Book Title: Kalpasutram Part_2
Author(s): Ghasilal Maharaj
Publisher: Sthanakwasi Jain Shastroddhar Samiti Rajkot
View full book text
________________
मृत्रे
कल्पमञ्जरी टीका
मूलम्-सिरिजंबूसामिम्मि मोक्खं गए तप्पट्टे सिरिपभवसामी उवाविसीय । तउप्पत्तीचेवम्
विझायलसमीवे जयपुराभिहाणं नयरं आसि । तत्थ विझो णामणरवई होत्था। तस्स पुत्तदुगं आसि--
एगो जेट्ठपभवाभिहागो, अवरो कणिपभवाभिहाणो। तत्थ जेटुपभवो केणवि कारणेणं कुद्धो जयपुरनयराओ श्री कल्प
निस्सरिय विझायलस्स विसमत्थले अभिणवं गाम वासित्ता तत्थ निवसीभ । सो य चोरिय-लुंटणाइगरि
हियवित्ति ओलंबीय। ।४८२॥
एगया तेण आकष्णियं जं-रायगिहे नयरे जंबू नामगो उसमदत्तसेढिपुत्तो अट्ट सेटिकण्णाओ परिणी । दाये तेग ससुरोहितो णवणवइ कोडि परिमियाश्रो सुवण्णमुद्दाओ लद्धाओत्ति । एवं सोचा सो पभवो चोरो णवणवइ अहिएहिं चउहि चोरसएहि परिवुडो रायगिहे णयरे जंबूकुमारस्स गिहे चोरियटुं पविट्ठो। तत्थ सो ओसावणीए विजाए सव्वे जणे निदिए करीब। भावसंजयम्मि जंबकुमारम्मि सा विजा निष्फला जाया। सो जागरमाणो चेव चिट्ठी। तप्पभावेण तस्स अट्ठवि भज्जा जागरमाणीओ चेव ठिया । तो सो पभवो चोरो चोरेहि सद्धिं ताओ सुवण्णमुद्दाओ गहिय चलिउमारद्धो। तया जंबकुमारो नमुक्कारमंतप्पभावेण तेसिं गई थंभी। नियगई थभियं ददण पभवो विम्हिओ किंकायचबिमूढो य जाओ। तस्स एरिसिं ठिई दहण जंबकुमारो हसीअ । तस्स हासं सोचा प्रभवो तं कहीअ-महाभागा। जं मम इयं ओसावणी विजा अमोहा अस्थि । सा वि तुमंमि णिप्फला जाया । तए पुण अम्हाणं गई चावि थभिया। अओ तुवं को वि विसिट्रो पुरिसो पडिभासि । तुम ममोवरि किवं किच्चा थंभणि विजं मम देहि । अहं च तुम्भं ओसावणि विज दलामि । तस्स इमं वयणं सोचा जंबूकुमारो कही । इमाओ लोइयविज्जाओ दुग्गइकारणाओ संति । तुज्झ विजाए मझम्मि पभावो न जाओ। तुम्भाणं गई जं मए थंभिया, एत्थ न कावि विज्जा कारणं । अयं पहावो नमुक्कारमंतस्स अस्थि । एवं कहिय जंबूकुमारो तस्स चारित्तधम्म उवादिसी। तं सोचा पभवाईगं चोराणं मपंसि वेरग्गं संजायं । तओ बीए दिवसे सपरिवारो जंबकुमारो तेहिं पभवाइएहिं चोरेहिं सद्धिं सुहम्मसामिसमीवे पन्चइओ।
जंबूसामिम्मि मोक्खं गए तप्पट्टे पभवसामी उवाविसी । सो उ जंगमकप्परुक्खोव्य भव्वजीवाणं मनोरहं पूरेमाणो मुयणाणसहस्सकिरणकिरणेहि मिच्छत्ततिमिरपडलं विणासेतो भवहिययकमलाई वियासेतो सुहम्मसामिपरिपोसियं चउन्धिहसंघवाडियं देसणामिएणं अहिसिंचिय उवसम-विवेग-वेरमणाइपुप्फेहिं पुफ्फिर्य
अत्तकल्लाणफलेहि फलियं च कुव्वंतो विहरइ । एवं विहरमाणो सो कालमासे कालं किच्चा सग्गं गओ। तओ _dain Education igeona चुओ सो महाविदेहे खित्ते समुप्पज्जिय सासओ सिद्धो भविस्सइ ।।सू०१२१॥
प्रभवस्वामि
परिचयवर्णनम् । ॥सू०१२०॥
॥४८२।।
R
w .jainelibrary.org

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504