________________
श्रोकल्पसूत्रे ।४३६॥
Jain Education
को गणरः कतिसंख्यकैः शिष्यैः प्रत्रजित इति प्रतिपादिका संग्रहणी गाथा -
'पंच सवाई' इत्यादि । पञ्चानां गणधराणाम् = इन्द्र भूत्यग्निभूति - वायुभूति - व्यक्त - मुधर्मणाम् प्रत्येकं पञ्चशतः पञ्चशतः=पञ्चशतसंख्यकः पञ्चशतसंख्यकः शिष्याणां गणो भवति । ततः परयोद्वयोः = मण्डिकमौर्ययोः प्रत्येकं सार्द्धत्रिशतः सार्द्धत्रिशतः = सार्द्धत्रिशतसंख्यकः सार्वत्रिशतसंख्यकः शिष्याणां गणो भवति । शेषाणां तदतिरिक्तानां चतुर्णाम्=अकम्पिताचलभ्रातृमेतार्यप्रभासानां प्रत्येकं त्रिशतः त्रिशतः = त्रिशतसंख्यकः शिष्याणां गणो भवतीति । एवम् अनेन प्रकारेण प्रभुसमीपे सर्वे चतुश्चत्वारिंशच्छतानि = चतुश्चत्वारिंशच्छतसंख्यका द्विजाः = गणधर - शिष्या अपि प्रत्रजिता इति ॥ ०११३ ||
॥ इति गणधरवादः ॥
मूलम् - तेणं कालेणं तेणं समएणं चंदणवाला भगवओ केवलुप्पत्तिं विष्णाय पन्चज्जं गहीउं उकंठिया समाग्री पहु समी संपत्ता । सा य पहुं आदक्खिणं पदक्खिणं करेइ, करिता बंदइ नमसर, वंदित्ता नमसित्ता एवं वयासी - इच्छामि णं भंते ! संसारभव्विग्गाहं देवाणुप्पियाणं अंतिए पन्चइउं । तए णं समणे भगवं महावीरे तं चंदणतक यह ग्यारह गणधर अपना-अपना संशय दूर होने पर गणधरता - गणधरपदवी को प्राप्त हुए ।
कौन मगर कितने शिष्यों के साथ दीक्षित हुए, यह बतलाने वाली संग्रहणी गाथा है
इन्द्रभूति, अग्निभूति, वायुभूति, व्यक्त और सुधर्मा इन पांच गणधरों का प्रत्येक के पाँच-पाँचसौ शिष्यों का गण था। इनके बाद दो-मण्डिक और मौर्यपुत्र का प्रत्येक के साढेतीनसौ शिष्यों का गण था । शेष चार- अकम्पित, अचलभ्राता, मेतार्य और प्रभास का तीन-तीनसौ शिष्यों का समूह था । इस प्रकार प्रभु के पास सब मिलकर चवालीससौ द्विज गणधरों के शिष्य भी दीक्षित हुए थे । ०११३ ॥
|| गजधरवाद समाप्त ॥
દૂર થતાં ગણધરતા-ગણધરની પદવી પામ્યા.
કયા ગણધર કેટલા શિષ્યા સાથે દીક્ષિત થયા તે બતાવનારી સંગ્રહણીગાથા આ પ્રમાણે છે-ઇન્દ્રભૂતિ, અગ્નિભૂતિ, વાયુભૂતિ, વ્યક્ત અને સુધર્મા એ પાંચે ગધામાં પ્રત્યેકનુ પાંચસો-પાંચસાનુ શિષ્યગણ હતું. ત્યારબાદ મ ંડિક અને મૌય પુત્ર એ બન્નેમના દરેકનું સાડાત્રણસેાનુ શિષ્યગણ હતું. બાકીના ચાર-અકમ્મિત, અચલભ્રાતા, મેતાય અને પ્રભાસ એ દરેકને ત્રણસે ત્રણસે શિષ્યોના સમૂહ હતા. આ પ્રમાણે પ્રભુની પાસે બધા મળીને ચુ'માળીસસે બ્રાહ્મણા જે આ અગીઆર ગણધરના શિષ્યા હતા તેઓ દીક્ષિત થયા હતા. (સૂ૦૧૧૩)
॥ ગણુધરવાદ સમાપ્ત !
कल्पमञ्जरी
टीका
गणधराणां शिष्यसंख्या
कथनम् ।
॥ मू० ११४॥
॥४३६॥
www.jainelibrary.org