________________
श्री मोध
वाय छे. नियुक्ति
वृत्ति : एवं व्याख्याते सत्यपरस्त्वाह-अस्तीत्येकवचनमनुयोगाश्च बहवस्तत्कथं बहुत्वं प्रतिपादयति ? उच्यते, - अस्तीति तिङन्तप्रतिरूपकमव्ययम्, अव्ययं च "सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति ।। ॥ १॥
तदव्ययम् ॥१॥" ततो बहुत्वं प्रतिपादयत्येवेत्यदोषः ।
यन्द्र. : प्रश्न : 'अत्थि अन्नेवि अणुओगा' मा भाष्यथामा अस्ति मे मे वयनान्त या५६ छ ४यारे अनुयोगाः में બહુવચનાન્ત શબ્દ છે. તો આ સ્તિ એકવચનપ્રયોગ બહુત્વને શી રીતે જણાવશે?
(भा.-४ समाधान : मा ! अस्ति में अस् पातुन वर्तमानपत्री पुरुष में क्यन- ३५ नथी. परंतु भेना જ લાગે તેવું અવ્યયપદ છે અને અવ્યય તો – નપુંસકલિંગાદિ ત્રણેય લિંગોમાં, બધી વિભક્તિઓમાં અને એકવચનાદિ તમામ વચનોમાં જે વ્યય ન પામે તે અવ્યય - એ વ્યાખ્યા પ્રમાણે બહુત્વને પણ જણાવી શકે જ છે એટલે કોઈ દોષ નથી.
वृत्ति : अथवा व्यवहितः सम्बन्धोऽस्तिशब्दस्य, कथम् ?, इदं चोदकवचनम्-षष्ठी संबन्धे किमिति न भवति हा विभक्तिः ?, आचार्य आह-अस्ति षष्ठी विभक्तिः, पुनरप्याह-यद्यस्ति ततः पञ्चमी भणिता किम् ?, आचार्य आह
अन्येऽप्यनुयोगाश्चत्वारः, अतः षष्ठी विद्यमानाऽपि नोक्तेति, भावना पूर्ववत् ।
||
१|