-કયારેક કયારેક ઉપવાસ વગેરે કરવા (૨૧-૨૫) મનેz અને અમનોજ્ઞ સ્પર્શ રસ, ગંધ, રૂપ તથા શબ્દ પર રાગ-દ્વેષ ન કર. આ પચ્ચીસ ભાવનાઓ છે.