Book Title: Kalpasutram Part_2
Author(s): Ghasilal Maharaj
Publisher: Sthanakwasi Jain Shastroddhar Samiti Rajkot

View full book text
Previous | Next

Page 499
________________ श्रीकल्प कल्प मुत्रे मञ्जरी ॥४८८॥ टीका फलं मोक्षो निराबाधा नन्ताक्षयि मुखं रसः ।। वीरस्य भवक्षोऽसौ, कल्पसूत्रस्वरूपकः ॥ ४ भव्यसङ्कल्पकल्पद्रु-कल्पश्चिन्तितदायकः । सेवितो विनयान्नित्यं ददाति-सिद्धिमनुत्तराम् ॥ ५ ॥ इति कल्पसूत्रं सम्पूर्णम् ॥ इतिश्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पश्चदशभाषाकलित ललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापकवादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त 'जैनशास्त्राचार्य' पदभूषित-कोल्हापुरराजगुरु बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलाल वतिविरचित-श्रीकल्पमूत्रम् सम्पूर्णम् ॥ टीका-'णयसारभवो' इत्यादि। यथावृक्षोत्पत्तियोग्यां सुभूमि प्रथमं निरीक्ष्य आलवालं विधाय रसालादिरसवत्फल बीजानि तत्रोप्यन्ते । पुनस्तानि जलेन सिच्यन्ते, तदनु तानि बीजानि अङ्कुरत्वेन जायन्ते। तद्रक्षार्थ वृत्तिश्च कल्प्यन्ते । एवं प्रयत्नेन तानि बीजानि सपत्रशाखाप्रशाखासमन्वितशाखित्वेन जायन्ते । तत्र वृक्षेषु सरसानि सुरभीणि पुष्पाणि फलानि च भवन्ति । तथैव भगवतो वीरस्य कल्पमूत्रस्वरूपकोऽसो भववृक्षो- अनन्त, अक्षय, मुख इसका रस है। इस प्रकार यह कल्पसूत्र वीर भगवान् का भववृक्ष-रूप है ॥४॥ यह कल्पमूत्र भव्य जीवों का मनोरथ सफल करने के लिए कल्पवृक्ष के समान है। अभीष्ट प्रदान करनेवाला है विनयपूर्वक नित्य सेवन किया हुआ यह मूत्र सर्वोत्कृष्ट सिद्धि प्रदान करता है ॥५॥ कल्पसूत्र सम्पूर्ण ॥ ચતુવિધ સંધ શાખામાંથી ફૂટેલી પ્રશાખાઓ છે. સમાચારીએ તેના પાંદડા છે. ત્રિપદી તેનું ફૂલ છે. બાર અંગ (દ્વાદશાંગી) વૃક્ષની સૌરભ-સુગંધ છે. તે ૩ મોક્ષ તે વૃક્ષનું ફળ છે. અવ્યાબાધપણું અનંતતા, અને અક્ષય સુખ, તે વૃક્ષને રસ છે. આ પ્રકારે કપસૂત્ર, વીર ભગવાનનું ભવવૃક્ષરૂપ છે. ૪ આ કલ્પસૂત્ર ભવ્ય જીવોના મને સફળ કરવાવાળું કલ્પવૃક્ષ છે. અભીષ્ટ પ્રદાન કરવાવાળું છે. વિનયપૂર્વક તેનું નિત્ય સેવન કરતાં આ સૂત્ર સર્વોત્કૃષ્ટ સિદ્ધિ પ્રાપ્ત કરાવે છે. જે ૫ છે (ति ५सूत्रना राती अनुवाद .) उपसंहारः ग्रन्थसमाप्तिश्च ०१२ ॥४८८॥ Fiwww.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504