________________
कल्प मञ्जरी टीका
भूतेभ्यः समुत्थायपुनस्तान्येवानुविनश्यति न प्रेत्यसंज्ञाऽस्ति इत्यादि । तन्मिथ्या। परलोकोऽस्त्येव, अन्यथा जातमात्रस्य बालस्य मातस्तनदुग्धपाने सज्ञा कथं भवेत् ? तव सिद्धान्तेऽप्युक्तम्
"यं यं भावं स्मरन्नित्यं त्यजत्यन्ते कलेवरम् । श्रीकल्प
तं तमेवेति कौन्तेय ! सदा तद्भावभावितः" ॥१॥ इत्यादि । ॥४२६॥
मूल का अर्थ-'मेयज्जो वि' इत्यादि । मेतार्य भी अपने संशय को दूर करने के लिए तीनसौ शिष्यों के साथ प्रभु के समीप पहूँचे। भगवान् ने उनसे कहा-हे मेतार्य ! तुम्हारे मन में यह संशय है कि परलोक नहीं है ? क्यों कि वेदो में ऐसा कहा है-'विज्ञानघनएवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवान विनश्यति न प्रेत्यसंज्ञाऽस्ति' इति । अर्थात्-विज्ञानघन आत्मा इन भूतों से उत्पन्न होकर फिर उन्ही में लीन हो जाता है। परलोक संज्ञा नहीं हैं, इत्यादि।
तुम्हारा यह संशय निराधार है। परलोक-पुनर्जन्म है ही, अन्यथा तत्काल उत्पन्न बालकको माता के स्तन का दूध पीने की इच्छा (या बुद्धि) कैसे होती ? तुम्हारे सिद्धान्त में भी कहा है
"यं यं वापि स्मरन्भावं त्यजन्त्यन्ते कलेवरम् ।
तं तमेवेति कौतेय, सदा सद्भावभावितः ॥ इति । अर्थाद-हे अर्जुन ! जीव अन्तिम समय में जिन जिन भावों का स्मरण-चिन्तन करता हुआ शरीर तजता है, उन भावों से भावित वह जीव उसी-उपी भाव को प्राप्त होता है ॥१॥
भूजना म मेयजो वित्या . भेताय° ५५ पोताना संशयनु निशर शोषवा, प्रभु पासे सो શિષ્યો સાથે આવી પહો . મેતાર્યની શંકા એ હતી કે, “પરલેક” છેજ નહિ. કારણકે વેદોમાં એવું કહેવાયું
"विज्ञानघनएवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवान विनश्यति, न प्रेत्य संज्ञाऽस्ति" धात, मात-विज्ञान ઘન આત્મા જાતેજ, ભૂતેમાંથી ઉત્પન્ન થાય છે, ને તે ભૂતમાંજ સમાઈ જાય છે. માટે “પરલેક સંજ્ઞા નથી. વિગેરે.
તમારી આ માન્યતા પાયા વિનાની છે. પહેક-પુનર્જન્મ વિગેરે પણ છે જે તે ન હોય તે, તાત્કાળિક ઉત્પન્ન થયેલ બાળકને, માતાનું સ્તનપાન કરવા કેમ ઈચ્છા થાય ? તમારા સિદ્ધાંતમાં પણ કહ્યું છે કે,
"यं यं वापि स्मरन् भावं, त्यजत्यन्ते कलेवरम् ।
तं तमेवेति कौन्तेय ! सदा तद्भाव भावितः” ॥ इति. અર્થાત-હે અર્જુન ! અંત સમયે જીવ જે જે ભાવો અને જેને સમરણ-ચિંત્વન કરે છે, ને તેનું સ્મરણહાચિંત્વન કરતાં, પિતાનું શરીર તજે છે, તેને ભાવે સ્મરણ અને ચિંતન લઈને તે જીવ ફરી અવતરે છે. માટે
मेतार्यस्य
परलोक विषय संशयनिवारणम् । ०११३|| ..
॥४२६॥
Jain Education Sectional
672ww.jainelibrary.org