Book Title: Kalpasutram Part_2
Author(s): Ghasilal Maharaj
Publisher: Sthanakwasi Jain Shastroddhar Samiti Rajkot

View full book text
Previous | Next

Page 447
________________ श्रोकल्पसूत्रे ।४३६॥ Jain Education को गणरः कतिसंख्यकैः शिष्यैः प्रत्रजित इति प्रतिपादिका संग्रहणी गाथा - 'पंच सवाई' इत्यादि । पञ्चानां गणधराणाम् = इन्द्र भूत्यग्निभूति - वायुभूति - व्यक्त - मुधर्मणाम् प्रत्येकं पञ्चशतः पञ्चशतः=पञ्चशतसंख्यकः पञ्चशतसंख्यकः शिष्याणां गणो भवति । ततः परयोद्वयोः = मण्डिकमौर्ययोः प्रत्येकं सार्द्धत्रिशतः सार्द्धत्रिशतः = सार्द्धत्रिशतसंख्यकः सार्वत्रिशतसंख्यकः शिष्याणां गणो भवति । शेषाणां तदतिरिक्तानां चतुर्णाम्=अकम्पिताचलभ्रातृमेतार्यप्रभासानां प्रत्येकं त्रिशतः त्रिशतः = त्रिशतसंख्यकः शिष्याणां गणो भवतीति । एवम् अनेन प्रकारेण प्रभुसमीपे सर्वे चतुश्चत्वारिंशच्छतानि = चतुश्चत्वारिंशच्छतसंख्यका द्विजाः = गणधर - शिष्या अपि प्रत्रजिता इति ॥ ०११३ || ॥ इति गणधरवादः ॥ मूलम् - तेणं कालेणं तेणं समएणं चंदणवाला भगवओ केवलुप्पत्तिं विष्णाय पन्चज्जं गहीउं उकंठिया समाग्री पहु समी संपत्ता । सा य पहुं आदक्खिणं पदक्खिणं करेइ, करिता बंदइ नमसर, वंदित्ता नमसित्ता एवं वयासी - इच्छामि णं भंते ! संसारभव्विग्गाहं देवाणुप्पियाणं अंतिए पन्चइउं । तए णं समणे भगवं महावीरे तं चंदणतक यह ग्यारह गणधर अपना-अपना संशय दूर होने पर गणधरता - गणधरपदवी को प्राप्त हुए । कौन मगर कितने शिष्यों के साथ दीक्षित हुए, यह बतलाने वाली संग्रहणी गाथा है इन्द्रभूति, अग्निभूति, वायुभूति, व्यक्त और सुधर्मा इन पांच गणधरों का प्रत्येक के पाँच-पाँचसौ शिष्यों का गण था। इनके बाद दो-मण्डिक और मौर्यपुत्र का प्रत्येक के साढेतीनसौ शिष्यों का गण था । शेष चार- अकम्पित, अचलभ्राता, मेतार्य और प्रभास का तीन-तीनसौ शिष्यों का समूह था । इस प्रकार प्रभु के पास सब मिलकर चवालीससौ द्विज गणधरों के शिष्य भी दीक्षित हुए थे । ०११३ ॥ || गजधरवाद समाप्त ॥ દૂર થતાં ગણધરતા-ગણધરની પદવી પામ્યા. કયા ગણધર કેટલા શિષ્યા સાથે દીક્ષિત થયા તે બતાવનારી સંગ્રહણીગાથા આ પ્રમાણે છે-ઇન્દ્રભૂતિ, અગ્નિભૂતિ, વાયુભૂતિ, વ્યક્ત અને સુધર્મા એ પાંચે ગધામાં પ્રત્યેકનુ પાંચસો-પાંચસાનુ શિષ્યગણ હતું. ત્યારબાદ મ ંડિક અને મૌય પુત્ર એ બન્નેમના દરેકનું સાડાત્રણસેાનુ શિષ્યગણ હતું. બાકીના ચાર-અકમ્મિત, અચલભ્રાતા, મેતાય અને પ્રભાસ એ દરેકને ત્રણસે ત્રણસે શિષ્યોના સમૂહ હતા. આ પ્રમાણે પ્રભુની પાસે બધા મળીને ચુ'માળીસસે બ્રાહ્મણા જે આ અગીઆર ગણધરના શિષ્યા હતા તેઓ દીક્ષિત થયા હતા. (સૂ૦૧૧૩) ॥ ગણુધરવાદ સમાપ્ત ! कल्पमञ्जरी टीका गणधराणां शिष्यसंख्या कथनम् । ॥ मू० ११४॥ ॥४३६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504