________________
मूलम्--तए णं से सके देविंदे देवराया नंदीसरदीवे पुवमागएहि सयसयरइगरपन्चए साहरियसय-सय-इड्ढि-जाण-विमाणेहिं सबसयपरिवारपरिवुडेहिं तिसटिइंदेहि सद्धिं संपरिखुडे जेणेव मेरुपव्वए वलयागारेण ठियस्स चउण्णवइअहियचउस्सयजोयणपरिमियविक्खंभस्स चउत्थपंडगवणस्स चउसु दिसासु सेयमुवष्णमया अद्धचंदागारा पुन्व-दक्षिण-पच्छिमु-त्तर-कमेण ठिया पंडुकंबल-अइपंडुकंबल-रत्तकबल-अइरत्तकंबला-भिहाणाओ चउरो अभिसेयसिलामो बट्टति, तासु जेणेव अइपंडुकंबलसिला जेणेव य अभिसेयसीहासणं तेणेव उवागच्छइ, उवागच्छित्ता तंसि सीहासणंसि सबलोगसहायगं तिहुयणनायगं सयंसि अंकपल्लंगसि अहियासिय पुरत्थाभिमुहे संनिसण्णे ॥मू०६२॥
छाया-ततः खलु स शक्रो देवेन्द्रो देवराजो नन्दीश्वरद्वीपे पूर्वमागतैः स्वक-स्वक-रतिकरपर्वते संहृत-स्वक-स्वक-ऋद्धि-यानविमानैः स्वक-स्वक-परिचारपरिवृतैः त्रिषष्टीन्द्रैः सार्द्ध संपरिवृतः यत्रैव मेरुपर्वते वलयाकारेण स्थितस्थ चतुर्नवत्यधिकचतुःशतयोजनपरिमितविष्कम्भस्य चतुर्थपण्डकवनस्य चतसृषु भगवज्ज: दिक्षु श्वेतसुवर्णमय्यः अर्द्धचन्द्राकाराः पूर्वदक्षिणपश्चिमोत्तरक्रमेण स्थिताः पाण्डुकम्बला-तिपाण्डुकम्बल-रक्त
न्मोत्सवं
बीमा कर्तुकामस्य मूल का अर्थ-'तए थे' इत्यादि। तत्पश्चात् नन्दीश्वर द्वीप में पहले से आये हुए, अपने अपने शक्रस्य रतिकर पर्वत पर अपनी-अपनी ऋद्धि एवं यान-विमानों को छोड़ देने वाले, तथा अपने-अपने परिवार
तमादाय से युक्त तिरसठ इन्द्रों के साथ, बह शक्र देवेन्द्र देवराज जहाँ अभिषेक-सिंहासन था, वहाँ आये। मेरु पर्वत
गमनम् पर वलयाकार (चूड़ी की तरह गोलाकार) स्थित तथा चार सौ चौरानवे योजन विस्तार वाला जो चौथा पण्डकवन है उसके चारों तरफ, श्वेतसुवर्णमयी अर्धचन्द्र के आकार की, क्रम से पूर्व, दक्षिण, पश्चिम और उत्तर में स्थित जो पाण्डुकम्बला, अतिपाण्डुकम्बला, रक्तकम्बला और अतिरक्तकम्बला नामक चार अभिषेक-शिलाएँ
भूजन। मयं-'तप णं' त्याहि. त्या२पछी नहीश्वरापमा पडेथी माता पातपाताना ति४२ ५'त પર પિતાની અદ્ધિ અને યાનવિમાનેને મૂકવાવાળા, અને પિતાના પરિવારથી યુકત એવા ત્રેસઠ ઇન્દ્રોને સાથ મિલાવી, તે શક દેવેંદ્ર દેવરાજ જ્યાં અભિષેક-સિંહાસન હતું ત્યાં આવ્યા.
॥३९॥ મેરુ પર્વત ઉપર ચાર ચેરાણું (૪૯૪) જોજનના વિસ્તારવાલું ચુડીના આકારે રહેલું થુ પંડકવન છે. આ વનની ચારે બાજુ, શ્વેતસુવર્ણમય, અર્ધચંદ્રાકારવાળી, પૂર્વ-દક્ષિણ-પશ્ચિમ અને ઉત્તર દિશામાં અનુક્રમે આવેલી પાંડુકંબલા, અતિ પાંડુકંબલા, રકતકંબલા અને અતિરક્તકંબલા નામવાલી ચાર શિલાઓ છે. આ
DEEP
AE
SEww.jainelibrary.org