________________
श्रीकल्प
कल्प
सूत्र
CA
॥४४॥
दिभिः प्रत्येकं सम्बन्धः, तेन सर्वपुष्पेण, सर्वगन्धेन, सर्वमाल्येन, सर्वालङ्कारेण, सर्वविभूषया सर्वशोभया सर्वविशिष्टाऽऽभूषणेन वा, तथा सर्व-दिव्य-त्रुटित-निनादेन-सषां दिव्यानां दिवि भवानाम् अद्भुतानां वा, त्रुटितानां वाद्यानां निनादेन-शब्देन, महत्या-विशालया ऋद्धया-सम्पत्या महता-अधिकेन हृदयोल्लासेन= चित्तानन्देन, महता रवेण=शब्देन एकम् अद्वितीयं महान्तं विशालं तीर्थकरजन्माभिषेकम् तीर्थकरजन्माभिषेकरूपम् हजार उत्सवं कर्तुम् इन्द्रस्य शक्रेन्द्रस्य आज्ञाम् अभिकाङ्क्षन्ति अभिलपन्ति । यस्मिन् समये च खलु भगवतस्तीर्थकरस्य जन्माभिषेको भविष्यतीति देवगणेन ज्ञातं, तस्मिन् समये च खलु देवगणः, तृषितः पानीयं पातुमिच, जन्मदीनः जन्मदरिद्र इष्टसिद्धिम् अभिलषितवस्तुसिद्धिं लब्धुमित्र, रोगी आरोग्य-नैरुज्यं प्राप्तुमिव, निराधारः= निरवलम्बो जनः आधारम् अवलम्बनम् अवाप्तुम् इव, अशरणः शरणरहितः शरणं प्राप्तुमिव, विमलं स्वच्छं प्रभुमुखकमलं लोचनगोचरीक द्रष्टुं नितान्तोत्कण्ठितस्वान्तः अत्यन्तोत्सुकमना आसीत्। इहैकदेवगणस्योपमेयस्य तृषितादिबहुपमानसत्त्वाद् मालोपमाऽलङ्कारः ॥म०६३॥
भगवज्ज
न्मोत्सव और समस्त शोभाओं के साथ या समस्त विशिष्ट आभूषणों से, तथा सव दिव्य वाजों की ध्वनि से, विशाल
कर्तुकामाऋदि से, महान् चित्त के उल्लास (आनन्द) से, महान् शब्दों से तीर्थकर का जन्माभिषेक रूप एक-अद्वि
नां देवानां तीय उत्सव मनाने के लिए इन्द्र की आज्ञा की अभिलाषा करने लगे।
मनोभावजब देवगण को ज्ञात हुआ कि भगवान तीर्थकर का जन्माभिषेक होने वाला है तो वह भगवान्
वर्णनम् का निर्मल मुख-कमल देखने के लिए अत्यन्त ही उत्कंठितचित्त हो गये, जैसे प्यासा पानी पीने के लिए, जन्म का दरिद्र मन चाही वस्तु की प्राप्ति के लिए, रोगी आरोग्य पाने के लिए, निराधार जन आधार पाने के लिए और अशरण शरण पाने के लिए उत्कंठित होता है। સમસ્ત શોભાની સાથે એટલે કે વિશિષ્ટ આભૂષણોથી, તથા સઘળાં દિવ્ય વાજિંત્રોના ધ્વનિથી, વિશાળ અદ્ધિથી, ચિત્તના અત્યંત ઉલ્લાસ (આનંદ)થી, મહાન શબ્દોથી, તીર્થંકરની જન્માભિષેકને એક અનુપમ ઉત્સવ ઉજવવાને માટે ઈન્દ્રની આજ્ઞાની અભિલાષા કરવા લાગ્યાં. જ્યારે દેવગણને જાણ થઈ કે ભગવાન તીર્થંકરને જન્માભિષેક કરી
॥४४॥ થવાનો છે ત્યારે તેઓ ભગવાનના નિર્મળ વદન-કમળના દર્શન માટે એટલા બધા આતુર થઈ ગયાં જેટલા છે તરસ્યા પાણીને માટે, જન્મદરિદ્ર ઈચ્છિત વસ્તુની પ્રાપ્તિ માટે, રેગી આરોગ્ય મેળવવા માટે, નિરાધાર હતા आधारा
a ntarai
daian Educatio
weww.jainelibrary.org